एकः ओअन्कारः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
गुरुः भगवतः पुरतः प्रणमति स्म, आदिमेश्वरः सर्वं जगत् गुरुस्य समक्षं प्रणामं कृतवान्।
निराकार ब्रह्म (मानव) रूपधारी गुरु (हर) गोबिन्द नाम स्वयं प्राप्त किया है।
रूपं धारयन् निराकारं च युगपत् पारमार्थिकः सिद्धः ब्रह्मणा स्वस्य अव्यक्तं रूपं प्रकटितम्।
पवित्रसङ्घः तं पूजयति स्म; भक्तानां च प्रेम्णः सन् सः अवञ्चितः मोहितः (गुरुरूपेण च प्रकटः अभवत्)।
मारः रूपधरः स्वस्य एकेन आज्ञाकारी स्पन्दनेन सर्वं जगत् निर्मितवान्।
तस्य प्रत्येकं त्रिकोमे सः कोटिः विश्वानि आसन् ।
साधूः गुरुचरणरूपं भगवन्तं पूजयन्ति।
गुरुप्रधानः गुरुं प्रति गच्छन्तं मार्गं पदाति न योगिनां द्वादशसम्प्रदायानां मार्गेषु भ्रमति।
गुरुरूपे अर्थात् गुरुवचने एकाग्रतां कृत्वा जीवने तत् स्वीकृत्य सिद्धब्रह्मस्य सम्मुख :सम्मुखीभवति।
गुरुवचने चैतन्यस्य एकाग्रता गुरुणा प्रदत्तं ज्ञानं च पारमार्थिकब्रह्मविषये जागरूकतां प्रदाति |
केवलं तादृशः पर्सेन गुरुस्य पादप्रक्षालनस्य अमृतं क्वाफ् करोति।
एतत् तु अस्वादशिलायाः लेहनेन न्यूनं किमपि नास्ति। गुरुप्रज्ञायां मनः स्थिरं कृत्वा अन्तःकरणस्य कक्षे आरामेन आश्रित्य तिष्ठति।
गुरुरूपं दार्शनिकशिलां स्पृशन् , परानां धनं भौतिकं च शरीरं च निराकर्तुं सर्वेभ्यः विरक्तः तिष्ठति।
दीर्घकालीनरोगाणां (दुष्टप्रवृत्तीनां) चिकित्सायै पवित्रसङ्घं गच्छति।
यथा यथा वटवृक्षस्य बीजं विकसितं भवति तथा विशालवृक्षरूपेण विस्तारं प्राप्नोति
ततः तस्मिन् एव वृक्षे असंख्यबीजयुक्तानि फलसहस्राणि वर्धन्ते (तथा गुरमुखः अन्येषां स्वात्मवत् करोति)।
सः आदिमः भगवान् द्वितीयदिनस्य चन्द्र इव आकाशे एकेन सर्वैः पूजितः भवति।
साधवः नक्षत्राणि धर्माकाररूपेण सत्यस्य धामनिवसन्ति।
ते पादौ प्रणम्य रजः भूत्वा , पादाः तत्र अहङ्कारं नष्टं कुर्वन्ति, कदापि केनापि लक्षितुं न अनुमन्यन्ते।
भोगफलप्राप्तः गुरमुखः ध्रुवतारक इव आकाशे स्थितः वसति।
तस्य परितः सर्वे तारकाः परिभ्रमन्ति।
नामदेवः गुरमुखः भूत्वा कालिको टकसालः स्वस्य चैतन्यं प्रेमभक्तौ विलीनवान्।
भगवतः स्तुतिं कर्तुं मन्दिरं गतवन्तः उच्चजातीयक्षत्रियः ब्राह्मणाः च नामदेवं गृहीत्वा निष्कासितवन्तः।
मन्दिरस्य पृष्ठाङ्गणे उपविश्य सः भगवतः स्तुतिं गायितुं आरब्धवान् ।
भक्तानां दयालुः भगवान् मन्दिरस्य मुखं तं प्रति कृत्वा स्वकीर्तिं धारयति स्म ।
पवित्रसङ्घस्य आश्रये सच्चिद्गुरुः प्रभुः च विनम्राः अपि गौरवं प्राप्नुवन्ति।
उच्च, श्रेणी तथा तथाकथित निम्न जाति अर्थात् चत्वारः यथा नामदेवस्य चरणयोः पतिताः
यथा जलं नीचं प्रति अधः प्रवहति
सन्त विभीसः राक्षसः, दासीदासीपुत्रः विदुरः भगवतः आश्रये आगतः। धन्नि जय इति ख्यातः
साधना च बहिः जाति कसाई आसीत्। संत कबीरः बुनकरः आसीत्
नामदेवश्च कैलिकोमुद्रकः यः भगवतः स्तुतिं गायति स्म। रविदासः मोची आसीत्, साधुः सैर्टः (तथाकथितस्य ) निम्ननाईजातेः आसीत् ।
काकः मादा निशाचरस्य पशूनां पालनं करोति परन्तु अन्ते ते स्वपरिवारेण सह मिलन्ति ।
यद्यपि यगोदः कृष्णं पोषयति स्म तथापि सः वासुदेवकुटुम्बस्य कमलः (पुत्रः) ) इति प्रसिद्धः अभवत् ।
घृतयुक्तस्य कस्यचित् प्रकारस्य घटः यथा दुष्टः न उच्यते ।
तथा च साधवः अपि न कश्चित् उच्चैः नीचवर्णः।
ते सर्वे सत्यगुरुपादाब्जश्रये तिष्ठन्ति।
शर्करानीडपिण्डशर्करा मधुमक्षिकाभ्यां मधुपिण्डो जायते ।
कृमिभ्यः क्षौमं भवति, शङ्खस्य प्रहारेन कागदं च निर्मीयते ।
कपासबीजात् मसलिन् निर्मितं भवति, दलदले वर्धते कृष्णमक्षिकायां कमलं मोहितं भवति।
कृष्णसर्पस्य फणायां रत्नं तिष्ठति, शिलासु हीरकाणि माणिक्याणि च प्राप्यन्ते ।
कस्तूरी मृगनाभौ लभ्यते साधारणलोहात् च शक्तिशालिनः खड्गः एसेड् भवति।
कस्तूरीबिडालस्य मस्तिष्कमज्जा समग्रं समागमं सुगन्धितं करोति।
एवं नीचजातीनां प्राणिनः पदार्थाः च फलं ददति, प्राप्यन्ते च ।
विरोचनस्य पुत्रः प्रहलादस्य पौत्रः राजा बलिः इन्द्रस्य निवासस्य शासनस्य इच्छा आसीत् ।
तेन यजनशतं (होमानि) सम्पादितानि आसन्, तस्य अन्ये हुद्रे यज्ञाः च प्रचलन्ति स्म।
अहङ्कारं हर्तुं आगत्य वामनरूपः भगवान् मुक्तवान् ।
स इन्द्रसिंहासनं निराकृत्य आज्ञाकारी भृत्यवत् पातालं गतः।
भगवान् स्वयं बाली-नगरस्य मोहितः भूत्वा बाली-नगरस्य द्वारपालत्वेन स्थातव्यम् आसीत् ।
बलि, राजा तद् शंख इव यः स्वाति नक्षत्रे (नक्षत्रनिर्माणविशेषे) बिन्दुं प्राप्य मौक्तिकं कृत्वा समुद्रतलं गभीरं निमज्जति।
हीरकेश्वरेण छिन्नं भक्तस्य बलिस्य हीरकहृदयम् अन्ते तस्मिन् एव निमग्नम् अभवत् ।
पिपीलिकाः कदापि स्वयमेव लक्ष्यं न कुर्वन्ति, नीचेषु अधमतमाः च प्रसिद्धाः भवन्ति ।
ते गुरमुखानां मार्गम् अनुसरन्ति, तेषां विस्तृतचित्तत्वात् सहस्राणि, लघु छिद्रे निवसन्ति।
केवलं घृतशर्करागन्धेन एव एतानि वस्तूनि यत्र स्थापितानि सन्ति तत्र गच्छन्ति (गुर्मुखाः अपि पवित्रसङ्घं अन्वेषयन्ति)।
ते वालुकायाम् विकीर्णशर्कराखण्डान् उद्धृत्य यथा गुरमुखः गुणान् पोषयति।
कृमिभृङ्गिभयेन मृतः पिपीलिका एव भृङ्गी भूत्वा परान् अपि स्वसदृशं करोति।
बगुलकूर्मस्य अण्डानि इव आशानां मध्ये विरक्तः (पिपीलिका) तिष्ठति।
तथा गुरमुखाः अपि शिक्षिताः भोगफलं प्राप्नुवन्ति।
ऋषि व्यासः सूर्यं गत्वा लघुकीटः भूत्वा तस्य कर्णे प्रविष्टवान् अर्थात् अत्यन्तं विनयेन सः तस्य समीपे एव स्थित्वा सूर्येण शिक्षितः अभवत्)।
वाल्मीकिः अपि गुरु-प्रधानः भूत्वा ज्ञानं प्राप्य ततः गृहं प्रत्यागतवान् ।
वेदशास्त्रपुराणानां बहूनां कथानां प्रतिपादकः वाल्मीली आदिमकविः इति प्रसिद्धः ।
नारद ऋषिः तस्मै उपदेशं कृतवान्, भक्तिस्य ब्लिया-गवतं पठित्वा एव सः शान्तिं प्राप्नोत् ।
सः चतुर्दशकौशलानां विषये शोधं कृतवान् परन्तु अन्ततः तस्य परोपकारस्य कारणेन सः सुखं प्राप्तवान् ।
तादृशैः विनयैः साधूभिः सह सङ्गतिः परोपकारी भवति, पतितानां मुक्तिं च अभ्यस्तं करोति।
गुरमुखाः तस्मिन् भोगफलं प्राप्य भगवतः प्राङ्गणे गौरवपूर्णं स्वीकारं प्राप्नुवन्ति।
द्वादशवर्षपर्यन्तं मातुः गर्भे स्थित्वा सुकदेवः जन्मसमये एव विरक्तिं स्वीकृतवान् ।
यद्यपि सः मायातः परं गतः तथापि हठेन धृतबुद्धेः कारणात् सः मुक्तिं प्राप्तुं न शक्तवान्।
तस्य पिता व्यासः तस्मै अवगच्छितवान् यत् सः राजानं जनकं स्वस्य गुरुरूपेण स्वीकुर्यात् यः समतायां स्थातुं कलायां सुस्थापितः अस्ति।
एवं कृत्वा, दुष्टप्रज्ञां च विसृज्य,गुरुप्रज्ञां प्राप्य गुरुना आज्ञानुसारं शिरसि अवशिष्टानि वहति स्म, एवं गुरुतः पटानि अर्जयति स्म।
गुरुशिक्षणैः प्रेरितः सः अहङ्कारं निराकृतवान् तदा सर्वं जगत् तं गुरुत्वेन स्वीकृत्य तस्य सेवकः अभवत् .
पादपतनेन पादरजः भूत्वा गुरुप्रज्ञाना च तस्मिन् प्रेम्णः भक्तिः उत्पन्ना।
गुरमुखः सुखफलं प्राप्य समतायां निवसति स्म।
जनकः राजा तथैव योगी च ज्ञानग्रन्थेषु महाभक्तः इति वर्णितम् अस्ति।
सनकाः नारदश्च बाल्यकालात् एव विरक्तस्वभावाः सर्वेषु उदासीनतया अलङ्कृतौ आस्ताम् ।
कोटिकोटिवैराग्यं भोगान् च परं गत्वा गुरुसिक्खाः अपि पवित्रसङ्घस्य विनयशीलाः एव तिष्ठन्ति।
यः आत्मानं गण्यते लक्षितं वा प्राप्नोति सः मायासु भ्रष्टः भवति; किन्तु यः अहङ्कारं नष्टं करोति सः वस्तुतः स्वस्य आत्मनः परिचयं करोति।
गुरमुखस्य मार्गः सत्यस्य मार्गः यत्र सर्वे राजानः सम्राटाः च तस्य पादयोः पतन्ति।
अस्य मार्गस्य पदयात्री, अहङ्कारं, अभिमानं च विस्मृत्य गुरुस्य प्रज्ञायाः माध्यमेन स्वस्य हृदये विनयं पोषयति।
एतादृशः विनयशीलः व्यक्तिः सच्चे न्यायालये सम्मानं, अभिनन्दनं च प्राप्नोति।
गर्वितः शिरः स्थिरं उच्चं च तिष्ठति तथापि केशकृष्णतायाः आच्छादितम् अस्ति।
भ्रूः कृष्णा पूर्णा च नेत्रपल्लवः कृष्णकण्टक इव च ।
नेत्राणि कृष्णानि (भारते) बुद्धिमान् इव दाढ्याः श्मश्रुः अपि कृष्णाः सन्ति।
नासिकायां बहवः त्रिकोमाः सन्ति ते सर्वे कृष्णाः सन्ति।
उच्चतरं स्थापितानि अङ्गाः न पूज्यन्ते , गुरमुखपादरजः च तीर्थवत् आराध्यः भवति |
पादनखाः धन्याः यतः ते सर्वशरीरस्य भारं वहन्ति।
शिरःप्रक्षालनं मलिनं मन्यते किन्तु गुरमुखानां पादप्रक्षालनं सर्वं जगत् अन्विष्यते।
भोगफलं प्राप्य गुरमुखाः समतायां, सर्वेषां आनन्दानां भण्डारगृहत्वेन तिष्ठन्ति।
पृथिवी, धर्माचरणस्य धाम जलेन आश्रिता, अन्तः पृथिवी,अपि, जलं निवसति।
पादकमलस्य (गुरुस्य) आश्रये आगत्य, दृढधैर्यस्य, धर्मस्य च गन्धेन व्याप्ता पृथिवी।
तस्मिन् वृक्षाः, पुष्परेखाः, ओषधीः, तृणाः च वर्धन्ते ये कदापि न क्षीणाः भवन्ति।
तत्र बहवः तडागः समुद्रः पर्वतः रत्नः भोगप्रदः पदार्थः च अस्ति ।
तस्मात् बहवः ईश्वरीयस्थानानि, तीर्थकेन्द्राणि, वर्णाः, रूपाणि, खाद्यानि, अभक्ष्याणि च निर्गच्छन्ति ।
गुरुशिष्यस्य परम्परायाः कारणात् गुरमुखानां पवित्रसङ्घः अपि तथैव गुणसमुद्रः अस्ति।
आशाकामानां मध्ये विरक्तः भवितुं गुरमुखानां भोगफलम्।
भगवता स्वस्य प्रत्येकं त्रिकोणे कोटिशः विश्वानि समाहिताः सन्ति।
तस्य आदिमसिद्धस्य पारमार्थिकस्य ब्रह्मस्य सच्चिदानन्दप्रदं गुरुरूपम्।
चत्वारः वामाः सर्वे पवित्रसङ्घरूपाः सच्चिगुरुस्य आश्रयं आगच्छन्ति
तत्र च गुरमुखाः शिक्षणेन, ध्यानेन,, प्रार्थनायाः च माध्यमेन स्वस्य चैतन्यं वचने विलीयन्ति।
भगवतः भयं, प्रेम्णः भक्तिः, प्रेम्णः आनन्दः च तेषां कृते सच्चिदानन्दगुरुस्य मूर्तिः यस्य ते हृदये पोषयन्ति।
साधुरूपस्य सच्चिगुरुपादाः स्वशिष्याणां एतावत् भारं (मानसिकं तथा आध्यात्मिकं) वहन्ति यत्,
० मम भ्रातरः यूयं तान् पूजयितुं अर्हन्ति। गुन्नुखानां भोगफलस्य मूल्यं न अनुमानयितुं शक्यते ।
यदा बिडालकुक्कुरवृष्टिः भवति तदा गार्गोयलद्वारा प्रवहमानं जलं वीथिषु अवतरति ।
कोटिप्रवाहाः अतिप्रवाहिताः कोटिप्रवाहाः भवन्ति ।
कोटिकोटिः नद्यः नद्यः प्रवाहैः सह सम्मिलिताः भवन्ति ।
नवशतं नवति नद्यः पूर्वपश्चिमदिशि प्रवहन्ति ।
नद्यः समुद्रं मिलितुं गच्छन्ति।
सप्त तादृशाः समुद्राः समुद्रेषु विलीयन्ते किन्तु अद्यापि समुद्राः न तृप्ताः भवन्ति।
पाताललोके एतादृशाः समुद्राः अपि उष्णप्लेटस्य जलबिन्दुः इव दृश्यन्ते ।
अस्य प्लेटस्य तापनार्थं सम्राट्-शिरः कोटि-कोटि-इन्धनरूपेण उपयुज्यन्ते ।
एते च सम्राट् अस्मिन् पृथिव्यां स्वस्य दावान् दावान् कृत्वा युद्धं कुर्वन्ति, म्रियन्ते च।
एकस्मिन् म्याने खड्गद्वयं सम्राट्द्वयं च एकस्मिन् देशे न स्थापयितुं शक्यते;
परन्तु एकस्मिन् मस्जिदे एकस्य पट्टिकायुक्तस्य कम्बलस्य अधः विंशतिः फकीर् (आरामेन) तिष्ठितुं शक्नुवन्ति।
सम्राटाः वने सिंहद्वयं इव भवन्ति यदा तु फक्विर् एकस्मिन् फले अफीमबीजानि इव भवन्ति।
एतानि बीजानि विपण्यां विक्रयणस्य गौरवं प्राप्तुं पूर्वं 'कण्टकशयने क्रीडन्ति।'
चषके छानयितुं पूर्वं जलेन सह प्रेस - मध्ये त्वरिताः भवन्ति |
निर्भयेश्वरस्य प्राङ्गणे अभिमानिनः पापाः इति उच्यन्ते, विनयशीलाः च श्रद्धांजलिम् आदरं च प्राप्नुवन्ति।
अत एव गुरमुखाः शक्तिशालिनः अपि नम्राः इव वर्तन्ते।
एकः बकः सिंहेन गृहीतः, सः मृत्योः प्रवृत्तः सन् अश्वहास्यं प्रसारितवान् ।
विस्मितः सिंहः पृष्टवान् यत् एतादृशे क्षणे (तस्य मृत्योः) किमर्थम् एतावत् सुखी अस्ति।
विनयेन बकः अवदत् यत् अस्माकं पुरुषसन्ततिस्य वृषणाः क्षत्रियाणां कृते मर्दिताः भवन्ति ।
वयं शुष्कप्रदेशानां वन्यवनस्पतयः एव खादामः तथापि अस्माकं त्वचा छिलिता, प्रहारिता च भवति ।
ये (भवद्भिः इव) परकण्ठं छित्त्वा मांसं खादन्ति तेषां दुःखं चिन्तयामि।
अभिमानीनां विनयानां च शरीरं अन्ते रजः भविष्यति, किन्तु, तदापि अभिमानिनः (सिंहस्य) शरीरं अभक्ष्यं भवति, विनयस्य (बकस्य) शरीरं च खाद्यपदवीं प्राप्नोति।
ये जनाः अस्मिन् जगति आगतवन्तः तेषां सर्वेषां अन्ते मृतिः भवति।
पादकमलेषु परितः च स्थित्वा गुरमुखः पवित्रसङ्घस्य प्रकाशं प्राप्नोति ।
पादपूजयित्वा पादरजः भूत्वा विरक्तः अमरः अविनाशी च भवति |
गुरमुखानां पादभस्मं पिबन् सर्वशारीरिकमानसिक-आध्यात्मिक-रोगाणां मुक्तिः प्राप्यते।
गुरोः प्रज्ञायाः माध्यमेन ते नष्टं कुर्वन्ति, अहङ्कारं, न च मयन्ते लीनः भवन्ति।
चैतन्यं वचने अवशोष्य निराकारस्य सच्चिदानन्दं (पवित्रसङ्घं) निवसन्ति।
भगवतः सेवककथा अगाह्यमकथ्यं व्यक्तं च।
आशासु उदासीनः स्थातुं गुरमुखानां भोगफलम्।
भाङ्गः कपासः च एकस्मिन् क्षेत्रे वर्धते परन्तु एकस्य उपयोगः परोपकारी भवति अपरस्य तु दुष्टप्रयोगः भवति।
शङ्खवृक्षस्य पाशं विच्छिद्य यस्य पाशाः जनान् बन्धनबन्धनार्थं प्रयुज्यन्ते।
अपरं तु कपासात् स्थूलवस्त्रस्य मलमलं, सिरिसफं च निर्मीयते ।
पटरूपः कपासः परविनयः आच्छादयति, साधूनां तथा दुष्टानां धर्मस्य रक्षणं करोति।
अशुभसङ्गेऽपि साधूः साधुत्वं कदापि न त्यजन्ति।
यदा स्थूलवस्त्ररूपेण परिणतं भाङ्गं तीर्थसङ्घस्य प्रसारार्थं तीर्थस्थानेषु आनीयते तदा साधूनां पादरजसा संसर्गं प्राप्य धन्यः अपि भवति ।
अपि च यदा तस्मात् सम्यक् ताडनपत्रं प्राप्य पवित्राः तस्मिन् भगवतः स्तुतिं लिखन्ति, अन्येषां कृते अपि तथैव पठन्ति।
पवित्रसङ्घः पतितान् अपि पवित्रान् करोति।
कठोरहृदयशिला दग्धा सति कल्कपाषाणः भवति । जलस्य सिञ्चनेन अग्निः निष्प्रभः भवति
कल्के तु जलेन महत् तापं जनयति।
तस्य विषं न गच्छति यद्यपि तस्मिन् जलं क्षिप्तं , तस्य मलिनः अग्निः तस्मिन् तिष्ठति |
जिह्वायां स्थापयित्वा कष्टप्रदाः फोडाः सृज्यन्ते ।
परन्तु सुपारीपत्रस्य, सुपारीस्य, कैटेचुस्य च सङ्गतिं प्राप्य तस्य वर्णः उज्ज्वलः, सुन्दरः, पूर्णतया परिष्कृतः च भवति ।
तथैव पवित्रसङ्घं पवित्रपुरुषाः भूत्वा सम्मिलिताः गुरमुखाः दीर्घकालीनरोगाणामपि मुक्तिं प्राप्नुवन्ति।
अहङ्कारः नष्टः भवति तदा अर्धक्षणे अपि ईश्वरः दृश्यमानः भवति।