एकः ओअङ्करः, आदिमः ऊर्जा, The grace of divine preceptor इत्यस्य माध्यमेन अवगच्छत्।
वार् त्रि
सर्वेषां आदिमहेतुत्वेन प्रोक्तं आदिमं पुरतः प्रणमाम्यहम्।
सत्यं अवतारं करोति यत् सच्चः गुरुः वचनस्य माध्यमेन साक्षात्कृतः भवति।
केवलं ते एव तं अवगतवन्तः यस्य सूरतिः (चेतना) वचनस्य आज्ञां स्वीकृत्य सत्ये विलीयते।
पवित्रसङ्घः सत्यस्य वास्तविकः आधारः प्रामाणिकः निवासः च अस्ति।
यत्र प्रेमभक्तिप्रेरितः व्यक्तिः सहजं आनन्दं भुङ्क्ते।
भक्तानाम्, दीनवैभवस्य च दयालुः प्रभुः अपि पवित्रसङ्घे आत्मनः समावेशं करोति।
ब्रह्मविष्णुमहेसा अपि तस्य रहस्यं ज्ञातुं न शक्तवान्।
सेसनगः तं स्मरन् सहस्रं फणाभिः सह तं अवगन्तुं न शक्तवान्।
ये गुरमुखाः पुण्यसमागमद्वारे दरवेशाः अभवन् तेषां सत्यं प्रियम्।
गुरोः शिष्यस्य च मार्गाः रहस्यमगोचराः।
गुरुः (नानकः) शिष्यश्च (अङ्गदः) उभौ धन्यौ (यतो हि उभौ परस्परं विलीनौ अभवताम्)।
तेषां धाम गुरुप्रज्ञा तौ भगवतः स्तुतिषु रप्तौ।
वचनेन बोधिता तेषां चैतन्यम् अनन्तं अविकारी च जातम्।
सर्वान् आशां अतिक्रम्य तेषां व्यक्तिषु सूक्ष्मप्रज्ञां समाश्रितवती अस्ति।
कामक्रोधं जित्वा ते स्तुतिषु (ईश्वरस्य) लीनाः।
शिवशक्तेः परं सत्यसंतोषानन्दपदं प्राप्ताः।
गृहे (सुखेषु) उदासीनाः सन्तः सत्याभिमुखाः।
गुरुः शिष्यश्च अधुना एकविंशति-एकविंशति-अनुपातं प्राप्तवन्तौ, अर्थात् शिष्यः गुरुतः अग्रे गतः।
गुरुस्य आज्ञापालनं शिष्यः गुरमुख उच्यते।
गुरमुखस्य कर्माणि भयङ्कराणि तेषां वैभवं च अनिर्वचनीयम्।
सृष्टिं प्रजापतिरूपं मत्वा तस्य बलिदानं मन्यते।
जगति सः स्वं अतिथिं, जगत् अतिथिगृहं च अनुभवति।
सत्यं तस्य वास्तविकः गुरुः यस्य सः वदति शृणोति च।
बार्ड इव पवित्रसङ्घस्य द्वारेषु गुरुस्य (गुर्बानी) स्तोत्रं पठति।
तस्य सर्वज्ञेश्वरपरिचयस्य आधारः पवित्रसङ्घः।
तस्य चैतन्यं ललितसत्यवचने लीनम् एव तिष्ठति।
तस्य कृते सच्चा न्यायालयः पवित्रसङ्घः एव अस्ति तथा च वचनस्य माध्यमेन तस्य यथार्थपरिचयं सः स्वहृदये स्थापयति।
गुरुतः शिष्यः अद्भुतं वचनं प्राप्नोति
यथा च शिष्यः तस्मिन् स्वस्य चैतन्यं विलीय अप्रत्यक्षेश्वरस्य सम्मुखीभवति।
गुरुं मिलित्वा शिष्यः तुरियां प्राप्नोति, यत् आध्यात्मिकं शान्ततायाः चतुर्थं अन्तिमं च चरणं भवति।
अगाधं शान्तं च भगवन्तं हृदये प्रियं धारयति।
निश्चिन्ता भूत्वा सः सच्चः शिष्यः सत्ये विलीयते।
नृपराजत्वेन च परान् स्ववशान् करोति।
केवलं सः भगवतः दिव्य इच्छां प्रेम करोति।
तेनैव च भगवतः स्तुतिरूपेण अमृतं आस्वादितम्।
चैतन्यं वचनस्य गभीरताम् आदाय सः अविशिष्टं मनः आकारितवान्।
गुरमुखानाम् जीवनपद्धतिः अमूल्यम् अस्ति;
न क्रेतुं शक्यते; तौलने तस्य तौलनं कर्तुं न शक्यते।
स्वस्य आत्मनः स्थिरीकरणं, जीवनपद्धत्यां तुच्छं न भवति।
एषः मार्गः विशिष्टः, अन्येन सह संयोजितः अपि न दूषितः भवति ।
अस्य कथा अवर्णनीया अस्ति।
एवं सर्वान् लोपान् सर्वान् चिन्तान् च अतिक्रमति।
समतायां लीनः अयं गुरमुख-जीवनः जीवने सन्तुलनं ददाति।
गुरमुखः अमृतस्य टङ्कतः क्वाफं करोति।
लाखानुभवानाम् अन्त्यफलं गुरमुखः कदापि स्वस्य अहङ्कारं न प्रदर्शयति।
पवित्रसङ्घस्य दुकानात् वचनस्य माध्यमेन ईश्वरस्य नामस्य व्यापारः क्रियते।
कथं तस्य स्तुतिः ? सिद्धेश्वरस्य परिमाणमापदण्डाः सिद्धाः सन्ति।
सत्यराजस्य गोदामस्य कदापि अभावः नास्ति।
सत्यगुरुं संवर्धयन्तः तस्य माध्यमेन अर्जयन्ति ये तस्य अक्षयसत्त्वे विलीनाः भवन्ति।
साधूनां सङ्गतिः स्पष्टतया महती अस्ति; तस्मिन् सह च सर्वदा भवेत् ।
मयरूपं कूर्चं जीवनतण्डुलेभ्यः विच्छिन्नयेत्
अस्मिन् एव जीवने अनुशासनस्य आघातैः सह।
पञ्च दुष्टप्रवृत्तयः सर्वे, नष्टाः भवेयुः।
यथा कूपजलेन क्षेत्राणि हरितानि भवन्ति तथा चैतन्यक्षेत्रं हरितं (शबादसहायेन) स्थापनीयम्।
भगवान् एव सच्चो गुरुः अगोचरः |
स्वेच्छया स्थापयति वा उत्पाटयति वा।
सृष्टिविनाशयोः पापं गुणं च तं न स्पृशति सर्वथा।
सः कदापि कस्यचित् लक्ष्यं न करोति, वराः शापाः च न लप्यन्ते।
सच्चो गुरुः वचनं पठति, तस्य अवर्णनीयस्य भगवतः भव्यतां विवृजति च।
Eulogosong the ineffable (Lord) सः पाखण्डे, छले च न प्रवर्तते।
सिद्धगुरुस्य तेजः ज्ञानसाधकानां अहङ्कारं समाप्तं करोति।
गुरुः त्रीणि दुःखानि (देवप्रेषितं, शारीरिकं, आध्यात्मिकं च) मेटयन् जनानां चिन्ता न्यूनीकरोति।
एतादृशस्य गुरुस्य शिक्षायाः तृप्तः सन् व्यक्तिः स्वस्य सहजस्वभावे एव तिष्ठति।
सिद्ध गुरुः सत्यावतारः यः गुरमुखः भूत्वा साक्षात्कृतः।
सत्यगुरुस्य इच्छा अस्ति यत् वचनं धारयितव्यम्;
अहंकारं दह्य भगवतः प्राङ्गणे गौरवं प्राप्स्यति।
स्वगृहं धर्मसंवर्धनस्थानं मत्वा भगवन्विलयस्य युक्तिं शिक्षेत्।
तेषां मुक्तिः निश्चिता ये गुरुशिक्षणं वर्तन्ते।
हृदि प्रेमभक्तियुक्ताः प्रमुदिताः तिष्ठन्ति।
एतादृशाः जनाः आनन्दपूर्णाः सम्राट् भवन्ति।
अहंकारहीनाः भूत्वा तदर्थं जलं आनयन्, कुक्कुटं पिष्ट्वा इत्यादीनि संगतं, सङ्घं च सेवन्ते।
विनयेन आनन्देन च ते सर्वथा विशिष्टं जीवनं यापयन्ति।
गुरुः सिक्खं शुद्ध आचरणं प्रवचनं करोति।
सः (गुरमुखः) सङ्घं सम्मिलितः वचने लीनः तिष्ठति।
पुष्पसङ्गमे तिलतैलं च गन्धं भवति ।
नासिका – ईश्वरस्य इच्छायाः तारः गुरुस्य सिक्खस्य नासिकायां तिष्ठति अर्थात् सः सर्वदा भगवतः अधीनतां प्राप्तुं स्वं सज्जं करोति।
अम्ब्रोसियलघण्टासु स्नानं कृत्वा भगवतः प्रदेशे मुग्धः तिष्ठति।
गुरूं हृदि स्मरन् तेन सह एको भवति।
भगवतः भयं प्रेम्णः भक्तिः च, उच्चकदम्बस्य साधुः इति प्रसिद्धः।
भगवतः द्रुतवर्णः गुरमुखे समासः गच्छति।
गुरमुखः केवलं परमहर्षदाभयदात्रे एव तिष्ठति।
गुरुशब्दं सदा भवद्भिः सह स्थितस्य गुरुस्य आकृतिं मत्वा एकाग्रतां कुरुत।
वचनस्य ज्ञानात् गुरमुखः भगवन्तं सदा समीपे न दूरं विन्दति।
कर्मबीजं तु पूर्वकर्मानुगुणं प्रभवति।
वीरः सेवकः गुरुसेवायां अग्रणी भवति।
देव, परमं भण्डारगृहं सदा पूर्णं सर्वत्र च।
तस्य महिमा पवित्रसङ्घे प्रकाशते।
असंख्यचन्द्रसूर्यकान्तिः पवित्रसङ्घप्रकाशस्य पुरतः वश्यते ।
कोटिकोटिवेदपुराणानि तुच्छानि भगवतः स्तुतिपूर्वम् ।
भगवतः प्रियस्य चरणरजः गुरमुखस्य प्रियः।
परस्परं एकत्वेन गुरुसिक्खौ भगवन्तं (गुरुरूपे) कृतवन्तौ।
गुरुणा दीक्षां प्राप्य शिष्यः सिक्खः अभवत्।
गुरुः शिष्यः च एकाः भवेयुः इति भगवतः इच्छा आसीत् ।
इव दृश्यते यत् हीरकं छित्त्वा हीरकं अन्यं एकस्मिन् तारे आनयत्;
अथवा जलस्य तरङ्गः जले प्रलीयते, अथवा एकस्य दीपस्य प्रकाशः अन्यस्मिन् दीपे निवसितुं आगतः।
आश्चर्यं कर्म दृष्टान्तरूपेण परिणतं इव दृश्यते।
दधिमथनं कृत्वा पुण्यं घृतं यथा ।
एक ज्योतिः त्रिषु लोकेषु विकीर्णः अस्ति।
दधिमथनं कृत्वा पुण्यं घृतं यथा । द
सच्चा गुरु नानक देव गुरु गुरु थे।
गुरु अंगद देव को समता के अदृश्य अब्द रहस्यमय सिंहासन पर स्थापित किया।
अमरदासं बाह्येश्वरे विलीन्य अदृश्यदर्शनं कृतवान्।
गुरु राम दास को परम अमृत के आनन्द को क्वाफ किया गया।
गुरु अर्जन देव को सेवा का largess (गुरु राम दास से) प्राप्त हुआ।
गुरु हरगोबिन्दोऽपि समुद्रं मथितवान् (वचनस्य)।
एतेषां च सर्वेषां सत्यानां व्यक्तिनां प्रसादात् भगवतः सत्यं सामान्यजनानाम् हृदयेषु निवसितुं आगतं, ये वचने पूर्णतया समर्पिताः सन्ति।
जनानां शून्यहृदयानि अपि सबादेन, वचनेन पूरितानि सन्ति
गुरमुखैः च तेषां भयान् मोहान् च निर्मूलितम्।
भयं (ईश्वरस्य) प्रेम च (मानवजातेः) पवित्रसङ्घस्य प्रसारणं भवति असङ्गस्य भावः सर्वदा प्रबलः भवति।
स्वभावतः गुरमुखाः सजगं तिष्ठन्ति अर्थात् तेषां चेतना सबदस्य वचनस्य अनुकूलं तिष्ठति।
मधुरं वचनं वदन्ति, अहङ्कारं च स्वात्मनो विसर्जितम्।
गुरुप्रज्ञानुसारं आचरणं कुर्वन्तः ते सदा प्रेम्णा ओतप्रोताः तिष्ठन्ति।
ते सौभाग्यं अनुभवन्तः प्रेमस्य चषकं (भगवतः) क्वफन्ति।
मनसि परमस्य ज्योतिं ज्ञात्वा दिव्यज्ञानदीपं प्रज्वलितुं समर्थाः भवन्ति।
गुरुतः प्राप्तप्रज्ञायाः कारणात् तेषां असीमितोत्साहः भवति, ते च माया, दुष्टप्रवृत्तीनां मलेन च अस्पृष्टाः तिष्ठन्ति।
लौकिकत्वस्य सन्दर्भे ते सर्वदा श्रेष्ठस्थाने एव आचरन्ति अर्थात् यदि जगत् विंशतिः अस्ति तर्हि ते एकविंशतिः भवन्ति।
गुरमुखवचनं हृदये सदा पालयेत्।
गुरमुखस्य उपकारकटाक्षेण धन्यः सुखी च भवति।
अनुशासनसेवाभावं प्राप्य दुर्लभाः।
गुरमुखाः प्रेमपूर्णाः सन्तः निर्धनानाम् प्रति दयालुः भवन्ति।
गुरमुखः नित्यं दृढः सदा गुरुशिक्षायाः पालनं करोति।
गुरमुखेभ्यः रत्नानि माणिक्याणि च अन्वेषयेत्।
गुरमुखाः वञ्चनाविहीनाः भवन्ति; ते कालस्य शिकाराः न भूत्वा भक्तिमन्दं भोक्तुं गच्छन्ति।
गुरमुखानाम् हंसानाम् (यः दुग्धं जलात् पृथक् कर्तुं शक्नुवन्ति) विवेकप्रज्ञा भवति, ते च मनसा शरीरेण च स्वेश्वरं प्रेम्णा भवन्ति।
आदौ १ (एकः) इति लेखनेन तस्मिन् सर्वरूपाणि समाश्रित्य एकङ्करः ईश्वरः एकः एव (न तु द्वौ त्रीणि वा) इति दर्शितम्।
उरा इति प्रथमगुर्मुखी अक्षरं ओअङ्कररूपेण तस्य एकस्य भगवतः जगत् नियन्त्रकशक्तिं दर्शयति।
स भगवान् सत्यनाम प्रजापतिः निर्भयः इति विज्ञातः।
क्रोधविहीनः कालात् परः प्रवासचक्रविहीनः।
भगवतः जयजयकारः ! तस्य चिह्नं सत्यं च तेजस्वी तेजस्वी ज्वाला।
पञ्च अक्षराणि (१ ओअङ्कर) परोपकारिणः सन्ति; तेषु भगवतः व्यक्तिस्य शक्तिः अस्ति।
व्यक्तिः तेषां आयातं अवगत्य आनन्दस्य सारभूतस्य ईश्वरस्य ललितदृष्ट्या धन्यः भवति।
यथा एकतः नवपर्यन्तं तेषां सह शून्यं योजयन्तः अङ्काः अनन्तगणनां यावत् गच्छन्ति
ये जनाः प्रियात् प्रेमचषकं क्वफन्ति ते अनन्तशक्तयोः स्वामी भवन्ति ।
चतुर्णां वर्णानां जनाः एकत्र गुरमुखसङ्गमे उपविशन्ति।
सर्वे शिष्याः गुरमुखाः भवन्ति यथा सुपारीपत्रं, कल्कं, चतेहुं च मिश्रिते एकलक्तवर्णं भवन्ति।
सर्वे पञ्च शब्दाः (विभिन्नवाद्यैः निर्मिताः) गुरमुखान् आनन्दपूर्णान् धारयन्ति।
सच्चे गुरुवचन तरङ्गेषु गुरमुखाः नित्यं आनन्देन तिष्ठन्ति।
गुरुशिक्षायां चैतन्यं संयोजयित्वा ते ज्ञानिनो भवन्ति।
ते गुरबानी-पुण्य-स्तोत्र-महा-प्रतिध्वनि-मध्ये दिवारात्रौ लीनाः भवन्ति।
अनन्तवचने तस्य स्थिरवर्णे च मग्नः केवलं एकः एव (ईश्वरः) साक्षात्कृतः भवति।
द्वादशमार्गेषु (योगिनां) गुरमुखानां मार्गः सम्यक् मार्गः अस्ति।
आदिकाले भगवता विहितम्।
गुरुवचनं सब्दा-ब्रह्मशब्द-देवेन सह मिलित्वा प्राणिनां अहङ्कारः मेटितः अभवत्।
अयं अतीव विस्मयकरः शब्दः गुरमुखानाम् कोलिरियमः अस्ति।
गुरुप्रज्ञां गुरमतं गुरुप्रसादेन स्वीकृत्य मोहाः परिहृताः भवन्ति।
स आदिमः सत्त्वः कालविनाशात् परः।
सः शिव-सनक-आदिभ्यः स्वसेवकेभ्यः अनुग्रहं करोति ।
सर्वयुगेषु स एव स्मृतः स एव सिक्खानां एकाग्रविषयः।
प्रेमचषकस्य रसेन सा परमो प्रेम ज्ञायते।
आदिकालात्प्रमोदयन् सर्वान् ।
जीवने मृतः अर्थात् सर्वथा विरक्तः भूत्वा एव न तु वाचिकशब्दमात्रेण सच्चा शिष्यः भवितुम् अर्हति ।
सत्यसन्तुष्टये बलिदानं कृत्वा मोहभयपरिहारेन एव तादृशः भवितुम् अर्हति स्म ।
सच्चः शिष्यः क्रीतः दासः यः नित्यं स्वामिसेवायां व्यस्तः भवति।
क्षुधां निद्रां भोजनं विश्रामं च विस्मरति।
सः नवपिष्टं (निःशुल्कपाकशालायाः कृते) पिष्ट्वा जलं आनयन् सेवते।
सः व्यजनं करोति (सङ्घं) गुरोः पादौ सुन्दरं प्रक्षालयति च।
भृत्यः सर्वदा अनुशासितः तिष्ठति, तस्य विलापहसने च किमपि सम्बन्धः नास्ति ।
एवं भगवतः द्वारे दरवेशः भूत्वा प्रेमवृष्टीनां आनन्देषु सिक्तः भवति।
सः इद-दिवसस्य प्रथमचन्द्रः इति दृश्यते (यस्य मुसलमाना: दीर्घ-उपवासं भङ्गयितुं उत्सुकतापूर्वकं प्रतीक्षन्ते), केवलं सः एव सिद्धः पुरुषः इति रूपेण बहिः आगमिष्यति।
पादरजः भूत्वा शिष्यः गुरुपादसमीपे एव भवितव्यः।
गुरुरूपस्य (शब्दस्य) आतुरः सुइटरः भूत्वा लोभमोहादिसम्बन्धप्रवृत्तिषु मृतः भूत्वा जगति जीवितः एव तिष्ठेत्।
सर्वान् लौकिकसम्बन्धान् परित्यजन् भगवतः वर्णेन रञ्जितः स्थातव्यम्।
अन्यत्र आश्रयं न अन्विष्य भगवान्गुरुस्य आश्रये मनः लीनं कुर्यात्।
पवित्रः प्रियस्य प्रेमस्य चषकः; सः तत् एव क्वाफ् कर्तव्यः।
विनयं धामं कृत्वा तस्मिन् संस्थितः भवेत्।
दश अवयवानां (रसानाम् ) तलाकं कृत्वा ienot तेषां कर्षणे गृहीतं भवति, सः समतां प्राप्नुयात्।
सः गुरुवचनं प्रति पूर्णतया चेतनः भवितुमर्हति, मनः मोहेषु फसितुं न अर्हति।
वचने चेतनायाः अवशोषणेन सः सजगः भवति तथा च वचनं – समुद्रं पारं गच्छति।
सः सच्चः सिक्खः यः गुरुस्य समक्षं समर्प्य शिरः प्रणमति;
यः मनः ललाटं च गुरुपादयोः स्थापयति;
यः गुरुशिक्षां हृदये प्रियं धारयन् अहङ्कारं स्वात्मतः निष्कासयति;
यः भगवतः इच्छां प्रेम्णा गुरुप्रधानः भूत्वा समतां प्राप्तवान्, गुरमुख;
यः स्वचैतन्यं वचने विलयं कृत्वा दिव्येच्छया (हुकं) कृतवान्।
सः (सत्यः सिक्खः) पवित्रसङ्घस्य प्रेमभयस्य परिणामरूपेण स्वस्य आत्मनः (आत्मा) प्राप्नोति।
गुरुचरणकमलेषु कृष्णमक्षिका इव तिष्ठति।
अस्मिन् आनन्दे आवृतः सन् अमृतं क्वाफ् कृत्वा गच्छति।
धन्या तादृशस्य जननी । केवलं तस्य संसारे आगमनं फलप्रदं भवति।