एकः ओअङ्करः आदिशक्तिः दिव्यगुरुस्य अनुग्रहेण साक्षात्कृतः
वर चतुः
ओअङ्करः रूपेषु परिणमन् वायुः, जलं, अग्निः च सृजति स्म।
पृथिवीं व्योमं च विभज्य तयोः मध्ये सूर्यचन्द्रज्वालाद्वयं क्षिप्तवान्।
चतुर्णां जीवनखानानां निर्माणं कृत्वा चतुरशीतिलक्षं जातिः तेषां पशुकुण्डानि च सृजति स्म ।
प्रत्येकं जातिषु अग्रे असंख्यजीवाः जायन्ते।
तेषु सर्वेषु मानवजन्म एव दुर्लभः । अस्मिन् एव जन्मनि गुरोः समक्षं समर्प्य मुक्तिं कुर्यात्।
पवित्रसङ्घं गन्तव्यम्; चैतन्यं गुरुवचने विलीनं कृत्वा केवलं प्रेमभक्तिं संवर्धयित्वा गुरुना दर्शितं मार्गं अनुसरणं कर्तव्यम्।
परोपकारी भूत्वा पुरुषः गुरुप्रियः भवति।
पृथिवी विनयतमं या अहङ्कारं परिहरन् दृढं स्थिरं च।
धैर्यधर्मसन्तुष्टौ गभीरमूलं पादाधः शान्तं तिष्ठति।
साधुनां पवित्रपादं स्पृशन् पूर्वं अर्धपैसामूल्यं भवति इदानीं लक्षमूल्यं भवति।
प्रेमवृष्टौ आनन्देन तृप्तं भवति पृथिवी।
केवलं विनयशीलाः एव महिमानेन अलङ्कृताः भवन्ति, पृथिवी च, भगवतः प्रेमस्य चषकं क्वाफ् कृत्वा तृप्तं भवति।
विविधवनस्पतिषु मधुरकटुरसेषु वर्णेषु च पृथिव्यां यत् रोप्यते तत् लभते ।
गुरमुखाः (पृथिवी इव विनयेन) आनन्दस्य फलं प्राप्नुवन्ति।
मनुष्यस्य शरीरं भस्म इव अस्ति किन्तु तस्मिन् जिह्वा प्रशंसनीया (तस्य लाभाय)।
नेत्राणि रूपाणि वर्णानि च पश्यन्ति कर्णाः च शब्दान्- संगीतादिकं पालयन्ति।
नासिका घ्राणस्थानम् एवम् एते सर्वे पञ्च वाहकाः (शरीरस्य) एतेषु भोगेषु प्रवृत्ताः तिष्ठन्ति (निष्फलाः च भवन्ति)।
एतेषु सर्वेषु पादाः निम्नतमस्तरस्य स्थापिताः ते अहङ्कारं निराकरणं च भाग्यवन्तः।
सच्चो गुरुः चिकित्सां दत्त्वा अहंकारस्य व्याधिं हरति।
गुरोः सत्याः शिष्याः पादान् स्पृशन्ति प्रणामं कुर्वन्ति गुरुनिर्देशान्।
सर्वकामानां विनयः मृतः स एव सत् शिष्यः |
लघुतमं अङ्गुलीं वलयधारणं कृत्वा आदरं कृत्वा अलङ्कृतं भवति।
मेघात् बिन्दुः लघुः किन्तु समानः किन्तु शंखस्य मुखं प्रविष्टः मौक्तिकः भवति।
केसरस्य (Messua ferria) वनस्पतिः लघुः अस्ति किन्तु तदेव अभिषेकचिह्नरूपेण ललाटं शोभयति ।
दार्शनिकस्य शिला लघुः अस्ति किन्तु अशीतिधातुमिश्रधातुं सुवर्णरूपेण परिणमयति।
लघुसर्पस्य शिरसि तत् रत्नम् अवशिष्यते यत् जनाः आश्चर्येन पश्यन्ति।
पाराद् अमृतं भवति यत् अमूल्यम्।
अहङ्कारं परिहरन्तः कदापि न लक्ष्यन्ते ।
अग्निः कथं उष्णः, जलशीतलः इति चिन्तनीयः विषयः अस्ति ।
अग्निः धूमेन भवनं मलिनयति, जलं च शुद्धं करोति । अस्य तथ्यस्य गुरुस्य मार्गदर्शनस्य आवश्यकता वर्तते।
वह्निकुले वंशे च दीपः, जले च बृहत्तरं पद्मकुलम् ।
एतत् सर्वत्र प्रसिद्धं यत् पतङ्गः अग्निं प्रेम्णा (दहति च) कृष्णमक्षिका च कमलं प्रेम्णा (तस्मिन् च विश्रामं करोति) ।
अग्निज्वाला ऊर्ध्वं गच्छति अहङ्कार इव दुष्टं वर्तते।
जलं निम्नस्तरं प्रति गच्छति, परोपकारस्य गुणाः च सन्ति ।
स्वभावेन विनयशीलं तिष्ठति तं गुरुः प्रेम करोति।
किमर्थं उन्मत्तः द्रुतवर्णः कुसुमः च अस्थायी।
उन्मत्तस्य मूलं पृथिव्यां प्रसृतं प्रथमं बहिः आनयित्वा गर्ते स्थापयित्वा काष्ठमूलैः प्रहार्यते।
ततः गुरुचक्रे मर्द्यते ।
ततः परं जले क्वाथ्य अलङ्कृत्य पीडां प्राप्नोति ततः केवलं प्रियस्य वस्त्राणि (द्रुतवर्णेन) अलङ्करोति।
कण्टकयुक्तस्य कण्टकतृणस्य Carthamus tinctoria इत्यस्य उपरिभागात् कुसुमम् उपरि आगत्य गहनवर्णं ददाति ।
तस्मिन् तीक्ष्णं योजयित्वा वस्त्राणि रञ्जयन्ति, ते कतिपयान् दिनानि एव रञ्जिताः तिष्ठन्ति ।
नीचजातः अत्यन्तं विजयते तथाकथितः उच्चः अपराजितः भवति।
लघु पिपीलिका तया सह सङ्गतिं कृत्वा भृङ्गी ( एकप्रकारस्य गुञ्जमानमक्षिका) भवति ।
प्रतीयते यत् मकरकः लघुः दृश्यते किन्तु सः बहिः आनयति, (शतमीटर्) सूत्रं निगलति च ।
मधुमक्षिका लघुः अस्ति किन्तु तस्य मधुरं मधु वणिक्भिः विक्रीयते।
क्षौमकृमिः अल्पः किन्तु तस्य तन्तुनिर्मितानि वस्त्राणि विवाहादिषु धारयन्ति, अर्पयन्ति च।
लघुमायाकन्दुकं मुखं स्थापयन्तः योगिनः अदृश्याः भूत्वा दूरस्थानेषु अनिर्दिष्टाः गच्छन्ति।
लघुमुक्तिरत्नानां ताराः नृपसम्राट् धारयन्ति ।
ततः परं क्षीरे अल्पमात्रायां रेनेटं मिश्रयित्वा (एवं घृतं प्राप्यते) दधिः भवति ।
तृणं पादयोः पदाति तथापि दरिद्रः कदापि न शिक्षते।
तृणभक्षणे गोः परोपकारी तिष्ठति, दरिद्रेभ्यः दुग्धं ददाति च।
क्षीरात् दधिः क्रियते ततः दधितः घृतं स्वादिष्टं घृत-दुग्धम् इत्यादयः च निर्मीयन्ते।
तेन घृतेन (घृतेन) होमयज्ञादयः सामाजिकधर्माः क्रियन्ते ।
धर्मः पौराणिकवृषभरूपः धैर्यं वहति भारं च पृथिव्याः।
प्रत्येकं वत्सः सर्वेषु भूमिषु सहस्राणि वत्सान् जनयति ।
एकस्य तृणस्य कटकस्य अनन्तविस्तारः भवति अर्थात् विनयः समग्रस्य जगतः आधारः भवति।
लघु तिलानि अङ्कुरितानि, नीचः च भूत्वा कुत्रापि न उल्लिखितः अभवत्।
पुष्पसङ्गमे पूर्वं गन्धरहितत्वात् इदानीं सुगन्धं भवति ।
यदा पुष्पैः सह मर्दने मर्दितं तदा गन्धतैलं जातम् ।
अशुद्धानां शुद्धिकर्ता ईश्वरः एतादृशं आश्चर्यजनकं पराक्रमं कृतवान् यत् तत् सुगन्धितं तैलं राज्ञः शिरसि सन्देशं प्राप्य प्रीतिम् अयच्छत्।
दीपे दग्धं सति कुल्दीपक इति नाम्ना प्रसिद्धम् अभवत्, सामान्यतया मनुष्यस्य अन्तिमसंस्कारं पूर्णं कर्तुं वंशस्य दीपः प्रज्वलितः
दीपस्य कोलिरियमत्वात् नेत्रेषु विलीनः अभवत्।
महत् अभवत् किन्तु कदापि एवम् उच्यमानं न अनुमन्यते स्म।
कपासबीजं रजः मिश्रितं जातम्।
तेनैव बीजात् कपासवनस्पतिः उद्भूतः यस्मिन् कन्दुकाः अबाधिताः स्मितं कुर्वन्ति स्म ।
कपासः जिनिङ्गयन्त्रेण कार्डिंग् कृत्वा च जिन् अभवत् ।
रोलं कृत्वा कतणं च तस्मात् सूत्रं निर्मितम् ।
ततः तस्य विवर्तनेन व्याघ्रेण च प्रवणं कृत्वा क्वथने कड़ाहीयां रञ्जनं कृत्वा दुःखं प्राप्नुयात्।
कैंचीभिः तत् छित्त्वा सुईसूत्रसाहाय्येन सितं कृतम्।
एवं पटं बभूव परनग्नतायाः आच्छादनसाधनम्।
प्रोमेग्रेनेटस्य बीजं रजः भूत्वा रजः भवति ।
स एव हरितत्वं गभीररक्तवर्णैः पुष्पैः अलङ्कृतम्।
वृक्षे फलसहस्राणि वर्धन्ते, प्रत्येकं फलं अन्यस्मात् अधिकं स्वादिष्टं भवति ।
प्रत्येकं फले एकबीजजन्यानि बीजानि सहस्राणि निवसन्ति ।
यथा तस्मिन् वृक्षे फलस्य अभावः नास्ति तथा अमृतफलस्य आनन्दं ज्ञातुं गुरमुखः कदापि न हानिम् अनुभवति।
फलस्य उत्कर्षेण वृक्षः पुनः पुनः हास्यविस्फोटः अधिकानि फलानि ददाति।
एवं महागुरुः विनयमार्गं उपदिशति।
यस्मिन् वालुकायाः रजः सुवर्णमिश्रितः अवशिष्यते तत् रसायने स्थापयति ।
ततः प्रक्षालितस्य अनन्तरं तस्मात् सुवर्णकणाः बहिः निष्कासिताः भवन्ति येषां भारः मिलिग्रामतः ग्रामपर्यन्तं भवति इत्यादयः।
ततः कुण्डले स्थापयित्वा द्रवितं भवति, सुवर्णकारस्य आनन्दाय, पिण्डिकारूपेण परिणमति।
तस्मात् पत्राणि निर्माय रसायनानां उपयोगेन सुखेन प्रक्षाल्यते।
ततः शुद्धसुवर्णरूपेण परिणतः चपलः स्पर्शशिलापरीक्षायोग्यः च भवति।
इदानीं टकसाले मुद्रारूपेण ढालितः भवति, मुद्गरस्य आघातेन अपि निहाईयां सुखी तिष्ठति ।
ततः शुद्धमुहारः, सुवर्णमुद्रा भूत्वा, कोषे निक्षिप्तः भवति अर्थात् सुवर्णं यत् तस्य विनयस्य कारणात् रजःकणेषु आसीत्, अन्ततः निधिगृहस्य मुद्रा भवति।
रजसा मिश्रयित्वा पोपबीजं रजसा सह एकं भवति।
मनोहरं पोपवृक्षं भूत्वा विविधपुष्पैः प्रफुल्लते।
अस्य पुष्पाङ्कुराः परस्परं स्पर्धां कुर्वन्ति सुन्दरं दृश्यन्ते ।
प्रथमं सः पोपः दीर्घकण्टके दुःखं प्राप्नोति परन्तु पश्चात् वृत्ताकारः भूत्वा वितानस्य आकारं गृह्णाति।
खण्डितं प्राप्य रक्तवर्णस्य रसः स्रवति।
अथ पार्टिषु प्रेमचषकत्वेन भोगस्य भोगस्य योगेन सह संयोगस्य कारणं भवति।
तस्य व्यसनिनः तस्य घूंटं ग्रहीतुं पार्टिषु आगच्छन्ति।
रसपूर्णः (इक्षुः) स्वादिष्टः भवति, वदति वा न वा, उभयस्थितौ मधुरं भवति।
उक्तं न शृणोति न च दृश्यमानं पश्यति अर्थात् इक्षुक्षेत्रे न परं श्रोतुं शक्नोति न च तस्मिन् व्यक्तिः दृश्यते।
बीजरूपेण इक्षुग्रन्थिः पृथिव्यां स्थापिते सति प्ररोहन्ति ।
एकस्मात् इक्षुतः बहवः वनस्पतयः वर्धन्ते, प्रत्येकं उपरितः अधः यावत् मनोहरम्।
मधुररसस्य कारणात् द्वयोः बेलनाकारस्य रोलरयोः मध्ये मर्दितम् अस्ति ।
योग्याः जनाः शुभदिनेषु तस्य उपयोगं कुर्वन्ति यदा तु दुष्टाः अपि तस्य उपयोगं कुर्वन्ति (तस्मात् मद्यादिकं सज्जीकृत्य) विनश्यन्ति च।
ये इक्षुस्वभावं संवर्धितवन्तः अर्थात् संकटे अपि माधुर्यं न पातयन्ति, ते खलु धीराः।
आकाशात् मेघबिन्दुः पतति तस्य अहङ्कारं शमयन् समुद्रे शंखस्य मुखं गच्छति।
शंखः सद्यः मुखं निमील्य निमज्ज्य पाताललोके निगूहति ।
घूंटः मुखे बिन्दुं गृह्णाति एव गत्वा छिद्रे निगूहति (पाषाणादिसमर्थनम्)।
गोताखोरः तत् गृह्णाति तथा च परोपकारी इन्द्रियाणां विक्रयणार्थं गृहीतुं अपि अनुमन्यते।
परोपकारभावेन नियन्त्रितः शिलायां भग्नः भवति।
सम्यक् ज्ञात्वा अज्ञात्वा वा निःशुल्कदानं ददाति न च कदापि पश्चात्तापं न करोति।
दुर्लभं कश्चित् एतादृशं धन्यं जीवनं प्राप्नोति।
ड्रिलस्य हीरक-बिटेन हीरकस्य खण्डः क्रमेण छिनत्ति अर्थात् गुरुवचनस्य हीरक-बिटेन मनः-हीरकं भेद्यते।
सूत्रेण (प्रेमस्य) सुन्दरं हीरकतारं सज्जीकृतं भवति।
पवित्रसङ्घे वचने चैतन्यं विलीय अहङ्कारं परिहरन् मनः शान्तं भवति।
मनः जित्वा तत् (गुरुस्य पुरतः) समर्प्य गुरमुखानां गुरुप्रधानानाम् गुणान् स्वीकरोतु।
सन्तपादे पतितव्यः यतः कामधेनुः अपि साधुपादरजसा न समः।
इदं कर्म न किमपि न अपितु अरुचिकरशिलालेहना यद्यपि मधुररसस्य असंख्यरसाः प्रयतन्ते।
दुर्लभः सिक्खः यः गुरुस्य उपदेशं शृणोति (स्वीकुर्वति च)।
गुरुस्य शिक्षां श्रुत्वा सिक्खः आन्तरिकरूपेण बुद्धिमान् भवति यद्यपि प्रत्यक्षतया सः सरलः दृश्यते।
सः पूर्णतया सावधानतया स्वस्य चैतन्यं वचनस्य अनुकूलतां धारयति, गुरुवचनं विहाय किमपि न शृणोति।
सच्चं गुरुं पश्यति सन्तसङ्गं विना अन्धं बधिरं च अनुभवति।
गुरुवचनं प्राप्नोति वाहिगुरुः अद्भुतः प्रभुः मौनम् आनन्देन निमग्नः तिष्ठति।
पादौ प्रणम्य रजः इव (विनयः) भूत्वा पादामृतं क्वाफं कुर्वन् गच्छति।
सः कृष्णमक्षिका इव पादकमलेषु प्रवृत्तः तिष्ठति तथा च लोके वसन् समुद्रः अलिप्तः (तस्य जलेन रजसा च) तिष्ठति।
तस्य मुक्तस्य जीवनं पृथिव्यां जीवने अर्थात् जीवनमुक्तः' इति।
शिरस्य केशानां (गुर्मुखस्य) अपि ह्विस्कं सज्जीकृत्य साधुपादयोः क्षोभयेत् अर्थात् अत्यन्तं विनयशीलः भवेत्।
तीर्थस्थले स्नानं कृत्वा प्रेमाश्रुभिः गुरुपादान् प्रक्षालयेत्।
कृष्णात् तस्य केशाः धूसराः भवेयुः परन्तु ततः (अस्मात् संसारात्) गन्तुं समयं विचार्य सः भगवतः प्रतीकं (प्रेमम्) हृदये पोषयेत्।
यदा कश्चन गुरुचरणयोः पतन् स्वयं रजः भवति अर्थात् अहङ्कारं मनसा सर्वथा लोपयति तदा सच्चः गुरुः अपि तदा तस्मै आशीर्वादं ददाति बाध्यं च करोति।
हंसः भूत्वा काकप्रज्ञां कृष्णं त्यक्त्वा स्वयं कृत्वा परान् मौक्तिकानि अमूल्यानि कर्माणि कारयेत्।
गुरुस्य उपदेशाः केशात् अपि सूक्ष्मतराः सन्ति; सिक्खाः तान् सर्वदा अनुसरणं कुर्वन्तु।
गुरुस्य सिक्खाः प्रेमपूर्णस्य चषकस्य बलेन जगत्-सागरं पारं गच्छन्ति।
तस्मिन् निवसतां कीटानां कृते पिप्पली ब्रह्माण्डम् अस्ति।
किन्तु वृक्षे कोटिकोटिफलानि वर्धन्ते ये असंख्यमात्रायां अधिकाधिकं वर्धन्ते।
उद्यानानि असंख्यवृक्षाः सन्ति तथा च लोके उद्यानानि कोटिः सन्ति।
ईश्वरस्य एकस्मिन् लघुकेशे कोटि-कोटि-ब्रह्माण्डाः सन्ति ।
यदि सः दयालुः ईश्वरः स्वस्य कृपां वर्षयति तर्हि एव गुरमुखः पवित्रसङ्घस्य आनन्दं भोक्तुं शक्नोति।
तदा एव पादयोः पतित्वा रजः भूत्वा विनयशीलः भगवतः दिव्य इच्छानुसारं (हुकम्) स्वं ढालितुं शक्नोति।
अहङ्कारः मेटितः भवति तदा एव एतत् तथ्यं साक्षात्कृतं भवति, परिचितं च भवति ।
द्वौ दिवसौ अदृश्यः स्थित्वा तृतीये दिने चन्द्रः अल्पप्रमाणेन धारितः भवति।
महेसस्य ललाटं शोभयितुं कल्पिताः जनाः तत् प्रणमन्ति पुनः पुनः ।
यदा सर्वं षोडशचरणं प्राप्य अर्थात् पूर्णिमारात्रौ क्षीणतां प्रारभते पुनः प्रथमदिनस्थानं प्राप्नोति। इदानीं जनाः तस्य पुरतः नमन्ति।
अमृतं किरणैः सिञ्चति सर्वपिपासाद्रुमक्षेत्राणि च सेचयति।
शान्तिः सन्तोषः शीतः च तेन दत्ताः अमूल्यरत्नाः।
अन्धकारे प्रकाशं प्रसारयति, चकोरस्य रक्तपादस्य तीतरस्य ध्यानसूत्रं च प्रयच्छति ।
अहङ्कारं मेटयित्वा एव अमूल्यरत्नं भवति ।
विनयमात्रेण ध्रुवः भगवन्तं द्रष्टुं शक्नोति स्म ।
ईश्वरः भक्तस्नेहः अपि तं आलिंग्य अहंकारहीनः ध्रुवः परमं वैभवं प्राप्तवान्।
मर्त्यलोके मोक्षं प्राप्य ततः स्थिरं स्थानं व्योमस्थम् ।
चन्द्रसूर्यः सर्वे त्रित्रिंशत्कोटिः देवदूताः प्रदक्षिणं परिभ्रमन्ति च।
तस्य वैभवं वेदपुराणेषु स्पष्टतया वर्णितम् अस्ति ।
तस्य अव्यक्तस्य भगवतः कथा अत्यन्तं गूढं, अवर्णनीयं, सर्वविचारात् परं च अस्ति ।
केवलं गुरमुखैः एव तस्य दर्शनं कर्तुं शक्यते।