एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
सतिगुरस्य सत्यनाम्ना प्रसिद्धाय तस्मै आदिमेश्वराय नमस्कारः।
चतुर्णां वर्णानाम् अपि गुरुस्य सिक्खेषु परिणमयित्वा सः सच्चः गुरुः (गुं नानक देवः) गुरमुखानाम् कृते सच्चिदानन्दमार्गं प्रारभत।
सच्चिदानन्देन एतादृशं अप्रहतं वचनं स्पन्दितं यत् पवित्रसङ्घे एकेन सर्वैः गाय्यते।
गुरमुखाः गुरुशिक्षां पठन्ति; ते पारं गत्वा जगत् पारं गच्छन्ति (विश्वसमुद्रम्)।
यथा कटेचु-चूर्ण-सुपारी-मिश्रणेन सुपारी-पत्रे सुन्दरः वर्णः भवति, तथैव चतुर्भिः वर्णैः युक्तः गुरमुख-जीवनपद्धतिः सुन्दरः भवति
यः सिद्धगुमं मिलित्वा गुर्मतीं प्राप्तवान्; गुरुस्य प्रज्ञा, वस्तुतः ज्ञानस्य, एकाग्रतायाः, ध्यानस्य च शिक्षां चिह्नितवती अस्ति।
सत्यगुरुः पुण्यसङ्घरूपं सत्यस्य धामं स्थापितवान्।
परदेहवित्तनिन्दाभ्यां (माम्) निरोधेन सच्चिदानन्दगुरुः भगवतः नाम, आचमदान-ध्यान-अभ्यासाय मां दृढनिश्चयं कृतवान्।
गुञ्जाशिक्षणद्वारा मनः अवगन्तुं कुर्वन्तः जनाः अपि तस्य भ्रष्टगमनं निवारितवन्तः।
यथा दार्शनिकशिलास्पर्शकाः अष्टधातुः सुवर्णं भवति, तथैव गुरमुखाः मनः जित्वा सर्वं जगत् जितवन्तः।
एतादृशः गुरुशिक्षायाः प्रभावः यत् सिक्खः तानि एव योग्यतां प्राप्नोति यथा दार्शनिकस्य शिलायाः स्पर्शं कृत्वा पाषाणः स्वयमेव अन्यस्य दार्शनिकस्य शिला अभवत्।
व्यवस्थितरूपेण योगं तथा भोगान् जित्वा भक्तिनिमग्नाः भूत्वा तेषां भयानि नष्टानि सन्ति।
यदा अहङ्कारः अन्तर्धानं जातः तदा ईश्वरः न केवलं परितः प्रसारितः इति अवगतः, अपितु स्वभक्तप्रेमस्य कारणात् अपि
सः तेषां वशं प्राप्तवान् ।
पवित्रसङ्घे वचनस्य अनुकूलतां प्राप्य गुरमुखः दुःखानां आनन्दानां च समानरूपेण चिकित्सां करोति।
अहङ्कारवादी दुर्विचारं त्यक्त्वा सच्चिदानन्दगुरुशिक्षां स्वीकृत्य कालातीतेश्वरं पूजयति।
शिवशक्तेः (माया) घटनाभ्यः परं गत्वा गुर्न्जुखः शान्ततया आनन्दस्य फलेषु विलीयते।
गुरुदेवं चैकं मत्वा द्वैतभावस्य दुर्गुणान् नश्यति।
गुरमुखाः प्रवासचक्रात् बहिः गत्वा तस्य अगम्यस्य अगाधस्य च भगवतः साक्षात्कारं कालस्य (वृद्धावस्थायाः) प्रभावेभ्यः दूरं गच्छन्ति।
आशाः भयानि च तान् न पीडयन्ति। विरक्ताः गृहे वसन्ति तेभ्यः अमृतं वा विषं वा सुखदुःखं च समानम्।
पवित्रसङ्घे भयानकाः दीर्घकालीनाः रोगाः अपि चिकित्सिताः भवन्ति ।
वायुः, जलः, अग्निः, त्रयः गुणाः – शान्तिः, क्रियाशीलता, जडता च सिक्खैः जिता अस्ति ।
चित्तवाक्कर्म समाहितेन एकध्यानेन च द्वन्द्वभावं नष्टम्।
गुरुस्य ज्ञाने लीनः तस्य लोके आचरणम्। अन्तःकरणे एक एव लोके विविधानि कार्याणि कुर्वन्।
पृथिवीं पातालं च जित्वा स्वर्गे प्रतिष्ठापयति।
मधुरभाषणेन विनयशीलेन स्वहस्तेन दानदानेन च पतिताः अपि शुद्धाः अभवन् ।
एवं गुरमुखः अतुलं अमूल्यं च आनन्दफलं प्राप्नोति।
पवित्रसङ्घेन सह सङ्गतः सः अहङ्कारं निपीडयति (चित्तात्)।
चत्वारः आदर्शाः (धर्मः, अर्थः, क्तिं, मोक्सः) आज्ञाकारी सेवकस्य (भगवतः) परितः हस्तौ कृत्वा तिष्ठन्ति।
अनेन भृत्येन चतुर्दिशं नमनं कृत्वा एकं सर्वं च एकं सूत्रं कृत्वा प्रणम्य कृतम्।
वेदाः, वेदपाठकाः पण्डिताः तेषां प्रेक्षकाः च तस्य रहस्यं ज्ञातुं न शक्नुवन्ति।
तस्य नित्यप्रभा ज्वाला चतुर्षु युग्सो युगेषु दीप्तः।
चतुर्णां वामानां सिक्खाः एकवर्णाः अभवन्, ते च गुरमुखानां (बृहत्तरं) कुलं प्रविष्टाः।
धर्मालयेषु (गुरद्वरासु) गुरुणां वार्षिकोत्सवम् आचरन्ति, एवं सद्कर्मबीजानि रोपयन्ति।
पवित्रसङ्घे पौत्रः पितामहश्च (युवा वृद्ध इत्यर्थः) समानौ भवतः।
काम (काम) क्रोध (क्रोध), अहतिलैर अहंकार को नियन्त्रित साध संगत (पवित्र संगति) में सिक्ख, अपने लोभ, मोह को नष्ट करें।
पवित्रसङ्घे सत्यसन्तुष्टिः करुणा धर्मः धनं शक्तिः सर्वे अवलम्बन्ते।
पञ्चतत्त्वानि लङ्घ्य पञ्चशब्दानां (यन्त्राणां) अभिनन्दनम् अस्ति। तत्र क्रीडति स्म ।
पञ्च योगमुद्रां नियन्त्र्य सङ्घस्य आदरणीयः समन्ततः प्रसिद्धः भवति ।
यत्र पञ्च जनाः एकत्र उपविशन्ति, तत्र भगवन् ईश्वरः अस्ति; अनिर्वचनीयेश्वरस्य रहस्यमिदं ज्ञातुं न शक्यते।
किन्तु केवलं ते पञ्च मिलन्ति (सह उपविष्टुं) ये पाखण्डं निराकृत्य वचनस्य अप्रहृते रागे स्वचेतनां विलीयन्ते।
एतादृशाः सहशिष्याः पवित्रसङ्घं पालयन्ति।
षट् (भारतीय. दर्शनानां) अनुयायिनः तीव्ररूपेण तृष्णां कुर्वन्ति परन्तु केवलं गुरमुखः एव भगवतः झलकं प्राप्नोति।
षट् शास्त्राणि गोलरूपेण अवगन्तुं कुर्वन्ति परन्तु गुरमुखाः गुरुशिक्षां हृदये दृढतया निहितं कुर्वन्ति।
तत् अनुभूय सर्वे सङ्गीतमापाः, रागाः च आश्चर्यचकिताः भवन्ति
सच्चो गुरुः यथा षड्ऋतुषु सर्वेषु एकः सूर्यः स्थिरः तिष्ठति।
एतादृशं भोगफलं गुरमुखैः प्राप्तम्, यस्य रसः षड्भिः भोगैः ज्ञातुं न शक्यते स्म।
एंकोरिट्, सत्यानुयायिनः, दीर्घायुषः, सर्वप्रशंसिताः च सर्वे भ्रमेषु निमग्नाः सन्ति ।
केवलं पवित्रसङ्घे सम्मिलितः सन् स्वजन्मस्वभावे लीनः भवितुम् अर्हति स्म ।
गुरमुखाः पुण्यसङ्घे चरन्तः सप्तसागरान् नियन्त्र्य च लोकाब्धिविरक्ताः तिष्ठन्ति।
सप्त महाद्वीपाः सर्वे अन्धकारे सन्ति; गुरमुखं वचनदीपेन तान् बोधयन्ति।
गुरमुखेन सप्तपुर्लानां (देवस्थानानां) सुधारः कृतः, केवलं समतायाः अवस्था एव सत्यस्य वास्तविकं निवासस्थानं इति ज्ञातम्।
स्वा-ति इत्यादयः सर्वे प्रमुखाः नक्स्त्राः, सप्तदिनानि च, तेषां शिरसा धारयित्वा नियन्त्रितवन्तः अर्थात् तेषां वञ्चनाभ्यः परं गतः।
एकविंशतिः नगराणि तद्विनोदानि च लङ्घयित्वा सुखेन वसति (आत्मनि)।
सप्तरागाणां (संगीतस्य) व्यापकतां ज्ञात्वा पर्वतानां सप्तधाराः लङ्घितवान्।
एतत् सम्भवं भवितुम् अर्हति यतोहि सः पवित्रसङ्घस्य गुरुवचनं धारितवान्, साधितवान् च।
गुरुप्रज्ञानुसारं चालयन् व्यक्तिः अष्टविभागस्य (चतुर्वर्णचतुर्णां आश्रमाणां) पाखण्डान् अतिक्रम्य एकचित्तभक्त्या भगवन्तं पूजयति।
अष्टौ धातुः चतुर्वामरूपाः चत्वारः धर्माः च गुरुरूपेण दार्शनिकशिलां मिलित्वा स्वर्णं गुरमुखं प्रबुद्धं च परिणमन्ति।
सिद्धादिभिः चमत्कारिकैः तस्मै एव आदिमेश्वरं नमस्कृतम् ।
स भगवान् अष्टानि सर्वाणि कालप्रहराणि पूजनीयानि; शब्दे चैतन्यस्य विलयेन अगोचरं प्रतीयते।
सत्यगुमस्य उपदेशं स्वीकृत्य अष्टजन्मनां विषं (कलङ्कं) निर्मृज्यते, अधुना बुद्धिः मायाकारणात् मोहं न प्राप्नोति।
गुरमुखाः प्रेमभक्त्या अशुद्धचित्तं परिष्कृतवन्तः।
पवित्रसङ्घसमागमेन एव मनः नियन्त्रितम्।
जनाः नवविधं भक्तिं स्वीकुर्वन्ति किन्तु गुरमुखः गुरुप्रज्ञां स्वीकृत्य नवद्वाराणि साधयति।
प्रेमानन्दं आस्वादयन् गुरमुखः पूर्णसङ्गः भगवतः स्तुतिं पाठयति।
राज्ययोगेन गुरमुखेन सत्यं च असत्यं च जित्वा तथा च सः पृथिव्याः नवप्रदेशेषु सर्वत्र प्रसिद्धः अस्ति।
विनयशीलः सन् नवद्वाराणि अनुशासितवान् तदतिरिक्तं सृष्टौ विलयौ च विसर्जितवान्।
नवनिधयः तं गम्भीरतापूर्वकं अनुसृत्य गुरमुखः नवनाथं यावत् विवृजति, मुक्तिविधिः।
नवकुण्डलेषु (मानवशरीरे) या जिह्वा कटुः मधुरः उष्णः शीतलः च आसीत्, इदानीं
पवित्रसङ्घसङ्गात् गुरुप्रज्ञा च, धन्यः आनन्दपूर्णः च अभवत्।
सिक्खेन परसुन्दरस्त्रीणां मातृभगिनीकन्या इव व्यवहारः कर्तव्यः ।
तस्य कृते अन्येषां धनं हिन्दुनां कृते गोमांस इव, मुसलमानस्य कृते शूकरमांसवत् अस्ति।
पुत्रपत्न्याः कुटुम्बस्य वा मोहात् द्रोहं न वञ्चयेत् ।
परस्तुतिनिन्दां शृण्वन् न कस्यचित् दुर्भाषणं कुर्यात् ।
न च सः आत्मानं महान् गौरवपूर्णं च गणयेत् न च अहङ्कारात् बहिः कञ्चित् क्षुब्धं कुर्यात्।
गुरमुख ऐसे प्रकृति के राज योग (उच्च योग) अभ्यास करता है, शान्ति से रहता है क
पवित्रसङ्घस्य च आत्मनः बलिदानं कर्तुं गच्छति।
गुरमुखः प्रेमानन्दं आस्वादयन् अन्नस्य मसिस्य च इच्छां न अनुभवति।
वचने स्वस्य चैतन्यस्य विलयात् सः न ईपं प्राप्नोति, जागरणेन च सः आनन्देन रात्रौ यापयति।
यथा विवाहात् पूर्वं कतिपयानि आयस्, वधूवरौ च ग्षु अपि सुन्दरौ दृश्यन्ते, गुरमुखाः अपि अलङ्कृताः एव तिष्ठन्ति।
यतः ते जगतः गच्छन् रहस्यं च अवगच्छन्ति, ते जगति अतिथिवत् जीवन्ति (यस्य शीघ्रं r पश्चात् गन्तव्यम्)।
गुरुप्रज्ञायाः राजमार्गेण परिचिताः सन्तः गुरमुखाः सत्यवस्तूनाम् पूर्णभारं गृहीत्वा तस्मिन् गच्छन्ति।
सिक्खाः गुरुशिक्षायाः उपरि तेषां मुखं अस्मिन् परलोके च उज्ज्वलं तिष्ठन्ति।
सदा पवित्रसङ्घे भगवतः) भव्यतायाः अवाच्यकथा कथ्यते।
अभिमानं अहंकारं च परित्यागं कुर्वन् गुरमुखः विनयशीलः भवेत्।
ज्ञानज्योतिं मनसि कृत्वा अविद्यामोहस्य तमसि निवारयेत्।
विनयेन पादयोः (भगवः) पतयेत् यतः भगवतः प्राङ्गणे विनयानां एव सम्मानः भवति।
स्वामिनः इच्छां प्रेम्णा तं पुरुषं स्वामी अपि प्रेम करोति।
यः ईश्वरस्य इच्छां स्वीकुर्वति सः एकेन स्वीकृतः भवति यत् सः अस्मिन् जगति अतिथिः इति अवगच्छति;
अत एव सर्वदावान् परित्यज्य स्वस्य दावान् न कृत्वा जीवति ।
पवित्रसङ्घे सन् भगवतः आज्ञानुरूपं कर्म करोति ।
गुरुदेवं चैकं स्वीकृत्य गुरमुखेन द्वैतभावः मेटितः।
अहंकारस्य भित्तिं पातयित्वा गुरमुखेन तडागं (आत्मानं) नदी (ब्रह्म) सह संयोजितम्।
न संशयः नदी स्वतटद्वये निहितं तिष्ठति न कश्चित् अन्यं ज्ञात्वा ।
वृक्षात् फलं फलात् च ई जायन्ते वस्तुतः उभौ अपि एकौ यद्यपि भिन्ननाम।
षट् ऋतुषु सर्वेषु सूर्यः एकः; इति ज्ञात्वा भिन्नसूर्यान् न चिन्तयति ।
रात्रौ नक्षत्राणि स्फुरन्ति किन्तु दिवसविच्छेदेन कस्य आज्ञानुसारं निगूहन्ति? (स्वत एव गच्छन्ति तथा च ज्ञानप्रकाशेन अज्ञानस्य तमः स्वतः निवर्तते)।
पवित्रसङ्घः, गुरमुखाः एकचित्तभक्त्या भगवन्तं पूजयन्ति।
गुरुस्य योगी सिक्खाः नित्यं जागरिताः भवन्ति, मायामध्ये विरक्ताः तिष्ठन्ति।
गुरुमन्त्रं तेषां कृते कुण्डलं सन्तपादरजः भस्म एव तेषां कृते।
क्षमा तेषां पट्टितः कम्बलः, प्रेम तेषां भिक्षाकटोरे भक्तिः च तेषां तुरही (सिटिग्),
ज्ञानं तेषां दण्डः, गुरुपालनम् एव तेषां ध्यानम्।
पवित्रसङ्घरूपे गुहायां उपविश्य ते अगाधसमतायां निवसन्ति।
अहङ्कारव्याधिविरामं प्राप्य आगमनगमनबन्धनात् (जन्ममरणयोः) मुक्ताः भवन्ति।
पवित्रसङ्घः ताडयति यतः तस्मिन् निवसतः गुरुः प्रज्ञा अस्ति।
कोटि-कोटि-ब्रह्माः, कोटि-कोटि-वेद-पाठं कुर्वन्तः क्लान्ताः अभवन् nett nett )(इदं न, एतत् न) इति।
महादेवः कोटि-कोटि-एकान्तवासिनः अपि योग-अभ्यासस्य निद्राहीनतायाः तृप्ताः भवन्ति।
कोटि-कोटि-अवतारः भूत्वा विष्णुः द्विधातुं ज्ञान-खड्गं गृहीत्वा अपि तं प्राप्तुं न शक्तवान् ।
लोमा इत्यादयः कोटिशो दीर्घायुषः ऋषिः धैर्यम् अपि च, अन्ततः चोदन्ति।
स भगवान् स्वेन 'आत्मना सर्वान् त्रिलोकान् चत्वारि युगान् कोटि-कोटि-ब्रह्माण्डान् तद्विभागान् च आवृतवान् इत्यर्थः
एतेभ्यः सर्वेभ्यः अपि सः बृहत्तरः अस्ति। कोटिशो सृष्टयः विलीनताश्च फारसीचक्रे घटशृङ्खला इव गच्छन्ति तथा च एतत् सर्वं पलकपातकाले एव प्रवर्तते।
यदि कश्चित् ,पवित्रसङ्घस्य प्रेमी भवति तर्हि एव सः एतत् रहस्यं अवगन्तुं शक्नोति
पारमार्थिकं ब्रह्म सिद्धं ब्रह्म; आदिम ब्रह्माण्ड आत्मा (पुरख) सच्चे गुरु च।
योगिनः ध्याने विस्मिताः अभवन् यतः सः वेदज्ञानं न चिन्तयति।
देवदेव्याः आराधनाः जनाः पृथिव्यां आकाशे च जले (विभिन्नजीवने) भ्रमन्तः गच्छन्ति ।
अनेकानि होमहवितानि तपस्वीनि च कुर्वन्ति तथापि तथाकथितानि कर्माणि कुर्वन्तः रोदन्ति (यतो हि तेषां दुःखानि न निवृत्तानि) ।
नित्यं धावमानं मनः वशं न आगच्छति तथा च मनसा अष्टौ जीवनविभागाः (चतुर्वर्णाः चत्वारः आश्रमाः च) दूषीकृताः।
गुरमुखाः मनः जित्वा सर्वं जगत् जित्वा अहङ्कारं नष्टं कृत्वा एकस्मिन् सर्वेषु आत्मानं दृष्टवन्तः।
गुरमुखैः पुण्यसङ्घे गुणमाला सज्जीकृता।
अगोचरः निर्दोषः भगवान् सर्वरूपलेखात् परः प्रोक्तः।
तस्य अव्यक्तस्य भगवतः स्वभावः अपि गभीररूपेण अव्यक्तः अस्ति, सेसन्फ्ग् इत्यनेन निरन्तरं पाठः कृतः अपि तस्य रहस्यं ज्ञातुं न शक्यते स्म
कथं तस्य अवाच्यकथा ज्ञायते यतः कथयितुं कोऽपि नास्ति।
तं चिन्तयन् आश्चर्यम् अपि विस्मयपूर्णं अनुभवति, विस्मयः अपि विस्मयः आहतः भवति।
गुरोः सिक्खः भूत्वा गृहजीवनं चतुरस्वर्णानां जनाः,
विविधव्यापारव्यापारं कर्तुं प्रवृत्ताः सन्ति।
पवित्रसङ्घेषु ते गुरुदेवं पूजयन्ति, भक्तानां प्रति स्नेहयुक्ताः, गुरुः च तान् विश्वसमुद्रं पारं कर्तुं प्रेरयति।
एकरिकचिररूपधारी निराकारः भगवान् ओअङ्करात् असंख्यनामरूपाणि च सृष्टवान्।
प्रत्येकं त्रिकोमे विश्वानां कोटिविस्तारं धारितवान् ।
न कश्चित् जानाति कियन्तः युगाः, युगाः, अगोचरः अभेद्यः च कुहरः आसीत्।
बहुयुगं यावत् अनेकानाम् अवतारानाम् (ईश्वरस्य) क्रियाकलापाः प्रचलन्ति स्म।
स एव ईश्वरः भक्तप्रेमार्थं कालिजुगे (गुरुरूपेण) आविर्भूतः अस्ति।
सन् वर्पं वेफ्टं च कान्तं प्रियं च स पुण्यसङ्घनियतस्तत्र निवसति।
केवलं गुरमुख एव तस्य प्रजापति भगवतः ज्ञानं धारयति।
सत्यगुरुस्य उद्भवेन सह गुरमुखैः वचनस्य चिन्तनस्य सुखफलं प्राप्तम्।
तस्मात् एकस्मात् ओअङ्करात् सहस्राणि फलानि गुम्, सिक्ख, पवित्रसङ्घरूपेण च उद्भूताः ।
गुरमुखाः दुर्लभाः सन्ति ये गुरुणा सह सम्मुखीभूय तं दृष्टवन्तः, तस्य वचनं श्रुतवन्तः, तस्य आज्ञापालनं च कृतवन्तः।
प्रथमं गुरुपादरजः भवन्ति पश्चात् तेषां पादरजः सर्वं जगत् कामयति।
गुरमुखानां मार्गं पदातिना सत्ये व्यवहारं कृत्वा (विश्वसागरं) पारं गच्छति।
न कश्चित् तादृशानां महिमां जानाति न च लिखितुं श्रोतुं वक्तुं च शक्यते ।
पवित्रसङ्घे गुरुवचनमेव, प्रियं भवति।
गुरुवचने पवित्रसङ्घे च स्वचैतन्यं विलीनं कृत्वा गुटमुखाः सबदचिन्तनरूपं भोगफलं आस्वादितवन्तः।
अस्य फलस्य कृते तेषां सर्वाणि निधानि दत्तानि फलानि अपि तदर्थं बलिष्टानि सन्ति।
एतेन फलेन सर्वान् कामान् अग्नयः च शामिताः, शान्ति-समता-सन्तुष्टि-भावना च अधिकं दृढीकृता ।
सर्वाणि आशाः पूर्णाः अभवन् अधुना तेषां प्रति विरक्तिभावः आगतः।
चित्ततरङ्गाः मनसि एव समाहिताः, मनः इदानीं कामरहितं जातं न कस्यापि दिशि धावति।
संस्कारं मृत्योः पाशं च छित्त्वा क्रियाशीलं सन् मनः फलकामरहितं जातम्।
गुरुस्य शिक्षायाः प्रेरणा प्राप्य प्रथमं गुरमुखः गुरुपादयोः पतितः ततः सः समग्रं जगत् cn पादयोः पतितवान्।
एवं गुरुणा सह सन् शिष्येन प्रेम परिचयः कृतः।