वारं भाई गुरुदासः

पुटः - 4


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुस्य अनुग्रहेण साक्षात्कृतः

ਵਾਰ ੪ ।
वार ४ ।

वर चतुः

ਓਅੰਕਾਰਿ ਅਕਾਰੁ ਕਰਿ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਧਾਰੇ ।
ओअंकारि अकारु करि पउणु पाणी बैसंतरु धारे ।

ओअङ्करः रूपेषु परिणमन् वायुः, जलं, अग्निः च सृजति स्म।

ਧਰਤਿ ਅਕਾਸ ਵਿਛੋੜਿਅਨੁ ਚੰਦੁ ਸੂਰੁ ਦੇ ਜੋਤਿ ਸਵਾਰੇ ।
धरति अकास विछोड़िअनु चंदु सूरु दे जोति सवारे ।

पृथिवीं व्योमं च विभज्य तयोः मध्ये सूर्यचन्द्रज्वालाद्वयं क्षिप्तवान्।

ਖਾਣੀ ਚਾਰਿ ਬੰਧਾਨ ਕਰਿ ਲਖ ਚਉਰਾਸੀਹ ਜੂਨਿ ਦੁਆਰੇ ।
खाणी चारि बंधान करि लख चउरासीह जूनि दुआरे ।

चतुर्णां जीवनखानानां निर्माणं कृत्वा चतुरशीतिलक्षं जातिः तेषां पशुकुण्डानि च सृजति स्म ।

ਇਕਸ ਇਕਸ ਜੂਨਿ ਵਿਚਿ ਜੀਅ ਜੰਤ ਅਣਗਣਤ ਅਪਾਰੇ ।
इकस इकस जूनि विचि जीअ जंत अणगणत अपारे ।

प्रत्येकं जातिषु अग्रे असंख्यजीवाः जायन्ते।

ਮਾਣਸ ਜਨਮੁ ਦੁਲੰਭੁ ਹੈ ਸਫਲ ਜਨਮੁ ਗੁਰ ਸਰਣ ਉਧਾਰੇ ।
माणस जनमु दुलंभु है सफल जनमु गुर सरण उधारे ।

तेषु सर्वेषु मानवजन्म एव दुर्लभः । अस्मिन् एव जन्मनि गुरोः समक्षं समर्प्य मुक्तिं कुर्यात्।

ਸਾਧਸੰਗਤਿ ਗੁਰ ਸਬਦ ਲਿਵ ਭਾਇ ਭਗਤਿ ਗੁਰ ਗਿਆਨ ਵੀਚਾਰੇ ।
साधसंगति गुर सबद लिव भाइ भगति गुर गिआन वीचारे ।

पवित्रसङ्घं गन्तव्यम्; चैतन्यं गुरुवचने विलीनं कृत्वा केवलं प्रेमभक्तिं संवर्धयित्वा गुरुना दर्शितं मार्गं अनुसरणं कर्तव्यम्।

ਪਰਉਪਕਾਰੀ ਗੁਰੂ ਪਿਆਰੇ ।੧।
परउपकारी गुरू पिआरे ।१।

परोपकारी भूत्वा पुरुषः गुरुप्रियः भवति।

ਸਭ ਦੂੰ ਨੀਵੀ ਧਰਤਿ ਹੈ ਆਪੁ ਗਵਾਇ ਹੋਈ ਉਡੀਣੀ ।
सभ दूं नीवी धरति है आपु गवाइ होई उडीणी ।

पृथिवी विनयतमं या अहङ्कारं परिहरन् दृढं स्थिरं च।

ਧੀਰਜੁ ਧਰਮੁ ਸੰਤੋਖੁ ਦ੍ਰਿੜੁ ਪੈਰਾ ਹੇਠਿ ਰਹੈ ਲਿਵ ਲੀਣੀ ।
धीरजु धरमु संतोखु द्रिड़ु पैरा हेठि रहै लिव लीणी ।

धैर्यधर्मसन्तुष्टौ गभीरमूलं पादाधः शान्तं तिष्ठति।

ਸਾਧ ਜਨਾ ਦੇ ਚਰਣ ਛੁਹਿ ਆਢੀਣੀ ਹੋਈ ਲਾਖੀਣੀ ।
साध जना दे चरण छुहि आढीणी होई लाखीणी ।

साधुनां पवित्रपादं स्पृशन् पूर्वं अर्धपैसामूल्यं भवति इदानीं लक्षमूल्यं भवति।

ਅੰਮ੍ਰਿਤ ਬੂੰਦ ਸੁਹਾਵਣੀ ਛਹਬਰ ਛਲਕ ਰੇਣੁ ਹੋਇ ਰੀਣੀ ।
अंम्रित बूंद सुहावणी छहबर छलक रेणु होइ रीणी ।

प्रेमवृष्टौ आनन्देन तृप्तं भवति पृथिवी।

ਮਿਲਿਆ ਮਾਣੁ ਨਿਮਾਣੀਐ ਪਿਰਮ ਪਿਆਲਾ ਪੀਇ ਪਤੀਣੀ ।
मिलिआ माणु निमाणीऐ पिरम पिआला पीइ पतीणी ।

केवलं विनयशीलाः एव महिमानेन अलङ्कृताः भवन्ति, पृथिवी च, भगवतः प्रेमस्य चषकं क्वाफ् कृत्वा तृप्तं भवति।

ਜੋ ਬੀਜੈ ਸੋਈ ਲੁਣੈ ਸਭ ਰਸ ਕਸ ਬਹੁ ਰੰਗ ਰੰਗੀਣੀ ।
जो बीजै सोई लुणै सभ रस कस बहु रंग रंगीणी ।

विविधवनस्पतिषु मधुरकटुरसेषु वर्णेषु च पृथिव्यां यत् रोप्यते तत् लभते ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਹੈ ਮਸਕੀਣੀ ।੨।
गुरमुखि सुख फल है मसकीणी ।२।

गुरमुखाः (पृथिवी इव विनयेन) आनन्दस्य फलं प्राप्नुवन्ति।

ਮਾਣਸ ਦੇਹ ਸੁ ਖੇਹ ਹੈ ਤਿਸੁ ਵਿਚਿ ਜੀਭੈ ਲਈ ਨਕੀਬੀ ।
माणस देह सु खेह है तिसु विचि जीभै लई नकीबी ।

मनुष्यस्य शरीरं भस्म इव अस्ति किन्तु तस्मिन् जिह्वा प्रशंसनीया (तस्य लाभाय)।

ਅਖੀ ਦੇਖਨਿ ਰੂਪ ਰੰਗ ਰਾਗ ਨਾਦ ਕੰਨ ਕਰਨਿ ਰਕੀਬੀ ।
अखी देखनि रूप रंग राग नाद कंन करनि रकीबी ।

नेत्राणि रूपाणि वर्णानि च पश्यन्ति कर्णाः च शब्दान्- संगीतादिकं पालयन्ति।

ਨਕਿ ਸੁਵਾਸੁ ਨਿਵਾਸੁ ਹੈ ਪੰਜੇ ਦੂਤ ਬੁਰੀ ਤਰਤੀਬੀ ।
नकि सुवासु निवासु है पंजे दूत बुरी तरतीबी ।

नासिका घ्राणस्थानम् एवम् एते सर्वे पञ्च वाहकाः (शरीरस्य) एतेषु भोगेषु प्रवृत्ताः तिष्ठन्ति (निष्फलाः च भवन्ति)।

ਸਭ ਦੂੰ ਨੀਵੇ ਚਰਣ ਹੋਇ ਆਪੁ ਗਵਾਇ ਨਸੀਬੁ ਨਸੀਬੀ ।
सभ दूं नीवे चरण होइ आपु गवाइ नसीबु नसीबी ।

एतेषु सर्वेषु पादाः निम्नतमस्तरस्य स्थापिताः ते अहङ्कारं निराकरणं च भाग्यवन्तः।

ਹਉਮੈ ਰੋਗੁ ਮਿਟਾਇਦਾ ਸਤਿਗੁਰ ਪੂਰਾ ਕਰੈ ਤਬੀਬੀ ।
हउमै रोगु मिटाइदा सतिगुर पूरा करै तबीबी ।

सच्चो गुरुः चिकित्सां दत्त्वा अहंकारस्य व्याधिं हरति।

ਪੈਰੀ ਪੈ ਰਹਿਰਾਸ ਕਰਿ ਗੁਰ ਸਿਖ ਸੁਣਿ ਗੁਰਸਿਖ ਮਨੀਬੀ ।
पैरी पै रहिरास करि गुर सिख सुणि गुरसिख मनीबी ।

गुरोः सत्याः शिष्याः पादान् स्पृशन्ति प्रणामं कुर्वन्ति गुरुनिर्देशान्।

ਮੁਰਦਾ ਹੋਇ ਮੁਰੀਦੁ ਗਰੀਬੀ ।੩।
मुरदा होइ मुरीदु गरीबी ।३।

सर्वकामानां विनयः मृतः स एव सत् शिष्यः |

ਲਹੁੜੀ ਹੋਇ ਚੀਚੁੰਗਲੀ ਪੈਧੀ ਛਾਪਿ ਮਿਲੀ ਵਡਿਆਈ ।
लहुड़ी होइ चीचुंगली पैधी छापि मिली वडिआई ।

लघुतमं अङ्गुलीं वलयधारणं कृत्वा आदरं कृत्वा अलङ्कृतं भवति।

ਲਹੁੜੀ ਘਨਹਰ ਬੂੰਦ ਹੁਇ ਪਰਗਟੁ ਮੋਤੀ ਸਿਪ ਸਮਾਈ ।
लहुड़ी घनहर बूंद हुइ परगटु मोती सिप समाई ।

मेघात् बिन्दुः लघुः किन्तु समानः किन्तु शंखस्य मुखं प्रविष्टः मौक्तिकः भवति।

ਲਹੁੜੀ ਬੂਟੀ ਕੇਸਰੈ ਮਥੈ ਟਿਕਾ ਸੋਭਾ ਪਾਈ ।
लहुड़ी बूटी केसरै मथै टिका सोभा पाई ।

केसरस्य (Messua ferria) वनस्पतिः लघुः अस्ति किन्तु तदेव अभिषेकचिह्नरूपेण ललाटं शोभयति ।

ਲਹੁੜੀ ਪਾਰਸ ਪਥਰੀ ਅਸਟ ਧਾਤੁ ਕੰਚਨੁ ਕਰਵਾਈ ।
लहुड़ी पारस पथरी असट धातु कंचनु करवाई ।

दार्शनिकस्य शिला लघुः अस्ति किन्तु अशीतिधातुमिश्रधातुं सुवर्णरूपेण परिणमयति।

ਜਿਉ ਮਣਿ ਲਹੁੜੇ ਸਪ ਸਿਰਿ ਦੇਖੈ ਲੁਕਿ ਲੁਕਿ ਲੋਕ ਲੁਕਾਈ ।
जिउ मणि लहुड़े सप सिरि देखै लुकि लुकि लोक लुकाई ।

लघुसर्पस्य शिरसि तत् रत्नम् अवशिष्यते यत् जनाः आश्चर्येन पश्यन्ति।

ਜਾਣਿ ਰਸਾਇਣੁ ਪਾਰਿਅਹੁ ਰਤੀ ਮੁਲਿ ਨ ਜਾਇ ਮੁਲਾਈ ।
जाणि रसाइणु पारिअहु रती मुलि न जाइ मुलाई ।

पाराद् अमृतं भवति यत् अमूल्यम्।

ਆਪੁ ਗਵਾਇ ਨ ਆਪੁ ਗਣਾਈ ।੪।
आपु गवाइ न आपु गणाई ।४।

अहङ्कारं परिहरन्तः कदापि न लक्ष्यन्ते ।

ਅਗਿ ਤਤੀ ਜਲੁ ਸੀਅਰਾ ਕਿਤੁ ਅਵਗੁਣਿ ਕਿਤੁ ਗੁਣ ਵੀਚਾਰਾ ।
अगि तती जलु सीअरा कितु अवगुणि कितु गुण वीचारा ।

अग्निः कथं उष्णः, जलशीतलः इति चिन्तनीयः विषयः अस्ति ।

ਅਗੀ ਧੂਆ ਧਉਲਹਰੁ ਜਲੁ ਨਿਰਮਲ ਗੁਰ ਗਿਆਨ ਸੁਚਾਰਾ ।
अगी धूआ धउलहरु जलु निरमल गुर गिआन सुचारा ।

अग्निः धूमेन भवनं मलिनयति, जलं च शुद्धं करोति । अस्य तथ्यस्य गुरुस्य मार्गदर्शनस्य आवश्यकता वर्तते।

ਕੁਲ ਦੀਪਕੁ ਬੈਸੰਤਰਹੁ ਜਲ ਕੁਲ ਕਵਲੁ ਵਡੇ ਪਰਵਾਰਾ ।
कुल दीपकु बैसंतरहु जल कुल कवलु वडे परवारा ।

वह्निकुले वंशे च दीपः, जले च बृहत्तरं पद्मकुलम् ।

ਦੀਪਕ ਹੇਤੁ ਪਤੰਗ ਦਾ ਕਵਲੁ ਭਵਰ ਪਰਗਟੁ ਪਾਹਾਰਾ ।
दीपक हेतु पतंग दा कवलु भवर परगटु पाहारा ।

एतत् सर्वत्र प्रसिद्धं यत् पतङ्गः अग्निं प्रेम्णा (दहति च) कृष्णमक्षिका च कमलं प्रेम्णा (तस्मिन् च विश्रामं करोति) ।

ਅਗੀ ਲਾਟ ਉਚਾਟ ਹੈ ਸਿਰੁ ਉਚਾ ਕਰਿ ਕਰੈ ਕੁਚਾਰਾ ।
अगी लाट उचाट है सिरु उचा करि करै कुचारा ।

अग्निज्वाला ऊर्ध्वं गच्छति अहङ्कार इव दुष्टं वर्तते।

ਸਿਰੁ ਨੀਵਾ ਨੀਵਾਣਿ ਵਾਸੁ ਪਾਣੀ ਅੰਦਰਿ ਪਰਉਪਕਾਰਾ ।
सिरु नीवा नीवाणि वासु पाणी अंदरि परउपकारा ।

जलं निम्नस्तरं प्रति गच्छति, परोपकारस्य गुणाः च सन्ति ।

ਨਿਵ ਚਲੈ ਸੋ ਗੁਰੂ ਪਿਆਰਾ ।੫।
निव चलै सो गुरू पिआरा ।५।

स्वभावेन विनयशीलं तिष्ठति तं गुरुः प्रेम करोति।

ਰੰਗੁ ਮਜੀਠ ਕਸੁੰਭ ਦਾ ਕਚਾ ਪਕਾ ਕਿਤੁ ਵੀਚਾਰੇ ।
रंगु मजीठ कसुंभ दा कचा पका कितु वीचारे ।

किमर्थं उन्मत्तः द्रुतवर्णः कुसुमः च अस्थायी।

ਧਰਤੀ ਉਖਣਿ ਕਢੀਐ ਮੂਲ ਮਜੀਠ ਜੜੀ ਜੜਤਾਰੇ ।
धरती उखणि कढीऐ मूल मजीठ जड़ी जड़तारे ।

उन्मत्तस्य मूलं पृथिव्यां प्रसृतं प्रथमं बहिः आनयित्वा गर्ते स्थापयित्वा काष्ठमूलैः प्रहार्यते।

ਉਖਲ ਮੁਹਲੇ ਕੁਟੀਐ ਪੀਹਣਿ ਪੀਸੈ ਚਕੀ ਭਾਰੇ ।
उखल मुहले कुटीऐ पीहणि पीसै चकी भारे ।

ततः गुरुचक्रे मर्द्यते ।

ਸਹੈ ਅਵੱਟਣੁ ਅੱਗਿ ਦਾ ਹੋਇ ਪਿਆਰੀ ਮਿਲੈ ਪਿਆਰੇ ।
सहै अवटणु अगि दा होइ पिआरी मिलै पिआरे ।

ततः परं जले क्वाथ्य अलङ्कृत्य पीडां प्राप्नोति ततः केवलं प्रियस्य वस्त्राणि (द्रुतवर्णेन) अलङ्करोति।

ਪੋਹਲੀਅਹੁ ਸਿਰੁ ਕਢਿ ਕੈ ਫੁਲੁ ਕਸੁੰਭ ਚਲੁੰਭ ਖਿਲਾਰੇ ।
पोहलीअहु सिरु कढि कै फुलु कसुंभ चलुंभ खिलारे ।

कण्टकयुक्तस्य कण्टकतृणस्य Carthamus tinctoria इत्यस्य उपरिभागात् कुसुमम् उपरि आगत्य गहनवर्णं ददाति ।

ਖਟ ਤੁਰਸੀ ਦੇ ਰੰਗੀਐ ਕਪਟ ਸਨੇਹੁ ਰਹੈ ਦਿਹ ਚਾਰੇ ।
खट तुरसी दे रंगीऐ कपट सनेहु रहै दिह चारे ।

तस्मिन् तीक्ष्णं योजयित्वा वस्त्राणि रञ्जयन्ति, ते कतिपयान् दिनानि एव रञ्जिताः तिष्ठन्ति ।

ਨੀਵਾ ਜਿਣੈ ਉਚੇਰਾ ਹਾਰੇ ।੬।
नीवा जिणै उचेरा हारे ।६।

नीचजातः अत्यन्तं विजयते तथाकथितः उच्चः अपराजितः भवति।

ਕੀੜੀ ਨਿਕੜੀ ਚਲਿਤ ਕਰਿ ਭ੍ਰਿੰਗੀ ਨੋ ਮਿਲਿ ਭ੍ਰਿੰਗੀ ਹੋਵੈ ।
कीड़ी निकड़ी चलित करि भ्रिंगी नो मिलि भ्रिंगी होवै ।

लघु पिपीलिका तया सह सङ्गतिं कृत्वा भृङ्गी ( एकप्रकारस्य गुञ्जमानमक्षिका) भवति ।

ਨਿਕੜੀ ਦਿਸੈ ਮਕੜੀ ਸੂਤੁ ਮੁਹਹੁ ਕਢਿ ਫਿਰਿ ਸੰਗੋਵੈ ।
निकड़ी दिसै मकड़ी सूतु मुहहु कढि फिरि संगोवै ।

प्रतीयते यत् मकरकः लघुः दृश्यते किन्तु सः बहिः आनयति, (शतमीटर्) सूत्रं निगलति च ।

ਨਿਕੜੀ ਮਖਿ ਵਖਾਣੀਐ ਮਾਖਿਓ ਮਿਠਾ ਭਾਗਠੁ ਹੋਵੈ ।
निकड़ी मखि वखाणीऐ माखिओ मिठा भागठु होवै ।

मधुमक्षिका लघुः अस्ति किन्तु तस्य मधुरं मधु वणिक्भिः विक्रीयते।

ਨਿਕੜਾ ਕੀੜਾ ਆਖੀਐ ਪਟ ਪਟੋਲੇ ਕਰਿ ਢੰਗ ਢੋਵੈ ।
निकड़ा कीड़ा आखीऐ पट पटोले करि ढंग ढोवै ।

क्षौमकृमिः अल्पः किन्तु तस्य तन्तुनिर्मितानि वस्त्राणि विवाहादिषु धारयन्ति, अर्पयन्ति च।

ਗੁਟਕਾ ਮੁਹ ਵਿਚਿ ਪਾਇ ਕੈ ਦੇਸ ਦਿਸੰਤ੍ਰਿ ਜਾਇ ਖੜੋਵੈ ।
गुटका मुह विचि पाइ कै देस दिसंत्रि जाइ खड़ोवै ।

लघुमायाकन्दुकं मुखं स्थापयन्तः योगिनः अदृश्याः भूत्वा दूरस्थानेषु अनिर्दिष्टाः गच्छन्ति।

ਮੋਤੀ ਮਾਣਕ ਹੀਰਿਆ ਪਾਤਿਸਾਹੁ ਲੈ ਹਾਰੁ ਪਰੋਵੈ ।
मोती माणक हीरिआ पातिसाहु लै हारु परोवै ।

लघुमुक्तिरत्नानां ताराः नृपसम्राट् धारयन्ति ।

ਪਾਇ ਸਮਾਇਣੁ ਦਹੀ ਬਿਲੋਵੈ ।੭।
पाइ समाइणु दही बिलोवै ।७।

ततः परं क्षीरे अल्पमात्रायां रेनेटं मिश्रयित्वा (एवं घृतं प्राप्यते) दधिः भवति ।

ਲਤਾਂ ਹੇਠਿ ਲਤਾੜੀਐ ਘਾਹੁ ਨ ਕਢੈ ਸਾਹੁ ਵਿਚਾਰਾ ।
लतां हेठि लताड़ीऐ घाहु न कढै साहु विचारा ।

तृणं पादयोः पदाति तथापि दरिद्रः कदापि न शिक्षते।

ਗੋਰਸੁ ਦੇ ਖੜੁ ਖਾਇ ਕੈ ਗਾਇ ਗਰੀਬੀ ਪਰਉਪਕਾਰਾ ।
गोरसु दे खड़ु खाइ कै गाइ गरीबी परउपकारा ।

तृणभक्षणे गोः परोपकारी तिष्ठति, दरिद्रेभ्यः दुग्धं ददाति च।

ਦੁਧਹੁ ਦਹੀ ਜਮਾਈਐ ਦਈਅਹੁ ਮਖਣੁ ਛਾਹਿ ਪਿਆਰਾ ।
दुधहु दही जमाईऐ दईअहु मखणु छाहि पिआरा ।

क्षीरात् दधिः क्रियते ततः दधितः घृतं स्वादिष्टं घृत-दुग्धम् इत्यादयः च निर्मीयन्ते।

ਘਿਅ ਤੇ ਹੋਵਨਿ ਹੋਮ ਜਗ ਢੰਗ ਸੁਆਰਥ ਚਜ ਅਚਾਰਾ ।
घिअ ते होवनि होम जग ढंग सुआरथ चज अचारा ।

तेन घृतेन (घृतेन) होमयज्ञादयः सामाजिकधर्माः क्रियन्ते ।

ਧਰਮ ਧਉਲੁ ਪਰਗਟੁ ਹੋਇ ਧੀਰਜਿ ਵਹੈ ਸਹੈ ਸਿਰਿ ਭਾਰਾ ।
धरम धउलु परगटु होइ धीरजि वहै सहै सिरि भारा ।

धर्मः पौराणिकवृषभरूपः धैर्यं वहति भारं च पृथिव्याः।

ਇਕੁ ਇਕੁ ਜਾਉ ਜਣੇਦਿਆਂ ਚਹੁ ਚਕਾ ਵਿਚਿ ਵਗ ਹਜਾਰਾ ।
इकु इकु जाउ जणेदिआं चहु चका विचि वग हजारा ।

प्रत्येकं वत्सः सर्वेषु भूमिषु सहस्राणि वत्सान् जनयति ।

ਤ੍ਰਿਣ ਅੰਦਰਿ ਵਡਾ ਪਾਸਾਰਾ ।੮।
त्रिण अंदरि वडा पासारा ।८।

एकस्य तृणस्य कटकस्य अनन्तविस्तारः भवति अर्थात् विनयः समग्रस्य जगतः आधारः भवति।

ਲਹੁੜਾ ਤਿਲੁ ਹੋਇ ਜੰਮਿਆ ਨੀਚਹੁ ਨੀਚੁ ਨ ਆਪੁ ਗਣਾਇਆ ।
लहुड़ा तिलु होइ जंमिआ नीचहु नीचु न आपु गणाइआ ।

लघु तिलानि अङ्कुरितानि, नीचः च भूत्वा कुत्रापि न उल्लिखितः अभवत्।

ਫੁਲਾ ਸੰਗਤਿ ਵਾਸਿਆ ਹੋਇ ਨਿਰਗੰਧੁ ਸੁਗੰਧੁ ਸੁਹਾਇਆ ।
फुला संगति वासिआ होइ निरगंधु सुगंधु सुहाइआ ।

पुष्पसङ्गमे पूर्वं गन्धरहितत्वात् इदानीं सुगन्धं भवति ।

ਕੋਲੂ ਪਾਇ ਪੀੜਾਇਆ ਹੋਇ ਫੁਲੇਲੁ ਖੇਲੁ ਵਰਤਾਇਆ ।
कोलू पाइ पीड़ाइआ होइ फुलेलु खेलु वरताइआ ।

यदा पुष्पैः सह मर्दने मर्दितं तदा गन्धतैलं जातम् ।

ਪਤਿਤੁ ਪਵਿਤ੍ਰ ਚਲਿਤ੍ਰੁ ਕਰਿ ਪਤਿਸਾਹ ਸਿਰਿ ਧਰਿ ਸੁਖੁ ਪਾਇਆ ।
पतितु पवित्र चलित्रु करि पतिसाह सिरि धरि सुखु पाइआ ।

अशुद्धानां शुद्धिकर्ता ईश्वरः एतादृशं आश्चर्यजनकं पराक्रमं कृतवान् यत् तत् सुगन्धितं तैलं राज्ञः शिरसि सन्देशं प्राप्य प्रीतिम् अयच्छत्।

ਦੀਵੈ ਪਾਇ ਜਲਾਇਆ ਕੁਲ ਦੀਪਕੁ ਜਗਿ ਬਿਰਦੁ ਸਦਾਇਆ ।
दीवै पाइ जलाइआ कुल दीपकु जगि बिरदु सदाइआ ।

दीपे दग्धं सति कुल्दीपक इति नाम्ना प्रसिद्धम् अभवत्, सामान्यतया मनुष्यस्य अन्तिमसंस्कारं पूर्णं कर्तुं वंशस्य दीपः प्रज्वलितः

ਕਜਲੁ ਹੋਆ ਦੀਵਿਅਹੁ ਅਖੀ ਅੰਦਰਿ ਜਾਇ ਸਮਾਇਆ ।
कजलु होआ दीविअहु अखी अंदरि जाइ समाइआ ।

दीपस्य कोलिरियमत्वात् नेत्रेषु विलीनः अभवत्।

ਬਾਲਾ ਹੋਇ ਨ ਵਡਾ ਕਹਾਇਆ ।੯।
बाला होइ न वडा कहाइआ ।९।

महत् अभवत् किन्तु कदापि एवम् उच्यमानं न अनुमन्यते स्म।

ਹੋਇ ਵੜੇਵਾਂ ਜਗ ਵਿਚਿ ਬੀਜੇ ਤਨੁ ਖੇਹ ਨਾਲਿ ਰਲਾਇਆ ।
होइ वड़ेवां जग विचि बीजे तनु खेह नालि रलाइआ ।

कपासबीजं रजः मिश्रितं जातम्।

ਬੂਟੀ ਹੋਇ ਕਪਾਹ ਦੀ ਟੀਂਡੇ ਹਸਿ ਹਸਿ ਆਪੁ ਖਿੜਾਇਆ ।
बूटी होइ कपाह दी टींडे हसि हसि आपु खिड़ाइआ ।

तेनैव बीजात् कपासवनस्पतिः उद्भूतः यस्मिन् कन्दुकाः अबाधिताः स्मितं कुर्वन्ति स्म ।

ਦੁਹੁ ਮਿਲਿ ਵੇਲਣੁ ਵੇਲਿਆ ਲੂੰ ਲੂੰ ਕਰਿ ਤੁੰਬੁ ਤੁੰਬਾਇਆ ।
दुहु मिलि वेलणु वेलिआ लूं लूं करि तुंबु तुंबाइआ ।

कपासः जिनिङ्गयन्त्रेण कार्डिंग् कृत्वा च जिन् अभवत् ।

ਪਿੰਞਣਿ ਪਿੰਞ ਉਡਾਇਆ ਕਰਿ ਕਰਿ ਗੋੜੀ ਸੂਤ ਕਤਾਇਆ ।
पिंञणि पिंञ उडाइआ करि करि गोड़ी सूत कताइआ ।

रोलं कृत्वा कतणं च तस्मात् सूत्रं निर्मितम् ।

ਤਣਿ ਵੁਣਿ ਖੁੰਬਿ ਚੜਾਇ ਕੈ ਦੇ ਦੇ ਦੁਖੁ ਧੁਆਇ ਰੰਗਾਇਆ ।
तणि वुणि खुंबि चड़ाइ कै दे दे दुखु धुआइ रंगाइआ ।

ततः तस्य विवर्तनेन व्याघ्रेण च प्रवणं कृत्वा क्वथने कड़ाहीयां रञ्जनं कृत्वा दुःखं प्राप्नुयात्।

ਕੈਚੀ ਕਟਣਿ ਕਟਿਆ ਸੂਈ ਧਾਗੇ ਜੋੜਿ ਸੀਵਾਇਆ ।
कैची कटणि कटिआ सूई धागे जोड़ि सीवाइआ ।

कैंचीभिः तत् छित्त्वा सुईसूत्रसाहाय्येन सितं कृतम्।

ਲੱਜਣੁ ਕੱਜਣੁ ਹੋਇ ਕਜਾਇਆ ।੧੦।
लजणु कजणु होइ कजाइआ ।१०।

एवं पटं बभूव परनग्नतायाः आच्छादनसाधनम्।

ਦਾਣਾ ਹੋਇ ਅਨਾਰ ਦਾ ਹੋਇ ਧੂੜਿ ਧੂੜੀ ਵਿਚਿ ਧੱਸੈ ।
दाणा होइ अनार दा होइ धूड़ि धूड़ी विचि धसै ।

प्रोमेग्रेनेटस्य बीजं रजः भूत्वा रजः भवति ।

ਹੋਇ ਬਿਰਖੁ ਹਰੀਆਵਲਾ ਲਾਲ ਗੁਲਾਲਾ ਫਲ ਵਿਗੱਸੈ ।
होइ बिरखु हरीआवला लाल गुलाला फल विगसै ।

स एव हरितत्वं गभीररक्तवर्णैः पुष्पैः अलङ्कृतम्।

ਇਕਤੁ ਬਿਰਖ ਸਹਸ ਫੁਲ ਫੁਲ ਫਲ ਇਕ ਦੂ ਇਕ ਸਰੱਸੈ ।
इकतु बिरख सहस फुल फुल फल इक दू इक सरसै ।

वृक्षे फलसहस्राणि वर्धन्ते, प्रत्येकं फलं अन्यस्मात् अधिकं स्वादिष्टं भवति ।

ਇਕ ਦੂ ਦਾਣੇ ਲਖ ਹੋਇ ਫਲ ਫਲ ਦੇ ਮਨ ਅੰਦਰਿ ਵੱਸੈ ।
इक दू दाणे लख होइ फल फल दे मन अंदरि वसै ।

प्रत्येकं फले एकबीजजन्यानि बीजानि सहस्राणि निवसन्ति ।

ਤਿਸੁ ਫਲ ਤੋਟਿ ਨ ਆਵਈ ਗੁਰਮੁਖਿ ਸੁਖੁ ਫਲੁ ਅੰਮ੍ਰਿਤੁ ਰੱਸੈ ।
तिसु फल तोटि न आवई गुरमुखि सुखु फलु अंम्रितु रसै ।

यथा तस्मिन् वृक्षे फलस्य अभावः नास्ति तथा अमृतफलस्य आनन्दं ज्ञातुं गुरमुखः कदापि न हानिम् अनुभवति।

ਜਿਉ ਜਿਉ ਲੱਯਨਿ ਤੋੜਿ ਫਲਿ ਤਿਉ ਤਿਉ ਫਿਰਿ ਫਿਰ ਫਲੀਐ ਹੱਸੈ ।
जिउ जिउ लयनि तोड़ि फलि तिउ तिउ फिरि फिर फलीऐ हसै ।

फलस्य उत्कर्षेण वृक्षः पुनः पुनः हास्यविस्फोटः अधिकानि फलानि ददाति।

ਨਿਵ ਚਲਣੁ ਗੁਰ ਮਾਰਗੁ ਦੱਸੈ ।੧੧।
निव चलणु गुर मारगु दसै ।११।

एवं महागुरुः विनयमार्गं उपदिशति।

ਰੇਣਿ ਰਸਾਇਣ ਸਿਝੀਐ ਰੇਤੁ ਹੇਤੁ ਕਰਿ ਕੰਚਨੁ ਵਸੈ ।
रेणि रसाइण सिझीऐ रेतु हेतु करि कंचनु वसै ।

यस्मिन् वालुकायाः रजः सुवर्णमिश्रितः अवशिष्यते तत् रसायने स्थापयति ।

ਧੋਇ ਧੋਇ ਕਣੁ ਕਢੀਐ ਰਤੀ ਮਾਸਾ ਤੋਲਾ ਹਸੈ ।
धोइ धोइ कणु कढीऐ रती मासा तोला हसै ।

ततः प्रक्षालितस्य अनन्तरं तस्मात् सुवर्णकणाः बहिः निष्कासिताः भवन्ति येषां भारः मिलिग्रामतः ग्रामपर्यन्तं भवति इत्यादयः।

ਪਾਇ ਕੁਠਾਲੀ ਗਾਲੀਐ ਰੈਣੀ ਕਰਿ ਸੁਨਿਆਰਿ ਵਿਗਸੈ ।
पाइ कुठाली गालीऐ रैणी करि सुनिआरि विगसै ।

ततः कुण्डले स्थापयित्वा द्रवितं भवति, सुवर्णकारस्य आनन्दाय, पिण्डिकारूपेण परिणमति।

ਘੜਿ ਘੜਿ ਪਤ੍ਰ ਪਖਾਲੀਅਨਿ ਲੂਣੀ ਲਾਇ ਜਲਾਇ ਰਹਸੈ ।
घड़ि घड़ि पत्र पखालीअनि लूणी लाइ जलाइ रहसै ।

तस्मात् पत्राणि निर्माय रसायनानां उपयोगेन सुखेन प्रक्षाल्यते।

ਬਾਰਹ ਵੰਨੀ ਹੋਇ ਕੈ ਲਗੈ ਲਵੈ ਕਸਉਟੀ ਕਸੈ ।
बारह वंनी होइ कै लगै लवै कसउटी कसै ।

ततः शुद्धसुवर्णरूपेण परिणतः चपलः स्पर्शशिलापरीक्षायोग्यः च भवति।

ਟਕਸਾਲੈ ਸਿਕਾ ਪਵੈ ਘਣ ਅਹਰਣਿ ਵਿਚਿ ਅਚਲੁ ਸਰਸੈ ।
टकसालै सिका पवै घण अहरणि विचि अचलु सरसै ।

इदानीं टकसाले मुद्रारूपेण ढालितः भवति, मुद्गरस्य आघातेन अपि निहाईयां सुखी तिष्ठति ।

ਸਾਲੁ ਸੁਨਈਆ ਪੋਤੈ ਪਸੈ ।੧੨।
सालु सुनईआ पोतै पसै ।१२।

ततः शुद्धमुहारः, सुवर्णमुद्रा भूत्वा, कोषे निक्षिप्तः भवति अर्थात् सुवर्णं यत् तस्य विनयस्य कारणात् रजःकणेषु आसीत्, अन्ततः निधिगृहस्य मुद्रा भवति।

ਖਸਖਸ ਦਾਣਾ ਹੋਇ ਕੈ ਖਾਕ ਅੰਦਰਿ ਹੋਇ ਖਾਕ ਸਮਾਵੈ ।
खसखस दाणा होइ कै खाक अंदरि होइ खाक समावै ।

रजसा मिश्रयित्वा पोपबीजं रजसा सह एकं भवति।

ਦੋਸਤੁ ਪੋਸਤੁ ਬੂਟੁ ਹੋਇ ਰੰਗ ਬਿਰੰਗੀ ਫੁੱਲ ਖਿੜਾਵੈ ।
दोसतु पोसतु बूटु होइ रंग बिरंगी फुल खिड़ावै ।

मनोहरं पोपवृक्षं भूत्वा विविधपुष्पैः प्रफुल्लते।

ਹੋਡਾ ਹੋਡੀ ਡੋਡੀਆ ਇਕ ਦੂੰ ਇਕ ਚੜ੍ਹਾਉ ਚੜ੍ਹਾਵੈ ।
होडा होडी डोडीआ इक दूं इक चढ़ाउ चढ़ावै ।

अस्य पुष्पाङ्कुराः परस्परं स्पर्धां कुर्वन्ति सुन्दरं दृश्यन्ते ।

ਸੂਲੀ ਉਪਰਿ ਖੇਲਣਾ ਪਿਛੋਂ ਦੇ ਸਿਰਿ ਛਤ੍ਰੁ ਧਰਾਵੈ ।
सूली उपरि खेलणा पिछों दे सिरि छत्रु धरावै ।

प्रथमं सः पोपः दीर्घकण्टके दुःखं प्राप्नोति परन्तु पश्चात् वृत्ताकारः भूत्वा वितानस्य आकारं गृह्णाति।

ਚੁਖੁ ਚੁਖੁ ਹੋਇ ਮਲਾਇ ਕੈ ਲੋਹੂ ਪਾਣੀ ਰੰਗਿ ਰੰਗਾਵੈ ।
चुखु चुखु होइ मलाइ कै लोहू पाणी रंगि रंगावै ।

खण्डितं प्राप्य रक्तवर्णस्य रसः स्रवति।

ਪਿਰਮ ਪਿਆਲਾ ਮਜਲਸੀ ਜੋਗ ਭੋਗ ਸੰਜੋਗ ਬਣਾਵੈ ।
पिरम पिआला मजलसी जोग भोग संजोग बणावै ।

अथ पार्टिषु प्रेमचषकत्वेन भोगस्य भोगस्य योगेन सह संयोगस्य कारणं भवति।

ਅਮਲੀ ਹੋਇ ਸੁ ਮਜਲਸ ਆਵੈ ।੧੩।
अमली होइ सु मजलस आवै ।१३।

तस्य व्यसनिनः तस्य घूंटं ग्रहीतुं पार्टिषु आगच्छन्ति।

ਰਸ ਭਰਿਆ ਰਸੁ ਰਖਦਾ ਬੋਲਣ ਅਣੁਬੋਲਣ ਅਭਿਰਿਠਾ ।
रस भरिआ रसु रखदा बोलण अणुबोलण अभिरिठा ।

रसपूर्णः (इक्षुः) स्वादिष्टः भवति, वदति वा न वा, उभयस्थितौ मधुरं भवति।

ਸੁਣਿਆ ਅਣਸੁਣਿਆ ਕਰੈ ਕਰੇ ਵੀਚਾਰਿ ਡਿਠਾ ਅਣਡਿਠਾ ।
सुणिआ अणसुणिआ करै करे वीचारि डिठा अणडिठा ।

उक्तं न शृणोति न च दृश्यमानं पश्यति अर्थात् इक्षुक्षेत्रे न परं श्रोतुं शक्नोति न च तस्मिन् व्यक्तिः दृश्यते।

ਅਖੀ ਧੂੜਿ ਅਟਾਈਆ ਅਖੀ ਵਿਚਿ ਅੰਗੂਰੁ ਬਹਿਠਾ ।
अखी धूड़ि अटाईआ अखी विचि अंगूरु बहिठा ।

बीजरूपेण इक्षुग्रन्थिः पृथिव्यां स्थापिते सति प्ररोहन्ति ।

ਇਕ ਦੂ ਬਾਹਲੇ ਬੂਟ ਹੋਇ ਸਿਰ ਤਲਵਾਇਆ ਇਠਹੁ ਇਠਾ ।
इक दू बाहले बूट होइ सिर तलवाइआ इठहु इठा ।

एकस्मात् इक्षुतः बहवः वनस्पतयः वर्धन्ते, प्रत्येकं उपरितः अधः यावत् मनोहरम्।

ਦੁਹੁ ਖੁੰਢਾ ਵਿਚਿ ਪੀੜੀਐ ਟੋਟੇ ਲਾਹੇ ਇਤੁ ਗੁਣਿ ਮਿਠਾ ।
दुहु खुंढा विचि पीड़ीऐ टोटे लाहे इतु गुणि मिठा ।

मधुररसस्य कारणात् द्वयोः बेलनाकारस्य रोलरयोः मध्ये मर्दितम् अस्ति ।

ਵੀਹ ਇਕੀਹ ਵਰਤਦਾ ਅਵਗੁਣਿਆਰੇ ਪਾਪ ਪਣਿਠਾ ।
वीह इकीह वरतदा अवगुणिआरे पाप पणिठा ।

योग्याः जनाः शुभदिनेषु तस्य उपयोगं कुर्वन्ति यदा तु दुष्टाः अपि तस्य उपयोगं कुर्वन्ति (तस्मात् मद्यादिकं सज्जीकृत्य) विनश्यन्ति च।

ਮੰਨੈ ਗੰਨੈ ਵਾਂਗ ਸੁਧਿਠਾ ।੧੪।
मंनै गंनै वांग सुधिठा ।१४।

ये इक्षुस्वभावं संवर्धितवन्तः अर्थात् संकटे अपि माधुर्यं न पातयन्ति, ते खलु धीराः।

ਘਣਹਰ ਬੂੰਦ ਸੁਹਾਵਣੀ ਨੀਵੀ ਹੋਇ ਅਗਾਸਹੁ ਆਵੈ ।
घणहर बूंद सुहावणी नीवी होइ अगासहु आवै ।

आकाशात् मेघबिन्दुः पतति तस्य अहङ्कारं शमयन् समुद्रे शंखस्य मुखं गच्छति।

ਆਪੁ ਗਵਾਇ ਸਮੁੰਦੁ ਵੇਖਿ ਸਿਪੈ ਦੇ ਮੁਹਿ ਵਿਚਿ ਸਮਾਵੈ ।
आपु गवाइ समुंदु वेखि सिपै दे मुहि विचि समावै ।

शंखः सद्यः मुखं निमील्य निमज्ज्य पाताललोके निगूहति ।

ਲੈਦੋ ਹੀ ਮੁਹਿ ਬੂੰਦ ਸਿਪੁ ਚੁੰਭੀ ਮਾਰਿ ਪਤਾਲਿ ਲੁਕਾਵੈ ।
लैदो ही मुहि बूंद सिपु चुंभी मारि पतालि लुकावै ।

घूंटः मुखे बिन्दुं गृह्णाति एव गत्वा छिद्रे निगूहति (पाषाणादिसमर्थनम्)।

ਫੜਿ ਕਢੈ ਮਰੁਜੀਵੜਾ ਪਰ ਕਾਰਜ ਨੋ ਆਪੁ ਫੜਾਵੈ ।
फड़ि कढै मरुजीवड़ा पर कारज नो आपु फड़ावै ।

गोताखोरः तत् गृह्णाति तथा च परोपकारी इन्द्रियाणां विक्रयणार्थं गृहीतुं अपि अनुमन्यते।

ਪਰਵਸਿ ਪਰਉਪਕਾਰ ਨੋ ਪਰ ਹਥਿ ਪਥਰ ਦੰਦ ਭਨਾਵੈ ।
परवसि परउपकार नो पर हथि पथर दंद भनावै ।

परोपकारभावेन नियन्त्रितः शिलायां भग्नः भवति।

ਭੁਲਿ ਅਭੁਲਿ ਅਮੁਲੁ ਦੇ ਮੋਤੀ ਦਾਨ ਨ ਪਛੋਤਾਵੈ ।
भुलि अभुलि अमुलु दे मोती दान न पछोतावै ।

सम्यक् ज्ञात्वा अज्ञात्वा वा निःशुल्कदानं ददाति न च कदापि पश्चात्तापं न करोति।

ਸਫਲ ਜਨਮੁ ਕੋਈ ਵਰੁਸਾਵੈ ।੧੫।
सफल जनमु कोई वरुसावै ।१५।

दुर्लभं कश्चित् एतादृशं धन्यं जीवनं प्राप्नोति।

ਹੀਰੇ ਹੀਰਾ ਬੇਧੀਐ ਬਰਮੇ ਕਣੀ ਅਣੀ ਹੋਇ ਹੀਰੈ ।
हीरे हीरा बेधीऐ बरमे कणी अणी होइ हीरै ।

ड्रिलस्य हीरक-बिटेन हीरकस्य खण्डः क्रमेण छिनत्ति अर्थात् गुरुवचनस्य हीरक-बिटेन मनः-हीरकं भेद्यते।

ਧਾਗਾ ਹੋਇ ਪਰੋਈਐ ਹੀਰੈ ਮਾਲ ਰਸਾਲ ਗਹੀਰੈ ।
धागा होइ परोईऐ हीरै माल रसाल गहीरै ।

सूत्रेण (प्रेमस्य) सुन्दरं हीरकतारं सज्जीकृतं भवति।

ਸਾਧਸੰਗਤਿ ਗੁਰੁ ਸਬਦ ਲਿਵ ਹਉਮੈ ਮਾਰਿ ਮਰੈ ਮਨੁ ਧੀਰੈ ।
साधसंगति गुरु सबद लिव हउमै मारि मरै मनु धीरै ।

पवित्रसङ्घे वचने चैतन्यं विलीय अहङ्कारं परिहरन् मनः शान्तं भवति।

ਮਨ ਜਿਣਿ ਮਨੁ ਦੇ ਲਏ ਮਨ ਗੁਣਿ ਵਿਚਿ ਗੁਣ ਗੁਰਮੁਖਿ ਸਰੀਰੈ ।
मन जिणि मनु दे लए मन गुणि विचि गुण गुरमुखि सरीरै ।

मनः जित्वा तत् (गुरुस्य पुरतः) समर्प्य गुरमुखानां गुरुप्रधानानाम् गुणान् स्वीकरोतु।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕੁ ਹੋਇ ਕਾਮਧੇਨੁ ਸੰਤ ਰੇਣੁ ਨ ਨੀਰੈ ।
पैरी पै पा खाकु होइ कामधेनु संत रेणु न नीरै ।

सन्तपादे पतितव्यः यतः कामधेनुः अपि साधुपादरजसा न समः।

ਸਿਲਾ ਅਲੂਣੀ ਚਟਣੀ ਲਖ ਅੰਮ੍ਰਿਤ ਰਸ ਤਰਸਨ ਸੀਰੈ ।
सिला अलूणी चटणी लख अंम्रित रस तरसन सीरै ।

इदं कर्म न किमपि न अपितु अरुचिकरशिलालेहना यद्यपि मधुररसस्य असंख्यरसाः प्रयतन्ते।

ਵਿਰਲਾ ਸਿਖ ਸੁਣੈ ਗੁਰ ਪੀਰੈ ।੧੬।
विरला सिख सुणै गुर पीरै ।१६।

दुर्लभः सिक्खः यः गुरुस्य उपदेशं शृणोति (स्वीकुर्वति च)।

ਗੁਰ ਸਿਖੀ ਗੁਰਸਿਖ ਸੁਣਿ ਅੰਦਰਿ ਸਿਆਣਾ ਬਾਹਰਿ ਭੋਲਾ ।
गुर सिखी गुरसिख सुणि अंदरि सिआणा बाहरि भोला ।

गुरुस्य शिक्षां श्रुत्वा सिक्खः आन्तरिकरूपेण बुद्धिमान् भवति यद्यपि प्रत्यक्षतया सः सरलः दृश्यते।

ਸਬਦਿ ਸੁਰਤਿ ਸਾਵਧਾਨ ਹੋਇ ਵਿਣੁ ਗੁਰ ਸਬਦਿ ਨ ਸੁਣਈ ਬੋਲਾ ।
सबदि सुरति सावधान होइ विणु गुर सबदि न सुणई बोला ।

सः पूर्णतया सावधानतया स्वस्य चैतन्यं वचनस्य अनुकूलतां धारयति, गुरुवचनं विहाय किमपि न शृणोति।

ਸਤਿਗੁਰ ਦਰਸਨੁ ਦੇਖਣਾ ਸਾਧਸੰਗਤਿ ਵਿਣੁ ਅੰਨ੍ਹਾ ਖੋਲਾ ।
सतिगुर दरसनु देखणा साधसंगति विणु अंन्हा खोला ।

सच्चं गुरुं पश्यति सन्तसङ्गं विना अन्धं बधिरं च अनुभवति।

ਵਾਹਗੁਰੂ ਗੁਰੁ ਸਬਦੁ ਲੈ ਪਿਰਮ ਪਿਆਲਾ ਚੁਪਿ ਚਬੋਲਾ ।
वाहगुरू गुरु सबदु लै पिरम पिआला चुपि चबोला ।

गुरुवचनं प्राप्नोति वाहिगुरुः अद्भुतः प्रभुः मौनम् आनन्देन निमग्नः तिष्ठति।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਚਰਣਿ ਧੋਇ ਚਰਣੋਦਕ ਝੋਲਾ ।
पैरी पै पा खाक होइ चरणि धोइ चरणोदक झोला ।

पादौ प्रणम्य रजः इव (विनयः) भूत्वा पादामृतं क्वाफं कुर्वन् गच्छति।

ਚਰਣ ਕਵਲ ਚਿਤੁ ਭਵਰੁ ਕਰਿ ਭਵਜਲ ਅੰਦਰਿ ਰਹੈ ਨਿਰੋਲਾ ।
चरण कवल चितु भवरु करि भवजल अंदरि रहै निरोला ।

सः कृष्णमक्षिका इव पादकमलेषु प्रवृत्तः तिष्ठति तथा च लोके वसन् समुद्रः अलिप्तः (तस्य जलेन रजसा च) तिष्ठति।

ਜੀਵਣਿ ਮੁਕਤਿ ਸਚਾਵਾ ਚੋਲਾ ।੧੭।
जीवणि मुकति सचावा चोला ।१७।

तस्य मुक्तस्य जीवनं पृथिव्यां जीवने अर्थात् जीवनमुक्तः' इति।

ਸਿਰਿ ਵਿਚਿ ਨਿਕੈ ਵਾਲ ਹੋਇ ਸਾਧੂ ਚਰਣ ਚਵਰ ਕਰਿ ਢਾਲੈ ।
सिरि विचि निकै वाल होइ साधू चरण चवर करि ढालै ।

शिरस्य केशानां (गुर्मुखस्य) अपि ह्विस्कं सज्जीकृत्य साधुपादयोः क्षोभयेत् अर्थात् अत्यन्तं विनयशीलः भवेत्।

ਗੁਰ ਸਰ ਤੀਰਥ ਨਾਇ ਕੈ ਅੰਝੂ ਭਰਿ ਭਰਿ ਪੈਰਿ ਪਖਾਲੈ ।
गुर सर तीरथ नाइ कै अंझू भरि भरि पैरि पखालै ।

तीर्थस्थले स्नानं कृत्वा प्रेमाश्रुभिः गुरुपादान् प्रक्षालयेत्।

ਕਾਲੀ ਹੂੰ ਧਉਲੇ ਕਰੇ ਚਲਾ ਜਾਣਿ ਨੀਸਾਣੁ ਸਮ੍ਹਾਲੈ ।
काली हूं धउले करे चला जाणि नीसाणु सम्हालै ।

कृष्णात् तस्य केशाः धूसराः भवेयुः परन्तु ततः (अस्मात् संसारात्) गन्तुं समयं विचार्य सः भगवतः प्रतीकं (प्रेमम्) हृदये पोषयेत्।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਪੂਰਾ ਸਤਿਗੁਰੁ ਨਦਰਿ ਨਿਹਾਲੈ ।
पैरी पै पा खाक होइ पूरा सतिगुरु नदरि निहालै ।

यदा कश्चन गुरुचरणयोः पतन् स्वयं रजः भवति अर्थात् अहङ्कारं मनसा सर्वथा लोपयति तदा सच्चः गुरुः अपि तदा तस्मै आशीर्वादं ददाति बाध्यं च करोति।

ਕਾਗ ਕੁਮੰਤਹੁੰ ਪਰਮ ਹੰਸੁ ਉਜਲ ਮੋਤੀ ਖਾਇ ਖਵਾਲੈ ।
काग कुमंतहुं परम हंसु उजल मोती खाइ खवालै ।

हंसः भूत्वा काकप्रज्ञां कृष्णं त्यक्त्वा स्वयं कृत्वा परान् मौक्तिकानि अमूल्यानि कर्माणि कारयेत्।

ਵਾਲਹੁ ਨਿਕੀ ਆਖੀਐ ਗੁਰ ਸਿਖੀ ਸੁਣਿ ਗੁਰਸਿਖ ਪਾਲੈ ।
वालहु निकी आखीऐ गुर सिखी सुणि गुरसिख पालै ।

गुरुस्य उपदेशाः केशात् अपि सूक्ष्मतराः सन्ति; सिक्खाः तान् सर्वदा अनुसरणं कुर्वन्तु।

ਗੁਰਸਿਖੁ ਲੰਘੈ ਪਿਰਮ ਪਿਆਲੈ ।੧੮।
गुरसिखु लंघै पिरम पिआलै ।१८।

गुरुस्य सिक्खाः प्रेमपूर्णस्य चषकस्य बलेन जगत्-सागरं पारं गच्छन्ति।

ਗੁਲਰ ਅੰਦਰਿ ਭੁਣਹਣਾ ਗੁਲਰ ਨੋਂ ਬ੍ਰਹਮੰਡੁ ਵਖਾਣੈ ।
गुलर अंदरि भुणहणा गुलर नों ब्रहमंडु वखाणै ।

तस्मिन् निवसतां कीटानां कृते पिप्पली ब्रह्माण्डम् अस्ति।

ਗੁਲਰ ਲਗਣਿ ਲਖ ਫਲ ਇਕ ਦੂ ਲਖ ਅਲਖ ਨ ਜਾਣੈ ।
गुलर लगणि लख फल इक दू लख अलख न जाणै ।

किन्तु वृक्षे कोटिकोटिफलानि वर्धन्ते ये असंख्यमात्रायां अधिकाधिकं वर्धन्ते।

ਲਖ ਲਖ ਬਿਰਖ ਬਗੀਚਿਅਹੁ ਲਖ ਬਗੀਚੇ ਬਾਗ ਬਬਾਣੈ ।
लख लख बिरख बगीचिअहु लख बगीचे बाग बबाणै ।

उद्यानानि असंख्यवृक्षाः सन्ति तथा च लोके उद्यानानि कोटिः सन्ति।

ਲਖ ਬਾਗ ਬ੍ਰਹਮੰਡ ਵਿਚਿ ਲਖ ਬ੍ਰਹਮੰਡ ਲੂਅ ਵਿਚਿ ਆਣੈ ।
लख बाग ब्रहमंड विचि लख ब्रहमंड लूअ विचि आणै ।

ईश्वरस्य एकस्मिन् लघुकेशे कोटि-कोटि-ब्रह्माण्डाः सन्ति ।

ਮਿਹਰਿ ਕਰੇ ਜੇ ਮਿਹਰਿਵਾਨੁ ਗੁਰਮੁਖਿ ਸਾਧਸੰਗਤਿ ਰੰਗੁ ਮਾਣੈ ।
मिहरि करे जे मिहरिवानु गुरमुखि साधसंगति रंगु माणै ।

यदि सः दयालुः ईश्वरः स्वस्य कृपां वर्षयति तर्हि एव गुरमुखः पवित्रसङ्घस्य आनन्दं भोक्तुं शक्नोति।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕੁ ਹੋਇ ਸਾਹਿਬੁ ਦੇ ਚਲੈ ਓਹੁ ਭਾਣੈ ।
पैरी पै पा खाकु होइ साहिबु दे चलै ओहु भाणै ।

तदा एव पादयोः पतित्वा रजः भूत्वा विनयशीलः भगवतः दिव्य इच्छानुसारं (हुकम्) स्वं ढालितुं शक्नोति।

ਹਉਮੈ ਜਾਇ ਤ ਜਾਇ ਸਿਞਾਣੈ ।੧੯।
हउमै जाइ त जाइ सिञाणै ।१९।

अहङ्कारः मेटितः भवति तदा एव एतत् तथ्यं साक्षात्कृतं भवति, परिचितं च भवति ।

ਦੁਇ ਦਿਹਿ ਚੰਦੁ ਅਲੋਪੁ ਹੋਇ ਤਿਐ ਦਿਹ ਚੜ੍ਹਦਾ ਹੋਇ ਨਿਕਾ ।
दुइ दिहि चंदु अलोपु होइ तिऐ दिह चढ़दा होइ निका ।

द्वौ दिवसौ अदृश्यः स्थित्वा तृतीये दिने चन्द्रः अल्पप्रमाणेन धारितः भवति।

ਉਠਿ ਉਠਿ ਜਗਤੁ ਜੁਹਾਰਦਾ ਗਗਨ ਮਹੇਸੁਰ ਮਸਤਕਿ ਟਿਕਾ ।
उठि उठि जगतु जुहारदा गगन महेसुर मसतकि टिका ।

महेसस्य ललाटं शोभयितुं कल्पिताः जनाः तत् प्रणमन्ति पुनः पुनः ।

ਸੋਲਹ ਕਲਾ ਸੰਘਾਰੀਐ ਸਫਲੁ ਜਨਮੁ ਸੋਹੈ ਕਲਿ ਇਕਾ ।
सोलह कला संघारीऐ सफलु जनमु सोहै कलि इका ।

यदा सर्वं षोडशचरणं प्राप्य अर्थात् पूर्णिमारात्रौ क्षीणतां प्रारभते पुनः प्रथमदिनस्थानं प्राप्नोति। इदानीं जनाः तस्य पुरतः नमन्ति।

ਅੰਮ੍ਰਿਤ ਕਿਰਣਿ ਸੁਹਾਵਣੀ ਨਿਝਰੁ ਝਰੈ ਸਿੰਜੈ ਸਹਸਿਕਾ ।
अंम्रित किरणि सुहावणी निझरु झरै सिंजै सहसिका ।

अमृतं किरणैः सिञ्चति सर्वपिपासाद्रुमक्षेत्राणि च सेचयति।

ਸੀਤਲੁ ਸਾਂਤਿ ਸੰਤੋਖੁ ਦੇ ਸਹਜ ਸੰਜੋਗੀ ਰਤਨ ਅਮਿਕਾ ।
सीतलु सांति संतोखु दे सहज संजोगी रतन अमिका ।

शान्तिः सन्तोषः शीतः च तेन दत्ताः अमूल्यरत्नाः।

ਕਰੈ ਅਨੇਰਹੁ ਚਾਨਣਾ ਡੋਰ ਚਕੋਰ ਧਿਆਨੁ ਧਰਿ ਛਿਕਾ ।
करै अनेरहु चानणा डोर चकोर धिआनु धरि छिका ।

अन्धकारे प्रकाशं प्रसारयति, चकोरस्य रक्तपादस्य तीतरस्य ध्यानसूत्रं च प्रयच्छति ।

ਆਪੁ ਗਵਾਇ ਅਮੋਲ ਮਣਿਕਾ ।੨੦।
आपु गवाइ अमोल मणिका ।२०।

अहङ्कारं मेटयित्वा एव अमूल्यरत्नं भवति ।

ਹੋਇ ਨਿਮਾਣਾ ਭਗਤਿ ਕਰਿ ਗੁਰਮੁਖਿ ਧ੍ਰੂ ਹਰਿ ਦਰਸਨੁ ਪਾਇਆ ।
होइ निमाणा भगति करि गुरमुखि ध्रू हरि दरसनु पाइआ ।

विनयमात्रेण ध्रुवः भगवन्तं द्रष्टुं शक्नोति स्म ।

ਭਗਤਿ ਵਛਲੁ ਹੋਇ ਭੇਟਿਆ ਮਾਣੁ ਨਿਮਾਣੇ ਆਪਿ ਦਿਵਾਇਆ ।
भगति वछलु होइ भेटिआ माणु निमाणे आपि दिवाइआ ।

ईश्वरः भक्तस्नेहः अपि तं आलिंग्य अहंकारहीनः ध्रुवः परमं वैभवं प्राप्तवान्।

ਮਾਤ ਲੋਕ ਵਿਚਿ ਮੁਕਤਿ ਕਰਿ ਨਿਹਚਲੁ ਵਾਸੁ ਅਗਾਸਿ ਚੜਾਇਆ ।
मात लोक विचि मुकति करि निहचलु वासु अगासि चड़ाइआ ।

मर्त्यलोके मोक्षं प्राप्य ततः स्थिरं स्थानं व्योमस्थम् ।

ਚੰਦੁ ਸੂਰਜ ਤੇਤੀਸ ਕਰੋੜਿ ਪਰਦਖਣਾ ਚਉਫੇਰਿ ਫਿਰਾਇਆ ।
चंदु सूरज तेतीस करोड़ि परदखणा चउफेरि फिराइआ ।

चन्द्रसूर्यः सर्वे त्रित्रिंशत्कोटिः देवदूताः प्रदक्षिणं परिभ्रमन्ति च।

ਵੇਦ ਪੁਰਾਣ ਵਖਾਣਦੇ ਪਰਗਟੁ ਕਰਿ ਪਰਤਾਪੁ ਜਣਾਇਆ ।
वेद पुराण वखाणदे परगटु करि परतापु जणाइआ ।

तस्य वैभवं वेदपुराणेषु स्पष्टतया वर्णितम् अस्ति ।

ਅਬਿਗਤਿ ਗਤਿ ਅਤਿ ਅਗਮ ਹੈ ਅਕਥ ਕਥਾ ਵੀਚਾਰੁ ਨ ਆਇਆ ।
अबिगति गति अति अगम है अकथ कथा वीचारु न आइआ ।

तस्य अव्यक्तस्य भगवतः कथा अत्यन्तं गूढं, अवर्णनीयं, सर्वविचारात् परं च अस्ति ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਅਲਖੁ ਲਖਾਇਆ ।੨੧।੪। ਚਾਰਿ ।
गुरमुखि सुख फलु अलखु लखाइआ ।२१।४। चारि ।

केवलं गुरमुखैः एव तस्य दर्शनं कर्तुं शक्यते।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41