वारं भाई गुरुदासः

पुटः - 29


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਹੈ ਸਤਿਗੁਰੁ ਸਚੁ ਨਾਉ ਸਦਵਾਇਆ ।
आदि पुरख आदेसु है सतिगुरु सचु नाउ सदवाइआ ।

सतिगुरस्य सत्यनाम्ना प्रसिद्धाय तस्मै आदिमेश्वराय नमस्कारः।

ਚਾਰਿ ਵਰਨ ਗੁਰਸਿਖ ਕਰਿ ਗੁਰਮੁਖਿ ਸਚਾ ਪੰਥੁ ਚਲਾਇਆ ।
चारि वरन गुरसिख करि गुरमुखि सचा पंथु चलाइआ ।

चतुर्णां वर्णानाम् अपि गुरुस्य सिक्खेषु परिणमयित्वा सः सच्चः गुरुः (गुं नानक देवः) गुरमुखानाम् कृते सच्चिदानन्दमार्गं प्रारभत।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਗਾਂਵਦੇ ਸਤਿਗੁਰੁ ਸਬਦੁ ਅਨਾਹਦੁ ਵਾਇਆ ।
साधसंगति मिलि गांवदे सतिगुरु सबदु अनाहदु वाइआ ।

सच्चिदानन्देन एतादृशं अप्रहतं वचनं स्पन्दितं यत् पवित्रसङ्घे एकेन सर्वैः गाय्यते।

ਗੁਰ ਸਾਖੀ ਉਪਦੇਸੁ ਕਰਿ ਆਪਿ ਤਰੈ ਸੈਸਾਰੁ ਤਰਾਇਆ ।
गुर साखी उपदेसु करि आपि तरै सैसारु तराइआ ।

गुरमुखाः गुरुशिक्षां पठन्ति; ते पारं गत्वा जगत् पारं गच्छन्ति (विश्वसमुद्रम्)।

ਪਾਨ ਸੁਪਾਰੀ ਕਥੁ ਮਿਲਿ ਚੂਨੇ ਰੰਗੁ ਸੁਰੰਗ ਚੜ੍ਹਾਇਆ ।
पान सुपारी कथु मिलि चूने रंगु सुरंग चढ़ाइआ ।

यथा कटेचु-चूर्ण-सुपारी-मिश्रणेन सुपारी-पत्रे सुन्दरः वर्णः भवति, तथैव चतुर्भिः वर्णैः युक्तः गुरमुख-जीवनपद्धतिः सुन्दरः भवति

ਗਿਆਨੁ ਧਿਆਨੁ ਸਿਮਰਣਿ ਜੁਗਤਿ ਗੁਰਮਤਿ ਮਿਲਿ ਗੁਰ ਪੂਰਾ ਪਾਇਆ ।
गिआनु धिआनु सिमरणि जुगति गुरमति मिलि गुर पूरा पाइआ ।

यः सिद्धगुमं मिलित्वा गुर्मतीं प्राप्तवान्; गुरुस्य प्रज्ञा, वस्तुतः ज्ञानस्य, एकाग्रतायाः, ध्यानस्य च शिक्षां चिह्नितवती अस्ति।

ਸਾਧਸੰਗਤਿ ਸਚਖੰਡੁ ਵਸਾਇਆ ।੧।
साधसंगति सचखंडु वसाइआ ।१।

सत्यगुरुः पुण्यसङ्घरूपं सत्यस्य धामं स्थापितवान्।

ਪਉੜੀ ੨
पउड़ी २

ਪਰ ਤਨ ਪਰ ਧਨ ਪਰ ਨਿੰਦ ਮੇਟਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦਿੜਾਇਆ ।
पर तन पर धन पर निंद मेटि नामु दानु इसनानु दिड़ाइआ ।

परदेहवित्तनिन्दाभ्यां (माम्) निरोधेन सच्चिदानन्दगुरुः भगवतः नाम, आचमदान-ध्यान-अभ्यासाय मां दृढनिश्चयं कृतवान्।

ਗੁਰਮਤਿ ਮਨੁ ਸਮਝਾਇ ਕੈ ਬਾਹਰਿ ਜਾਂਦਾ ਵਰਜਿ ਰਹਾਇਆ ।
गुरमति मनु समझाइ कै बाहरि जांदा वरजि रहाइआ ।

गुञ्जाशिक्षणद्वारा मनः अवगन्तुं कुर्वन्तः जनाः अपि तस्य भ्रष्टगमनं निवारितवन्तः।

ਮਨਿ ਜਿਤੈ ਜਗੁ ਜਿਣਿ ਲਇਆ ਅਸਟ ਧਾਤੁ ਇਕ ਧਾਤੁ ਕਰਾਇਆ ।
मनि जितै जगु जिणि लइआ असट धातु इक धातु कराइआ ।

यथा दार्शनिकशिलास्पर्शकाः अष्टधातुः सुवर्णं भवति, तथैव गुरमुखाः मनः जित्वा सर्वं जगत् जितवन्तः।

ਪਾਰਸ ਹੋਏ ਪਾਰਸਹੁ ਗੁਰ ਉਪਦੇਸੁ ਅਵੇਸੁ ਦਿਖਾਇਆ ।
पारस होए पारसहु गुर उपदेसु अवेसु दिखाइआ ।

एतादृशः गुरुशिक्षायाः प्रभावः यत् सिक्खः तानि एव योग्यतां प्राप्नोति यथा दार्शनिकस्य शिलायाः स्पर्शं कृत्वा पाषाणः स्वयमेव अन्यस्य दार्शनिकस्य शिला अभवत्।

ਜੋਗ ਭੋਗ ਜਿਣਿ ਜੁਗਤਿ ਕਰਿ ਭਾਇ ਭਗਤਿ ਭੈ ਆਪੁ ਗਵਾਇਆ ।
जोग भोग जिणि जुगति करि भाइ भगति भै आपु गवाइआ ।

व्यवस्थितरूपेण योगं तथा भोगान् जित्वा भक्तिनिमग्नाः भूत्वा तेषां भयानि नष्टानि सन्ति।

ਆਪੁ ਗਇਆ ਆਪਿ ਵਰਤਿਆ ਭਗਤਿ ਵਛਲ ਹੋਇ ਵਸਗਤਿ ਆਇਆ ।
आपु गइआ आपि वरतिआ भगति वछल होइ वसगति आइआ ।

यदा अहङ्कारः अन्तर्धानं जातः तदा ईश्वरः न केवलं परितः प्रसारितः इति अवगतः, अपितु स्वभक्तप्रेमस्य कारणात् अपि

ਸਾਧਸੰਗਤਿ ਵਿਚਿ ਅਲਖੁ ਲਖਾਇਆ ।੨।
साधसंगति विचि अलखु लखाइआ ।२।

सः तेषां वशं प्राप्तवान् ।

ਪਉੜੀ ੩
पउड़ी ३

ਸਬਦ ਸੁਰਤਿ ਮਿਲਿ ਸਾਧਸੰਗਿ ਗੁਰਮੁਖਿ ਦੁਖ ਸੁਖ ਸਮ ਕਰਿ ਸਾਧੇ ।
सबद सुरति मिलि साधसंगि गुरमुखि दुख सुख सम करि साधे ।

पवित्रसङ्घे वचनस्य अनुकूलतां प्राप्य गुरमुखः दुःखानां आनन्दानां च समानरूपेण चिकित्सां करोति।

ਹਉਮੈ ਦੁਰਮਤਿ ਪਰਹਰੀ ਗੁਰਮਤਿ ਸਤਿਗੁਰ ਪੁਰਖੁ ਆਰਾਧੇ ।
हउमै दुरमति परहरी गुरमति सतिगुर पुरखु आराधे ।

अहङ्कारवादी दुर्विचारं त्यक्त्वा सच्चिदानन्दगुरुशिक्षां स्वीकृत्य कालातीतेश्वरं पूजयति।

ਸਿਵ ਸਕਤੀ ਨੋ ਲੰਘਿ ਕੈ ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਹਜ ਸਮਾਧੇ ।
सिव सकती नो लंघि कै गुरमुखि सुख फलु सहज समाधे ।

शिवशक्तेः (माया) घटनाभ्यः परं गत्वा गुर्न्जुखः शान्ततया आनन्दस्य फलेषु विलीयते।

ਗੁਰੁ ਪਰਮੇਸਰੁ ਏਕੁ ਜਾਣਿ ਦੂਜਾ ਭਾਉ ਮਿਟਾਇ ਉਪਾਧੇ ।
गुरु परमेसरु एकु जाणि दूजा भाउ मिटाइ उपाधे ।

गुरुदेवं चैकं मत्वा द्वैतभावस्य दुर्गुणान् नश्यति।

ਜੰਮਣ ਮਰਣਹੁ ਬਾਹਰੇ ਅਜਰਾਵਰਿ ਮਿਲਿ ਅਗਮ ਅਗਾਧੇ ।
जंमण मरणहु बाहरे अजरावरि मिलि अगम अगाधे ।

गुरमुखाः प्रवासचक्रात् बहिः गत्वा तस्य अगम्यस्य अगाधस्य च भगवतः साक्षात्कारं कालस्य (वृद्धावस्थायाः) प्रभावेभ्यः दूरं गच्छन्ति।

ਆਸ ਨ ਤ੍ਰਾਸ ਉਦਾਸ ਘਰਿ ਹਰਖ ਸੋਗ ਵਿਹੁ ਅੰਮ੍ਰਿਤ ਖਾਧੇ ।
आस न त्रास उदास घरि हरख सोग विहु अंम्रित खाधे ।

आशाः भयानि च तान् न पीडयन्ति। विरक्ताः गृहे वसन्ति तेभ्यः अमृतं वा विषं वा सुखदुःखं च समानम्।

ਮਹਾ ਅਸਾਧ ਸਾਧਸੰਗ ਸਾਧੇ ।੩।
महा असाध साधसंग साधे ।३।

पवित्रसङ्घे भयानकाः दीर्घकालीनाः रोगाः अपि चिकित्सिताः भवन्ति ।

ਪਉੜੀ ੪
पउड़ी ४

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੋ ਰਜ ਗੁਣੁ ਤਮ ਗੁਣੁ ਸਤ ਗੁਣੁ ਜਿਤਾ ।
पउणु पाणी बैसंतरो रज गुणु तम गुणु सत गुणु जिता ।

वायुः, जलः, अग्निः, त्रयः गुणाः – शान्तिः, क्रियाशीलता, जडता च सिक्खैः जिता अस्ति ।

ਮਨ ਬਚ ਕਰਮ ਸੰਕਲਪ ਕਰਿ ਇਕ ਮਨਿ ਹੋਇ ਵਿਗੋਇ ਦੁਚਿਤਾ ।
मन बच करम संकलप करि इक मनि होइ विगोइ दुचिता ।

चित्तवाक्कर्म समाहितेन एकध्यानेन च द्वन्द्वभावं नष्टम्।

ਲੋਕ ਵੇਦ ਗੁਰ ਗਿਆਨ ਲਿਵ ਅੰਦਰਿ ਇਕੁ ਬਾਹਰਿ ਬਹੁ ਭਿਤਾ ।
लोक वेद गुर गिआन लिव अंदरि इकु बाहरि बहु भिता ।

गुरुस्य ज्ञाने लीनः तस्य लोके आचरणम्। अन्तःकरणे एक एव लोके विविधानि कार्याणि कुर्वन्।

ਮਾਤ ਲੋਕ ਪਾਤਾਲ ਜਿਣਿ ਸੁਰਗ ਲੋਕ ਵਿਚਿ ਹੋਇ ਅਥਿਤਾ ।
मात लोक पाताल जिणि सुरग लोक विचि होइ अथिता ।

पृथिवीं पातालं च जित्वा स्वर्गे प्रतिष्ठापयति।

ਮਿਠਾ ਬੋਲਣੁ ਨਿਵਿ ਚਲਣੁ ਹਥਹੁ ਦੇ ਕਰਿ ਪਤਿਤ ਪਵਿਤਾ ।
मिठा बोलणु निवि चलणु हथहु दे करि पतित पविता ।

मधुरभाषणेन विनयशीलेन स्वहस्तेन दानदानेन च पतिताः अपि शुद्धाः अभवन् ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਾਇਆ ਅਤੁਲੁ ਅਡੋਲੁ ਅਮੋਲੁ ਅਮਿਤਾ ।
गुरमुखि सुख फलु पाइआ अतुलु अडोलु अमोलु अमिता ।

एवं गुरमुखः अतुलं अमूल्यं च आनन्दफलं प्राप्नोति।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਪੀੜਿ ਨਪਿਤਾ ।੪।
साधसंगति मिलि पीड़ि नपिता ।४।

पवित्रसङ्घेन सह सङ्गतः सः अहङ्कारं निपीडयति (चित्तात्)।

ਪਉੜੀ ੫
पउड़ी ५

ਚਾਰਿ ਪਦਾਰਥ ਹਥ ਜੋੜਿ ਹੁਕਮੀ ਬੰਦੇ ਰਹਨਿ ਖੜੋਤੇ ।
चारि पदारथ हथ जोड़ि हुकमी बंदे रहनि खड़ोते ।

चत्वारः आदर्शाः (धर्मः, अर्थः, क्तिं, मोक्सः) आज्ञाकारी सेवकस्य (भगवतः) परितः हस्तौ कृत्वा तिष्ठन्ति।

ਚਾਰੇ ਚਕ ਨਿਵਾਇਆ ਪੈਰੀ ਪੈ ਇਕ ਸੂਤਿ ਪਰੋਤੇ ।
चारे चक निवाइआ पैरी पै इक सूति परोते ।

अनेन भृत्येन चतुर्दिशं नमनं कृत्वा एकं सर्वं च एकं सूत्रं कृत्वा प्रणम्य कृतम्।

ਵੇਦ ਨ ਪਾਇਨਿ ਭੇਦੁ ਕਿਹੁ ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਸੁਣਿ ਸੁਣਿ ਸ੍ਰੋਤੇ ।
वेद न पाइनि भेदु किहु पड़ि पड़ि पंडित सुणि सुणि स्रोते ।

वेदाः, वेदपाठकाः पण्डिताः तेषां प्रेक्षकाः च तस्य रहस्यं ज्ञातुं न शक्नुवन्ति।

ਚਹੁ ਜੁਗਿ ਅੰਦਰ ਜਾਗਦੀ ਓਤਿ ਪੋਤਿ ਮਿਲਿ ਜਗਮਗ ਜੋਤੇ ।
चहु जुगि अंदर जागदी ओति पोति मिलि जगमग जोते ।

तस्य नित्यप्रभा ज्वाला चतुर्षु युग्सो युगेषु दीप्तः।

ਚਾਰਿ ਵਰਨ ਇਕ ਵਰਨ ਹੋਇ ਗੁਰਸਿਖ ਵੜੀਅਨਿ ਗੁਰਮੁਖਿ ਗੋਤੇ ।
चारि वरन इक वरन होइ गुरसिख वड़ीअनि गुरमुखि गोते ।

चतुर्णां वामानां सिक्खाः एकवर्णाः अभवन्, ते च गुरमुखानां (बृहत्तरं) कुलं प्रविष्टाः।

ਧਰਮਸਾਲ ਵਿਚਿ ਬੀਜਦੇ ਕਰਿ ਗੁਰਪੁਰਬ ਸੁ ਵਣਜ ਸਓਤੇ ।
धरमसाल विचि बीजदे करि गुरपुरब सु वणज सओते ।

धर्मालयेषु (गुरद्वरासु) गुरुणां वार्षिकोत्सवम् आचरन्ति, एवं सद्कर्मबीजानि रोपयन्ति।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਦਾਦੇ ਪੋਤੇ ।੫।
साधसंगति मिलि दादे पोते ।५।

पवित्रसङ्घे पौत्रः पितामहश्च (युवा वृद्ध इत्यर्थः) समानौ भवतः।

ਪਉੜੀ ੬
पउड़ी ६

ਕਾਮ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰ ਸਾਧਿ ਲੋਭ ਮੋਹ ਦੀ ਜੋਹ ਮਿਟਾਈ ।
काम क्रोधु अहंकार साधि लोभ मोह दी जोह मिटाई ।

काम (काम) क्रोध (क्रोध), अहतिलैर अहंकार को नियन्त्रित साध संगत (पवित्र संगति) में सिक्ख, अपने लोभ, मोह को नष्ट करें।

ਸਤੁ ਸੰਤੋਖੁ ਦਇਆ ਧਰਮੁ ਅਰਥੁ ਸਮਰਥੁ ਸੁਗਰਥੁ ਸਮਾਈ ।
सतु संतोखु दइआ धरमु अरथु समरथु सुगरथु समाई ।

पवित्रसङ्घे सत्यसन्तुष्टिः करुणा धर्मः धनं शक्तिः सर्वे अवलम्बन्ते।

ਪੰਜੇ ਤਤ ਉਲੰਘਿਆ ਪੰਜਿ ਸਬਦ ਵਜੀ ਵਾਧਾਈ ।
पंजे तत उलंघिआ पंजि सबद वजी वाधाई ।

पञ्चतत्त्वानि लङ्घ्य पञ्चशब्दानां (यन्त्राणां) अभिनन्दनम् अस्ति। तत्र क्रीडति स्म ।

ਪੰਜੇ ਮੁਦ੍ਰਾ ਵਸਿ ਕਰਿ ਪੰਚਾਇਣੁ ਹੁਇ ਦੇਸ ਦੁਹਾਈ ।
पंजे मुद्रा वसि करि पंचाइणु हुइ देस दुहाई ।

पञ्च योगमुद्रां नियन्त्र्य सङ्घस्य आदरणीयः समन्ततः प्रसिद्धः भवति ।

ਪਰਮੇਸਰ ਹੈ ਪੰਜ ਮਿਲਿ ਲੇਖ ਅਲੇਖ ਨ ਕੀਮਤਿ ਪਾਈ ।
परमेसर है पंज मिलि लेख अलेख न कीमति पाई ।

यत्र पञ्च जनाः एकत्र उपविशन्ति, तत्र भगवन् ईश्वरः अस्ति; अनिर्वचनीयेश्वरस्य रहस्यमिदं ज्ञातुं न शक्यते।

ਪੰਜ ਮਿਲੇ ਪਰਪੰਚ ਤਜਿ ਅਨਹਦ ਸਬਦ ਸਬਦਿ ਲਿਵ ਲਾਈ ।
पंज मिले परपंच तजि अनहद सबद सबदि लिव लाई ।

किन्तु केवलं ते पञ्च मिलन्ति (सह उपविष्टुं) ये पाखण्डं निराकृत्य वचनस्य अप्रहृते रागे स्वचेतनां विलीयन्ते।

ਸਾਧਸੰਗਤਿ ਸੋਹਨਿ ਗੁਰ ਭਾਈ ।੬।
साधसंगति सोहनि गुर भाई ।६।

एतादृशाः सहशिष्याः पवित्रसङ्घं पालयन्ति।

ਪਉੜੀ ੭
पउड़ी ७

ਛਿਅ ਦਰਸਨ ਤਰਸਨਿ ਘਣੇ ਗੁਰਮੁਖਿ ਸਤਿਗੁਰੁ ਦਰਸਨੁ ਪਾਇਆ ।
छिअ दरसन तरसनि घणे गुरमुखि सतिगुरु दरसनु पाइआ ।

षट् (भारतीय. दर्शनानां) अनुयायिनः तीव्ररूपेण तृष्णां कुर्वन्ति परन्तु केवलं गुरमुखः एव भगवतः झलकं प्राप्नोति।

ਛਿਅ ਸਾਸਤ੍ਰ ਸਮਝਾਵਣੀ ਗੁਰਮੁਖਿ ਗੁਰੁ ਉਪਦੇਸੁ ਦਿੜਾਇਆ ।
छिअ सासत्र समझावणी गुरमुखि गुरु उपदेसु दिड़ाइआ ।

षट् शास्त्राणि गोलरूपेण अवगन्तुं कुर्वन्ति परन्तु गुरमुखाः गुरुशिक्षां हृदये दृढतया निहितं कुर्वन्ति।

ਰਾਗ ਨਾਦ ਵਿਸਮਾਦ ਵਿਚਿ ਗੁਰਮਤਿ ਸਤਿਗੁਰ ਸਬਦੁ ਸੁਣਾਇਆ ।
राग नाद विसमाद विचि गुरमति सतिगुर सबदु सुणाइआ ।

तत् अनुभूय सर्वे सङ्गीतमापाः, रागाः च आश्चर्यचकिताः भवन्ति

ਛਿਅ ਰੁਤੀ ਕਰਿ ਵਰਤਮਾਨ ਸੂਰਜੁ ਇਕੁ ਚਲਤੁ ਵਰਤਾਇਆ ।
छिअ रुती करि वरतमान सूरजु इकु चलतु वरताइआ ।

सच्चो गुरुः यथा षड्ऋतुषु सर्वेषु एकः सूर्यः स्थिरः तिष्ठति।

ਛਿਅ ਰਸ ਸਾਉ ਨ ਪਾਇਨੀ ਗੁਰਮੁਖਿ ਸੁਖੁ ਫਲੁ ਪਿਰਮੁ ਚਖਾਇਆ ।
छिअ रस साउ न पाइनी गुरमुखि सुखु फलु पिरमु चखाइआ ।

एतादृशं भोगफलं गुरमुखैः प्राप्तम्, यस्य रसः षड्भिः भोगैः ज्ञातुं न शक्यते स्म।

ਜਤੀ ਸਤੀ ਚਿਰੁ ਜੀਵਣੇ ਚਕ੍ਰਵਰਤਿ ਹੋਇ ਮੋਹੇ ਮਾਇਆ ।
जती सती चिरु जीवणे चक्रवरति होइ मोहे माइआ ।

एंकोरिट्, सत्यानुयायिनः, दीर्घायुषः, सर्वप्रशंसिताः च सर्वे भ्रमेषु निमग्नाः सन्ति ।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਸਹਜਿ ਸਮਾਇਆ ।੭।
साधसंगति मिलि सहजि समाइआ ।७।

केवलं पवित्रसङ्घे सम्मिलितः सन् स्वजन्मस्वभावे लीनः भवितुम् अर्हति स्म ।

ਪਉੜੀ ੮
पउड़ी ८

ਸਤ ਸਮੁੰਦ ਸਮਾਇ ਲੈ ਭਵਜਲ ਅੰਦਰਿ ਰਹੇ ਨਿਰਾਲਾ ।
सत समुंद समाइ लै भवजल अंदरि रहे निराला ।

गुरमुखाः पुण्यसङ्घे चरन्तः सप्तसागरान् नियन्त्र्य च लोकाब्धिविरक्ताः तिष्ठन्ति।

ਸਤੇ ਦੀਪ ਅਨ੍ਹੇਰ ਹੈ ਗੁਰਮੁਖਿ ਦੀਪਕੁ ਸਬਦ ਉਜਾਲਾ ।
सते दीप अन्हेर है गुरमुखि दीपकु सबद उजाला ।

सप्त महाद्वीपाः सर्वे अन्धकारे सन्ति; गुरमुखं वचनदीपेन तान् बोधयन्ति।

ਸਤੇ ਪੁਰੀਆ ਸੋਧੀਆ ਸਹਜ ਪੁਰੀ ਸਚੀ ਧਰਮਸਾਲਾ ।
सते पुरीआ सोधीआ सहज पुरी सची धरमसाला ।

गुरमुखेन सप्तपुर्लानां (देवस्थानानां) सुधारः कृतः, केवलं समतायाः अवस्था एव सत्यस्य वास्तविकं निवासस्थानं इति ज्ञातम्।

ਸਤੇ ਰੋਹਣਿ ਸਤ ਵਾਰ ਸਾਧੇ ਫੜਿ ਫੜਿ ਮਥੇ ਵਾਲਾ ।
सते रोहणि सत वार साधे फड़ि फड़ि मथे वाला ।

स्वा-ति इत्यादयः सर्वे प्रमुखाः नक्स्त्राः, सप्तदिनानि च, तेषां शिरसा धारयित्वा नियन्त्रितवन्तः अर्थात् तेषां वञ्चनाभ्यः परं गतः।

ਤ੍ਰੈ ਸਤੇ ਬ੍ਰਹਮੰਡਿ ਕਰਿ ਵੀਹ ਇਕੀਹ ਉਲੰਘਿ ਸੁਖਾਲਾ ।
त्रै सते ब्रहमंडि करि वीह इकीह उलंघि सुखाला ।

एकविंशतिः नगराणि तद्विनोदानि च लङ्घयित्वा सुखेन वसति (आत्मनि)।

ਸਤੇ ਸੁਰ ਭਰਪੂਰੁ ਕਰਿ ਸਤੀ ਧਾਰੀ ਪਾਰਿ ਪਿਆਲਾ ।
सते सुर भरपूरु करि सती धारी पारि पिआला ।

सप्तरागाणां (संगीतस्य) व्यापकतां ज्ञात्वा पर्वतानां सप्तधाराः लङ्घितवान्।

ਸਾਧਸੰਗਤਿ ਗੁਰ ਸਬਦ ਸਮਾਲਾ ।੮।
साधसंगति गुर सबद समाला ।८।

एतत् सम्भवं भवितुम् अर्हति यतोहि सः पवित्रसङ्घस्य गुरुवचनं धारितवान्, साधितवान् च।

ਪਉੜੀ ੯
पउड़ी ९

ਅਠ ਖੰਡਿ ਪਾਖੰਡ ਮਤਿ ਗੁਰਮਤਿ ਇਕ ਮਨਿ ਇਕ ਧਿਆਇਆ ।
अठ खंडि पाखंड मति गुरमति इक मनि इक धिआइआ ।

गुरुप्रज्ञानुसारं चालयन् व्यक्तिः अष्टविभागस्य (चतुर्वर्णचतुर्णां आश्रमाणां) पाखण्डान् अतिक्रम्य एकचित्तभक्त्या भगवन्तं पूजयति।

ਅਸਟ ਧਾਤੁ ਪਾਰਸ ਮਿਲੀ ਗੁਰਮੁਖਿ ਕੰਚਨੁ ਜੋਤਿ ਜਗਾਇਆ ।
असट धातु पारस मिली गुरमुखि कंचनु जोति जगाइआ ।

अष्टौ धातुः चतुर्वामरूपाः चत्वारः धर्माः च गुरुरूपेण दार्शनिकशिलां मिलित्वा स्वर्णं गुरमुखं प्रबुद्धं च परिणमन्ति।

ਰਿਧਿ ਸਿਧਿ ਸਿਧ ਸਾਧਿਕਾਂ ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਕਰਾਇਆ ।
रिधि सिधि सिध साधिकां आदि पुरख आदेसु कराइआ ।

सिद्धादिभिः चमत्कारिकैः तस्मै एव आदिमेश्वरं नमस्कृतम् ।

ਅਠੈ ਪਹਰ ਅਰਾਧੀਐ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਅਲਖੁ ਲਖਾਇਆ ।
अठै पहर अराधीऐ सबद सुरति लिव अलखु लखाइआ ।

स भगवान् अष्टानि सर्वाणि कालप्रहराणि पूजनीयानि; शब्दे चैतन्यस्य विलयेन अगोचरं प्रतीयते।

ਅਸਟ ਕੁਲੀ ਵਿਹੁ ਉਤਰੀ ਸਤਿਗੁਰ ਮਤਿ ਨ ਮੋਹੇ ਮਾਇਆ ।
असट कुली विहु उतरी सतिगुर मति न मोहे माइआ ।

सत्यगुमस्य उपदेशं स्वीकृत्य अष्टजन्मनां विषं (कलङ्कं) निर्मृज्यते, अधुना बुद्धिः मायाकारणात् मोहं न प्राप्नोति।

ਮਨੁ ਅਸਾਧੁ ਨ ਸਾਧੀਐ ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਾਧਿ ਸਧਾਇਆ ।
मनु असाधु न साधीऐ गुरमुखि सुख फलु साधि सधाइआ ।

गुरमुखाः प्रेमभक्त्या अशुद्धचित्तं परिष्कृतवन्तः।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਮਨ ਵਸਿ ਆਇਆ ।੯।
साधसंगति मिलि मन वसि आइआ ।९।

पवित्रसङ्घसमागमेन एव मनः नियन्त्रितम्।

ਪਉੜੀ ੧੦
पउड़ी १०

ਨਉ ਪਰਕਾਰੀ ਭਗਤਿ ਕਰਿ ਸਾਧੈ ਨਵੈ ਦੁਆਰ ਗੁਰਮਤੀ ।
नउ परकारी भगति करि साधै नवै दुआर गुरमती ।

जनाः नवविधं भक्तिं स्वीकुर्वन्ति किन्तु गुरमुखः गुरुप्रज्ञां स्वीकृत्य नवद्वाराणि साधयति।

ਗੁਰਮੁਖਿ ਪਿਰਮੁ ਚਖਾਇਆ ਗਾਵੈ ਜੀਭ ਰਸਾਇਣਿ ਰਤੀ ।
गुरमुखि पिरमु चखाइआ गावै जीभ रसाइणि रती ।

प्रेमानन्दं आस्वादयन् गुरमुखः पूर्णसङ्गः भगवतः स्तुतिं पाठयति।

ਨਵੀ ਖੰਡੀ ਜਾਣਾਇਆ ਰਾਜੁ ਜੋਗ ਜਿਣਿ ਸਤੀ ਅਸਤੀ ।
नवी खंडी जाणाइआ राजु जोग जिणि सती असती ।

राज्ययोगेन गुरमुखेन सत्यं च असत्यं च जित्वा तथा च सः पृथिव्याः नवप्रदेशेषु सर्वत्र प्रसिद्धः अस्ति।

ਨਉ ਕਰਿ ਨਉ ਘਰ ਸਾਧਿਆ ਵਰਤਮਾਨ ਪਰਲਉ ਉਤਪਤੀ ।
नउ करि नउ घर साधिआ वरतमान परलउ उतपती ।

विनयशीलः सन् नवद्वाराणि अनुशासितवान् तदतिरिक्तं सृष्टौ विलयौ च विसर्जितवान्।

ਨਵ ਨਿਧੀ ਪਿਛ ਲਗਣੀ ਨਾਥ ਅਨਾਥ ਸਨਾਥ ਜੁਗਤੀ ।
नव निधी पिछ लगणी नाथ अनाथ सनाथ जुगती ।

नवनिधयः तं गम्भीरतापूर्वकं अनुसृत्य गुरमुखः नवनाथं यावत् विवृजति, मुक्तिविधिः।

ਨਉ ਉਖਲ ਵਿਚਿ ਉਖਲੀ ਮਿਠੀ ਕਉੜੀ ਠੰਢੀ ਤਤੀ ।
नउ उखल विचि उखली मिठी कउड़ी ठंढी तती ।

नवकुण्डलेषु (मानवशरीरे) या जिह्वा कटुः मधुरः उष्णः शीतलः च आसीत्, इदानीं

ਸਾਧ ਸੰਗਤਿ ਗੁਰਮਤਿ ਸਣਖਤੀ ।੧੦।
साध संगति गुरमति सणखती ।१०।

पवित्रसङ्घसङ्गात् गुरुप्रज्ञा च, धन्यः आनन्दपूर्णः च अभवत्।

ਪਉੜੀ ੧੧
पउड़ी ११

ਦੇਖਿ ਪਰਾਈਆਂ ਚੰਗੀਆਂ ਮਾਵਾਂ ਭੈਣਾਂ ਧੀਆਂ ਜਾਣੈ ।
देखि पराईआं चंगीआं मावां भैणां धीआं जाणै ।

सिक्खेन परसुन्दरस्त्रीणां मातृभगिनीकन्या इव व्यवहारः कर्तव्यः ।

ਉਸੁ ਸੂਅਰੁ ਉਸੁ ਗਾਇ ਹੈ ਪਰ ਧਨ ਹਿੰਦੂ ਮੁਸਲਮਾਣੈ ।
उसु सूअरु उसु गाइ है पर धन हिंदू मुसलमाणै ।

तस्य कृते अन्येषां धनं हिन्दुनां कृते गोमांस इव, मुसलमानस्य कृते शूकरमांसवत् अस्ति।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਕੁਟੰਬੁ ਦੇਖਿ ਮੋਹੇ ਮੋਹਿ ਨ ਧੋਹਿ ਧਿਙਾਣੈ ।
पुत्र कलत्र कुटंबु देखि मोहे मोहि न धोहि धिङाणै ।

पुत्रपत्न्याः कुटुम्बस्य वा मोहात् द्रोहं न वञ्चयेत् ।

ਉਸਤਤਿ ਨਿੰਦਾ ਕੰਨਿ ਸੁਣਿ ਆਪਹੁ ਬੁਰਾ ਨ ਆਖਿ ਵਖਾਣੈ ।
उसतति निंदा कंनि सुणि आपहु बुरा न आखि वखाणै ।

परस्तुतिनिन्दां शृण्वन् न कस्यचित् दुर्भाषणं कुर्यात् ।

ਵਡ ਪਰਤਾਪੁ ਨ ਆਪੁ ਗਣਿ ਕਰਿ ਅਹੰਮੇਉ ਨ ਕਿਸੈ ਰਾਣੈ ।
वड परतापु न आपु गणि करि अहंमेउ न किसै राणै ।

न च सः आत्मानं महान् गौरवपूर्णं च गणयेत् न च अहङ्कारात् बहिः कञ्चित् क्षुब्धं कुर्यात्।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਪਾਇਆ ਰਾਜੁ ਜੋਗੁ ਰਸ ਰਲੀਆ ਮਾਣੈ ।
गुरमुखि सुख फल पाइआ राजु जोगु रस रलीआ माणै ।

गुरमुख ऐसे प्रकृति के राज योग (उच्च योग) अभ्यास करता है, शान्ति से रहता है क

ਸਾਧਸੰਗਤਿ ਵਿਟਹੁ ਕੁਰਬਾਣੈ ।੧੧।
साधसंगति विटहु कुरबाणै ।११।

पवित्रसङ्घस्य च आत्मनः बलिदानं कर्तुं गच्छति।

ਪਉੜੀ ੧੨
पउड़ी १२

ਗੁਰਮੁਖਿ ਪਿਰਮੁ ਚਖਾਇਆ ਭੁਖ ਨ ਖਾਣੁ ਪੀਅਣੁ ਅੰਨੁ ਪਾਣੀ ।
गुरमुखि पिरमु चखाइआ भुख न खाणु पीअणु अंनु पाणी ।

गुरमुखः प्रेमानन्दं आस्वादयन् अन्नस्य मसिस्य च इच्छां न अनुभवति।

ਸਬਦ ਸੁਰਤਿ ਨੀਂਦ ਉਘੜੀ ਜਾਗਦਿਆਂ ਸੁਖ ਰੈਣਿ ਵਿਹਾਣੀ ।
सबद सुरति नींद उघड़ी जागदिआं सुख रैणि विहाणी ।

वचने स्वस्य चैतन्यस्य विलयात् सः न ईपं प्राप्नोति, जागरणेन च सः आनन्देन रात्रौ यापयति।

ਸਾਹੇ ਬਧੇ ਸੋਹਦੇ ਮੈਲਾਪੜ ਪਰਵਾਣੁ ਪਰਾਣੀ ।
साहे बधे सोहदे मैलापड़ परवाणु पराणी ।

यथा विवाहात् पूर्वं कतिपयानि आयस्, वधूवरौ च ग्षु अपि सुन्दरौ दृश्यन्ते, गुरमुखाः अपि अलङ्कृताः एव तिष्ठन्ति।

ਚਲਣੁ ਜਾਣਿ ਸੁਜਾਣ ਹੋਇ ਜਗ ਮਿਹਮਾਨ ਆਏ ਮਿਹਮਾਣੀ ।
चलणु जाणि सुजाण होइ जग मिहमान आए मिहमाणी ।

यतः ते जगतः गच्छन् रहस्यं च अवगच्छन्ति, ते जगति अतिथिवत् जीवन्ति (यस्य शीघ्रं r पश्चात् गन्तव्यम्)।

ਸਚੁ ਵਣਜਿ ਖੇਪ ਲੈ ਚਲੇ ਗੁਰਮੁਖਿ ਗਾਡੀ ਰਾਹੁ ਨੀਸਾਣੀ ।
सचु वणजि खेप लै चले गुरमुखि गाडी राहु नीसाणी ।

गुरुप्रज्ञायाः राजमार्गेण परिचिताः सन्तः गुरमुखाः सत्यवस्तूनाम् पूर्णभारं गृहीत्वा तस्मिन् गच्छन्ति।

ਹਲਤਿ ਪਲਤਿ ਮੁਖ ਉਜਲੇ ਗੁਰ ਸਿਖ ਗੁਰਸਿਖਾਂ ਮਨਿ ਭਾਣੀ ।
हलति पलति मुख उजले गुर सिख गुरसिखां मनि भाणी ।

सिक्खाः गुरुशिक्षायाः उपरि तेषां मुखं अस्मिन् परलोके च उज्ज्वलं तिष्ठन्ति।

ਸਾਧਸੰਗਤਿ ਵਿਚਿ ਅਕਥ ਕਹਾਣੀ ।੧੨।
साधसंगति विचि अकथ कहाणी ।१२।

सदा पवित्रसङ्घे भगवतः) भव्यतायाः अवाच्यकथा कथ्यते।

ਪਉੜੀ ੧੩
पउड़ी १३

ਹਉਮੈ ਗਰਬੁ ਨਿਵਾਰੀਐ ਗੁਰਮੁਖਿ ਰਿਦੈ ਗਰੀਬੀ ਆਵੈ ।
हउमै गरबु निवारीऐ गुरमुखि रिदै गरीबी आवै ।

अभिमानं अहंकारं च परित्यागं कुर्वन् गुरमुखः विनयशीलः भवेत्।

ਗਿਆਨ ਮਤੀ ਘਟਿ ਚਾਨਣਾ ਭਰਮ ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਮਿਟਾਵੈ ।
गिआन मती घटि चानणा भरम अगिआनु अंधेरु मिटावै ।

ज्ञानज्योतिं मनसि कृत्वा अविद्यामोहस्य तमसि निवारयेत्।

ਹੋਇ ਨਿਮਾਣਾ ਢਹਿ ਪਵੈ ਦਰਗਹ ਮਾਣੁ ਨਿਮਾਣਾ ਪਾਵੈ ।
होइ निमाणा ढहि पवै दरगह माणु निमाणा पावै ।

विनयेन पादयोः (भगवः) पतयेत् यतः भगवतः प्राङ्गणे विनयानां एव सम्मानः भवति।

ਖਸਮੈ ਸੋਈ ਭਾਂਵਦਾ ਖਸਮੈ ਦਾ ਜਿਸੁ ਭਾਣਾ ਭਾਵੈ ।
खसमै सोई भांवदा खसमै दा जिसु भाणा भावै ।

स्वामिनः इच्छां प्रेम्णा तं पुरुषं स्वामी अपि प्रेम करोति।

ਭਾਣਾ ਮੰਨੈ ਮੰਨੀਐ ਆਪਣਾ ਭਾਣਾ ਆਪਿ ਮਨਾਵੈ ।
भाणा मंनै मंनीऐ आपणा भाणा आपि मनावै ।

यः ईश्वरस्य इच्छां स्वीकुर्वति सः एकेन स्वीकृतः भवति यत् सः अस्मिन् जगति अतिथिः इति अवगच्छति;

ਦੁਨੀਆ ਵਿਚਿ ਪਰਾਹੁਣਾ ਦਾਵਾ ਛਡਿ ਰਹੈ ਲਾ ਦਾਵੈ ।
दुनीआ विचि पराहुणा दावा छडि रहै ला दावै ।

अत एव सर्वदावान् परित्यज्य स्वस्य दावान् न कृत्वा जीवति ।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਹੁਕਮਿ ਕਮਾਵੈ ।੧੩।
साधसंगति मिलि हुकमि कमावै ।१३।

पवित्रसङ्घे सन् भगवतः आज्ञानुरूपं कर्म करोति ।

ਪਉੜੀ ੧੪
पउड़ी १४

ਗੁਰੁ ਪਰਮੇਸਰੁ ਇਕੁ ਜਾਨਿ ਗੁਰਮੁਖਿ ਦੂਜਾ ਭਾਉ ਮਿਟਾਇਆ ।
गुरु परमेसरु इकु जानि गुरमुखि दूजा भाउ मिटाइआ ।

गुरुदेवं चैकं स्वीकृत्य गुरमुखेन द्वैतभावः मेटितः।

ਹਉਮੈ ਪਾਲਿ ਢਹਾਇ ਕੈ ਤਾਲ ਨਦੀ ਦਾ ਨੀਰੁ ਮਿਲਾਇਆ ।
हउमै पालि ढहाइ कै ताल नदी दा नीरु मिलाइआ ।

अहंकारस्य भित्तिं पातयित्वा गुरमुखेन तडागं (आत्मानं) नदी (ब्रह्म) सह संयोजितम्।

ਨਦੀ ਕਿਨਾਰੈ ਦੁਹ ਵਲੀ ਇਕ ਦੂ ਪਾਰਾਵਾਰੁ ਨ ਪਾਇਆ ।
नदी किनारै दुह वली इक दू पारावारु न पाइआ ।

न संशयः नदी स्वतटद्वये निहितं तिष्ठति न कश्चित् अन्यं ज्ञात्वा ।

ਰੁਖਹੁ ਫਲੁ ਤੈ ਫਲਹੁ ਰੁਖੁ ਇਕੁ ਨਾਉ ਫਲੁ ਰੁਖੁ ਸਦਾਇਆ ।
रुखहु फलु तै फलहु रुखु इकु नाउ फलु रुखु सदाइआ ।

वृक्षात् फलं फलात् च ई जायन्ते वस्तुतः उभौ अपि एकौ यद्यपि भिन्ननाम।

ਛਿਅ ਰੁਤੀ ਇਕੁ ਸੁਝ ਹੈ ਸੁਝੈ ਸੁਝੁ ਨ ਹੋਰੁ ਦਿਖਾਇਆ ।
छिअ रुती इकु सुझ है सुझै सुझु न होरु दिखाइआ ।

षट् ऋतुषु सर्वेषु सूर्यः एकः; इति ज्ञात्वा भिन्नसूर्यान् न चिन्तयति ।

ਰਾਤੀਂ ਤਾਰੇ ਚਮਕਦੇ ਦਿਹ ਚੜਿਐ ਕਿਨਿ ਆਖੁ ਲੁਕਾਇਆ ।
रातीं तारे चमकदे दिह चड़िऐ किनि आखु लुकाइआ ।

रात्रौ नक्षत्राणि स्फुरन्ति किन्तु दिवसविच्छेदेन कस्य आज्ञानुसारं निगूहन्ति? (स्वत एव गच्छन्ति तथा च ज्ञानप्रकाशेन अज्ञानस्य तमः स्वतः निवर्तते)।

ਸਾਧਸੰਗਤਿ ਇਕ ਮਨਿ ਇਕੁ ਧਿਆਇਆ ।੧੪।
साधसंगति इक मनि इकु धिआइआ ।१४।

पवित्रसङ्घः, गुरमुखाः एकचित्तभक्त्या भगवन्तं पूजयन्ति।

ਪਉੜੀ ੧੫
पउड़ी १५

ਗੁਰਸਿਖ ਜੋਗੀ ਜਾਗਦੇ ਮਾਇਆ ਅੰਦਰਿ ਕਰਨਿ ਉਦਾਸੀ ।
गुरसिख जोगी जागदे माइआ अंदरि करनि उदासी ।

गुरुस्य योगी सिक्खाः नित्यं जागरिताः भवन्ति, मायामध्ये विरक्ताः तिष्ठन्ति।

ਕੰਨੀਂ ਮੁੰਦਰਾਂ ਮੰਤ੍ਰ ਗੁਰ ਸੰਤਾਂ ਧੂੜਿ ਬਿਭੂਤ ਸੁ ਲਾਸੀ ।
कंनीं मुंदरां मंत्र गुर संतां धूड़ि बिभूत सु लासी ।

गुरुमन्त्रं तेषां कृते कुण्डलं सन्तपादरजः भस्म एव तेषां कृते।

ਖਿੰਥਾ ਖਿਮਾ ਹੰਢਾਵਣੀ ਪ੍ਰੇਮ ਪਤ੍ਰ ਭਾਉ ਭੁਗਤਿ ਬਿਲਾਸੀ ।
खिंथा खिमा हंढावणी प्रेम पत्र भाउ भुगति बिलासी ।

क्षमा तेषां पट्टितः कम्बलः, प्रेम तेषां भिक्षाकटोरे भक्तिः च तेषां तुरही (सिटिग्),

ਸਬਦ ਸੁਰਤਿ ਸਿੰਙੀ ਵਜੈ ਡੰਡਾ ਗਿਆਨੁ ਧਿਆਨੁ ਗੁਰ ਦਾਸੀ ।
सबद सुरति सिंङी वजै डंडा गिआनु धिआनु गुर दासी ।

ज्ञानं तेषां दण्डः, गुरुपालनम् एव तेषां ध्यानम्।

ਸਾਧਸੰਗਤਿ ਗੁਰ ਗੁਫੈ ਬਹਿ ਸਹਜਿ ਸਮਾਧਿ ਅਗਾਧਿ ਨਿਵਾਸੀ ।
साधसंगति गुर गुफै बहि सहजि समाधि अगाधि निवासी ।

पवित्रसङ्घरूपे गुहायां उपविश्य ते अगाधसमतायां निवसन्ति।

ਹਉਮੈ ਰੋਗ ਅਰੋਗ ਹੋਇ ਕਰਿ ਸੰਜੋਗੁ ਵਿਜੋਗ ਖਲਾਸੀ ।
हउमै रोग अरोग होइ करि संजोगु विजोग खलासी ।

अहङ्कारव्याधिविरामं प्राप्य आगमनगमनबन्धनात् (जन्ममरणयोः) मुक्ताः भवन्ति।

ਸਾਧਸੰਗਤਿ ਗੁਰਮਤਿ ਸਾਬਾਸੀ ।੧੫।
साधसंगति गुरमति साबासी ।१५।

पवित्रसङ्घः ताडयति यतः तस्मिन् निवसतः गुरुः प्रज्ञा अस्ति।

ਪਉੜੀ ੧੬
पउड़ी १६

ਲਖ ਬ੍ਰਹਮੇ ਲਖ ਵੇਦ ਪੜਿ ਨੇਤ ਨੇਤ ਕਰਿ ਕਰਿ ਸਭ ਥਕੇ ।
लख ब्रहमे लख वेद पड़ि नेत नेत करि करि सभ थके ।

कोटि-कोटि-ब्रह्माः, कोटि-कोटि-वेद-पाठं कुर्वन्तः क्लान्ताः अभवन् nett nett )(इदं न, एतत् न) इति।

ਮਹਾਦੇਵ ਅਵਧੂਤ ਲਖ ਜੋਗ ਧਿਆਨ ਉਣੀਦੈ ਅਕੇ ।
महादेव अवधूत लख जोग धिआन उणीदै अके ।

महादेवः कोटि-कोटि-एकान्तवासिनः अपि योग-अभ्यासस्य निद्राहीनतायाः तृप्ताः भवन्ति।

ਲਖ ਬਿਸਨ ਅਵਤਾਰ ਲੈ ਗਿਆਨ ਖੜਗੁ ਫੜਿ ਪਹੁਚਿ ਨ ਸਕੇ ।
लख बिसन अवतार लै गिआन खड़गु फड़ि पहुचि न सके ।

कोटि-कोटि-अवतारः भूत्वा विष्णुः द्विधातुं ज्ञान-खड्गं गृहीत्वा अपि तं प्राप्तुं न शक्तवान् ।

ਲਖ ਲੋਮਸੁ ਚਿਰ ਜੀਵਣੇ ਆਦਿ ਅੰਤਿ ਵਿਚਿ ਧੀਰਕ ਧਕੇ ।
लख लोमसु चिर जीवणे आदि अंति विचि धीरक धके ।

लोमा इत्यादयः कोटिशो दीर्घायुषः ऋषिः धैर्यम् अपि च, अन्ततः चोदन्ति।

ਤਿਨਿ ਲੋਅ ਜੁਗ ਚਾਰਿ ਕਰਿ ਲਖ ਬ੍ਰਹਮੰਡ ਖੰਡ ਕਰ ਢਕੇ ।
तिनि लोअ जुग चारि करि लख ब्रहमंड खंड कर ढके ।

स भगवान् स्वेन 'आत्मना सर्वान् त्रिलोकान् चत्वारि युगान् कोटि-कोटि-ब्रह्माण्डान् तद्विभागान् च आवृतवान् इत्यर्थः

ਲਖ ਪਰਲਉ ਉਤਪਤਿ ਲਖ ਹਰਹਟ ਮਾਲਾ ਅਖਿ ਫਰਕੇ ।
लख परलउ उतपति लख हरहट माला अखि फरके ।

एतेभ्यः सर्वेभ्यः अपि सः बृहत्तरः अस्ति। कोटिशो सृष्टयः विलीनताश्च फारसीचक्रे घटशृङ्खला इव गच्छन्ति तथा च एतत् सर्वं पलकपातकाले एव प्रवर्तते।

ਸਾਧਸੰਗਤਿ ਆਸਕੁ ਹੋਇ ਤਕੇ ।੧੬।
साधसंगति आसकु होइ तके ।१६।

यदि कश्चित् ,पवित्रसङ्घस्य प्रेमी भवति तर्हि एव सः एतत् रहस्यं अवगन्तुं शक्नोति

ਪਉੜੀ ੧੭
पउड़ी १७

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਬ੍ਰਹਮ ਆਦਿ ਪੁਰਖ ਹੈ ਸਤਿਗੁਰੁ ਸੋਈ ।
पारब्रहम पूरन ब्रहम आदि पुरख है सतिगुरु सोई ।

पारमार्थिकं ब्रह्म सिद्धं ब्रह्म; आदिम ब्रह्माण्ड आत्मा (पुरख) सच्चे गुरु च।

ਜੋਗ ਧਿਆਨ ਹੈਰਾਨੁ ਹੋਇ ਵੇਦ ਗਿਆਨ ਪਰਵਾਹ ਨ ਹੋਈ ।
जोग धिआन हैरानु होइ वेद गिआन परवाह न होई ।

योगिनः ध्याने विस्मिताः अभवन् यतः सः वेदज्ञानं न चिन्तयति।

ਦੇਵੀ ਦੇਵ ਸਰੇਵਦੇ ਜਲ ਥਲ ਮਹੀਅਲ ਭਵਦੇ ਲੋਈ ।
देवी देव सरेवदे जल थल महीअल भवदे लोई ।

देवदेव्याः आराधनाः जनाः पृथिव्यां आकाशे च जले (विभिन्नजीवने) भ्रमन्तः गच्छन्ति ।

ਹੋਮ ਜਗ ਜਪ ਤਪ ਘਣੇ ਕਰਿ ਕਰਿ ਕਰਮ ਧਰਮ ਦੁਖ ਰੋਈ ।
होम जग जप तप घणे करि करि करम धरम दुख रोई ।

अनेकानि होमहवितानि तपस्वीनि च कुर्वन्ति तथापि तथाकथितानि कर्माणि कुर्वन्तः रोदन्ति (यतो हि तेषां दुःखानि न निवृत्तानि) ।

ਵਸਿ ਨ ਆਵੈ ਧਾਂਵਦਾ ਅਠੁ ਖੰਡਿ ਪਾਖੰਡ ਵਿਗੋਈ ।
वसि न आवै धांवदा अठु खंडि पाखंड विगोई ।

नित्यं धावमानं मनः वशं न आगच्छति तथा च मनसा अष्टौ जीवनविभागाः (चतुर्वर्णाः चत्वारः आश्रमाः च) दूषीकृताः।

ਗੁਰਮੁਖਿ ਮਨੁ ਜਿਣਿ ਜਗੁ ਜਿਣੈ ਆਪੁ ਗਵਾਇ ਆਪੇ ਸਭ ਕੋਈ ।
गुरमुखि मनु जिणि जगु जिणै आपु गवाइ आपे सभ कोई ।

गुरमुखाः मनः जित्वा सर्वं जगत् जित्वा अहङ्कारं नष्टं कृत्वा एकस्मिन् सर्वेषु आत्मानं दृष्टवन्तः।

ਸਾਧਸੰਗਤਿ ਗੁਣ ਹਾਰੁ ਪਰੋਈ ।੧੭।
साधसंगति गुण हारु परोई ।१७।

गुरमुखैः पुण्यसङ्घे गुणमाला सज्जीकृता।

ਪਉੜੀ ੧੮
पउड़ी १८

ਅਲਖ ਨਿਰੰਜਨੁ ਆਖੀਐ ਰੂਪ ਨ ਰੇਖ ਅਲੇਖ ਅਪਾਰਾ ।
अलख निरंजनु आखीऐ रूप न रेख अलेख अपारा ।

अगोचरः निर्दोषः भगवान् सर्वरूपलेखात् परः प्रोक्तः।

ਅਬਿਗਤਿ ਗਤਿ ਅਬਿਗਤਿ ਘਣੀ ਸਿਮਰਣਿ ਸੇਖ ਨ ਆਵੈ ਵਾਰਾ ।
अबिगति गति अबिगति घणी सिमरणि सेख न आवै वारा ।

तस्य अव्यक्तस्य भगवतः स्वभावः अपि गभीररूपेण अव्यक्तः अस्ति, सेसन्फ्ग् इत्यनेन निरन्तरं पाठः कृतः अपि तस्य रहस्यं ज्ञातुं न शक्यते स्म

ਅਕਥ ਕਥਾ ਕਿਉ ਜਾਣੀਐ ਕੋਇ ਨ ਆਖਿ ਸੁਣਾਵਣਹਾਰਾ ।
अकथ कथा किउ जाणीऐ कोइ न आखि सुणावणहारा ।

कथं तस्य अवाच्यकथा ज्ञायते यतः कथयितुं कोऽपि नास्ति।

ਅਚਰਜੁ ਨੋ ਆਚਰਜੁ ਹੋਇ ਵਿਸਮਾਦੈ ਵਿਸਮਾਦੁ ਸੁਮਾਰਾ ।
अचरजु नो आचरजु होइ विसमादै विसमादु सुमारा ।

तं चिन्तयन् आश्चर्यम् अपि विस्मयपूर्णं अनुभवति, विस्मयः अपि विस्मयः आहतः भवति।

ਚਾਰਿ ਵਰਨ ਗੁਰੁ ਸਿਖ ਹੋਇ ਘਰ ਬਾਰੀ ਬਹੁ ਵਣਜ ਵਪਾਰਾ ।
चारि वरन गुरु सिख होइ घर बारी बहु वणज वपारा ।

गुरोः सिक्खः भूत्वा गृहजीवनं चतुरस्वर्णानां जनाः,

ਸਾਧਸੰਗਤਿ ਆਰਾਧਿਆ ਭਗਤਿ ਵਛਲੁ ਗੁਰੁ ਰੂਪੁ ਮੁਰਾਰਾ ।
साधसंगति आराधिआ भगति वछलु गुरु रूपु मुरारा ।

विविधव्यापारव्यापारं कर्तुं प्रवृत्ताः सन्ति।

ਭਵ ਸਾਗਰੁ ਗੁਰਿ ਸਾਗਰ ਤਾਰਾ ।੧੮।
भव सागरु गुरि सागर तारा ।१८।

पवित्रसङ्घेषु ते गुरुदेवं पूजयन्ति, भक्तानां प्रति स्नेहयुक्ताः, गुरुः च तान् विश्वसमुद्रं पारं कर्तुं प्रेरयति।

ਪਉੜੀ ੧੯
पउड़ी १९

ਨਿਰੰਕਾਰੁ ਏਕੰਕਾਰੁ ਹੋਇ ਓਅੰਕਾਰਿ ਅਕਾਰੁ ਅਪਾਰਾ ।
निरंकारु एकंकारु होइ ओअंकारि अकारु अपारा ।

एकरिकचिररूपधारी निराकारः भगवान् ओअङ्करात् असंख्यनामरूपाणि च सृष्टवान्।

ਰੋਮ ਰੋਮ ਵਿਚਿ ਰਖਿਓਨੁ ਕਰਿ ਬ੍ਰਹਮੰਡ ਕਰੋੜਿ ਪਸਾਰਾ ।
रोम रोम विचि रखिओनु करि ब्रहमंड करोड़ि पसारा ।

प्रत्येकं त्रिकोमे विश्वानां कोटिविस्तारं धारितवान् ।

ਕੇਤੜਿਆਂ ਜੁਗ ਵਰਤਿਆ ਅਗਮ ਅਗੋਚਰੁ ਧੁੰਧੂਕਾਰਾ ।
केतड़िआं जुग वरतिआ अगम अगोचरु धुंधूकारा ।

न कश्चित् जानाति कियन्तः युगाः, युगाः, अगोचरः अभेद्यः च कुहरः आसीत्।

ਕੇਤੜਿਆਂ ਜੁਗ ਵਰਤਿਆ ਕਰਿ ਕਰਿ ਕੇਤੜਿਆਂ ਅਵਤਾਰਾ ।
केतड़िआं जुग वरतिआ करि करि केतड़िआं अवतारा ।

बहुयुगं यावत् अनेकानाम् अवतारानाम् (ईश्वरस्य) क्रियाकलापाः प्रचलन्ति स्म।

ਭਗਤਿ ਵਛਲੁ ਹੋਇ ਆਇਆ ਕਲੀ ਕਾਲ ਪਰਗਟ ਪਾਹਾਰਾ ।
भगति वछलु होइ आइआ कली काल परगट पाहारा ।

स एव ईश्वरः भक्तप्रेमार्थं कालिजुगे (गुरुरूपेण) आविर्भूतः अस्ति।

ਸਾਧਸੰਗਤਿ ਵਸਗਤਿ ਹੋਆ ਓਤਿ ਪੋਤਿ ਕਰਿ ਪਿਰਮ ਪਿਆਰਾ ।
साधसंगति वसगति होआ ओति पोति करि पिरम पिआरा ।

सन् वर्पं वेफ्टं च कान्तं प्रियं च स पुण्यसङ्घनियतस्तत्र निवसति।

ਗੁਰਮੁਖਿ ਸੁਝੈ ਸਿਰਜਣਹਾਰਾ ।੧੯।
गुरमुखि सुझै सिरजणहारा ।१९।

केवलं गुरमुख एव तस्य प्रजापति भगवतः ज्ञानं धारयति।

ਪਉੜੀ ੨੦
पउड़ी २०

ਸਤਿਗੁਰ ਮੂਰਤਿ ਪਰਗਟੀ ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਬਦ ਵਿਚਾਰਾ ।
सतिगुर मूरति परगटी गुरमुखि सुख फलु सबद विचारा ।

सत्यगुरुस्य उद्भवेन सह गुरमुखैः वचनस्य चिन्तनस्य सुखफलं प्राप्तम्।

ਇਕਦੂ ਹੋਇ ਸਹਸ ਫਲੁ ਗੁਰੁ ਸਿਖ ਸਾਧ ਸੰਗਤਿ ਓਅੰਕਾਰਾ ।
इकदू होइ सहस फलु गुरु सिख साध संगति ओअंकारा ।

तस्मात् एकस्मात् ओअङ्करात् सहस्राणि फलानि गुम्, सिक्ख, पवित्रसङ्घरूपेण च उद्भूताः ।

ਡਿਠਾ ਸੁਣਿਆ ਮੰਨਿਆ ਸਨਮੁਖਿ ਸੇ ਵਿਰਲੇ ਸੈਸਾਰਾ ।
डिठा सुणिआ मंनिआ सनमुखि से विरले सैसारा ।

गुरमुखाः दुर्लभाः सन्ति ये गुरुणा सह सम्मुखीभूय तं दृष्टवन्तः, तस्य वचनं श्रुतवन्तः, तस्य आज्ञापालनं च कृतवन्तः।

ਪਹਿਲੋ ਦੇ ਪਾ ਖਾਕ ਹੋਇ ਪਿਛਹੁ ਜਗੁ ਮੰਗੈ ਪਗ ਛਾਰਾ ।
पहिलो दे पा खाक होइ पिछहु जगु मंगै पग छारा ।

प्रथमं गुरुपादरजः भवन्ति पश्चात् तेषां पादरजः सर्वं जगत् कामयति।

ਗੁਰਮੁਖਿ ਮਾਰਗੁ ਚਲਿਆ ਸਚੁ ਵਨਜੁ ਕਰਿ ਪਾਰਿ ਉਤਾਰਾ ।
गुरमुखि मारगु चलिआ सचु वनजु करि पारि उतारा ।

गुरमुखानां मार्गं पदातिना सत्ये व्यवहारं कृत्वा (विश्वसागरं) पारं गच्छति।

ਕੀਮਤਿ ਕੋਇ ਨ ਜਾਣਈ ਆਖਣਿ ਸੁਣਨਿ ਨ ਲਿਖਣਿਹਾਰਾ ।
कीमति कोइ न जाणई आखणि सुणनि न लिखणिहारा ।

न कश्चित् तादृशानां महिमां जानाति न च लिखितुं श्रोतुं वक्तुं च शक्यते ।

ਸਾਧਸੰਗਤਿ ਗੁਰ ਸਬਦੁ ਪਿਆਰਾ ।੨੦।
साधसंगति गुर सबदु पिआरा ।२०।

पवित्रसङ्घे गुरुवचनमेव, प्रियं भवति।

ਪਉੜੀ ੨੧
पउड़ी २१

ਸਾਧਸੰਗਤਿ ਗੁਰੁ ਸਬਦ ਲਿਵ ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਿਰਮੁ ਚਖਾਇਆ ।
साधसंगति गुरु सबद लिव गुरमुखि सुख फलु पिरमु चखाइआ ।

गुरुवचने पवित्रसङ्घे च स्वचैतन्यं विलीनं कृत्वा गुटमुखाः सबदचिन्तनरूपं भोगफलं आस्वादितवन्तः।

ਸਭ ਨਿਧਾਨ ਕੁਰਬਾਨ ਕਰਿ ਸਭੇ ਫਲ ਬਲਿਹਾਰ ਕਰਾਇਆ ।
सभ निधान कुरबान करि सभे फल बलिहार कराइआ ।

अस्य फलस्य कृते तेषां सर्वाणि निधानि दत्तानि फलानि अपि तदर्थं बलिष्टानि सन्ति।

ਤ੍ਰਿਸਨਾ ਜਲਣਿ ਬੁਝਾਈਆਂ ਸਾਂਤਿ ਸਹਜ ਸੰਤੋਖੁ ਦਿੜਾਇਆ ।
त्रिसना जलणि बुझाईआं सांति सहज संतोखु दिड़ाइआ ।

एतेन फलेन सर्वान् कामान् अग्नयः च शामिताः, शान्ति-समता-सन्तुष्टि-भावना च अधिकं दृढीकृता ।

ਸਭੇ ਆਸਾ ਪੂਰੀਆ ਆਸਾ ਵਿਚਿ ਨਿਰਾਸੁ ਵਲਾਇਆ ।
सभे आसा पूरीआ आसा विचि निरासु वलाइआ ।

सर्वाणि आशाः पूर्णाः अभवन् अधुना तेषां प्रति विरक्तिभावः आगतः।

ਮਨਸਾ ਮਨਹਿ ਸਮਾਇ ਲੈ ਮਨ ਕਾਮਨ ਨਿਹਕਾਮ ਨ ਧਾਇਆ ।
मनसा मनहि समाइ लै मन कामन निहकाम न धाइआ ।

चित्ततरङ्गाः मनसि एव समाहिताः, मनः इदानीं कामरहितं जातं न कस्यापि दिशि धावति।

ਕਰਮ ਕਾਲ ਜਮ ਜਾਲ ਕਟਿ ਕਰਮ ਕਰੇ ਨਿਹਕਰਮ ਰਹਾਇਆ ।
करम काल जम जाल कटि करम करे निहकरम रहाइआ ।

संस्कारं मृत्योः पाशं च छित्त्वा क्रियाशीलं सन् मनः फलकामरहितं जातम्।

ਗੁਰ ਉਪਦੇਸ ਅਵੇਸੁ ਕਰਿ ਪੈਰੀ ਪੈ ਜਗੁ ਪੈਰੀ ਪਾਇਆ ।
गुर उपदेस अवेसु करि पैरी पै जगु पैरी पाइआ ।

गुरुस्य शिक्षायाः प्रेरणा प्राप्य प्रथमं गुरमुखः गुरुपादयोः पतितः ततः सः समग्रं जगत् cn पादयोः पतितवान्।

ਗੁਰ ਚੇਲੇ ਪਰਚਾ ਪਰਚਾਇਆ ।੨੧।੨੯। ਉਣੱਤੀਹ ।
गुर चेले परचा परचाइआ ।२१।२९। उणतीह ।

एवं गुरुणा सह सन् शिष्येन प्रेम परिचयः कृतः।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41