वारं भाई गुरुदासः

पुटः - 3


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः, आदिमः ऊर्जा, The grace of divine preceptor इत्यस्य माध्यमेन अवगच्छत्।

ਵਾਰ ੩ ।
वार ३ ।

वार् त्रि

ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਆਦਿ ਵਖਾਣਿਆ ।
आदि पुरख आदेसु आदि वखाणिआ ।

सर्वेषां आदिमहेतुत्वेन प्रोक्तं आदिमं पुरतः प्रणमाम्यहम्।

ਸੋ ਸਤਿਗੁਰੁ ਸਚਾ ਵੇਸੁ ਸਬਦਿ ਸਿਞਾਣਿਆ ।
सो सतिगुरु सचा वेसु सबदि सिञाणिआ ।

सत्यं अवतारं करोति यत् सच्चः गुरुः वचनस्य माध्यमेन साक्षात्कृतः भवति।

ਸਬਦਿ ਸੁਰਤਿ ਉਪਦੇਸੁ ਸਚਿ ਸਮਾਣਿਆ ।
सबदि सुरति उपदेसु सचि समाणिआ ।

केवलं ते एव तं अवगतवन्तः यस्य सूरतिः (चेतना) वचनस्य आज्ञां स्वीकृत्य सत्ये विलीयते।

ਸਾਧਸੰਗਤਿ ਸਚੁ ਦੇਸੁ ਘਰੁ ਪਰਵਾਣਿਆ ।
साधसंगति सचु देसु घरु परवाणिआ ।

पवित्रसङ्घः सत्यस्य वास्तविकः आधारः प्रामाणिकः निवासः च अस्ति।

ਪ੍ਰੇਮ ਭਗਤਿ ਆਵੇਸ ਸਹਜਿ ਸੁਖਾਣਿਆ ।
प्रेम भगति आवेस सहजि सुखाणिआ ।

यत्र प्रेमभक्तिप्रेरितः व्यक्तिः सहजं आनन्दं भुङ्क्ते।

ਭਗਤਿ ਵਛਲੁ ਪਰਵੇਸੁ ਮਾਣੁ ਨਿਮਾਣਿਆ ।
भगति वछलु परवेसु माणु निमाणिआ ।

भक्तानाम्, दीनवैभवस्य च दयालुः प्रभुः अपि पवित्रसङ्घे आत्मनः समावेशं करोति।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਅੰਤੁ ਨ ਜਾਣਿਆ ।
ब्रहमा बिसनु महेसु अंतु न जाणिआ ।

ब्रह्मविष्णुमहेसा अपि तस्य रहस्यं ज्ञातुं न शक्तवान्।

ਸਿਮਰਿ ਸਹਿਸ ਫਣ ਸੇਸੁ ਤਿਲੁ ਨ ਪਛਾਣਿਆ ।
सिमरि सहिस फण सेसु तिलु न पछाणिआ ।

सेसनगः तं स्मरन् सहस्रं फणाभिः सह तं अवगन्तुं न शक्तवान्।

ਗੁਰਮੁਖਿ ਦਰ ਦਰਵੇਸੁ ਸਚੁ ਸੁਹਾਣਿਆ ।੧।
गुरमुखि दर दरवेसु सचु सुहाणिआ ।१।

ये गुरमुखाः पुण्यसमागमद्वारे दरवेशाः अभवन् तेषां सत्यं प्रियम्।

ਗੁਰੁ ਚੇਲੇ ਰਹਰਾਸਿ ਅਲਖੁ ਅਭੇਉ ਹੈ ।
गुरु चेले रहरासि अलखु अभेउ है ।

गुरोः शिष्यस्य च मार्गाः रहस्यमगोचराः।

ਗੁਰੁ ਚੇਲੇ ਸਾਬਾਸਿ ਨਾਨਕ ਦੇਉ ਹੈ ।
गुरु चेले साबासि नानक देउ है ।

गुरुः (नानकः) शिष्यश्च (अङ्गदः) उभौ धन्यौ (यतो हि उभौ परस्परं विलीनौ अभवताम्)।

ਗੁਰਮਤਿ ਸਹਜਿ ਨਿਵਾਸੁ ਸਿਫਤਿ ਸਮੇਉ ਹੈ ।
गुरमति सहजि निवासु सिफति समेउ है ।

तेषां धाम गुरुप्रज्ञा तौ भगवतः स्तुतिषु रप्तौ।

ਸਬਦਿ ਸੁਰਤਿ ਪਰਗਾਸ ਅਛਲ ਅਛੇਉ ਹੈ ।
सबदि सुरति परगास अछल अछेउ है ।

वचनेन बोधिता तेषां चैतन्यम् अनन्तं अविकारी च जातम्।

ਗੁਰਮੁਖਿ ਆਸ ਨਿਰਾਸ ਮਤਿ ਅਰਖੇਉ ਹੈ ।
गुरमुखि आस निरास मति अरखेउ है ।

सर्वान् आशां अतिक्रम्य तेषां व्यक्तिषु सूक्ष्मप्रज्ञां समाश्रितवती अस्ति।

ਕਾਮ ਕਰੋਧ ਵਿਣਾਸੁ ਸਿਫਤਿ ਸਮੇਉ ਹੈ ।
काम करोध विणासु सिफति समेउ है ।

कामक्रोधं जित्वा ते स्तुतिषु (ईश्वरस्य) लीनाः।

ਸਤ ਸੰਤੋਖ ਉਲਾਸ ਸਕਤਿ ਨ ਸੇਉ ਹੈ ।
सत संतोख उलास सकति न सेउ है ।

शिवशक्तेः परं सत्यसंतोषानन्दपदं प्राप्ताः।

ਘਰ ਹੀ ਵਿਚਿ ਉਦਾਸੁ ਸਚੁ ਸੁਚੇਉ ਹੈ ।
घर ही विचि उदासु सचु सुचेउ है ।

गृहे (सुखेषु) उदासीनाः सन्तः सत्याभिमुखाः।

ਵੀਹ ਇਕੀਹ ਅਭਿਆਸ ਗੁਰ ਸਿਖ ਦੇਉ ਹੈ ।੨।
वीह इकीह अभिआस गुर सिख देउ है ।२।

गुरुः शिष्यश्च अधुना एकविंशति-एकविंशति-अनुपातं प्राप्तवन्तौ, अर्थात् शिष्यः गुरुतः अग्रे गतः।

ਗੁਰ ਚੇਲਾ ਪਰਵਾਣੁ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ।
गुर चेला परवाणु गुरमुखि जाणीऐ ।

गुरुस्य आज्ञापालनं शिष्यः गुरमुख उच्यते।

ਗੁਰਮੁਖਿ ਚੋਜ ਵਿਡਾਣੁ ਅਕਥ ਕਹਾਣੀਐ ।
गुरमुखि चोज विडाणु अकथ कहाणीऐ ।

गुरमुखस्य कर्माणि भयङ्कराणि तेषां वैभवं च अनिर्वचनीयम्।

ਕੁਦਰਤ ਨੋ ਕੁਰਬਾਣ ਕਾਦਰੁ ਜਾਣੀਐ ।
कुदरत नो कुरबाण कादरु जाणीऐ ।

सृष्टिं प्रजापतिरूपं मत्वा तस्य बलिदानं मन्यते।

ਗੁਰਮੁਖਿ ਜਗਿ ਮਿਹਮਾਣੁ ਜਗੁ ਮਿਹਮਾਣੀਐ ।
गुरमुखि जगि मिहमाणु जगु मिहमाणीऐ ।

जगति सः स्वं अतिथिं, जगत् अतिथिगृहं च अनुभवति।

ਸਤਿਗੁਰ ਸਤਿ ਸੁਹਾਣੁ ਆਖਿ ਵਖਾਣੀਐ ।
सतिगुर सति सुहाणु आखि वखाणीऐ ।

सत्यं तस्य वास्तविकः गुरुः यस्य सः वदति शृणोति च।

ਦਰਿ ਢਾਢੀ ਦਰਵਾਣੁ ਚਵੈ ਗੁਰਬਾਣੀਐ ।
दरि ढाढी दरवाणु चवै गुरबाणीऐ ।

बार्ड इव पवित्रसङ्घस्य द्वारेषु गुरुस्य (गुर्बानी) स्तोत्रं पठति।

ਅੰਤਰਿਜਾਮੀ ਜਾਣੁ ਹੇਤੁ ਪਛਾਣੀਐ ।
अंतरिजामी जाणु हेतु पछाणीऐ ।

तस्य सर्वज्ञेश्वरपरिचयस्य आधारः पवित्रसङ्घः।

ਸਚੁ ਸਬਦੁ ਨੀਸਾਣੁ ਸੁਰਤਿ ਸਮਾਣੀਐ ।
सचु सबदु नीसाणु सुरति समाणीऐ ।

तस्य चैतन्यं ललितसत्यवचने लीनम् एव तिष्ठति।

ਇਕੋ ਦਰਿ ਦੀਬਾਣੁ ਸਬਦਿ ਸਿਞਾਣੀਐ ।੩।
इको दरि दीबाणु सबदि सिञाणीऐ ।३।

तस्य कृते सच्चा न्यायालयः पवित्रसङ्घः एव अस्ति तथा च वचनस्य माध्यमेन तस्य यथार्थपरिचयं सः स्वहृदये स्थापयति।

ਸਬਦੁ ਗੁਰੂ ਗੁਰ ਵਾਹੁ ਗੁਰਮੁਖਿ ਪਾਇਆ ।
सबदु गुरू गुर वाहु गुरमुखि पाइआ ।

गुरुतः शिष्यः अद्भुतं वचनं प्राप्नोति

ਚੇਲਾ ਸੁਰਤਿ ਸਮਾਹੁ ਅਲਖੁ ਲਖਾਇਆ ।
चेला सुरति समाहु अलखु लखाइआ ।

यथा च शिष्यः तस्मिन् स्वस्य चैतन्यं विलीय अप्रत्यक्षेश्वरस्य सम्मुखीभवति।

ਗੁਰ ਚੇਲੇ ਵੀਵਾਹੁ ਤੁਰੀ ਚੜਾਇਆ ।
गुर चेले वीवाहु तुरी चड़ाइआ ।

गुरुं मिलित्वा शिष्यः तुरियां प्राप्नोति, यत् आध्यात्मिकं शान्ततायाः चतुर्थं अन्तिमं च चरणं भवति।

ਗਹਰ ਗੰਭੀਰ ਅਥਾਹੁ ਅਜਰੁ ਜਰਾਇਆ ।
गहर गंभीर अथाहु अजरु जराइआ ।

अगाधं शान्तं च भगवन्तं हृदये प्रियं धारयति।

ਸਚਾ ਬੇਪਰਵਾਹੁ ਸਚਿ ਸਮਾਇਆ ।
सचा बेपरवाहु सचि समाइआ ।

निश्चिन्ता भूत्वा सः सच्चः शिष्यः सत्ये विलीयते।

ਪਾਤਿਸਾਹਾ ਪਾਤਿਸਾਹੁ ਹੁਕਮੁ ਚਲਾਇਆ ।
पातिसाहा पातिसाहु हुकमु चलाइआ ।

नृपराजत्वेन च परान् स्ववशान् करोति।

ਲਉਬਾਲੀ ਦਰਗਾਹੁ ਭਾਣਾ ਭਾਇਆ ।
लउबाली दरगाहु भाणा भाइआ ।

केवलं सः भगवतः दिव्य इच्छां प्रेम करोति।

ਸਚੀ ਸਿਫਤਿ ਸਲਾਹੁ ਅਪਿਓ ਪੀਆਇਆ ।
सची सिफति सलाहु अपिओ पीआइआ ।

तेनैव च भगवतः स्तुतिरूपेण अमृतं आस्वादितम्।

ਸਬਦੁ ਸੁਰਤਿ ਅਸਗਾਹ ਅਘੜ ਘੜਾਇਆ ।੪।
सबदु सुरति असगाह अघड़ घड़ाइआ ।४।

चैतन्यं वचनस्य गभीरताम् आदाय सः अविशिष्टं मनः आकारितवान्।

ਮੁਲ ਨ ਮਿਲੈ ਅਮੋਲੁ ਨ ਕੀਮਤਿ ਪਾਈਐ ।
मुल न मिलै अमोलु न कीमति पाईऐ ।

गुरमुखानाम् जीवनपद्धतिः अमूल्यम् अस्ति;

ਪਾਇ ਤਰਾਜੂ ਤੋਲੁ ਨ ਅਤੁਲੁ ਤੁਲਾਈਐ ।
पाइ तराजू तोलु न अतुलु तुलाईऐ ।

न क्रेतुं शक्यते; तौलने तस्य तौलनं कर्तुं न शक्यते।

ਨਿਜ ਘਰਿ ਤਖਤੁ ਅਡੋਲੁ ਨ ਡੋਲਿ ਡੋਲਾਈਐ ।
निज घरि तखतु अडोलु न डोलि डोलाईऐ ।

स्वस्य आत्मनः स्थिरीकरणं, जीवनपद्धत्यां तुच्छं न भवति।

ਗੁਰਮੁਖਿ ਪੰਥੁ ਨਿਰੋਲੁ ਨ ਰਲੇ ਰਲਾਈਐ ।
गुरमुखि पंथु निरोलु न रले रलाईऐ ।

एषः मार्गः विशिष्टः, अन्येन सह संयोजितः अपि न दूषितः भवति ।

ਕਥਾ ਅਕਥ ਅਬੋਲੁ ਨ ਬੋਲ ਬੁਲਾਈਐ ।
कथा अकथ अबोलु न बोल बुलाईऐ ।

अस्य कथा अवर्णनीया अस्ति।

ਸਦਾ ਅਭੁਲੁ ਅਭੋਲਿ ਨ ਭੋਲਿ ਭੁਲਾਈਐ ।
सदा अभुलु अभोलि न भोलि भुलाईऐ ।

एवं सर्वान् लोपान् सर्वान् चिन्तान् च अतिक्रमति।

ਗੁਰਮੁਖਿ ਪੰਥੁ ਅਲੋਲੁ ਸਹਜਿ ਸਮਾਈਐ ।
गुरमुखि पंथु अलोलु सहजि समाईऐ ।

समतायां लीनः अयं गुरमुख-जीवनः जीवने सन्तुलनं ददाति।

ਅਮਿਓ ਸਰੋਵਰ ਝੋਲੁ ਗੁਰਮੁਖਿ ਪਾਈਐ ।
अमिओ सरोवर झोलु गुरमुखि पाईऐ ।

गुरमुखः अमृतस्य टङ्कतः क्वाफं करोति।

ਲਖ ਟੋਲੀ ਇਕ ਟੋਲੁ ਨ ਆਪੁ ਗਣਾਈਐ ।੫।
लख टोली इक टोलु न आपु गणाईऐ ।५।

लाखानुभवानाम् अन्त्यफलं गुरमुखः कदापि स्वस्य अहङ्कारं न प्रदर्शयति।

ਸਉਦਾ ਇਕਤੁ ਹਟਿ ਸਬਦਿ ਵਿਸਾਹੀਐ ।
सउदा इकतु हटि सबदि विसाहीऐ ।

पवित्रसङ्घस्य दुकानात् वचनस्य माध्यमेन ईश्वरस्य नामस्य व्यापारः क्रियते।

ਪੂਰਾ ਪੂਰੇ ਵਟਿ ਕਿ ਆਖਿ ਸਲਾਹੀਐ ।
पूरा पूरे वटि कि आखि सलाहीऐ ।

कथं तस्य स्तुतिः ? सिद्धेश्वरस्य परिमाणमापदण्डाः सिद्धाः सन्ति।

ਕਦੇ ਨ ਹੋਵੈ ਘਟਿ ਸਚੀ ਪਤਿਸਾਹੀਐ ।
कदे न होवै घटि सची पतिसाहीऐ ।

सत्यराजस्य गोदामस्य कदापि अभावः नास्ति।

ਪੂਰੇ ਸਤਿਗੁਰ ਖਟਿ ਅਖੁਟੁ ਸਮਾਹੀਐ ।
पूरे सतिगुर खटि अखुटु समाहीऐ ।

सत्यगुरुं संवर्धयन्तः तस्य माध्यमेन अर्जयन्ति ये तस्य अक्षयसत्त्वे विलीनाः भवन्ति।

ਸਾਧਸੰਗਤਿ ਪਰਗਟਿ ਸਦਾ ਨਿਬਾਹੀਐ ।
साधसंगति परगटि सदा निबाहीऐ ।

साधूनां सङ्गतिः स्पष्टतया महती अस्ति; तस्मिन् सह च सर्वदा भवेत् ।

ਚਾਵਲਿ ਇਕਤੇ ਸਟਿ ਨ ਦੂਜੀ ਵਾਹੀਐ ।
चावलि इकते सटि न दूजी वाहीऐ ।

मयरूपं कूर्चं जीवनतण्डुलेभ्यः विच्छिन्नयेत्

ਜਮ ਦੀ ਫਾਹੀ ਕਟਿ ਦਾਦਿ ਇਲਾਹੀਐ ।
जम दी फाही कटि दादि इलाहीऐ ।

अस्मिन् एव जीवने अनुशासनस्य आघातैः सह।

ਪੰਜੇ ਦੂਤ ਸੰਘਟਿ ਢੇਰੀ ਢਾਹੀਐ ।
पंजे दूत संघटि ढेरी ढाहीऐ ।

पञ्च दुष्टप्रवृत्तयः सर्वे, नष्टाः भवेयुः।

ਪਾਣੀ ਜਿਉ ਹਰਿਹਟਿ ਸੁ ਖੇਤਿ ਉਮਾਹੀਐ ।੬।
पाणी जिउ हरिहटि सु खेति उमाहीऐ ।६।

यथा कूपजलेन क्षेत्राणि हरितानि भवन्ति तथा चैतन्यक्षेत्रं हरितं (शबादसहायेन) स्थापनीयम्।

ਪੂਰਾ ਸਤਿਗੁਰੁ ਆਪਿ ਨ ਅਲਖੁ ਲਖਾਵਈ ।
पूरा सतिगुरु आपि न अलखु लखावई ।

भगवान् एव सच्चो गुरुः अगोचरः |

ਦੇਖੈ ਥਾਪਿ ਉਥਾਪਿ ਜਿਉ ਤਿਸੁ ਭਾਵਈ ।
देखै थापि उथापि जिउ तिसु भावई ।

स्वेच्छया स्थापयति वा उत्पाटयति वा।

ਲੇਪੁ ਨ ਪੁੰਨਿ ਨ ਪਾਪਿ ਉਪਾਇ ਸਮਾਵਈ ।
लेपु न पुंनि न पापि उपाइ समावई ।

सृष्टिविनाशयोः पापं गुणं च तं न स्पृशति सर्वथा।

ਲਾਗੂ ਵਰੁ ਨ ਸਰਾਪ ਨ ਆਪ ਜਣਾਵਈ ।
लागू वरु न सराप न आप जणावई ।

सः कदापि कस्यचित् लक्ष्यं न करोति, वराः शापाः च न लप्यन्ते।

ਗਾਵੈ ਸਬਦੁ ਅਲਾਪਿ ਅਕਥੁ ਸੁਣਾਵਈ ।
गावै सबदु अलापि अकथु सुणावई ।

सच्चो गुरुः वचनं पठति, तस्य अवर्णनीयस्य भगवतः भव्यतां विवृजति च।

ਅਕਥ ਕਥਾ ਜਪੁ ਜਾਪਿ ਨ ਜਗਤੁ ਕਮਾਵਈ ।
अकथ कथा जपु जापि न जगतु कमावई ।

Eulogosong the ineffable (Lord) सः पाखण्डे, छले च न प्रवर्तते।

ਪੂਰੈ ਗੁਰ ਪਰਤਾਪਿ ਆਪੁ ਗਵਾਵਈ ।
पूरै गुर परतापि आपु गवावई ।

सिद्धगुरुस्य तेजः ज्ञानसाधकानां अहङ्कारं समाप्तं करोति।

ਲਾਹੇ ਤਿਨੇ ਤਾਪਿ ਸੰਤਾਪਿ ਘਟਾਵਈ ।
लाहे तिने तापि संतापि घटावई ।

गुरुः त्रीणि दुःखानि (देवप्रेषितं, शारीरिकं, आध्यात्मिकं च) मेटयन् जनानां चिन्ता न्यूनीकरोति।

ਗੁਰਬਾਣੀ ਮਨ ਧ੍ਰਾਪਿ ਨਿਜ ਘਰਿ ਆਵਈ ।੭।
गुरबाणी मन ध्रापि निज घरि आवई ।७।

एतादृशस्य गुरुस्य शिक्षायाः तृप्तः सन् व्यक्तिः स्वस्य सहजस्वभावे एव तिष्ठति।

ਪੂਰਾ ਸਤਿਗੁਰ ਸਤਿ ਗੁਰਮੁਖਿ ਭਾਲੀਐ ।
पूरा सतिगुर सति गुरमुखि भालीऐ ।

सिद्ध गुरुः सत्यावतारः यः गुरमुखः भूत्वा साक्षात्कृतः।

ਪੂਰੀ ਸਤਿਗੁਰ ਮਤਿ ਸਬਦਿ ਸਮਾਲੀਐ ।
पूरी सतिगुर मति सबदि समालीऐ ।

सत्यगुरुस्य इच्छा अस्ति यत् वचनं धारयितव्यम्;

ਦਰਗਹ ਧੋਈਐ ਪਤਿ ਹਉਮੈ ਜਾਲੀਐ ।
दरगह धोईऐ पति हउमै जालीऐ ।

अहंकारं दह्य भगवतः प्राङ्गणे गौरवं प्राप्स्यति।

ਘਰ ਹੀ ਜੋਗ ਜੁਗਤਿ ਬੈਸਣ ਧਰਮਸਾਲੀਐ ।
घर ही जोग जुगति बैसण धरमसालीऐ ।

स्वगृहं धर्मसंवर्धनस्थानं मत्वा भगवन्विलयस्य युक्तिं शिक्षेत्।

ਪਾਵਣ ਮੋਖ ਮੁਕਤਿ ਗੁਰ ਸਿਖ ਪਾਲੀਐ ।
पावण मोख मुकति गुर सिख पालीऐ ।

तेषां मुक्तिः निश्चिता ये गुरुशिक्षणं वर्तन्ते।

ਅੰਤਰਿ ਪ੍ਰੇਮ ਭਗਤਿ ਨਦਰਿ ਨਿਹਾਲੀਐ ।
अंतरि प्रेम भगति नदरि निहालीऐ ।

हृदि प्रेमभक्तियुक्ताः प्रमुदिताः तिष्ठन्ति।

ਪਤਿਸਾਹੀ ਇਕ ਛਤਿ ਖਰੀ ਸੁਖਾਲੀਐ ।
पतिसाही इक छति खरी सुखालीऐ ।

एतादृशाः जनाः आनन्दपूर्णाः सम्राट् भवन्ति।

ਪਾਣੀ ਪੀਹਣੁ ਘਤਿ ਸੇਵਾ ਘਾਲੀਐ ।
पाणी पीहणु घति सेवा घालीऐ ।

अहंकारहीनाः भूत्वा तदर्थं जलं आनयन्, कुक्कुटं पिष्ट्वा इत्यादीनि संगतं, सङ्घं च सेवन्ते।

ਮਸਕੀਨੀ ਵਿਚ ਵਤਿ ਚਾਲੇ ਚਾਲੀਐ ।੮।
मसकीनी विच वति चाले चालीऐ ।८।

विनयेन आनन्देन च ते सर्वथा विशिष्टं जीवनं यापयन्ति।

ਗੁਰਮੁਖਿ ਸਚਾ ਖੇਲੁ ਗੁਰ ਉਪਦੇਸਿਆ ।
गुरमुखि सचा खेलु गुर उपदेसिआ ।

गुरुः सिक्खं शुद्ध आचरणं प्रवचनं करोति।

ਸਾਧਸੰਗਤਿ ਦਾ ਮੇਲੁ ਸਬਦਿ ਅਵੇਸਿਆ ।
साधसंगति दा मेलु सबदि अवेसिआ ।

सः (गुरमुखः) सङ्घं सम्मिलितः वचने लीनः तिष्ठति।

ਫੁਲੀ ਤਿਲੀ ਫੁਲੇਲੁ ਸੰਗਿ ਸਲੇਸਿਆ ।
फुली तिली फुलेलु संगि सलेसिआ ।

पुष्पसङ्गमे तिलतैलं च गन्धं भवति ।

ਗੁਰ ਸਿਖ ਨਕ ਨਕੇਲ ਮਿਟੈ ਅੰਦੇਸਿਆ ।
गुर सिख नक नकेल मिटै अंदेसिआ ।

नासिका – ईश्वरस्य इच्छायाः तारः गुरुस्य सिक्खस्य नासिकायां तिष्ठति अर्थात् सः सर्वदा भगवतः अधीनतां प्राप्तुं स्वं सज्जं करोति।

ਨਾਵਣ ਅੰਮ੍ਰਿਤ ਵੇਲ ਵਸਣ ਸੁਦੇਸਿਆ ।
नावण अंम्रित वेल वसण सुदेसिआ ।

अम्ब्रोसियलघण्टासु स्नानं कृत्वा भगवतः प्रदेशे मुग्धः तिष्ठति।

ਗੁਰ ਜਪਿ ਰਿਦੈ ਸੁਹੇਲੁ ਗੁਰ ਪਰਵੇਸਿਆ ।
गुर जपि रिदै सुहेलु गुर परवेसिआ ।

गुरूं हृदि स्मरन् तेन सह एको भवति।

ਭਾਉ ਭਗਤਿ ਭਉ ਭੇਲੁ ਸਾਧ ਸਰੇਸਿਆ ।
भाउ भगति भउ भेलु साध सरेसिआ ।

भगवतः भयं प्रेम्णः भक्तिः च, उच्चकदम्बस्य साधुः इति प्रसिद्धः।

ਨਿਤ ਨਿਤ ਨਵਲ ਨਵੇਲ ਗੁਰਮੁਖਿ ਭੇਸਿਆ ।
नित नित नवल नवेल गुरमुखि भेसिआ ।

भगवतः द्रुतवर्णः गुरमुखे समासः गच्छति।

ਖੈਰ ਦਲਾਲੁ ਦਲੇਲ ਸੇਵ ਸਹੇਸਿਆ ।੯।
खैर दलालु दलेल सेव सहेसिआ ।९।

गुरमुखः केवलं परमहर्षदाभयदात्रे एव तिष्ठति।

ਗੁਰ ਮੂਰਤਿ ਕਰਿ ਧਿਆਨ ਸਦਾ ਹਜੂਰ ਹੈ ।
गुर मूरति करि धिआन सदा हजूर है ।

गुरुशब्दं सदा भवद्भिः सह स्थितस्य गुरुस्य आकृतिं मत्वा एकाग्रतां कुरुत।

ਗੁਰਮੁਖਿ ਸਬਦੁ ਗਿਆਨੁ ਨੇੜਿ ਨ ਦੂਰ ਹੈ ।
गुरमुखि सबदु गिआनु नेड़ि न दूर है ।

वचनस्य ज्ञानात् गुरमुखः भगवन्तं सदा समीपे न दूरं विन्दति।

ਪੂਰਬਿ ਲਿਖਤ ਨੀਸਾਣ ਕਰਮ ਅੰਕੂਰ ਹੈ ।
पूरबि लिखत नीसाण करम अंकूर है ।

कर्मबीजं तु पूर्वकर्मानुगुणं प्रभवति।

ਗੁਰ ਸੇਵਾ ਪਰਧਾਨੁ ਸੇਵਕ ਸੂਰ ਹੈ ।
गुर सेवा परधानु सेवक सूर है ।

वीरः सेवकः गुरुसेवायां अग्रणी भवति।

ਪੂਰਨ ਪਰਮ ਨਿਧਾਨ ਸਦ ਭਰਪੂਰ ਹੈ ।
पूरन परम निधान सद भरपूर है ।

देव, परमं भण्डारगृहं सदा पूर्णं सर्वत्र च।

ਸਾਧਸੰਗਤਿ ਅਸਥਾਨੁ ਜਗਮਗ ਨੂਰ ਹੈ ।
साधसंगति असथानु जगमग नूर है ।

तस्य महिमा पवित्रसङ्घे प्रकाशते।

ਲਖ ਲਖ ਸਸੀਅਰ ਭਾਨ ਕਿਰਣਿ ਠਰੂਰ ਹੈ ।
लख लख ससीअर भान किरणि ठरूर है ।

असंख्यचन्द्रसूर्यकान्तिः पवित्रसङ्घप्रकाशस्य पुरतः वश्यते ।

ਲਖ ਲਖ ਬੇਦ ਪੁਰਾਣਿ ਕੀਰਤਨ ਚੂਰ ਹੈ ।
लख लख बेद पुराणि कीरतन चूर है ।

कोटिकोटिवेदपुराणानि तुच्छानि भगवतः स्तुतिपूर्वम् ।

ਭਗਤਿ ਵਛਲ ਪਰਵਾਣੁ ਚਰਣਾ ਧੂਰ ਹੈ ।੧੦।
भगति वछल परवाणु चरणा धूर है ।१०।

भगवतः प्रियस्य चरणरजः गुरमुखस्य प्रियः।

ਗੁਰਸਿਖੁ ਸਿਖੁ ਗੁਰ ਸੋਇ ਅਲਖੁ ਲਖਾਇਆ ।
गुरसिखु सिखु गुर सोइ अलखु लखाइआ ।

परस्परं एकत्वेन गुरुसिक्खौ भगवन्तं (गुरुरूपे) कृतवन्तौ।

ਗੁਰ ਦੀਖਿਆ ਲੈ ਸਿਖਿ ਸਿਖੁ ਸਦਾਇਆ ।
गुर दीखिआ लै सिखि सिखु सदाइआ ।

गुरुणा दीक्षां प्राप्य शिष्यः सिक्खः अभवत्।

ਗੁਰ ਸਿਖ ਇਕੋ ਹੋਇ ਜੋ ਗੁਰ ਭਾਇਆ ।
गुर सिख इको होइ जो गुर भाइआ ।

गुरुः शिष्यः च एकाः भवेयुः इति भगवतः इच्छा आसीत् ।

ਹੀਰਾ ਕਣੀ ਪਰੋਇ ਹੀਰੁ ਬਿਧਾਇਆ ।
हीरा कणी परोइ हीरु बिधाइआ ।

इव दृश्यते यत् हीरकं छित्त्वा हीरकं अन्यं एकस्मिन् तारे आनयत्;

ਜਲ ਤਰੰਗੁ ਅਵਲੋਇ ਸਲਿਲ ਸਮਾਇਆ ।
जल तरंगु अवलोइ सलिल समाइआ ।

अथवा जलस्य तरङ्गः जले प्रलीयते, अथवा एकस्य दीपस्य प्रकाशः अन्यस्मिन् दीपे निवसितुं आगतः।

ਜੋਤੀ ਜੋਤਿ ਸਮੋਇ ਦੀਪੁ ਦੀਪਾਇਆ ।
जोती जोति समोइ दीपु दीपाइआ ।

आश्चर्यं कर्म दृष्टान्तरूपेण परिणतं इव दृश्यते।

ਅਚਰਜ ਅਚਰਜੁ ਢੋਇ ਚਲਤੁ ਬਣਾਇਆ ।
अचरज अचरजु ढोइ चलतु बणाइआ ।

दधिमथनं कृत्वा पुण्यं घृतं यथा ।

ਦੁਧਹੁ ਦਹੀ ਵਿਲੋਇ ਘਿਉ ਕਢਾਇਆ ।
दुधहु दही विलोइ घिउ कढाइआ ।

एक ज्योतिः त्रिषु लोकेषु विकीर्णः अस्ति।

ਇਕੁ ਚਾਨਣੁ ਤ੍ਰਿਹੁ ਲੋਇ ਪ੍ਰਗਟੀਆਇਆ ।੧੧।
इकु चानणु त्रिहु लोइ प्रगटीआइआ ।११।

दधिमथनं कृत्वा पुण्यं घृतं यथा । द

ਸਤਿਗੁਰ ਨਾਨਕ ਦੇਉ ਗੁਰਾ ਗੁਰੁ ਹੋਇਆ ।
सतिगुर नानक देउ गुरा गुरु होइआ ।

सच्चा गुरु नानक देव गुरु गुरु थे।

ਅੰਗਦੁ ਅਲਖੁ ਅਭੇਉ ਸਹਜਿ ਸਮੋਇਆ ।
अंगदु अलखु अभेउ सहजि समोइआ ।

गुरु अंगद देव को समता के अदृश्य अब्द रहस्यमय सिंहासन पर स्थापित किया।

ਅਮਰਹੁ ਅਮਰ ਸਮੇਉ ਅਲਖ ਅਲੋਇਆ ।
अमरहु अमर समेउ अलख अलोइआ ।

अमरदासं बाह्येश्वरे विलीन्य अदृश्यदर्शनं कृतवान्।

ਰਾਮ ਨਾਮ ਅਰਿਖੇਉ ਅੰਮ੍ਰਿਤੁ ਚੋਇਆ ।
राम नाम अरिखेउ अंम्रितु चोइआ ।

गुरु राम दास को परम अमृत के आनन्द को क्वाफ किया गया।

ਗੁਰ ਅਰਜਨ ਕਰਿ ਸੇਉ ਢੋੲੈ ਢੋਇਆ ।
गुर अरजन करि सेउ ढोइै ढोइआ ।

गुरु अर्जन देव को सेवा का largess (गुरु राम दास से) प्राप्त हुआ।

ਗੁਰ ਹਰਿਗੋਬਿੰਦ ਅਮੇਉ ਅਮਿਉ ਵਿਲੋਇਆ ।
गुर हरिगोबिंद अमेउ अमिउ विलोइआ ।

गुरु हरगोबिन्दोऽपि समुद्रं मथितवान् (वचनस्य)।

ਸਚਾ ਸਚਿ ਸੁਚੇਉ ਸਚਿ ਖਲੋਇਆ ।
सचा सचि सुचेउ सचि खलोइआ ।

एतेषां च सर्वेषां सत्यानां व्यक्तिनां प्रसादात् भगवतः सत्यं सामान्यजनानाम् हृदयेषु निवसितुं आगतं, ये वचने पूर्णतया समर्पिताः सन्ति।

ਆਤਮ ਅਗਹ ਅਗਹੇਉ ਸਬਦ ਪਰੋਇਆ ।
आतम अगह अगहेउ सबद परोइआ ।

जनानां शून्यहृदयानि अपि सबादेन, वचनेन पूरितानि सन्ति

ਗੁਰਮੁਖ ਅਭਰ ਭਰੇਉ ਭਰਮ ਭਉ ਖੋਇਆ ।੧੨।
गुरमुख अभर भरेउ भरम भउ खोइआ ।१२।

गुरमुखैः च तेषां भयान् मोहान् च निर्मूलितम्।

ਸਾਧਸੰਗਤਿ ਭਉ ਭਾਉ ਸਹਜੁ ਬੈਰਾਗੁ ਹੈ ।
साधसंगति भउ भाउ सहजु बैरागु है ।

भयं (ईश्वरस्य) प्रेम च (मानवजातेः) पवित्रसङ्घस्य प्रसारणं भवति असङ्गस्य भावः सर्वदा प्रबलः भवति।

ਗੁਰਮੁਖਿ ਸਹਜਿ ਸੁਭਾਉ ਸੁਰਤਿ ਸੁ ਜਾਗੁ ਹੈ ।
गुरमुखि सहजि सुभाउ सुरति सु जागु है ।

स्वभावतः गुरमुखाः सजगं तिष्ठन्ति अर्थात् तेषां चेतना सबदस्य वचनस्य अनुकूलं तिष्ठति।

ਮਧਰ ਬਚਨ ਅਲਾਉ ਹਉਮੈ ਤਿਆਗੁ ਹੈ ।
मधर बचन अलाउ हउमै तिआगु है ।

मधुरं वचनं वदन्ति, अहङ्कारं च स्वात्मनो विसर्जितम्।

ਸਤਿਗੁਰ ਮਤਿ ਪਰਥਾਉ ਸਦਾ ਅਨੁਰਾਗ ਹੈ ।
सतिगुर मति परथाउ सदा अनुराग है ।

गुरुप्रज्ञानुसारं आचरणं कुर्वन्तः ते सदा प्रेम्णा ओतप्रोताः तिष्ठन्ति।

ਪਿਰਮ ਪਿਆਲੇ ਸਾਉ ਮਸਤਕਿ ਭਾਗੁ ਹੈ ।
पिरम पिआले साउ मसतकि भागु है ।

ते सौभाग्यं अनुभवन्तः प्रेमस्य चषकं (भगवतः) क्वफन्ति।

ਬ੍ਰਹਮ ਜੋਤਿ ਬ੍ਰਹਮਾਉ ਗਿਆਨੁ ਚਰਾਗੁ ਹੈ ।
ब्रहम जोति ब्रहमाउ गिआनु चरागु है ।

मनसि परमस्य ज्योतिं ज्ञात्वा दिव्यज्ञानदीपं प्रज्वलितुं समर्थाः भवन्ति।

ਅੰਤਰਿ ਗੁਰਮਤਿ ਚਾਉ ਅਲਿਪਤੁ ਅਦਾਗੁ ਹੈ ।
अंतरि गुरमति चाउ अलिपतु अदागु है ।

गुरुतः प्राप्तप्रज्ञायाः कारणात् तेषां असीमितोत्साहः भवति, ते च माया, दुष्टप्रवृत्तीनां मलेन च अस्पृष्टाः तिष्ठन्ति।

ਵੀਹ ਇਕੀਹ ਚੜਾਉ ਸਦਾ ਸੁਹਾਗ ਹੈ ।੧੩।
वीह इकीह चड़ाउ सदा सुहाग है ।१३।

लौकिकत्वस्य सन्दर्भे ते सर्वदा श्रेष्ठस्थाने एव आचरन्ति अर्थात् यदि जगत् विंशतिः अस्ति तर्हि ते एकविंशतिः भवन्ति।

ਗੁਰਮੁਖਿ ਸਬਦ ਸਮਾਲ ਸੁਰਤਿ ਸਮਾਲੀਐ ।
गुरमुखि सबद समाल सुरति समालीऐ ।

गुरमुखवचनं हृदये सदा पालयेत्।

ਗੁਰਮੁਖਿ ਨਦਰਿ ਨਿਹਾਲ ਨੇਹ ਨਿਹਾਲੀਐ ।
गुरमुखि नदरि निहाल नेह निहालीऐ ।

गुरमुखस्य उपकारकटाक्षेण धन्यः सुखी च भवति।

ਗੁਰਮੁਖਿ ਸੇਵਾ ਘਾਲਿ ਵਿਰਲੇ ਘਾਲੀਐ ।
गुरमुखि सेवा घालि विरले घालीऐ ।

अनुशासनसेवाभावं प्राप्य दुर्लभाः।

ਗੁਰਮੁਖਿ ਦੀਨ ਦਇਆਲ ਹੇਤੁ ਹਿਲਾਈਐ ।
गुरमुखि दीन दइआल हेतु हिलाईऐ ।

गुरमुखाः प्रेमपूर्णाः सन्तः निर्धनानाम् प्रति दयालुः भवन्ति।

ਗੁਰਮੁਖਿ ਨਿਬਹੇ ਨਾਲਿ ਗੁਰ ਸਿਖ ਪਾਲੀਐ ।
गुरमुखि निबहे नालि गुर सिख पालीऐ ।

गुरमुखः नित्यं दृढः सदा गुरुशिक्षायाः पालनं करोति।

ਰਤਨ ਪਦਾਰਥ ਲਾਲ ਗੁਰਮੁਖਿ ਭਾਲੀਐ ।
रतन पदारथ लाल गुरमुखि भालीऐ ।

गुरमुखेभ्यः रत्नानि माणिक्याणि च अन्वेषयेत्।

ਗੁਰਮੁਖਿ ਅਕਲ ਅਕਾਲ ਭਗਤਿ ਸੁਖਾਲੀਐ ।
गुरमुखि अकल अकाल भगति सुखालीऐ ।

गुरमुखाः वञ्चनाविहीनाः भवन्ति; ते कालस्य शिकाराः न भूत्वा भक्तिमन्दं भोक्तुं गच्छन्ति।

ਗੁਰਮੁਖਿ ਹੰਸਾ ਢਾਲਿ ਰਸਕ ਰਸਾਲੀਐ ।੧੪।
गुरमुखि हंसा ढालि रसक रसालीऐ ।१४।

गुरमुखानाम् हंसानाम् (यः दुग्धं जलात् पृथक् कर्तुं शक्नुवन्ति) विवेकप्रज्ञा भवति, ते च मनसा शरीरेण च स्वेश्वरं प्रेम्णा भवन्ति।

ਏਕਾ ਏਕੰਕਾਰੁ ਲਿਖਿ ਦੇਖਾਲਿਆ ।
एका एकंकारु लिखि देखालिआ ।

आदौ १ (एकः) इति लेखनेन तस्मिन् सर्वरूपाणि समाश्रित्य एकङ्करः ईश्वरः एकः एव (न तु द्वौ त्रीणि वा) इति दर्शितम्।

ਊੜਾ ਓਅੰਕਾਰੁ ਪਾਸਿ ਬਹਾਲਿਆ ।
ऊड़ा ओअंकारु पासि बहालिआ ।

उरा इति प्रथमगुर्मुखी अक्षरं ओअङ्कररूपेण तस्य एकस्य भगवतः जगत् नियन्त्रकशक्तिं दर्शयति।

ਸਤਿ ਨਾਮੁ ਕਰਤਾਰੁ ਨਿਰਭਉ ਭਾਲਿਆ ।
सति नामु करतारु निरभउ भालिआ ।

स भगवान् सत्यनाम प्रजापतिः निर्भयः इति विज्ञातः।

ਨਿਰਵੈਰਹੁ ਜੈਕਾਰੁ ਅਜੂਨਿ ਅਕਾਲਿਆ ।
निरवैरहु जैकारु अजूनि अकालिआ ।

क्रोधविहीनः कालात् परः प्रवासचक्रविहीनः।

ਸਚੁ ਨੀਸਾਣੁ ਅਪਾਰੁ ਜੋਤਿ ਉਜਾਲਿਆ ।
सचु नीसाणु अपारु जोति उजालिआ ।

भगवतः जयजयकारः ! तस्य चिह्नं सत्यं च तेजस्वी तेजस्वी ज्वाला।

ਪੰਜ ਅਖਰ ਉਪਕਾਰ ਨਾਮੁ ਸਮਾਲਿਆ ।
पंज अखर उपकार नामु समालिआ ।

पञ्च अक्षराणि (१ ओअङ्कर) परोपकारिणः सन्ति; तेषु भगवतः व्यक्तिस्य शक्तिः अस्ति।

ਪਰਮੇਸੁਰ ਸੁਖੁ ਸਾਰੁ ਨਦਰਿ ਨਿਹਾਲਿਆ ।
परमेसुर सुखु सारु नदरि निहालिआ ।

व्यक्तिः तेषां आयातं अवगत्य आनन्दस्य सारभूतस्य ईश्वरस्य ललितदृष्ट्या धन्यः भवति।

ਨਉ ਅਗਿ ਸੁੰਨ ਸੁਮਾਰੁ ਸੰਗਿ ਨਿਰਾਲਿਆ ।
नउ अगि सुंन सुमारु संगि निरालिआ ।

यथा एकतः नवपर्यन्तं तेषां सह शून्यं योजयन्तः अङ्काः अनन्तगणनां यावत् गच्छन्ति

ਨੀਲ ਅਨੀਲ ਵੀਚਾਰ ਪਿਰਮ ਪਿਆਲਿਆ ।੧੫।
नील अनील वीचार पिरम पिआलिआ ।१५।

ये जनाः प्रियात् प्रेमचषकं क्वफन्ति ते अनन्तशक्तयोः स्वामी भवन्ति ।

ਚਾਰ ਵਰਨ ਸਤਿਸੰਗੁ ਗੁਰਮੁਖਿ ਮੇਲਿਆ ।
चार वरन सतिसंगु गुरमुखि मेलिआ ।

चतुर्णां वर्णानां जनाः एकत्र गुरमुखसङ्गमे उपविशन्ति।

ਜਾਣ ਤੰਬੋਲਹੁ ਰੰਗੁ ਗੁਰਮੁਖਿ ਚੇਲਿਆ ।
जाण तंबोलहु रंगु गुरमुखि चेलिआ ।

सर्वे शिष्याः गुरमुखाः भवन्ति यथा सुपारीपत्रं, कल्कं, चतेहुं च मिश्रिते एकलक्तवर्णं भवन्ति।

ਪੰਜੇ ਸਬਦ ਅਭੰਗ ਅਨਹਦ ਕੇਲਿਆ ।
पंजे सबद अभंग अनहद केलिआ ।

सर्वे पञ्च शब्दाः (विभिन्नवाद्यैः निर्मिताः) गुरमुखान् आनन्दपूर्णान् धारयन्ति।

ਸਤਿਗੁਰ ਸਬਦਿ ਤਰੰਗ ਸਦਾ ਸੁਹੇਲਿਆ ।
सतिगुर सबदि तरंग सदा सुहेलिआ ।

सच्चे गुरुवचन तरङ्गेषु गुरमुखाः नित्यं आनन्देन तिष्ठन्ति।

ਸਬਦ ਸੁਰਤਿ ਪਰਸੰਗ ਗਿਆਨ ਸੰਗ ਮੇਲਿਆ ।
सबद सुरति परसंग गिआन संग मेलिआ ।

गुरुशिक्षायां चैतन्यं संयोजयित्वा ते ज्ञानिनो भवन्ति।

ਰਾਗ ਨਾਦ ਸਰਬੰਗ ਅਹਿਨਿਸਿ ਭੇਲਿਆ ।
राग नाद सरबंग अहिनिसि भेलिआ ।

ते गुरबानी-पुण्य-स्तोत्र-महा-प्रतिध्वनि-मध्ये दिवारात्रौ लीनाः भवन्ति।

ਸਬਦ ਅਨਾਹਦੁ ਰੰਗ ਸੁਝ ਇਕੇਲਿਆ ।
सबद अनाहदु रंग सुझ इकेलिआ ।

अनन्तवचने तस्य स्थिरवर्णे च मग्नः केवलं एकः एव (ईश्वरः) साक्षात्कृतः भवति।

ਗੁਰਮੁਖਿ ਪੰਥੁ ਨਿਪੰਗੁ ਬਾਰਹ ਖੇਲਿਆ ।੧੬।
गुरमुखि पंथु निपंगु बारह खेलिआ ।१६।

द्वादशमार्गेषु (योगिनां) गुरमुखानां मार्गः सम्यक् मार्गः अस्ति।

ਹੋਈ ਆਗਿਆ ਆਦਿ ਆਦਿ ਨਿਰੰਜਨੋ ।
होई आगिआ आदि आदि निरंजनो ।

आदिकाले भगवता विहितम्।

ਨਾਦੈ ਮਿਲਿਆ ਨਾਦੁ ਹਉਮੈ ਭੰਜਨੋ ।
नादै मिलिआ नादु हउमै भंजनो ।

गुरुवचनं सब्दा-ब्रह्मशब्द-देवेन सह मिलित्वा प्राणिनां अहङ्कारः मेटितः अभवत्।

ਬਿਸਮਾਦੇ ਬਿਸਮਾਦੁ ਗੁਰਮੁਖਿ ਅੰਜਨੋ ।
बिसमादे बिसमादु गुरमुखि अंजनो ।

अयं अतीव विस्मयकरः शब्दः गुरमुखानाम् कोलिरियमः अस्ति।

ਗੁਰਮਤਿ ਗੁਰਪ੍ਰਸਾਦਿ ਭਰਮੁ ਨਿਖੰਜਨੋ ।
गुरमति गुरप्रसादि भरमु निखंजनो ।

गुरुप्रज्ञां गुरमतं गुरुप्रसादेन स्वीकृत्य मोहाः परिहृताः भवन्ति।

ਆਦਿ ਪੁਰਖੁ ਪਰਮਾਦਿ ਅਕਾਲ ਅਗੰਜਨੋ ।
आदि पुरखु परमादि अकाल अगंजनो ।

स आदिमः सत्त्वः कालविनाशात् परः।

ਸੇਵਕ ਸਿਵ ਸਨਕਾਦਿ ਕ੍ਰਿਪਾ ਕਰੰਜਨੋ ।
सेवक सिव सनकादि क्रिपा करंजनो ।

सः शिव-सनक-आदिभ्यः स्वसेवकेभ्यः अनुग्रहं करोति ।

ਜਪੀਐ ਜੁਗਹ ਜੁਗਾਦਿ ਗੁਰ ਸਿਖ ਮੰਜਨੋ ।
जपीऐ जुगह जुगादि गुर सिख मंजनो ।

सर्वयुगेषु स एव स्मृतः स एव सिक्खानां एकाग्रविषयः।

ਪਿਰਮ ਪਿਆਲੇ ਸਾਦੁ ਪਰਮ ਪੁਰੰਜਨੋ ।
पिरम पिआले सादु परम पुरंजनो ।

प्रेमचषकस्य रसेन सा परमो प्रेम ज्ञायते।

ਆਦਿ ਜੁਗਾਦਿ ਅਨਾਦਿ ਸਰਬ ਸੁਰੰਜਨੋ ।੧੭।
आदि जुगादि अनादि सरब सुरंजनो ।१७।

आदिकालात्प्रमोदयन् सर्वान् ।

ਮੁਰਦਾ ਹੋਇ ਮੁਰੀਦੁ ਨ ਗਲੀ ਹੋਵਣਾ ।
मुरदा होइ मुरीदु न गली होवणा ।

जीवने मृतः अर्थात् सर्वथा विरक्तः भूत्वा एव न तु वाचिकशब्दमात्रेण सच्चा शिष्यः भवितुम् अर्हति ।

ਸਾਬਰੁ ਸਿਦਕਿ ਸਹੀਦੁ ਭ੍ਰਮ ਭਉ ਖੋਵਣਾ ।
साबरु सिदकि सहीदु भ्रम भउ खोवणा ।

सत्यसन्तुष्टये बलिदानं कृत्वा मोहभयपरिहारेन एव तादृशः भवितुम् अर्हति स्म ।

ਗੋਲਾ ਮੁਲ ਖਰੀਦੁ ਕਾਰੇ ਜੋਵਣਾ ।
गोला मुल खरीदु कारे जोवणा ।

सच्चः शिष्यः क्रीतः दासः यः नित्यं स्वामिसेवायां व्यस्तः भवति।

ਨ ਤਿਸੁ ਭੁਖ ਨ ਨੀਦ ਨ ਖਾਣਾ ਸੋਵਣਾ ।
न तिसु भुख न नीद न खाणा सोवणा ।

क्षुधां निद्रां भोजनं विश्रामं च विस्मरति।

ਪੀਹਣਿ ਹੋਇ ਜਦੀਦ ਪਾਣੀ ਢੋਵਣਾ ।
पीहणि होइ जदीद पाणी ढोवणा ।

सः नवपिष्टं (निःशुल्कपाकशालायाः कृते) पिष्ट्वा जलं आनयन् सेवते।

ਪਖੇ ਦੀ ਤਾਗੀਦ ਪਗ ਮਲਿ ਧੋਵਣਾ ।
पखे दी तागीद पग मलि धोवणा ।

सः व्यजनं करोति (सङ्घं) गुरोः पादौ सुन्दरं प्रक्षालयति च।

ਸੇਵਕ ਹੋਇ ਸੰਜੀਦ ਨ ਹਸਣੁ ਰੋਵਣਾ ।
सेवक होइ संजीद न हसणु रोवणा ।

भृत्यः सर्वदा अनुशासितः तिष्ठति, तस्य विलापहसने च किमपि सम्बन्धः नास्ति ।

ਦਰ ਦਰਵੇਸ ਰਸੀਦੁ ਪਿਰਮ ਰਸੁ ਭੋਵਣਾ ।
दर दरवेस रसीदु पिरम रसु भोवणा ।

एवं भगवतः द्वारे दरवेशः भूत्वा प्रेमवृष्टीनां आनन्देषु सिक्तः भवति।

ਚੰਦ ਮੁਮਾਰਖਿ ਈਦ ਪੁਗਿ ਖਲੋਵਣਾ ।੧੮।
चंद मुमारखि ईद पुगि खलोवणा ।१८।

सः इद-दिवसस्य प्रथमचन्द्रः इति दृश्यते (यस्य मुसलमाना: दीर्घ-उपवासं भङ्गयितुं उत्सुकतापूर्वकं प्रतीक्षन्ते), केवलं सः एव सिद्धः पुरुषः इति रूपेण बहिः आगमिष्यति।

ਪੈਰੀ ਪੈ ਪਾਖਾਕੁ ਮੁਰੀਦੈ ਥੀਵਣਾ ।
पैरी पै पाखाकु मुरीदै थीवणा ।

पादरजः भूत्वा शिष्यः गुरुपादसमीपे एव भवितव्यः।

ਗੁਰ ਮੂਰਤਿ ਮੁਸਤਾਕੁ ਮਰਿ ਮਰਿ ਜੀਵਣਾ ।
गुर मूरति मुसताकु मरि मरि जीवणा ।

गुरुरूपस्य (शब्दस्य) आतुरः सुइटरः भूत्वा लोभमोहादिसम्बन्धप्रवृत्तिषु मृतः भूत्वा जगति जीवितः एव तिष्ठेत्।

ਪਰਹਰ ਸਭੇ ਸਾਕ ਸੁਰੰਗ ਰੰਗੀਵਣਾ ।
परहर सभे साक सुरंग रंगीवणा ।

सर्वान् लौकिकसम्बन्धान् परित्यजन् भगवतः वर्णेन रञ्जितः स्थातव्यम्।

ਹੋਰ ਨ ਝਖਣੁ ਝਾਕ ਸਰਣਿ ਮਨੁ ਸੀਵਣਾ ।
होर न झखणु झाक सरणि मनु सीवणा ।

अन्यत्र आश्रयं न अन्विष्य भगवान्गुरुस्य आश्रये मनः लीनं कुर्यात्।

ਪਿਰਮ ਪਿਆਲਾ ਪਾਕ ਅਮਿਅ ਰਸੁ ਪੀਵਣਾ ।
पिरम पिआला पाक अमिअ रसु पीवणा ।

पवित्रः प्रियस्य प्रेमस्य चषकः; सः तत् एव क्वाफ् कर्तव्यः।

ਮਸਕੀਨੀ ਅਉਤਾਕ ਅਸਥਿਰੁ ਥੀਵਣਾ ।
मसकीनी अउताक असथिरु थीवणा ।

विनयं धामं कृत्वा तस्मिन् संस्थितः भवेत्।

ਦਸ ਅਉਰਤਿ ਤਲਾਕ ਸਹਜਿ ਅਲੀਵਣਾ ।
दस अउरति तलाक सहजि अलीवणा ।

दश अवयवानां (रसानाम् ) तलाकं कृत्वा ienot तेषां कर्षणे गृहीतं भवति, सः समतां प्राप्नुयात्।

ਸਾਵਧਾਨ ਗੁਰ ਵਾਕ ਨ ਮਨ ਭਰਮੀਵਣਾ ।
सावधान गुर वाक न मन भरमीवणा ।

सः गुरुवचनं प्रति पूर्णतया चेतनः भवितुमर्हति, मनः मोहेषु फसितुं न अर्हति।

ਸਬਦ ਸੁਰਤਿ ਹੁਸਨਾਕ ਪਾਰਿ ਪਰੀਵਣਾ ।੧੯।
सबद सुरति हुसनाक पारि परीवणा ।१९।

वचने चेतनायाः अवशोषणेन सः सजगः भवति तथा च वचनं – समुद्रं पारं गच्छति।

ਸਤਿਗੁਰ ਸਰਣੀ ਜਾਇ ਸੀਸੁ ਨਿਵਾਇਆ ।
सतिगुर सरणी जाइ सीसु निवाइआ ।

सः सच्चः सिक्खः यः गुरुस्य समक्षं समर्प्य शिरः प्रणमति;

ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਇ ਮਥਾ ਲਾਇਆ ।
गुर चरणी चितु लाइ मथा लाइआ ।

यः मनः ललाटं च गुरुपादयोः स्थापयति;

ਗੁਰਮਤਿ ਰਿਦੈ ਵਸਾਇ ਆਪੁ ਗਵਾਇਆ ।
गुरमति रिदै वसाइ आपु गवाइआ ।

यः गुरुशिक्षां हृदये प्रियं धारयन् अहङ्कारं स्वात्मतः निष्कासयति;

ਗੁਰਮੁਖਿ ਸਹਜਿ ਸੁਭਾਇ ਭਾਣਾ ਭਾਇਆ ।
गुरमुखि सहजि सुभाइ भाणा भाइआ ।

यः भगवतः इच्छां प्रेम्णा गुरुप्रधानः भूत्वा समतां प्राप्तवान्, गुरमुख;

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲਾਇ ਹੁਕਮੁ ਕਮਾਇਆ ।
सबद सुरति लिव लाइ हुकमु कमाइआ ।

यः स्वचैतन्यं वचने विलयं कृत्वा दिव्येच्छया (हुकं) कृतवान्।

ਸਾਧਸੰਗਤਿ ਭੈ ਭਾਇ ਨਿਜ ਘਰੁ ਪਾਇਆ ।
साधसंगति भै भाइ निज घरु पाइआ ।

सः (सत्यः सिक्खः) पवित्रसङ्घस्य प्रेमभयस्य परिणामरूपेण स्वस्य आत्मनः (आत्मा) प्राप्नोति।

ਚਰਣ ਕਵਲ ਪਤਿਆਇ ਭਵਰੁ ਲੁਭਾਇਆ ।
चरण कवल पतिआइ भवरु लुभाइआ ।

गुरुचरणकमलेषु कृष्णमक्षिका इव तिष्ठति।

ਸੁਖ ਸੰਪਟ ਪਰਚਾਇ ਅਪਿਉ ਪੀਆਇਆ ।
सुख संपट परचाइ अपिउ पीआइआ ।

अस्मिन् आनन्दे आवृतः सन् अमृतं क्वाफ् कृत्वा गच्छति।

ਧੰਨੁ ਜਣੇਦੀ ਮਾਇ ਸਹਿਲਾ ਆਇਆ ।੨੦।੩। ਤ੍ਰੈ ।
धंनु जणेदी माइ सहिला आइआ ।२०।३। त्रै ।

धन्या तादृशस्य जननी । केवलं तस्य संसारे आगमनं फलप्रदं भवति।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41