वारं भाई गुरुदासः

पुटः - 25


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअन्कारः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੁ ਕਰਿ ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਕਰਾਇਆ ।
आदि पुरखु आदेसु करि आदि पुरख आदेसु कराइआ ।

गुरुः भगवतः पुरतः प्रणमति स्म, आदिमेश्वरः सर्वं जगत् गुरुस्य समक्षं प्रणामं कृतवान्।

ਏਕੰਕਾਰ ਅਕਾਰੁ ਕਰਿ ਗੁਰੁ ਗੋਵਿੰਦੁ ਨਾਉ ਸਦਵਾਇਆ ।
एकंकार अकारु करि गुरु गोविंदु नाउ सदवाइआ ।

निराकार ब्रह्म (मानव) रूपधारी गुरु (हर) गोबिन्द नाम स्वयं प्राप्त किया है।

ਪਾਰਬ੍ਰਹਮੁ ਪੂਰਨ ਬ੍ਰਹਮੁ ਨਿਰਗੁਣ ਸਰਗੁਣ ਅਲਖੁ ਲਖਾਇਆ ।
पारब्रहमु पूरन ब्रहमु निरगुण सरगुण अलखु लखाइआ ।

रूपं धारयन् निराकारं च युगपत् पारमार्थिकः सिद्धः ब्रह्मणा स्वस्य अव्यक्तं रूपं प्रकटितम्।

ਸਾਧਸੰਗਤਿ ਆਰਾਧਿਆ ਭਗਤਿ ਵਛਲੁ ਹੋਇ ਅਛਲੁ ਛਲਾਇਆ ।
साधसंगति आराधिआ भगति वछलु होइ अछलु छलाइआ ।

पवित्रसङ्घः तं पूजयति स्म; भक्तानां च प्रेम्णः सन् सः अवञ्चितः मोहितः (गुरुरूपेण च प्रकटः अभवत्)।

ਓਅੰਕਾਰ ਅਕਾਰ ਕਰਿ ਇਕੁ ਕਵਾਉ ਪਸਾਉ ਪਸਾਇਆ ।
ओअंकार अकार करि इकु कवाउ पसाउ पसाइआ ।

मारः रूपधरः स्वस्य एकेन आज्ञाकारी स्पन्दनेन सर्वं जगत् निर्मितवान्।

ਰੋਮ ਰੋਮ ਵਿਚਿ ਰਖਿਓਨੁ ਕਰਿ ਬ੍ਰਹਮੰਡੁ ਕਰੋੜਿ ਸਮਾਇਆ ।
रोम रोम विचि रखिओनु करि ब्रहमंडु करोड़ि समाइआ ।

तस्य प्रत्येकं त्रिकोमे सः कोटिः विश्वानि आसन् ।

ਸਾਧ ਜਨਾ ਗੁਰ ਚਰਨ ਧਿਆਇਆ ।੧।
साध जना गुर चरन धिआइआ ।१।

साधूः गुरुचरणरूपं भगवन्तं पूजयन्ति।

ਪਉੜੀ ੨
पउड़ी २

ਗੁਰਮੁਖਿ ਮਾਰਗਿ ਪੈਰੁ ਧਰਿ ਦਹਿ ਦਿਸਿ ਬਾਰਹ ਵਾਟ ਨ ਧਾਇਆ ।
गुरमुखि मारगि पैरु धरि दहि दिसि बारह वाट न धाइआ ।

गुरुप्रधानः गुरुं प्रति गच्छन्तं मार्गं पदाति न योगिनां द्वादशसम्प्रदायानां मार्गेषु भ्रमति।

ਗੁਰ ਮੂਰਤਿ ਗੁਰ ਧਿਆਨੁ ਧਰਿ ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮ ਦਿਖਾਇਆ ।
गुर मूरति गुर धिआनु धरि घटि घटि पूरन ब्रहम दिखाइआ ।

गुरुरूपे अर्थात् गुरुवचने एकाग्रतां कृत्वा जीवने तत् स्वीकृत्य सिद्धब्रह्मस्य सम्मुख :सम्मुखीभवति।

ਸਬਦ ਸੁਰਤਿ ਉਪਦੇਸੁ ਲਿਵ ਪਾਰਬ੍ਰਹਮ ਗੁਰ ਗਿਆਨੁ ਜਣਾਇਆ ।
सबद सुरति उपदेसु लिव पारब्रहम गुर गिआनु जणाइआ ।

गुरुवचने चैतन्यस्य एकाग्रता गुरुणा प्रदत्तं ज्ञानं च पारमार्थिकब्रह्मविषये जागरूकतां प्रदाति |

ਸਿਲਾ ਅਲੂਣੀ ਚਟਣੀ ਚਰਣ ਕਵਲ ਚਰਣੋਦਕੁ ਪਿਆਇਆ ।
सिला अलूणी चटणी चरण कवल चरणोदकु पिआइआ ।

केवलं तादृशः पर्सेन गुरुस्य पादप्रक्षालनस्य अमृतं क्वाफ् करोति।

ਗੁਰਮਤਿ ਨਿਹਚਲੁ ਚਿਤੁ ਕਰਿ ਸੁਖ ਸੰਪਟ ਵਿਚਿ ਨਿਜ ਘਰੁ ਛਾਇਆ ।
गुरमति निहचलु चितु करि सुख संपट विचि निज घरु छाइआ ।

एतत् तु अस्वादशिलायाः लेहनेन न्यूनं किमपि नास्ति। गुरुप्रज्ञायां मनः स्थिरं कृत्वा अन्तःकरणस्य कक्षे आरामेन आश्रित्य तिष्ठति।

ਪਰ ਤਨ ਪਰ ਧਨ ਪਰਹਰੇ ਪਾਰਸਿ ਪਰਸਿ ਅਪਰਸੁ ਰਹਾਇਆ ।
पर तन पर धन परहरे पारसि परसि अपरसु रहाइआ ।

गुरुरूपं दार्शनिकशिलां स्पृशन् , परानां धनं भौतिकं च शरीरं च निराकर्तुं सर्वेभ्यः विरक्तः तिष्ठति।

ਸਾਧ ਅਸਾਧਿ ਸਾਧਸੰਗਿ ਆਇਆ ।੨।
साध असाधि साधसंगि आइआ ।२।

दीर्घकालीनरोगाणां (दुष्टप्रवृत्तीनां) चिकित्सायै पवित्रसङ्घं गच्छति।

ਪਉੜੀ ੩
पउड़ी ३

ਜਿਉ ਵੜ ਬੀਉ ਸਜੀਉ ਹੋਇ ਕਰਿ ਵਿਸਥਾਰੁ ਬਿਰਖੁ ਉਪਜਾਇਆ ।
जिउ वड़ बीउ सजीउ होइ करि विसथारु बिरखु उपजाइआ ।

यथा यथा वटवृक्षस्य बीजं विकसितं भवति तथा विशालवृक्षरूपेण विस्तारं प्राप्नोति

ਬਿਰਖਹੁ ਹੋਇ ਸਹੰਸ ਫਲ ਫਲ ਫਲ ਵਿਚਿ ਬਹੁ ਬੀਅ ਸਮਾਇਆ ।
बिरखहु होइ सहंस फल फल फल विचि बहु बीअ समाइआ ।

ततः तस्मिन् एव वृक्षे असंख्यबीजयुक्तानि फलसहस्राणि वर्धन्ते (तथा गुरमुखः अन्येषां स्वात्मवत् करोति)।

ਦੁਤੀਆ ਚੰਦੁ ਅਗਾਸ ਜਿਉ ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਕਰਾਇਆ ।
दुतीआ चंदु अगास जिउ आदि पुरख आदेसु कराइआ ।

सः आदिमः भगवान् द्वितीयदिनस्य चन्द्र इव आकाशे एकेन सर्वैः पूजितः भवति।

ਤਾਰੇ ਮੰਡਲੁ ਸੰਤ ਜਨ ਧਰਮਸਾਲ ਸਚ ਖੰਡ ਵਸਾਇਆ ।
तारे मंडलु संत जन धरमसाल सच खंड वसाइआ ।

साधवः नक्षत्राणि धर्माकाररूपेण सत्यस्य धामनिवसन्ति।

ਪੈਰੀ ਪੈ ਪਾਖਾਕ ਹੋਇ ਆਪੁ ਗਵਾਇ ਨ ਆਪੁ ਜਣਾਇਆ ।
पैरी पै पाखाक होइ आपु गवाइ न आपु जणाइआ ।

ते पादौ प्रणम्य रजः भूत्वा , पादाः तत्र अहङ्कारं नष्टं कुर्वन्ति, कदापि केनापि लक्षितुं न अनुमन्यन्ते।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਧ੍ਰੂ ਜਿਵੈ ਨਿਹਚਲ ਵਾਸੁ ਅਗਾਸੁ ਚੜ੍ਹਾਇਆ ।
गुरमुखि सुख फलु ध्रू जिवै निहचल वासु अगासु चढ़ाइआ ।

भोगफलप्राप्तः गुरमुखः ध्रुवतारक इव आकाशे स्थितः वसति।

ਸਭ ਤਾਰੇ ਚਉਫੇਰਿ ਫਿਰਾਇਆ ।੩।
सभ तारे चउफेरि फिराइआ ।३।

तस्य परितः सर्वे तारकाः परिभ्रमन्ति।

ਪਉੜੀ ੪
पउड़ी ४

ਨਾਮਾ ਛੀਂਬਾ ਆਖੀਐ ਗੁਰਮੁਖਿ ਭਾਇ ਭਗਤਿ ਲਿਵ ਲਾਈ ।
नामा छींबा आखीऐ गुरमुखि भाइ भगति लिव लाई ।

नामदेवः गुरमुखः भूत्वा कालिको टकसालः स्वस्य चैतन्यं प्रेमभक्तौ विलीनवान्।

ਖਤ੍ਰੀ ਬ੍ਰਾਹਮਣ ਦੇਹੁਰੈ ਉਤਮ ਜਾਤਿ ਕਰਨਿ ਵਡਿਆਈ ।
खत्री ब्राहमण देहुरै उतम जाति करनि वडिआई ।

भगवतः स्तुतिं कर्तुं मन्दिरं गतवन्तः उच्चजातीयक्षत्रियः ब्राह्मणाः च नामदेवं गृहीत्वा निष्कासितवन्तः।

ਨਾਮਾ ਪਕੜਿ ਉਠਾਲਿਆ ਬਹਿ ਪਛਵਾੜੈ ਹਰਿ ਗੁਣ ਗਾਈ ।
नामा पकड़ि उठालिआ बहि पछवाड़ै हरि गुण गाई ।

मन्दिरस्य पृष्ठाङ्गणे उपविश्य सः भगवतः स्तुतिं गायितुं आरब्धवान् ।

ਭਗਤ ਵਛਲੁ ਆਖਾਇਦਾ ਫੇਰਿ ਦੇਹੁਰਾ ਪੈਜਿ ਰਖਾਈ ।
भगत वछलु आखाइदा फेरि देहुरा पैजि रखाई ।

भक्तानां दयालुः भगवान् मन्दिरस्य मुखं तं प्रति कृत्वा स्वकीर्तिं धारयति स्म ।

ਦਰਗਹ ਮਾਣੁ ਨਿਮਾਣਿਆ ਸਾਧਸੰਗਤਿ ਸਤਿਗੁਰ ਸਰਣਾਈ ।
दरगह माणु निमाणिआ साधसंगति सतिगुर सरणाई ।

पवित्रसङ्घस्य आश्रये सच्चिद्गुरुः प्रभुः च विनम्राः अपि गौरवं प्राप्नुवन्ति।

ਉਤਮੁ ਪਦਵੀ ਨੀਚ ਜਾਤਿ ਚਾਰੇ ਵਰਣ ਪਏ ਪਗਿ ਆਈ ।
उतमु पदवी नीच जाति चारे वरण पए पगि आई ।

उच्च, श्रेणी तथा तथाकथित निम्न जाति अर्थात् चत्वारः यथा नामदेवस्य चरणयोः पतिताः

ਜਿਉ ਨੀਵਾਨਿ ਨੀਰੁ ਚਲਿ ਜਾਈ ।੪।
जिउ नीवानि नीरु चलि जाई ।४।

यथा जलं नीचं प्रति अधः प्रवहति

ਪਉੜੀ ੫
पउड़ी ५

ਅਸੁਰ ਭਭੀਖਣੁ ਭਗਤੁ ਹੈ ਬਿਦਰੁ ਸੁ ਵਿਖਲੀ ਪਤਿ ਸਰਣਾਈ ।
असुर भभीखणु भगतु है बिदरु सु विखली पति सरणाई ।

सन्त विभीसः राक्षसः, दासीदासीपुत्रः विदुरः भगवतः आश्रये आगतः। धन्नि जय इति ख्यातः

ਧੰਨਾ ਜਟੁ ਵਖਾਣੀਐ ਸਧਨਾ ਜਾਤਿ ਅਜਾਤਿ ਕਸਾਈ ।
धंना जटु वखाणीऐ सधना जाति अजाति कसाई ।

साधना च बहिः जाति कसाई आसीत्। संत कबीरः बुनकरः आसीत्

ਭਗਤੁ ਕਬੀਰੁ ਜੁਲਾਹੜਾ ਨਾਮਾ ਛੀਂਬਾ ਹਰਿ ਗੁਣ ਗਾਈ ।
भगतु कबीरु जुलाहड़ा नामा छींबा हरि गुण गाई ।

नामदेवश्च कैलिकोमुद्रकः यः भगवतः स्तुतिं गायति स्म। रविदासः मोची आसीत्, साधुः सैर्टः (तथाकथितस्य ) निम्ननाईजातेः आसीत् ।

ਕੁਲਿ ਰਵਿਦਾਸੁ ਚਮਾਰੁ ਹੈ ਸੈਣੁ ਸਨਾਤੀ ਅੰਦਰਿ ਨਾਈ ।
कुलि रविदासु चमारु है सैणु सनाती अंदरि नाई ।

काकः मादा निशाचरस्य पशूनां पालनं करोति परन्तु अन्ते ते स्वपरिवारेण सह मिलन्ति ।

ਕੋਇਲ ਪਾਲੈ ਕਾਵਣੀ ਅੰਤਿ ਮਿਲੈ ਅਪਣੇ ਕੁਲ ਜਾਈ ।
कोइल पालै कावणी अंति मिलै अपणे कुल जाई ।

यद्यपि यगोदः कृष्णं पोषयति स्म तथापि सः वासुदेवकुटुम्बस्य कमलः (पुत्रः) ) इति प्रसिद्धः अभवत् ।

ਕਿਸਨੁ ਜਸੋਧਾ ਪਾਲਿਆ ਵਾਸਦੇਵ ਕੁਲ ਕਵਲ ਸਦਾਈ ।
किसनु जसोधा पालिआ वासदेव कुल कवल सदाई ।

घृतयुक्तस्य कस्यचित् प्रकारस्य घटः यथा दुष्टः न उच्यते ।

ਘਿਅ ਭਾਂਡਾ ਨ ਵੀਚਾਰੀਐ ਭਗਤਾ ਜਾਤਿ ਸਨਾਤਿ ਨ ਕਾਈ ।
घिअ भांडा न वीचारीऐ भगता जाति सनाति न काई ।

तथा च साधवः अपि न कश्चित् उच्चैः नीचवर्णः।

ਚਰਣ ਕਵਲ ਸਤਿਗੁਰ ਸਰਣਾਈ ।੫।
चरण कवल सतिगुर सरणाई ।५।

ते सर्वे सत्यगुरुपादाब्जश्रये तिष्ठन्ति।

ਪਉੜੀ ੬
पउड़ी ६

ਡੇਮੂੰ ਖਖਰਿ ਮਿਸਰੀ ਮਖੀ ਮੇਲੁ ਮਖੀਰੁ ਉਪਾਇਆ ।
डेमूं खखरि मिसरी मखी मेलु मखीरु उपाइआ ।

शर्करानीडपिण्डशर्करा मधुमक्षिकाभ्यां मधुपिण्डो जायते ।

ਪਾਟ ਪਟੰਬਰ ਕੀੜਿਅਹੁ ਕੁਟਿ ਕਟਿ ਸਣੁ ਕਿਰਤਾਸੁ ਬਣਾਇਆ ।
पाट पटंबर कीड़िअहु कुटि कटि सणु किरतासु बणाइआ ।

कृमिभ्यः क्षौमं भवति, शङ्खस्य प्रहारेन कागदं च निर्मीयते ।

ਮਲਮਲ ਹੋਇ ਵੜੇਵਿਅਹੁ ਚਿਕੜਿ ਕਵਲੁ ਭਵਰੁ ਲੋਭਾਇਆ ।
मलमल होइ वड़ेविअहु चिकड़ि कवलु भवरु लोभाइआ ।

कपासबीजात् मसलिन् निर्मितं भवति, दलदले वर्धते कृष्णमक्षिकायां कमलं मोहितं भवति।

ਜਿਉ ਮਣਿ ਕਾਲੇ ਸਪ ਸਿਰਿ ਪਥਰੁ ਹੀਰੇ ਮਾਣਕ ਛਾਇਆ ।
जिउ मणि काले सप सिरि पथरु हीरे माणक छाइआ ।

कृष्णसर्पस्य फणायां रत्नं तिष्ठति, शिलासु हीरकाणि माणिक्याणि च प्राप्यन्ते ।

ਜਾਣੁ ਕਥੂਰੀ ਮਿਰਗ ਤਨਿ ਨਾਉ ਭਗਉਤੀ ਲੋਹੁ ਘੜਾਇਆ ।
जाणु कथूरी मिरग तनि नाउ भगउती लोहु घड़ाइआ ।

कस्तूरी मृगनाभौ लभ्यते साधारणलोहात् च शक्तिशालिनः खड्गः एसेड् भवति।

ਮੁਸਕੁ ਬਿਲੀਅਹੁ ਮੇਦੁ ਕਰਿ ਮਜਲਸ ਅੰਦਰਿ ਮਹ ਮਹਕਾਇਆ ।
मुसकु बिलीअहु मेदु करि मजलस अंदरि मह महकाइआ ।

कस्तूरीबिडालस्य मस्तिष्कमज्जा समग्रं समागमं सुगन्धितं करोति।

ਨੀਚ ਜੋਨਿ ਉਤਮੁ ਫਲੁ ਪਾਇਆ ।੬।
नीच जोनि उतमु फलु पाइआ ।६।

एवं नीचजातीनां प्राणिनः पदार्थाः च फलं ददति, प्राप्यन्ते च ।

ਪਉੜੀ ੭
पउड़ी ७

ਬਲਿ ਪੋਤਾ ਪ੍ਰਹਿਲਾਦ ਦਾ ਇੰਦਰਪੁਰੀ ਦੀ ਇਛ ਇਛੰਦਾ ।
बलि पोता प्रहिलाद दा इंदरपुरी दी इछ इछंदा ।

विरोचनस्य पुत्रः प्रहलादस्य पौत्रः राजा बलिः इन्द्रस्य निवासस्य शासनस्य इच्छा आसीत् ।

ਕਰਿ ਸੰਪੂਰਣੁ ਜਗੁ ਸਉ ਇਕ ਇਕੋਤਰੁ ਜਗੁ ਕਰੰਦਾ ।
करि संपूरणु जगु सउ इक इकोतरु जगु करंदा ।

तेन यजनशतं (होमानि) सम्पादितानि आसन्, तस्य अन्ये हुद्रे यज्ञाः च प्रचलन्ति स्म।

ਬਾਵਨ ਰੂਪੀ ਆਇ ਕੈ ਗਰਬੁ ਨਿਵਾਰਿ ਭਗਤ ਉਧਰੰਦਾ ।
बावन रूपी आइ कै गरबु निवारि भगत उधरंदा ।

अहङ्कारं हर्तुं आगत्य वामनरूपः भगवान् मुक्तवान् ।

ਇੰਦ੍ਰਾਸਣ ਨੋ ਪਰਹਰੈ ਜਾਇ ਪਤਾਲਿ ਸੁ ਹੁਕਮੀ ਬੰਦਾ ।
इंद्रासण नो परहरै जाइ पतालि सु हुकमी बंदा ।

स इन्द्रसिंहासनं निराकृत्य आज्ञाकारी भृत्यवत् पातालं गतः।

ਬਲਿ ਛਲਿ ਆਪੁ ਛਲਾਇਓਨੁ ਦਰਵਾਜੇ ਦਰਵਾਨ ਹੋਵੰਦਾ ।
बलि छलि आपु छलाइओनु दरवाजे दरवान होवंदा ।

भगवान् स्वयं बाली-नगरस्य मोहितः भूत्वा बाली-नगरस्य द्वारपालत्वेन स्थातव्यम् आसीत् ।

ਸ੍ਵਾਤਿ ਬੂੰਦ ਲੈ ਸਿਪ ਜਿਉ ਮੋਤੀ ਚੁਭੀ ਮਾਰਿ ਸੁਹੰਦਾ ।
स्वाति बूंद लै सिप जिउ मोती चुभी मारि सुहंदा ।

बलि, राजा तद् शंख इव यः स्वाति नक्षत्रे (नक्षत्रनिर्माणविशेषे) बिन्दुं प्राप्य मौक्तिकं कृत्वा समुद्रतलं गभीरं निमज्जति।

ਹੀਰੈ ਹੀਰਾ ਬੇਧਿ ਮਿਲੰਦਾ ।੭।
हीरै हीरा बेधि मिलंदा ।७।

हीरकेश्वरेण छिन्नं भक्तस्य बलिस्य हीरकहृदयम् अन्ते तस्मिन् एव निमग्नम् अभवत् ।

ਪਉੜੀ ੮
पउड़ी ८

ਨੀਚਹੁ ਨੀਚ ਸਦਾਵਣਾ ਕੀੜੀ ਹੋਇ ਨ ਆਪੁ ਗਣਾਏ ।
नीचहु नीच सदावणा कीड़ी होइ न आपु गणाए ।

पिपीलिकाः कदापि स्वयमेव लक्ष्यं न कुर्वन्ति, नीचेषु अधमतमाः च प्रसिद्धाः भवन्ति ।

ਗੁਰਮੁਖਿ ਮਾਰਗਿ ਚਲਣਾ ਇਕਤੁ ਖਡੁ ਸਹੰਸ ਸਮਾਏ ।
गुरमुखि मारगि चलणा इकतु खडु सहंस समाए ।

ते गुरमुखानां मार्गम् अनुसरन्ति, तेषां विस्तृतचित्तत्वात् सहस्राणि, लघु छिद्रे निवसन्ति।

ਘਿਅ ਸਕਰ ਦੀ ਵਾਸੁ ਲੈ ਜਿਥੈ ਧਰੀ ਤਿਥੈ ਚਲਿ ਜਾਏ ।
घिअ सकर दी वासु लै जिथै धरी तिथै चलि जाए ।

केवलं घृतशर्करागन्धेन एव एतानि वस्तूनि यत्र स्थापितानि सन्ति तत्र गच्छन्ति (गुर्मुखाः अपि पवित्रसङ्घं अन्वेषयन्ति)।

ਡੁਲੈ ਖੰਡੁ ਜੁ ਰੇਤੁ ਵਿਚਿ ਖੰਡੂ ਦਾਣਾ ਚੁਣਿ ਚੁਣਿ ਖਾਏ ।
डुलै खंडु जु रेतु विचि खंडू दाणा चुणि चुणि खाए ।

ते वालुकायाम् विकीर्णशर्कराखण्डान् उद्धृत्य यथा गुरमुखः गुणान् पोषयति।

ਭ੍ਰਿੰਗੀ ਦੇ ਭੈ ਜਾਇ ਮਰਿ ਹੋਵੈ ਭ੍ਰਿੰਗੀ ਮਾਰਿ ਜੀਵਾਏ ।
भ्रिंगी दे भै जाइ मरि होवै भ्रिंगी मारि जीवाए ।

कृमिभृङ्गिभयेन मृतः पिपीलिका एव भृङ्गी भूत्वा परान् अपि स्वसदृशं करोति।

ਅੰਡਾ ਕਛੂ ਕੂੰਜ ਦਾ ਆਸਾ ਵਿਚਿ ਨਿਰਾਸੁ ਵਲਾਏ ।
अंडा कछू कूंज दा आसा विचि निरासु वलाए ।

बगुलकूर्मस्य अण्डानि इव आशानां मध्ये विरक्तः (पिपीलिका) तिष्ठति।

ਗੁਰਮੁਖਿ ਗੁਰਸਿਖੁ ਸੁਖ ਫਲੁ ਪਾਏ ।੮।
गुरमुखि गुरसिखु सुख फलु पाए ।८।

तथा गुरमुखाः अपि शिक्षिताः भोगफलं प्राप्नुवन्ति।

ਪਉੜੀ ੯
पउड़ी ९

ਸੂਰਜ ਪਾਸਿ ਬਿਆਸੁ ਜਾਇ ਹੋਇ ਭੁਣਹਣਾ ਕੰਨਿ ਸਮਾਣਾ ।
सूरज पासि बिआसु जाइ होइ भुणहणा कंनि समाणा ।

ऋषि व्यासः सूर्यं गत्वा लघुकीटः भूत्वा तस्य कर्णे प्रविष्टवान् अर्थात् अत्यन्तं विनयेन सः तस्य समीपे एव स्थित्वा सूर्येण शिक्षितः अभवत्)।

ਪੜਿ ਵਿਦਿਆ ਘਰਿ ਆਇਆ ਗੁਰਮੁਖਿ ਬਾਲਮੀਕ ਮਨਿ ਭਾਣਾ ।
पड़ि विदिआ घरि आइआ गुरमुखि बालमीक मनि भाणा ।

वाल्मीकिः अपि गुरु-प्रधानः भूत्वा ज्ञानं प्राप्य ततः गृहं प्रत्यागतवान् ।

ਆਦਿ ਬਿਆਸ ਵਖਾਣੀਐ ਕਥਿ ਕਥਿ ਸਾਸਤ੍ਰ ਵੇਦ ਪੁਰਾਣਾ ।
आदि बिआस वखाणीऐ कथि कथि सासत्र वेद पुराणा ।

वेदशास्त्रपुराणानां बहूनां कथानां प्रतिपादकः वाल्मीली आदिमकविः इति प्रसिद्धः ।

ਨਾਰਦਿ ਮੁਨਿ ਉਪਦੇਸਿਆ ਭਗਤਿ ਭਾਗਵਤੁ ਪੜ੍ਹਿ ਪਤੀਆਣਾ ।
नारदि मुनि उपदेसिआ भगति भागवतु पढ़ि पतीआणा ।

नारद ऋषिः तस्मै उपदेशं कृतवान्, भक्तिस्य ब्लिया-गवतं पठित्वा एव सः शान्तिं प्राप्नोत् ।

ਚਉਦਹ ਵਿਦਿਆ ਸੋਧਿ ਕੈ ਪਰਉਪਕਾਰੁ ਅਚਾਰੁ ਸੁਖਾਣਾ ।
चउदह विदिआ सोधि कै परउपकारु अचारु सुखाणा ।

सः चतुर्दशकौशलानां विषये शोधं कृतवान् परन्तु अन्ततः तस्य परोपकारस्य कारणेन सः सुखं प्राप्तवान् ।

ਪਰਉਪਕਾਰੀ ਸਾਧਸੰਗੁ ਪਤਿਤ ਉਧਾਰਣੁ ਬਿਰਦੁ ਵਖਾਣਾ ।
परउपकारी साधसंगु पतित उधारणु बिरदु वखाणा ।

तादृशैः विनयैः साधूभिः सह सङ्गतिः परोपकारी भवति, पतितानां मुक्तिं च अभ्यस्तं करोति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਤਿ ਪਰਵਾਣਾ ।੯।
गुरमुखि सुख फलु पति परवाणा ।९।

गुरमुखाः तस्मिन् भोगफलं प्राप्य भगवतः प्राङ्गणे गौरवपूर्णं स्वीकारं प्राप्नुवन्ति।

ਪਉੜੀ ੧੦
पउड़ी १०

ਬਾਰਹ ਵਰ੍ਹੇ ਗਰਭਾਸਿ ਵਸਿ ਜਮਦੇ ਹੀ ਸੁਕਿ ਲਈ ਉਦਾਸੀ ।
बारह वर्हे गरभासि वसि जमदे ही सुकि लई उदासी ।

द्वादशवर्षपर्यन्तं मातुः गर्भे स्थित्वा सुकदेवः जन्मसमये एव विरक्तिं स्वीकृतवान् ।

ਮਾਇਆ ਵਿਚਿ ਅਤੀਤ ਹੋਇ ਮਨਹਠ ਬੁਧਿ ਨ ਬੰਦਿ ਖਲਾਸੀ ।
माइआ विचि अतीत होइ मनहठ बुधि न बंदि खलासी ।

यद्यपि सः मायातः परं गतः तथापि हठेन धृतबुद्धेः कारणात् सः मुक्तिं प्राप्तुं न शक्तवान्।

ਪਿਉ ਬਿਆਸ ਪਰਬੋਧਿਆ ਗੁਰ ਕਰਿ ਜਨਕ ਸਹਜ ਅਭਿਆਸੀ ।
पिउ बिआस परबोधिआ गुर करि जनक सहज अभिआसी ।

तस्य पिता व्यासः तस्मै अवगच्छितवान् यत् सः राजानं जनकं स्वस्य गुरुरूपेण स्वीकुर्यात् यः समतायां स्थातुं कलायां सुस्थापितः अस्ति।

ਤਜਿ ਦੁਰਮਤਿ ਗੁਰਮਤਿ ਲਈ ਸਿਰ ਧਰਿ ਜੂਠਿ ਮਿਲੀ ਸਾਬਾਸੀ ।
तजि दुरमति गुरमति लई सिर धरि जूठि मिली साबासी ।

एवं कृत्वा, दुष्टप्रज्ञां च विसृज्य,गुरुप्रज्ञां प्राप्य गुरुना आज्ञानुसारं शिरसि अवशिष्टानि वहति स्म, एवं गुरुतः पटानि अर्जयति स्म।

ਗੁਰ ਉਪਦੇਸੁ ਅਵੇਸੁ ਕਰਿ ਗਰਬਿ ਨਿਵਾਰਿ ਜਗਤਿ ਗੁਰ ਦਾਸੀ ।
गुर उपदेसु अवेसु करि गरबि निवारि जगति गुर दासी ।

गुरुशिक्षणैः प्रेरितः सः अहङ्कारं निराकृतवान् तदा सर्वं जगत् तं गुरुत्वेन स्वीकृत्य तस्य सेवकः अभवत् .

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਗੁਰਮਤਿ ਭਾਉ ਭਗਤਿ ਪਰਗਾਸੀ ।
पैरी पै पा खाक होइ गुरमति भाउ भगति परगासी ।

पादपतनेन पादरजः भूत्वा गुरुप्रज्ञाना च तस्मिन् प्रेम्णः भक्तिः उत्पन्ना।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਹਜ ਨਿਵਾਸੀ ।੧੦।
गुरमुखि सुख फलु सहज निवासी ।१०।

गुरमुखः सुखफलं प्राप्य समतायां निवसति स्म।

ਪਉੜੀ ੧੧
पउड़ी ११

ਰਾਜ ਜੋਗੁ ਹੈ ਜਨਕ ਦੇ ਵਡਾ ਭਗਤੁ ਕਰਿ ਵੇਦੁ ਵਖਾਣੈ ।
राज जोगु है जनक दे वडा भगतु करि वेदु वखाणै ।

जनकः राजा तथैव योगी च ज्ञानग्रन्थेषु महाभक्तः इति वर्णितम् अस्ति।

ਸਨਕਾਦਿਕ ਨਾਰਦ ਉਦਾਸ ਬਾਲ ਸੁਭਾਇ ਅਤੀਤੁ ਸੁਹਾਣੈ ।
सनकादिक नारद उदास बाल सुभाइ अतीतु सुहाणै ।

सनकाः नारदश्च बाल्यकालात् एव विरक्तस्वभावाः सर्वेषु उदासीनतया अलङ्कृतौ आस्ताम् ।

ਜੋਗ ਭੋਗ ਲਖ ਲੰਘਿ ਕੈ ਗੁਰਸਿਖ ਸਾਧਸੰਗਤਿ ਨਿਰਬਾਣੈ ।
जोग भोग लख लंघि कै गुरसिख साधसंगति निरबाणै ।

कोटिकोटिवैराग्यं भोगान् च परं गत्वा गुरुसिक्खाः अपि पवित्रसङ्घस्य विनयशीलाः एव तिष्ठन्ति।

ਆਪੁ ਗਣਾਇ ਵਿਗੁਚਣਾ ਆਪੁ ਗਵਾਏ ਆਪੁ ਸਿਞਾਣੈ ।
आपु गणाइ विगुचणा आपु गवाए आपु सिञाणै ।

यः आत्मानं गण्यते लक्षितं वा प्राप्नोति सः मायासु भ्रष्टः भवति; किन्तु यः अहङ्कारं नष्टं करोति सः वस्तुतः स्वस्य आत्मनः परिचयं करोति।

ਗੁਰਮੁਖਿ ਮਾਰਗੁ ਸਚ ਦਾ ਪੈਰੀ ਪਵਣਾ ਰਾਜੇ ਰਾਣੈ ।
गुरमुखि मारगु सच दा पैरी पवणा राजे राणै ।

गुरमुखस्य मार्गः सत्यस्य मार्गः यत्र सर्वे राजानः सम्राटाः च तस्य पादयोः पतन्ति।

ਗਰਬੁ ਗੁਮਾਨੁ ਵਿਸਾਰਿ ਕੈ ਗੁਰਮਤਿ ਰਿਦੈ ਗਰੀਬੀ ਆਣੈ ।
गरबु गुमानु विसारि कै गुरमति रिदै गरीबी आणै ।

अस्य मार्गस्य पदयात्री, अहङ्कारं, अभिमानं च विस्मृत्य गुरुस्य प्रज्ञायाः माध्यमेन स्वस्य हृदये विनयं पोषयति।

ਸਚੀ ਦਰਗਹ ਮਾਣੁ ਨਿਮਾਣੈ ।੧੧।
सची दरगह माणु निमाणै ।११।

एतादृशः विनयशीलः व्यक्तिः सच्चे न्यायालये सम्मानं, अभिनन्दनं च प्राप्नोति।

ਪਉੜੀ ੧੨
पउड़ी १२

ਸਿਰੁ ਉਚਾ ਅਭਿਮਾਨੁ ਵਿਚਿ ਕਾਲਖ ਭਰਿਆ ਕਾਲੇ ਵਾਲਾ ।
सिरु उचा अभिमानु विचि कालख भरिआ काले वाला ।

गर्वितः शिरः स्थिरं उच्चं च तिष्ठति तथापि केशकृष्णतायाः आच्छादितम् अस्ति।

ਭਰਵਟੇ ਕਾਲਖ ਭਰੇ ਪਿਪਣੀਆ ਕਾਲਖ ਸੂਰਾਲਾ ।
भरवटे कालख भरे पिपणीआ कालख सूराला ।

भ्रूः कृष्णा पूर्णा च नेत्रपल्लवः कृष्णकण्टक इव च ।

ਲੋਇਣ ਕਾਲੇ ਜਾਣੀਅਨਿ ਦਾੜੀ ਮੁਛਾ ਕਰਿ ਮੁਹ ਕਾਲਾ ।
लोइण काले जाणीअनि दाड़ी मुछा करि मुह काला ।

नेत्राणि कृष्णानि (भारते) बुद्धिमान् इव दाढ्याः श्मश्रुः अपि कृष्णाः सन्ति।

ਨਕ ਅੰਦਰਿ ਨਕ ਵਾਲ ਬਹੁ ਲੂੰਇ ਲੂੰਇ ਕਾਲਖ ਬੇਤਾਲਾ ।
नक अंदरि नक वाल बहु लूंइ लूंइ कालख बेताला ।

नासिकायां बहवः त्रिकोमाः सन्ति ते सर्वे कृष्णाः सन्ति।

ਉਚੈ ਅੰਗ ਨ ਪੂਜੀਅਨਿ ਚਰਣ ਧੂੜਿ ਗੁਰਮੁਖਿ ਧਰਮਸਾਲਾ ।
उचै अंग न पूजीअनि चरण धूड़ि गुरमुखि धरमसाला ।

उच्चतरं स्थापितानि अङ्गाः न पूज्यन्ते , गुरमुखपादरजः च तीर्थवत् आराध्यः भवति |

ਪੈਰਾ ਨਖ ਮੁਖ ਉਜਲੇ ਭਾਰੁ ਉਚਾਇਨਿ ਦੇਹੁ ਦੁਰਾਲਾ ।
पैरा नख मुख उजले भारु उचाइनि देहु दुराला ।

पादनखाः धन्याः यतः ते सर्वशरीरस्य भारं वहन्ति।

ਸਿਰ ਧੋਵਣੁ ਅਪਵਿੱਤ੍ਰ ਹੈ ਗੁਰਮੁਖਿ ਚਰਣੋਦਕ ਜਗਿ ਭਾਲਾ ।
सिर धोवणु अपवित्र है गुरमुखि चरणोदक जगि भाला ।

शिरःप्रक्षालनं मलिनं मन्यते किन्तु गुरमुखानां पादप्रक्षालनं सर्वं जगत् अन्विष्यते।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਹਜੁ ਸੁਖਾਲਾ ।੧੨।
गुरमुखि सुख फलु सहजु सुखाला ।१२।

भोगफलं प्राप्य गुरमुखाः समतायां, सर्वेषां आनन्दानां भण्डारगृहत्वेन तिष्ठन्ति।

ਪਉੜੀ ੧੩
पउड़ी १३

ਜਲ ਵਿਚਿ ਧਰਤੀ ਧਰਮਸਾਲ ਧਰਤੀ ਅੰਦਰਿ ਨੀਰ ਨਿਵਾਸਾ ।
जल विचि धरती धरमसाल धरती अंदरि नीर निवासा ।

पृथिवी, धर्माचरणस्य धाम जलेन आश्रिता, अन्तः पृथिवी,अपि, जलं निवसति।

ਚਰਨ ਕਵਲ ਸਰਣਾਗਤੀ ਨਿਹਚਲ ਧੀਰਜੁ ਧਰਮੁ ਸੁਵਾਸਾ ।
चरन कवल सरणागती निहचल धीरजु धरमु सुवासा ।

पादकमलस्य (गुरुस्य) आश्रये आगत्य, दृढधैर्यस्य, धर्मस्य च गन्धेन व्याप्ता पृथिवी।

ਕਿਰਖ ਬਿਰਖ ਕੁਸਮਾਵਲੀ ਬੂਟੀ ਜੜੀ ਘਾਹ ਅਬਿਨਾਸਾ ।
किरख बिरख कुसमावली बूटी जड़ी घाह अबिनासा ।

तस्मिन् वृक्षाः, पुष्परेखाः, ओषधीः, तृणाः च वर्धन्ते ये कदापि न क्षीणाः भवन्ति।

ਸਰ ਸਾਇਰ ਗਿਰਿ ਮੇਰੁ ਬਹੁ ਰਤਨ ਪਦਾਰਥ ਭੋਗ ਬਿਲਾਸਾ ।
सर साइर गिरि मेरु बहु रतन पदारथ भोग बिलासा ।

तत्र बहवः तडागः समुद्रः पर्वतः रत्नः भोगप्रदः पदार्थः च अस्ति ।

ਦੇਵ ਸਥਲ ਤੀਰਥ ਘਣੇ ਰੰਗ ਰੂਪ ਰਸ ਕਸ ਪਰਗਾਸਾ ।
देव सथल तीरथ घणे रंग रूप रस कस परगासा ।

तस्मात् बहवः ईश्वरीयस्थानानि, तीर्थकेन्द्राणि, वर्णाः, रूपाणि, खाद्यानि, अभक्ष्याणि च निर्गच्छन्ति ।

ਗੁਰ ਚੇਲੇ ਰਹਰਾਸਿ ਕਰਿ ਗੁਰਮੁਖਿ ਸਾਧਸੰਗਤਿ ਗੁਣਤਾਸਾ ।
गुर चेले रहरासि करि गुरमुखि साधसंगति गुणतासा ।

गुरुशिष्यस्य परम्परायाः कारणात् गुरमुखानां पवित्रसङ्घः अपि तथैव गुणसमुद्रः अस्ति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਆਸ ਨਿਰਾਸਾ ।੧੩।
गुरमुखि सुख फलु आस निरासा ।१३।

आशाकामानां मध्ये विरक्तः भवितुं गुरमुखानां भोगफलम्।

ਪਉੜੀ ੧੪
पउड़ी १४

ਰੋਮ ਰੋਮ ਵਿਚਿ ਰਖਿਓਨੁ ਕਰਿ ਬ੍ਰਹਮੰਡ ਕਰੋੜਿ ਸਮਾਈ ।
रोम रोम विचि रखिओनु करि ब्रहमंड करोड़ि समाई ।

भगवता स्वस्य प्रत्येकं त्रिकोणे कोटिशः विश्वानि समाहिताः सन्ति।

ਪਾਰਬ੍ਰਹਮੁ ਪੂਰਨ ਬ੍ਰਹਮੁ ਸਤਿ ਪੁਰਖ ਸਤਿਗੁਰੁ ਸੁਖਦਾਈ ।
पारब्रहमु पूरन ब्रहमु सति पुरख सतिगुरु सुखदाई ।

तस्य आदिमसिद्धस्य पारमार्थिकस्य ब्रह्मस्य सच्चिदानन्दप्रदं गुरुरूपम्।

ਚਾਰਿ ਵਰਨ ਗੁਰਸਿਖ ਹੋਇ ਸਾਧਸੰਗਤਿ ਸਤਿਗੁਰ ਸਰਣਾਈ ।
चारि वरन गुरसिख होइ साधसंगति सतिगुर सरणाई ।

चत्वारः वामाः सर्वे पवित्रसङ्घरूपाः सच्चिगुरुस्य आश्रयं आगच्छन्ति

ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਣਿ ਸਦਾ ਗੁਰਮੁਖਿ ਸਬਦਿ ਸੁਰਤਿ ਲਿਵ ਲਾਈ ।
गिआन धिआन सिमरणि सदा गुरमुखि सबदि सुरति लिव लाई ।

तत्र च गुरमुखाः शिक्षणेन, ध्यानेन,, प्रार्थनायाः च माध्यमेन स्वस्य चैतन्यं वचने विलीयन्ति।

ਭਾਇ ਭਗਤਿ ਭਉ ਪਿਰਮ ਰਸ ਸਤਿਗੁਰੁ ਮੂਰਤਿ ਰਿਦੇ ਵਸਾਈ ।
भाइ भगति भउ पिरम रस सतिगुरु मूरति रिदे वसाई ।

भगवतः भयं, प्रेम्णः भक्तिः, प्रेम्णः आनन्दः च तेषां कृते सच्चिदानन्दगुरुस्य मूर्तिः यस्य ते हृदये पोषयन्ति।

ਏਵਡੁ ਭਾਰੁ ਉਚਾਇਂਦੇ ਸਾਧ ਚਰਣ ਪੂਜਾ ਗੁਰ ਭਾਈ ।
एवडु भारु उचाइंदे साध चरण पूजा गुर भाई ।

साधुरूपस्य सच्चिगुरुपादाः स्वशिष्याणां एतावत् भारं (मानसिकं तथा आध्यात्मिकं) वहन्ति यत्,

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਕੀਮ ਨ ਪਾਈ ।੧੪।
गुरमुखि सुख फलु कीम न पाई ।१४।

० मम भ्रातरः यूयं तान् पूजयितुं अर्हन्ति। गुन्नुखानां भोगफलस्य मूल्यं न अनुमानयितुं शक्यते ।

ਪਉੜੀ ੧੫
पउड़ी १५

ਵਸੈ ਛਹਬਰ ਲਾਇ ਕੈ ਪਰਨਾਲੀਂ ਹੁਇ ਵੀਹੀਂ ਆਵੈ ।
वसै छहबर लाइ कै परनालीं हुइ वीहीं आवै ।

यदा बिडालकुक्कुरवृष्टिः भवति तदा गार्गोयलद्वारा प्रवहमानं जलं वीथिषु अवतरति ।

ਲਖ ਨਾਲੇ ਉਛਲ ਚਲਨਿ ਲਖ ਪਰਵਾਹੀ ਵਾਹ ਵਹਾਵੈ ।
लख नाले उछल चलनि लख परवाही वाह वहावै ।

कोटिप्रवाहाः अतिप्रवाहिताः कोटिप्रवाहाः भवन्ति ।

ਲਖ ਨਾਲੇ ਲਖ ਵਾਹਿ ਵਹਿ ਨਦੀਆ ਅੰਦਰਿ ਰਲੇ ਰਲਾਵੈ ।
लख नाले लख वाहि वहि नदीआ अंदरि रले रलावै ।

कोटिकोटिः नद्यः नद्यः प्रवाहैः सह सम्मिलिताः भवन्ति ।

ਨਉ ਸੈ ਨਦੀ ਨੜਿੰਨਵੈ ਪੂਰਬਿ ਪਛਮਿ ਹੋਇ ਚਲਾਵੈ ।
नउ सै नदी नड़िंनवै पूरबि पछमि होइ चलावै ।

नवशतं नवति नद्यः पूर्वपश्चिमदिशि प्रवहन्ति ।

ਨਦੀਆ ਜਾਇ ਸਮੁੰਦ ਵਿਚਿ ਸਾਗਰ ਸੰਗਮੁ ਹੋਇ ਮਿਲਾਵੈ ।
नदीआ जाइ समुंद विचि सागर संगमु होइ मिलावै ।

नद्यः समुद्रं मिलितुं गच्छन्ति।

ਸਤਿ ਸਮੁੰਦ ਗੜਾੜ ਮਹਿ ਜਾਇ ਸਮਾਹਿ ਨ ਪੇਟੁ ਭਰਾਵੈ ।
सति समुंद गड़ाड़ महि जाइ समाहि न पेटु भरावै ।

सप्त तादृशाः समुद्राः समुद्रेषु विलीयन्ते किन्तु अद्यापि समुद्राः न तृप्ताः भवन्ति।

ਜਾਇ ਗੜਾੜੁ ਪਤਾਲ ਹੇਠਿ ਹੋਇ ਤਵੇ ਦੀ ਬੂੰਦ ਸਮਾਵੈ ।
जाइ गड़ाड़ु पताल हेठि होइ तवे दी बूंद समावै ।

पाताललोके एतादृशाः समुद्राः अपि उष्णप्लेटस्य जलबिन्दुः इव दृश्यन्ते ।

ਸਿਰ ਪਤਿਸਾਹਾਂ ਲਖ ਲਖ ਇੰਨਣੁ ਜਾਲਿ ਤਵੇ ਨੋ ਤਾਵੈ ।
सिर पतिसाहां लख लख इंनणु जालि तवे नो तावै ।

अस्य प्लेटस्य तापनार्थं सम्राट्-शिरः कोटि-कोटि-इन्धनरूपेण उपयुज्यन्ते ।

ਮਰਦੇ ਖਹਿ ਖਹਿ ਦੁਨੀਆ ਦਾਵੈ ।੧੫।
मरदे खहि खहि दुनीआ दावै ।१५।

एते च सम्राट् अस्मिन् पृथिव्यां स्वस्य दावान् दावान् कृत्वा युद्धं कुर्वन्ति, म्रियन्ते च।

ਪਉੜੀ ੧੬
पउड़ी १६

ਇਕਤੁ ਥੇਕੈ ਦੁਇ ਖੜਗੁ ਦੁਇ ਪਤਿਸਾਹ ਨ ਮੁਲਕਿ ਸਮਾਣੈ ।
इकतु थेकै दुइ खड़गु दुइ पतिसाह न मुलकि समाणै ।

एकस्मिन् म्याने खड्गद्वयं सम्राट्द्वयं च एकस्मिन् देशे न स्थापयितुं शक्यते;

ਵੀਹ ਫਕੀਰ ਮਸੀਤਿ ਵਿਚਿ ਖਿੰਥ ਖਿੰਧੋਲੀ ਹੇਠਿ ਲੁਕਾਣੈ ।
वीह फकीर मसीति विचि खिंथ खिंधोली हेठि लुकाणै ।

परन्तु एकस्मिन् मस्जिदे एकस्य पट्टिकायुक्तस्य कम्बलस्य अधः विंशतिः फकीर् (आरामेन) तिष्ठितुं शक्नुवन्ति।

ਜੰਗਲ ਅੰਦਰਿ ਸੀਹ ਦੁਇ ਪੋਸਤ ਡੋਡੇ ਖਸਖਸ ਦਾਣੈ ।
जंगल अंदरि सीह दुइ पोसत डोडे खसखस दाणै ।

सम्राटाः वने सिंहद्वयं इव भवन्ति यदा तु फक्विर् एकस्मिन् फले अफीमबीजानि इव भवन्ति।

ਸੂਲੀ ਉਪਰਿ ਖੇਲਣਾ ਸਿਰਿ ਧਰਿ ਛਤ੍ਰ ਬਜਾਰ ਵਿਕਾਣੈ ।
सूली उपरि खेलणा सिरि धरि छत्र बजार विकाणै ।

एतानि बीजानि विपण्यां विक्रयणस्य गौरवं प्राप्तुं पूर्वं 'कण्टकशयने क्रीडन्ति।'

ਕੋਲੂ ਅੰਦਰਿ ਪੀੜੀਅਨਿ ਪੋਸਤਿ ਪੀਹਿ ਪਿਆਲੇ ਛਾਣੈ ।
कोलू अंदरि पीड़ीअनि पोसति पीहि पिआले छाणै ।

चषके छानयितुं पूर्वं जलेन सह प्रेस - मध्ये त्वरिताः भवन्ति |

ਲਉਬਾਲੀ ਦਰਗਾਹ ਵਿਚਿ ਗਰਬੁ ਗੁਨਾਹੀ ਮਾਣੁ ਨਿਮਾਣੈ ।
लउबाली दरगाह विचि गरबु गुनाही माणु निमाणै ।

निर्भयेश्वरस्य प्राङ्गणे अभिमानिनः पापाः इति उच्यन्ते, विनयशीलाः च श्रद्धांजलिम् आदरं च प्राप्नुवन्ति।

ਗੁਰਮੁਖਿ ਹੋਂਦੇ ਤਾਣਿ ਨਿਤਾਣੈ ।੧੬।
गुरमुखि होंदे ताणि निताणै ।१६।

अत एव गुरमुखाः शक्तिशालिनः अपि नम्राः इव वर्तन्ते।

ਪਉੜੀ ੧੭
पउड़ी १७

ਸੀਹ ਪਜੂਤੀ ਬਕਰੀ ਮਰਦੀ ਹੋਈ ਹੜ ਹੜ ਹਸੀ ।
सीह पजूती बकरी मरदी होई हड़ हड़ हसी ।

एकः बकः सिंहेन गृहीतः, सः मृत्योः प्रवृत्तः सन् अश्वहास्यं प्रसारितवान् ।

ਸੀਹੁ ਪੁਛੈ ਵਿਸਮਾਦੁ ਹੋਇ ਇਤੁ ਅਉਸਰਿ ਕਿਤੁ ਰਹਸਿ ਰਹਸੀ ।
सीहु पुछै विसमादु होइ इतु अउसरि कितु रहसि रहसी ।

विस्मितः सिंहः पृष्टवान् यत् एतादृशे क्षणे (तस्य मृत्योः) किमर्थम् एतावत् सुखी अस्ति।

ਬਿਨਉ ਕਰੇਂਦੀ ਬਕਰੀ ਪੁਤ੍ਰ ਅਸਾਡੇ ਕੀਚਨਿ ਖਸੀ ।
बिनउ करेंदी बकरी पुत्र असाडे कीचनि खसी ।

विनयेन बकः अवदत् यत् अस्माकं पुरुषसन्ततिस्य वृषणाः क्षत्रियाणां कृते मर्दिताः भवन्ति ।

ਅਕ ਧਤੂਰਾ ਖਾਧਿਆਂ ਕੁਹਿ ਕੁਹਿ ਖਲ ਉਖਲਿ ਵਿਣਸੀ ।
अक धतूरा खाधिआं कुहि कुहि खल उखलि विणसी ।

वयं शुष्कप्रदेशानां वन्यवनस्पतयः एव खादामः तथापि अस्माकं त्वचा छिलिता, प्रहारिता च भवति ।

ਮਾਸੁ ਖਾਨਿ ਗਲ ਵਢਿ ਕੈ ਹਾਲੁ ਤਿਨਾੜਾ ਕਉਣੁ ਹੋਵਸੀ ।
मासु खानि गल वढि कै हालु तिनाड़ा कउणु होवसी ।

ये (भवद्भिः इव) परकण्ठं छित्त्वा मांसं खादन्ति तेषां दुःखं चिन्तयामि।

ਗਰਬੁ ਗਰੀਬੀ ਦੇਹ ਖੇਹ ਖਾਜੁ ਅਖਾਜੁ ਅਕਾਜੁ ਕਰਸੀ ।
गरबु गरीबी देह खेह खाजु अखाजु अकाजु करसी ।

अभिमानीनां विनयानां च शरीरं अन्ते रजः भविष्यति, किन्तु, तदापि अभिमानिनः (सिंहस्य) शरीरं अभक्ष्यं भवति, विनयस्य (बकस्य) शरीरं च खाद्यपदवीं प्राप्नोति।

ਜਗਿ ਆਇਆ ਸਭ ਕੋਇ ਮਰਸੀ ।੧੭।
जगि आइआ सभ कोइ मरसी ।१७।

ये जनाः अस्मिन् जगति आगतवन्तः तेषां सर्वेषां अन्ते मृतिः भवति।

ਪਉੜੀ ੧੮
पउड़ी १८

ਚਰਣ ਕਵਲ ਰਹਰਾਸਿ ਕਰਿ ਗੁਰਮੁਖਿ ਸਾਧਸੰਗਤਿ ਪਰਗਾਸੀ ।
चरण कवल रहरासि करि गुरमुखि साधसंगति परगासी ।

पादकमलेषु परितः च स्थित्वा गुरमुखः पवित्रसङ्घस्य प्रकाशं प्राप्नोति ।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਲੇਖ ਅਲੇਖ ਅਮਰ ਅਬਿਨਾਸੀ ।
पैरी पै पा खाक होइ लेख अलेख अमर अबिनासी ।

पादपूजयित्वा पादरजः भूत्वा विरक्तः अमरः अविनाशी च भवति |

ਕਰਿ ਚਰਣੋਦਕੁ ਆਚਮਾਨ ਆਧਿ ਬਿਆਧਿ ਉਪਾਧਿ ਖਲਾਸੀ ।
करि चरणोदकु आचमान आधि बिआधि उपाधि खलासी ।

गुरमुखानां पादभस्मं पिबन् सर्वशारीरिकमानसिक-आध्यात्मिक-रोगाणां मुक्तिः प्राप्यते।

ਗੁਰਮਤਿ ਆਪੁ ਗਵਾਇਆ ਮਾਇਆ ਅੰਦਰਿ ਕਰਨਿ ਉਦਾਸੀ ।
गुरमति आपु गवाइआ माइआ अंदरि करनि उदासी ।

गुरोः प्रज्ञायाः माध्यमेन ते नष्टं कुर्वन्ति, अहङ्कारं, न च मयन्ते लीनः भवन्ति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੀਣੁ ਹੋਇ ਨਿਰੰਕਾਰ ਸਚ ਖੰਡਿ ਨਿਵਾਸੀ ।
सबद सुरति लिव लीणु होइ निरंकार सच खंडि निवासी ।

चैतन्यं वचने अवशोष्य निराकारस्य सच्चिदानन्दं (पवित्रसङ्घं) निवसन्ति।

ਅਬਿਗਤਿ ਗਤਿ ਅਗਾਧਿ ਬੋਧਿ ਅਕਥ ਕਥਾ ਅਚਰਜ ਗੁਰਦਾਸੀ ।
अबिगति गति अगाधि बोधि अकथ कथा अचरज गुरदासी ।

भगवतः सेवककथा अगाह्यमकथ्यं व्यक्तं च।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਆਸ ਨਿਰਾਸੀ ।੧੮।
गुरमुखि सुख फलु आस निरासी ।१८।

आशासु उदासीनः स्थातुं गुरमुखानां भोगफलम्।

ਪਉੜੀ ੧੯
पउड़ी १९

ਸਣ ਵਣ ਵਾੜੀ ਖੇਤੁ ਇਕੁ ਪਰਉਪਕਾਰੁ ਵਿਕਾਰੁ ਜਣਾਵੈ ।
सण वण वाड़ी खेतु इकु परउपकारु विकारु जणावै ।

भाङ्गः कपासः च एकस्मिन् क्षेत्रे वर्धते परन्तु एकस्य उपयोगः परोपकारी भवति अपरस्य तु दुष्टप्रयोगः भवति।

ਖਲ ਕਢਾਹਿ ਵਟਾਇ ਸਣ ਰਸਾ ਬੰਧਨੁ ਹੋਇ ਬਨ੍ਹਾਵੈ ।
खल कढाहि वटाइ सण रसा बंधनु होइ बन्हावै ।

शङ्खवृक्षस्य पाशं विच्छिद्य यस्य पाशाः जनान् बन्धनबन्धनार्थं प्रयुज्यन्ते।

ਖਾਸਾ ਮਲਮਲ ਸਿਰੀਸਾਫੁ ਸੂਤੁ ਕਤਾਇ ਕਪਾਹ ਵੁਣਾਵੈ ।
खासा मलमल सिरीसाफु सूतु कताइ कपाह वुणावै ।

अपरं तु कपासात् स्थूलवस्त्रस्य मलमलं, सिरिसफं च निर्मीयते ।

ਲਜਣੁ ਕਜਣੁ ਹੋਇ ਕੈ ਸਾਧੁ ਅਸਾਧੁ ਬਿਰਦੁ ਬਿਰਦਾਵੈ ।
लजणु कजणु होइ कै साधु असाधु बिरदु बिरदावै ।

पटरूपः कपासः परविनयः आच्छादयति, साधूनां तथा दुष्टानां धर्मस्य रक्षणं करोति।

ਸੰਗ ਦੋਖ ਨਿਰਦੋਖ ਮੋਖ ਸੰਗ ਸੁਭਾਉ ਨ ਸਾਧੁ ਮਿਟਾਵੈ ।
संग दोख निरदोख मोख संग सुभाउ न साधु मिटावै ।

अशुभसङ्गेऽपि साधूः साधुत्वं कदापि न त्यजन्ति।

ਤ੍ਰਪੜੁ ਹੋਵੈ ਧਰਮਸਾਲ ਸਾਧਸੰਗਤਿ ਪਗ ਧੂੜਿ ਧੁਮਾਵੈ ।
त्रपड़ु होवै धरमसाल साधसंगति पग धूड़ि धुमावै ।

यदा स्थूलवस्त्ररूपेण परिणतं भाङ्गं तीर्थसङ्घस्य प्रसारार्थं तीर्थस्थानेषु आनीयते तदा साधूनां पादरजसा संसर्गं प्राप्य धन्यः अपि भवति ।

ਕਟਿ ਕੁਟਿ ਸਣ ਕਿਰਤਾਸੁ ਕਰਿ ਹਰਿ ਜਸੁ ਲਿਖਿ ਪੁਰਾਣ ਸੁਣਾਵੈ ।
कटि कुटि सण किरतासु करि हरि जसु लिखि पुराण सुणावै ।

अपि च यदा तस्मात् सम्यक् ताडनपत्रं प्राप्य पवित्राः तस्मिन् भगवतः स्तुतिं लिखन्ति, अन्येषां कृते अपि तथैव पठन्ति।

ਪਤਿਤ ਪੁਨੀਤ ਕਰੈ ਜਨ ਭਾਵੈ ।੧੯।
पतित पुनीत करै जन भावै ।१९।

पवित्रसङ्घः पतितान् अपि पवित्रान् करोति।

ਪਉੜੀ ੨੦
पउड़ी २०

ਪਥਰ ਚਿਤੁ ਕਠੋਰੁ ਹੈ ਚੂਨਾ ਹੋਵੈ ਅਗੀਂ ਦਧਾ ।
पथर चितु कठोरु है चूना होवै अगीं दधा ।

कठोरहृदयशिला दग्धा सति कल्कपाषाणः भवति । जलस्य सिञ्चनेन अग्निः निष्प्रभः भवति

ਅਗ ਬੁਝੈ ਜਲੁ ਛਿੜਕਿਐ ਚੂਨਾ ਅਗਿ ਉਠੇ ਅਤਿ ਵਧਾ ।
अग बुझै जलु छिड़किऐ चूना अगि उठे अति वधा ।

कल्के तु जलेन महत् तापं जनयति।

ਪਾਣੀ ਪਾਏ ਵਿਹੁ ਨ ਜਾਇ ਅਗਨਿ ਨ ਛੁਟੈ ਅਵਗੁਣ ਬਧਾ ।
पाणी पाए विहु न जाइ अगनि न छुटै अवगुण बधा ।

तस्य विषं न गच्छति यद्यपि तस्मिन् जलं क्षिप्तं , तस्य मलिनः अग्निः तस्मिन् तिष्ठति |

ਜੀਭੈ ਉਤੈ ਰਖਿਆ ਛਾਲੇ ਪਵਨਿ ਸੰਗਿ ਦੁਖ ਲਧਾ ।
जीभै उतै रखिआ छाले पवनि संगि दुख लधा ।

जिह्वायां स्थापयित्वा कष्टप्रदाः फोडाः सृज्यन्ते ।

ਪਾਨ ਸੁਪਾਰੀ ਕਥੁ ਮਿਲਿ ਰੰਗੁ ਸੁਰੰਗੁ ਸੰਪੂਰਣੁ ਸਧਾ ।
पान सुपारी कथु मिलि रंगु सुरंगु संपूरणु सधा ।

परन्तु सुपारीपत्रस्य, सुपारीस्य, कैटेचुस्य च सङ्गतिं प्राप्य तस्य वर्णः उज्ज्वलः, सुन्दरः, पूर्णतया परिष्कृतः च भवति ।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਸਾਧੁ ਹੋਇ ਗੁਰਮੁਖਿ ਮਹਾ ਅਸਾਧ ਸਮਧਾ ।
साधसंगति मिलि साधु होइ गुरमुखि महा असाध समधा ।

तथैव पवित्रसङ्घं पवित्रपुरुषाः भूत्वा सम्मिलिताः गुरमुखाः दीर्घकालीनरोगाणामपि मुक्तिं प्राप्नुवन्ति।

ਆਪੁ ਗਵਾਇ ਮਿਲੈ ਪਲੁ ਅਧਾ ।੨੦।੨੫। ਪੰਝੀਹ ।
आपु गवाइ मिलै पलु अधा ।२०।२५। पंझीह ।

अहङ्कारः नष्टः भवति तदा अर्धक्षणे अपि ईश्वरः दृश्यमानः भवति।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41