एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
यस्मिन् केन्द्रे गर्तगर्तः गुरुणां सिद्धः गुरुः च उपविशति तस्मिन् केन्द्रे एव मालः (सत्यस्य) उपलभ्यते।
पतितानां त्राता क्लेशनाशकः अश्रयस्य च।
स नो दोषान् हरति गुणप्रदः |
अपि तु आनन्दसागरः भगवता अस्मान् शोकं निराशां च विस्मरति।
स लक्षदोषघनकरः परोपकारी नित्यं वर्तमानः। यस्य नाम सत्यं प्रजापतिः सत्यरूपः, सः कदापि अपूर्णः न भवति अर्थात् सः नित्यं पूर्णः भवति।
पवित्रसङ्घे सत्यस्य धामनिवासः ।
अप्रहतरागतुरहं वादयति द्वैतभावं च विदारयति।
परोपकारवृष्टौ (सुवर्णनिर्माणस्य) दार्शनिकशिला।
अष्टधातुनां (मिश्रधातुनां) प्रकारं, जातिं च न मन्यते।
चन्दनः सर्ववृक्षान् सुगन्धान् करोति, तेषां निष्फलता, फलं च कदापि तस्य मनसि न भवति।
उदेति सूर्यः सर्वत्र समं प्रसारयति ।
सहिष्णुता पृथिव्याः गुणः यः परकचरान् स्वीकुर्वन् तेषां दोषान् कदापि न पश्यति।
तथैव रत्नाः, माणिक्यः, मौक्तिकाः, लोहाः, दार्शनिकशिलाः, सुवर्णाः इत्यादयः स्वजन्मस्वभावं रक्षन्ति ।
पवित्रसङ्घस्य (उपकारस्य) सीमाः नास्ति।
दार्शनिकस्य शिला धातुः सुवर्णरूपेण परिणमयति परन्तु लोहस्य कचरः सुवर्णं न भवति अतः निराशः भवति।
चन्दना समग्रं वनस्पतिं सुगन्धितं करोति परन्तु समीपस्थं वेणुः सुगन्धहीनं तिष्ठति।
बीजवपने पृथिवी सहस्रगुणाधिकं उत्पादयति किन्तु क्षारमृत्तिकायां बीजं न प्ररोहति ।
उलूकः (सूर्यं) न पश्यति किन्तु तस्य भगवतः विषये अवगमनं ददाति सच्चः गुरुः तं यथार्थतया स्पष्टतया च द्रष्टुं करोति।
पृथिव्यां रोपितं तदेव लभ्यते किन्तु सत्यगुरुसेवनेन सर्वविधं फलं प्राप्यते।
यथा यथा नावं आरुह्य पारं गच्छति तथा तथा सद्गुरुः सद्गुणानां भेदं न करोति
दुष्टान् च करोति पशुभूतान् अपि देवजीवनम् अनुसरन्ति।
सुवर्णं (स्पर्शस्य) दार्शनिकस्य पाषाणेन निर्मितं किन्तु सुवर्णमेव सुवर्णं उत्पादयितुं न शक्नोति।
चन्दनवृक्षः अन्यवृक्षान् सुगन्धान् करोति परन्तु उत्तरवृक्षः अन्यवृक्षान् अधिकं सुगन्धान् कर्तुं न शक्नोति।
रोपितं बीजं वर्षाणाम् अनन्तरमेव अङ्कुरति परन्तु गुरुशिक्षां स्वीकृत्य तत्क्षणमेव फलं प्राप्नोति।
रात्रिपतने सूर्यः अस्तं गच्छति परन्तु सिद्धः गुरुः सर्वदा अस्ति।
यथा पोतः तथैव बलात् पर्वतं आरोहयितुं न शक्नोति, तथैव इन्द्रियाणां बलात् नियन्त्रणं सच्चिदानन्दगुरुणा न रोचते।
पृथिवी भूकम्पात् भीता भवेत् तथा च सा स्वस्थाने अशान्तिः भवति परन्तु गुरमात्, गुरुस्य सिद्धान्ताः स्थिराः अगुप्ताः च सन्ति।
सच्चः गुरुः वस्तुतः रत्नपूर्णः पुटः अस्ति।
सूर्योदये भित्तिवत् अन्धाः उलूकाः लोके निगूहन्ति।
यदा वने सिंहः गर्जति तदा परितः शृगालमृगाः इत्यादयः न दृश्यन्ते ।
आकाशे चन्द्रः लघुपटलस्य पृष्ठतः निगूढः न भवति।
श्येनं दृष्ट्वा वने स्थिताः सर्वे पक्षिणः स्वस्थानं त्यक्त्वा अशान्ताः भवन्ति (अभयस्य कृते च फडफडयन्ति)।
चौरव्यभिचारिणः भ्रष्टाः च दिवाविरामानन्तरं परितः न दृश्यन्ते।
ये, हृदये ज्ञानं धारयन्ति, तेषां बुद्धिः लक्षशः अज्ञानिनः उन्नतिं कुर्वन्ति।
पवित्रसङ्घस्य दर्शनेन कलियुगे, अन्धकारयुगे, सर्वान् तनावान् नष्टं भवति।
अहं पवित्रसङ्घस्य बलिदानः अस्मि।
नक्षत्रलक्षाः कृष्णरात्रौ प्रकाशन्ते किन्तु चन्द्रोदयेन मन्दाः भवन्ति।
केचन निगूढं गच्छन्ति, केचन तु स्फुरन्ति एव ।
सूर्योदयेन सह तारकाः चन्द्राः कृष्णरात्रिः च सर्वे विलुप्ताः भवन्ति।
भृत्यानां पुरतः सत्यगुरुवचनेन सिद्धाश्चत्वारि वामाश्चत्वारि आश्रमाणि (astclhätu) वेदाः, कटेबाः नगण्याः सन्ति
तथा च देवा-देवी-सेवक-तन्त्र-मन्त्र-आदि-विचारः मनसि अपि न भवति।
गुरमुखानां मार्गः मनोहरः अस्ति। धन्यः गुरुः धन्यास्तथैव च प्रियाः |
पवित्रसङ्घस्य महिमा समग्रे जगति प्रकटिता भवति।
सर्वे चत्वारः वामाः, चत्वारः सम्प्रदायाः (मुस्लिमानां), षट् दर्शनानि तेषां आचरणं च,
दश अवताराः भगवतः नामसहस्राणि सर्वाणि पुण्यासनानि च तस्य यात्राव्यापारिणः।
तस्य परमस्य वास्तवस्य भण्डारात् द्रव्याणि गृहीत्वा दूरं देशे परं च प्रसारितवन्तः ।
सः निश्चिन्तः सच्चः गुरुः (भगवः) तेषां सिद्धः बैंकरः अस्ति तस्य गोदामाः च अगाधाः (अन्ताः च) सन्ति।
सर्वे तस्मात् गृहीत्वा तिरस्कुर्वन्ति किन्तु सः सच्चः गुरुः कदापि दानं दत्त्वा श्रान्तः न भवति।
सः ओअङ्करेश्वरः स्वस्य एकं स्पन्दनं शब्दं प्रसारयन् एकं सर्वं च सृजति।
सत्यगुरुरूपेण अस्य पारमार्थिकब्रह्मस्य यज्ञोऽस्मि।
पीरः, भविष्यद्वादिः, औलियाः, गौरीः, कुतुबः, उलेमाः (मुसलमानेषु सर्वे आध्यात्मिकपदनामाः) बहवः सन्ति ।
अनेकाः शेखाः, सादिकाः(सन्तुष्टाः), शहीदाः च सन्ति। बहवः काजी-मुल्लाः, मौलवीः (सर्वः मुस्लिम-धार्मिक-न्यायिक-पदवीः) सन्ति ।
(हिन्दुषु तथैव) ऋषिः, मुनिः, जैन दिगम्बराः (जैननग्नतपस्विनः) तथा कृष्णजादूविदः अनेके चमत्कारिणः अपि अस्मिन् जगति प्रसिद्धाः सन्ति।
असंख्याताः अभ्यासकारिणः, सिद्धाः (योगिनः) ये आत्मनः महान् व्यक्तिः इति प्रचारयन्ति।
न कश्चित् मुक्तः भवति सच्चिद्गुरुं विना येन विना तेषां अहङ्कारः अधिकं वर्धमानः गच्छति,
पवित्रसङ्घं विना अहंकारभावः jtv धमकीकृत्य प्रेक्षते,
सत्यगुरुरूपेण अस्य पारमार्थिकब्रह्मस्य यज्ञोऽस्मि।
केभ्यः चमत्कारिकशक्तयः (ऋद्धिः, सिद्धिः) ददाति, केभ्यः धनं ददाति, केभ्यः चमत्कारं च ददाति।
केभ्यः प्राणमृतं ददाति, केभ्यः कथानकरत्नं, केभ्यः दार्शनिकशिला च ददाति, केषाञ्चन अन्तः आत्मनि स्वस्य अनुग्रहात् अमृतं स्रवति
केचिद् स्वेच्छायां तन्त्रमन्त्रपाखण्डान् वासपूजां च (S aivite पूजनम्) अन्ये च केचिद् दूरस्थानेषु भ्रमणं करोति।
केभ्यः इष्टा गां प्रयच्छति, केभ्यः इष्टद्रुमं यस्मै च रोचते तस्मै लक्षसीं प्रयच्छति।
अनेकानाम् मोहनाय सः आसनं (मुद्रां), निओल्फ कन्न्स् --योगव्यायामाः, चमत्काराः नाटकीयक्रियाः च अनेकेभ्यः व्यक्तिभ्यः ददाति।
योगिभ्यः तपः ददाति, भोगीभ्यः विलासं च ददाति।
मिलनं वियोगश्च अर्थात् जन्म मृत्योः च सर्वदा सहसंयुतः विद्यते। एते सर्वे ओअङ्करस्य (विविधाः) रूपाः सन्ति।
चत्वारि युगानि, चत्वारि प्राणखानानि, चत्वारि भाषणानि (पर, पस्यन्ति, मध्यमा, वैखारी च) लक्षजातीयाः जीवाः च
सः सृष्टवान्। दुर्लभं ज्ञातं मानवजातिः सर्वजातीयानां श्रेष्ठा अस्ति।
सर्वजातीयान् मानुषजातीयान् कृत्वा भगवता तस्मै श्रेष्ठता दत्ता ।
जगति अधिकांशः मानवः परस्परं अधीनः एव तिष्ठति, किमपि अवगन्तुं असमर्थः च भवति ।
तेषु ते वास्तविकदासाः दुष्कृतेषु प्राणान् त्यक्तवन्तः ।
चतुरशीतिलक्षजातीयजीवने प्रवासः समाप्तः भवति यदि पवित्रसङ्घः प्रसन्नः भवति।
गुरुवचनस्य संवर्धनेन वास्तविकं उत्कृष्टतां प्राप्यते।
प्रातःकाले अरोब्रोसियलघण्टासु उत्थाय गुरमुखः पवित्रे टङ्क्यां स्नानं करोति।
गुरुस्य पवित्रं स्तोत्रं पाठयन् सः सिक्खानां केन्द्रस्थानं गुरुद्वरां प्रति गच्छति।
तत्र पवित्रसङ्घं सम्मिलितः,गुरबन्तं, गुरुस्य पवित्रं स्तोत्रं प्रेम्णा शृणोति।
मनसा संशयान् सर्वान् परिहरन् गुरुसिक्खान् सेवते।
अथ सत्साधनेन स्वजीविकामार्जयति, कष्टार्जितं भोजनं च आवश्यकतावशात् वितरति।
अर्पणं प्रथमं गुरुसिखेभ्यः शेषं स्वयं खादति।
अस्मिन् अन्धकारयुगे तादृशभावैः प्रकाशितः शिष्यः गुरुः गुरुशिष्यः च भवति।
गुरमुखाः तादृशं राजमार्गं (धर्मजीवनस्य) पदाति।
सच्चा गुरुः रूपं यस्य ओअंकारः, सः विश्वस्य सच्चिदानन्दः।
तस्य एकवचनात् सर्वसृष्टिः प्रसरति, पवित्रसङ्घे चैतन्यं तस्य वचने प्रलीयते।
ब्रह्मविष्णु महेशः अपि च दशावताराः संयुक्तरूपेण, तस्य रहस्यं चिन्तयितुं न शक्नुवन्ति।
वेद, कटेबा, हिन्दू, मुसलमान - तस्य रहस्यं कोऽपि न जानाति।
सच्चिद्गुरुपादाश्रयमागत्य स्वजीवनं फलं करोति दुर्लभः ।
दुर्लभः अस्ति यः गुरुशिक्षां श्रुत्वा शिष्यः भूत्वा रागेषु मृतः तिष्ठति, सच्चिदानन्दः भवितुम् आत्मानं सज्जीकरोति।
कोऽपि दुर्लभः सच्चिदानन्दगुरुस्य श्मशाने (अर्थात् स्थायी आश्रये) आत्मनः लीनः भवति।
पाठः तपः धीराः बहूनां त्यागव्याख्यानानि च चतुर्दशकौशलानि च जगति ज्ञायन्ते।
सेसनगः सनकाः ऋषिलोमाः अपि तस्य अनन्तस्य रहस्यं न जानन्ति।
उत्सवाः सत्यानुयायिनः सन्तुष्टाः सिद्धाः नाथाः(योगिनः) सर्वे निर्स्वामी भूत्वा मोहेषु भ्रमन्ति।
तं अन्वेष्य सर्वे पारस्, भविष्यद्वादिः, औलियाः, सहस्राणि वृद्धाः च आश्चर्यचकिताः भवन्ति (यतो हि ते तं ज्ञातुं न शक्तवन्तः)।
योगाः (तपाः), भोगाः (आनन्दाः), व्याधि-लक्ष-दुःख-विरहाः, सर्वे माया एव।
संन्यासीनां दश सम्प्रदायाः मोहेषु भ्रमन्ति।
गुरुस्य शिष्ययोगिनः सर्वदा सजगाः एव तिष्ठन्ति अन्ये तु जङ्गलेषु निगूढाः अर्थात् जगतः समस्याभिः अचिन्ताः सन्ति।
पवित्रसङ्घं सम्मिलिताः गुरुस्य सिक्खाः भगवतः नामस्य महिमाम् अङ्गीकुर्वन्ति।
चन्द्रसूर्यस्य लक्षप्रकाशः सच्चिदानन्दगुरुप्रज्ञायाः आयोटासमं न भवितुमर्हति।
कोटिकोटि पाताललोकाः कोटिकोटिः आकाशाः च विद्यन्ते किन्तु तेषां संरेखणे किञ्चित् अपि विसंगतिः नास्ति ।
लक्षशः वायुः जलं च मिलित्वा भिन्नवर्णानां चलतरङ्गानाम् निर्माणं करोति ।
कोटिकोटिसृष्टयः, कोटिकोटिविलयः च प्रक्रियायाः आरम्भं, मध्यं, अन्तं च विना निरन्तरं क्रमेण भवन्ति ।
लाखाः धैर्यवान् पृथिवीः पर्वताः च सच्चिदानन्दगुरुशिक्षायाः समीकरणं धैर्यं धर्मं च कर्तुं न शक्नुवन्ति।
कोटिप्रकारं ज्ञानं ध्यानं च गुरुप्रज्ञायाः (गुन्नत) ज्ञानस्य कणमपि समं न भवति।
मया भगवद्ध्यानस्य एकस्य किरणस्य कृते ज्योतिरश्मिणां लक्षं यजितम्।
भगवतः एकस्मिन् वचने लक्षं नद्यः (जीवनस्य) प्रवहन्ति लक्षतरङ्गाः च तेषु आगच्छन्ति।
तस्य एकस्मिन् तरङ्गे पुनः लाखाः नद्यः (जीवनस्य) प्रवहन्ति।
प्रत्येकं नदीयां अवताररूपेण अनेकरूपधारिणः जीवाः लाखाः भ्रमन्ति ।
मत्स्यकूर्मरूपाः अवताराः तस्मिन् निमज्जन्ति किन्तु तस्य गभीरताम् अवगन्तुं न शक्नुवन्ति अर्थात् तस्य परमस्य वास्तविकतायाः सीमां ज्ञातुं न शक्नुवन्ति।
सः धारकः प्रभुः सर्वसीमातः परः अस्ति; तस्य तरङ्गानाम् सीमां कोऽपि ज्ञातुं न शक्नोति।
सः सच्चः गुरुः उत्तमः पुरुषः गुरुशिष्याः च असह्यं वहन्ति, गुरुस्य (गुर्मत्) प्रज्ञायाः माध्यमेन।
एतादृशं भक्तिपूजां कुर्वन्तः जनाः दुर्लभाः सन्ति।
तस्य महादेवस्य माहात्म्यस्य किं वक्तव्यं यस्य एकवचनं सर्वप्रमाणात् परम्।
न कश्चित् तस्य रहस्यं ज्ञातुं शक्नोति यस्य आधारः केवलं एकः गैलिया अस्ति। कथं तस्य दीर्घायुः गण्यते यस्य अर्धश्वासः अगाहः।
तस्य सृष्टेः मूल्याङ्कनं कर्तुं न शक्यते; कथं तर्हि स अगोचरः अवलोकयिष्यति (अवगमिष्यति)।
अहोरात्रादिदानानि च अमूल्यानि अन्ये वराः अपि अनन्ताः।
अनिर्वचनीयं भगवतः स्वामिनः पदम् ।
तस्य च अकथनीयकथा केवलं नेति नेति (इदं न, इदं न) इति वदन् एव उपसंहारः कर्तुं शक्यते।
अभिवादनयोग्यः स एव आदिमः प्रभुः।
यदि आरा शिरः धारयित्वा शरीरं खण्डखण्डं कृत्वा होमबलिरूपेण स्थापयितुं क्रियते;
यदि लक्षवारं हिमे जीर्णः भवति वा सम्यक् युक्तीः स्वीकृत्य वा शरीरेण उल्टावस्थां कृत्वा तपस्यां करोति;
जलतपः, अग्नि-तपः, आन्तरिक-अग्नि-तपः च यदि निःशरीरः भवति;
उपवासं, नियमं, अनुशासनं, देवदेव्याः स्थानेषु भ्रमति चेत्;
सद्दान-सद्भाव-कमल-मुद्रा-सिंहासनं कृत्वा तस्मिन् उपविशति चेत्;
यदि कश्चित् निओली कर्म, नागमुद्रा, निःश्वास, निःश्वास, प्राणवायुनिलम्बनम् (प्राणयं) च करोति;
सर्वे मिलित्वा गुरमुखेन प्राप्तानन्दफलेन न समाः।
कोटिकोटि ज्ञानिनः स्वकौशलद्वारा आनन्दस्य (परमं) फलं प्राप्तुं न शक्नुवन्ति।
कोटि-कोटि-कुशल-कौशल-युक्ताः चतुराः सहस्रशः चतुराः तं प्राप्तुं न शक्नुवन्ति ।
वैद्यानां लक्षं, चतुराणाम् अन्येषां च लौकिकबुद्धीनां लक्षं;
लक्षशः राजानः सम्राटाः तेषां मन्त्रिणः च लक्षशः सन्ति किन्तु कस्यचित् सुझावः किमपि प्रयोजनं नास्ति।
उत्सविनः सत्यवादिनः सन्तुष्टाः सिद्धाः नाथाः कोऽपि तस्य उपरि हस्तं स्थापयितुं न शक्तवान्।
चतुर्वर्णचतुःसम्प्रदायषट्दर्शनसहितः कश्चित् तस्य अगोचरस्य भगवतः आनन्दफलं द्रष्टुं न शक्तवान्।
गुरमुखानाम् आनन्दफलस्य महिमा महती |
गुरुस्य शिष्यत्वं कठिनं कार्यम् अस्ति; गुरुणां कोऽपि पीरः गुरुः वा तत् जानाति।
सच्चिगुरुशिक्षां स्वीकृत्य वाग्मायाभ्यां परं गत्वा तं भगवन्तं परिचययति।
केवलं सः गुरुशिखः स्वस्य शारीरिककामानां मृतः बाबा (नानक) इत्यस्मिन् आत्मनः अवशोषयति।
गुरुचरणेषु पतित्वा पादरजः भवति; जनाः विनयशीलस्य सिखस्य पादस्य एतादृशं रजः पवित्रं मन्यन्ते ।
अगम्यः गुरमुखानां मार्गः; मृताः सन्तः जीविताः तिष्ठन्ति (अर्थात् ते केवलं स्वकामान् मृतान् कुर्वन्ति), अन्ते च ते भगवन्तं परिचययन्ति।
गुरुशिक्षया प्रेरितः भृतिगीकीटस्य (यत् लघुपिपीलिका भृङ्गे परिणमयति) आचरणं स्वीकृत्य सः (शिष्यः) गुरुस्य भव्यतां माहात्म्यं च प्राप्नोति।
तत्त्वतः कः अस्य अवाच्यकथायाः वर्णनं कर्तुं शक्नोति ?
पवित्रसङ्घम् आगत्य चत्वारः वर्णाः (वर्णाः) चतुर्गुणाधिकाः भवन्ति अर्थात् तेषु सिद्धाः षोडशविधाः कौशलाः भवन्ति,
शब्दस्य पञ्चगुणेषु (परेस, पा(यन्तल, मध्यमा, वैखर्फ, मातृका) चैतन्यं अवशोषयन् जिल्टः सर्वान् पञ्चगुणान् पञ्चान्, १.इ. मानवस्वभावस्य पञ्चविंशतिप्रवृत्तिं वशयति।
षट् दर्शनानि उपविश्य भगवतः एकस्मिन् दर्शने षड्गुणं षड्गुणं अर्थात् षट्त्रिंशत् मुद्राणां (योगस्य) महत्त्वं ज्ञायते।
सप्तमहाद्वीपेषु एकदीपप्रकाशं दृष्ट्वा नवचत्वारिंशत् (७x७) वायुः फिट् नियन्त्रितः),
चतुःषष्टिः कौशलस्य आनन्दः तदा भोज्यते यदा (एक) गुरुरूपेण दार्शनिकशिलासम्बद्धः चतुर्वर्णचतुःश्रमरूपः अस्रधातुः स्वर्णरूपेण परिणमति।
नवनाथानां (स्वामिनां) एकस्य स्वामिनः पुरतः प्रणामात् एकाशीतिविभागविषये ज्ञानं प्राप्यते।
दशद्वारात् (शरीरस्य) स्वतन्त्रतां प्राप्य सिद्धयोगी शतप्रतिशतं स्वीकृतं प्राप्नोति (भगवतः न्यायालये)।
गुरमुखानाम् आनन्दफलं सूक्ष्मं रहस्यं धारयति।
यदि सिक्खः शतगुणः, सनातनः सच्चः गुरुः शतैकः।
तस्य दरबारः नित्यं स्थिरः भवति, सः कदापि प्रवासचक्रं न गच्छति।
एकचित्तभक्त्या तं ध्यायति यमस्य पाशं छिन्नं लभते।
स एव भगवान् सर्वत्र व्याप्तः, सच्चिदानन्दगुरुवचने चैतन्यविलयमात्रेण ज्ञातुं शक्यते।
प्रकटगुरुस्य (गुरुवचनस्य) झलकं विना, चोरीं, चतुरशीतिलक्षेषु जीवनजातीयेषु भ्रमति।
गुरुशिक्षां विना जन्म मृत्योः जीवगोति अन्ते नरके क्षिप्तः भवति।
सच्चो गुरुः गुणहीनः तथापि सर्वगुणवान्।
दुर्लभः गुरुवचने आत्मनः लीनः भवति। गुरुणा विना आश्रयः नास्ति तथा च एषः सच्चः आश्रयः कदापि न नश्यति।
सच्चः गुरुः (प्रभुः), सर्वेषां गुरुणां गुरुः आदौ अन्त्यपर्यन्तं अविकारी गुरुः अस्ति।
कोऽपि दुर्लभः गुरमुखः समतायां विलीनः भवति।
ध्यानस्य आधारः गुमरूपः (यः गुणैः सह सर्वगुणैः परः अस्ति) मूलपूजनं च गुरुपादपूजनम्।
मन्त्राणां आधारः गुरुवचनं सत्यं गुरुः सत्यं वचनं पठति।
गुरुपादप्रक्षालनं पवित्रं सिक्खाः पादकमलप्रक्षालनं कुर्वन्ति।
गुरुचरणामृतं सर्वाणि पापानि विच्छिन्दति गुरुपादरजः च सर्वाणि दुष्टलेखानि मेटयति।
तस्य प्रसादात् सच्चो नाम प्रजापतिः भगवान् वाहिगुरुः हृदये वसति।
योगिनां द्वादश चिह्नानि अपसारयन् गुरमुखः भगवतः प्रसादचिह्नं ललाटे स्थापयति।
सर्वेषु धर्मेषु एकः एव आचारसंहिता सत्यः यत् सर्वान् तिरस्कृत्य एकस्य भगवतः एव स्मरणं कुर्वन् गन्तव्यम् इति ।
गुरुव्यतिरिक्तं कञ्चित् अनुसृत्य मनुष्यः आश्रयं विना भ्रमति ।
सिद्धगुरुविवर्जितः जीव याति दुःखं संक्रमणं |