एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
एकेन प्रहारेन ओअङ्करः असंख्यरूपाणि निर्मितवान् प्रसारितवान् च ।
वायुजल-अग्नि-पृथिवी-आकाश-आदि-रूपेण स्वात्मानं प्रसारितवान्।
सः जलं, भूमिं, वृक्षाः, पर्वताः, अनेके जैविकसमुदायाः च निर्मितवान् ।
स परमो प्रजापतिः स्वयं अविभाज्यः एकस्मिन् नेत्रनिमिषे कोटिकोटिब्रह्माण्डानि सृजति ।
यदा तस्य सृष्टेः सीमाः अज्ञाताः सन्ति तदा तस्य प्रजापतिस्य विस्तारः कथं ज्ञायते ।
तस्य अत्यन्तानाम् अन्तः नास्ति; अनन्ताः सन्ति।
सः कियत् विशालः इति वक्तुं शक्यते स्म ? महास्य भव्यता महती अस्ति।
श्रूयमाणं कथयामि यत् स महात्मानो महान् उच्यते।
तस्य त्रिकोमे विश्वानि कोटिशः निवसन्ति।
न कश्चित् तस्य तुलनां कर्तुं शक्नोति स्म यः एकेन धमाकेन सर्वं सृष्टवान् प्रसारितवान् च।
वेदकटेबानां च सर्ववाक्यानां परः। तस्य अवाच्यकथा सर्ववर्णनात् परा अस्ति।
कथं तस्य अव्यक्तगतिशीलता दृष्टेन अवगता च।
जीवं सृजन् देहं कृत्वा मुखनासिकानेत्रकर्णयोः सुरूपं दत्तवान्।
ललिततया सः हस्तपादं, कर्णं, चैतन्यं च दत्तवान्, सद्भावं द्रष्टुं च नेत्रं च दत्तवान्।
आजीविकादिकर्मार्जनाय शरीरे जीवनं प्रविष्टवान् ।
सः सङ्गीतस्य, वर्णस्य, गन्धस्य, गन्धस्य च आत्मसातस्य विविधानि युक्तीनि प्रदत्तवान् ।
वस्त्रभोजनाय सः प्रज्ञां, शक्तिं, भक्तिं, विवेकपूर्णं प्रज्ञां, विचारप्रक्रिया च दत्तवान्।
तस्य प्रदातुः रहस्यानि न ज्ञातुं शक्यन्ते; सः प्रेम्णः दाता असंख्यगुणान् स्वेन सह धारयति।
सर्वलेखाभ्यां परं स अनन्ता अगाह्यः।
चतुर्णां (जीवनस्य) खानिभ्यः (अण्डं, भ्रूणं, स्वेदः, वनस्पतिः) पञ्च तत्त्वानि मिश्रयित्वा समग्रं जगत् निर्मितम्।
चतुरशीतिलक्षजीवजातीनां निर्माणं कृत्वा तेषु प्रवासस्य पराक्रमः सिद्धः अस्ति।
प्रत्येकं जातिषु बहवः प्राणिनः उत्पन्नाः ।
सर्वे उत्तरदायी (कर्मणां) ललाटे दैवपत्रं वहन्ति।
प्रत्येकं निःश्वासः, कटुकः च गण्यते। रिट्-रहस्यं स च लेखकः केनापि ज्ञातुं न शक्तवान्।
स्वयं अगोचरः, सः सर्वेभ्यः लेखेभ्यः परः अस्ति।
पृथिवी आकाशं च भये किन्तु न केनापि आश्रयेण धारिता, तथा, सः भगवान् भयभारेन तान् धारयति।
वायुजलं वह्निं च भयेन (अनुशासनं) स्थापयन्। तेन तानि सर्वाणि मिश्रितानि (लोकं च निर्मितवान्)।
जले पृथिवीं स्थापयित्वा नकाशं स्थापितं विना कस्यापि प्रयोजनस्य।
वह्निं काष्ठेषु स्थापयित्वा वृक्षान् पुष्पफलैः भारयित्वा सार्थकताम् अकरोत्।
नवद्वारेषु सर्वेषु वायुं (जीवनं) स्थापयित्वा सूर्यचन्द्रं च भयेन (अनुशासनेन) चलितुं कृतवान्।
स एव निर्मलः प्रभुः सर्वभयात् परः अस्ति।
आकाशलक्षमारुह्य अपि कश्चित् तं परमेश्वरं न प्राप्नुयात्।
सः उच्चतमात् उच्चतरः अस्ति; न तस्य (विशेषः) स्थानं, निवासः, नाम, कश्चित् श्रमः च नास्ति।
पातालकोटिसमं यदि कश्चित् तदापि द्रष्टुं न शक्नोति ।
चतुर्दिक्षु आवरणं अपि - उत्तरं, पूर्वं, दक्षिणं, पश्चिमं, तस्य उपरि न शक्नुवन्ति।
तस्य विस्तारः प्राप्तुं न शक्यते; सः एकेन नेत्रनिमिषेण (समग्रं ब्रह्माण्डं) सृजति, विलीनं च कर्तुं शक्नोति।
यथा गन्धः पुष्पं शोभयति तथा भगवान् अपि सर्वत्र वर्तते ।
सृष्टेः दिवसस्य मासस्य च विषये प्रजापतिना कस्मैचित् किमपि न उक्तम् ।
निराकारः स्वात्मनिवासी न कश्चित् स्वस्य अगोचरं रूपं द्रष्टुं कृतवान् ।
स्वयं सर्वान् सृष्ट्वा स्वयं च तेषां हृदयेषु स्वनाम स्थापितवान्।
तस्य आदिमेश्वरस्य पुरतः नमामि, यः तत्र वर्तमाने, यः भविष्ये तिष्ठति, यः आदौ अपि आसीत्।
स आदौ परः, अन्त्यात् परः, अनन्तः च; किन्तु सः कदापि स्वं लक्ष्यं न करोति।
सः जगत् सृजति स्वयं च तत् स्वात्मनि आश्रित्य।
एकस्मिन् त्रिकोमे विश्वानि कोटिशः समाहितः ।
तस्य विस्तारस्य, तस्य निवासस्य, तस्य स्थानस्य च विस्तारस्य विषये किं वक्तव्यम् ।
तस्य एकं वाक्यमपि सर्वसीमात् परं तस्य मूल्याङ्कनं ज्ञाननदीभिः कोटिभिः कर्तुं न शक्यते।
सः जगतः धारकः दुर्गमः अस्ति; तस्य आरम्भः अन्तः च अगोचरः अस्ति।
एतावत् महान् भूत्वा कुत्र निगूढः सः।
एतत् ज्ञातुं देवाः मनुष्याः बहवः नाथाः च नित्यं तस्मिन् एकाग्रता भवन्ति।
तस्य इच्छायां लक्षशः गभीराः अगाहाः नद्यः प्रवहन्ति।
तेषां जीवनप्रवाहानाम् आरम्भः अन्तः च न ज्ञातुं शक्यते ।
अनन्ताः, दुर्गमाः, अगोचराः च सन्ति किन्तु अद्यापि सर्वे भगवति महे चरन्ति। तस्य अगोचरस्य असीमस्य च विस्तारं ज्ञातुं न शक्नुवन्ति।
समुद्रं मिलित्वा असंख्यतरङ्गयुक्ताः नद्यः तया सह एकाः भवन्ति।
तस्मिन् समुद्रे लक्षशः अमूल्यरत्नसामग्रीः सन्ति, ये वस्तुतः सर्वव्ययात् पराः सन्ति ।
अहं तस्मै प्रजापतिनाथाय यज्ञः अस्मि।
बहुवर्णसृष्टिं सृष्टिस्तस्य पालको भगवान् स्तुतव्यः।
सर्वोपजीविकर्दाता अप्रार्थितः दानदाता च ।
न कश्चित् कस्यचित् सदृशः भवति तथा च जीवः (सृजनात्मकः) तस्मिन् भ्रमस्य अनुपातेन शुभः दुष्टः वा भवति।
पारमार्थिकः सन् सर्ववस्तुविरक्तः सिद्धः ब्रह्म। सः सर्वदा सर्वेषां सह भवति।
जातिप्रतीकादिपरः परं तु पार्श्वतः पार्श्वतः एकसर्वं व्याप्नोति।
वायुजलेऽग्नौ च अर्थात् स एव एतेषां तत्त्वानां शक्तिः।
रूपाणि सृजन् ओअङ्करः माया नाम मक्षिकां सृजति स्म।
त्रैलोक्यं चतुर्दश धामं जलं पृष्ठं पातालं च बहुधा वञ्चितवान् ।
ब्रह्मविष्णुमहेसा विहाय दशावताराः सर्वे लोकरूपं बजारे नृत्यं कृतवान्।
ब्रह्मचारिणः पतिव्रताः सन्तुष्टाः जनाः सिद्धाः नाथाः च सर्वे नाना सम्प्रदायमार्गेषु भ्रष्टाः कृताः ।
माया कामक्रोधविरोधलोभमोहवञ्चनं सर्वेषु प्रयोजयित्वा अन्तःयुद्धं कृतवान् ।
अहङ्कारपूर्णाः ते अन्तः खोटाः सन्ति किन्तु कोऽपि स्वं अपूर्णं न स्वीकुर्वति (सर्वः पूर्णमापः इति अनुभवन्ति तस्मात् न्यूनं किमपि नास्ति)।
प्रजापतिना स्वयम् कारणं गोपितम् ।
सः सम्राट् सम्राटः यस्य शासनं स्थिरं राज्यं च महतीं विशालम्।
तस्य सिंहासनं प्रासादं प्राङ्गणं च कियत् विशालम्।
कथं स्तुतव्यः कथं च तस्य निधिप्रदेशविस्तारः ज्ञायते ।
कियत् महत् भव्यं वैभवं च कियन्तः सैनिकाः सेनाः च तस्य सेवायां सन्ति।
तस्य आदेशे सर्वं एतावत् संगठितं शक्तिशाली च यत् प्रमादः नास्ति।
सः कस्मै अपि एतत् सर्वं व्यवस्थापयितुं न याचते।
वेदलक्षपठनेऽपि ब्रह्मणा अक्षरं न अवगतम् ।
शिवः लक्षशः विधिभिः (मुद्राभिः) ध्यानं करोति परन्तु तदपि (भगवतः) रूपं, वर्णं, वेषं च ज्ञातुं न शक्तवान्।
विष्णुः लक्षशः प्राणीभिः अवतारं कृतवान् परन्तु तस्य भगवतः किञ्चित् अपि ज्ञातुं न शक्तवान् ।
सेसानाग् (पौराणिकः सर्पः) भगवतः बहुभिः नूतनं नाम पठित्वा स्मरति स्म किन्तु तदपि तस्य विषये बहु ज्ञातुं न शक्तवान् ।
अनेके दीर्घायुषः जीवनं विविधतया अनुभवन्ति स्म, परन्तु ते सर्वे बहवः दार्शनिकाः च सबदां ब्रह्माणं अवगन्तुं न शक्तवन्तः।
सर्वे तस्य भगवतः दानेषु मग्नाः स च दाता विस्मृतः।
निराकारः भगवान् आकारं गृहीत्वा गुरुरूपेण स्थापितः भूत्वा सर्वान् भगवतः ध्यानं कृतवान् (अत्र संकेतः गुरुनानकं प्रति अस्ति)।
चतुर्णां वर्णानां शिष्यान् स्वीकृत्य पवित्रसङ्घरूपं त्रेउथनिवासं स्थापितवान् ।
वेदकटेबाभ्यां परं तस्य गुरुवचनस्य भव्यतां व्याख्यातवान्।
ये गणदोषेषु प्रवृत्ताः ते इदानीं भगवन्तं ध्यायन्ते स्म ।
मायामध्ये विरक्ताः कृताः, तस्य पुण्यनामस्य, दानस्य, आचमस्य च महत्त्वं अवगन्तुं कृतम् ।
द्वादश सम्प्रदायान् सङ्गृह्य गुरमुखानाम् उच्चमार्गं सज्जीकृतवान् ।
तत्मार्गं (क्रमं वा) अनुसृत्य मानसोपानमारुह्य ते सर्वे स्वस्य यथार्थतः स्थिराः अभवन् ।
गुरमुखत्वस्य मार्गम् अनुसृत्य मनुष्यः अनिश्चिततायाः गलत् मार्गे न पठति।
सत्यगुरुं दृष्ट्वा जीवनं मृत्युं आगमनं च न पश्यति ।
सच्चिगुरुलोकं श्रुत्वा सः अप्रहृतरागस्य अनुकूलः भवति।
सच्चे गुरुस्य आश्रये आगत्य इदानीं मनुष्यः स्थिरीकरणपवित्रसङ्घस्य लीनः भवति।
पादपद्महर्षे आत्मनः वशं करोति।
गुरमुखाः प्रेमस्य चषकं कठिनं पिबितुं क्वाफ् कृत्वा उल्लासिताः एव तिष्ठन्ति।
पवित्रसङ्घे अनुशासनं स्वीकृत्य प्रेमस्य असह्यः चषकः पिब्यते, सह्यते च।
अथ पादयोः पतन् अहङ्कारं परिहरन् व्यक्तिः सर्वेषां लौकिकचिन्तानां सम्बन्धे म्रियते।
जीवने मुक्तः स एव माया मृतः ईश्वरप्रेमेण जीवति।
शब्दे चैतन्यं विलीय अमृतं क्वाफ् कृत्वा अहङ्कारं खादति।
अप्रहतरागेण प्रेरितः सदा शब्दामृतं पातयन् गच्छति।
इदानीं सः सर्वकारणानां पूर्वमेव कारणं किन्तु अद्यापि परहानिकं किमपि न करोति।
तादृशः पापानाम् उद्धारं करोति, आश्रयहीनानां च आश्रयं ददाति ।
गुरमुखाः दिव्येच्छायां जनयन्ति, दिव्येच्छायां तिष्ठन्ति दिव्येच्छया चरन्ति।
पवित्रसङ्घस्य अनुशासने प्रेमे च ते भगवन्तं ईश्वरं अपि मोहयन्ति।
जले पद्मवत् विरक्ताः सन्तः आशानिराशाचक्रात् दूरं तिष्ठन्ति।
मुद्गरनिहङ्गयोः मध्ये हीरकवत् स्थिराः भूत्वा गुरुप्रज्ञायां गभीरमूलं जीवनं यापयन्ति।
ते हृदये परोपकारं नित्यं निक्षिपन्ति, करुणाक्षेत्रे च मोमवत् द्रवन्ति।
यथा चत्वारि वस्तूनि सुपारीयां मिश्रयित्वा एकं भवन्ति तथा गुरमुखाः प्रत्येकं समायोजिताः भवन्ति ।
दीपरूपा विटतैलत्वं च दहन्ति (अन्यप्रकाशनार्थम्) ।
सत्यं, सन्तोषं, दया, धर्मः, लाभः इत्यादयः कोटिशः गुणाः सन्ति किन्तु तस्य (सुखफलस्य) अन्ततां कोऽपि ज्ञातुं न शक्तवान्।
चत्वारः आदर्शाः उच्यन्ते भवन्तु ते लक्षैः गुणिताः, तदापि ते सुखफलैकक्षणसमं न कुर्वन्ति।
ऋद्धिः सिद्धिः कोटिनिधिः च तस्य एकस्य अल्पभागस्य समं न भवति।
शब्दस्य चैतन्यस्य च आत्मीयतां दृष्ट्वा दर्शनानां ध्यानानां च बहवः संयोगाः आश्चर्यचकिताः भवन्ति।
ज्ञानस्य, ध्यानस्य, स्मरणस्य च बहवः पद्धतयः प्रस्तूयन्ते;
परन्तु शान्तपदं प्राप्य गुरमुखैः प्राप्तस्य भगवतः प्रेमचषकस्य भोगफलं आश्चर्यं भवति।
अस्मिन् स्तरे बुद्धिः, प्रज्ञा, कोटिशुद्धयः च संयोजिताः भवन्ति ।
कोटि-कोटि-पाठ-तप-संयम-होम-कोटि-कोटि-विधयः सन्ति ।
उपवासाः, नियमाः, नियन्त्रणाः, क्रियाकलापाः बहवः सन्ति किन्तु ते सर्वे दुर्बलसूत्रवत्।
अनेकाः तीर्थकेन्द्राणि, वार्षिकोत्सवः, कोटिकोटिसद्गुणाः, दानानि, परोपकाराः च सन्ति ।
कोटिविधा देवदेवीपूजनयोगविक्षेपो वरशापः।
अनेकाः दर्शनानि, वर्णाः, अवर्णाः, बहवः च ते व्यक्तिः सन्ति ये लक्षशः पूजा-आहुतयोः (अनावश्यक) ब्राण्ड्-विषये न कष्टं कुर्वन्ति।
जनव्यवहारस्य, गुणानां, त्यागस्य, भोगस्य, आच्छादनयन्त्राणां च बहवः साधनानि सन्ति;
किन्तु एते सर्वे सत्यात् दूरं शिल्पस्य अवशिष्टाः सन्ति; ते तत् स्पृशितुं न शक्नुवन्ति।
सत्यात् उच्चतरं सत्यं जीवनं भवति।
सच्चः गुरुः (ईश्वरः) सच्चः सम्राटः पवित्रसङ्घः च सच्चः सिंहासनम् अस्ति यत् अत्यन्तं मनोहरम् अस्ति।
सत्यं वचनं तादृशं सच्चं टकसालं यत्र धातुषु भिन्नाः जातिः गुरुं दार्शनिकशिलां मिलित्वा सुवर्णं (गुरमुखाः) भवन्ति।
तत्र सत्या एव क्रमः आनन्दप्रमोदप्रदः इति कारणतः केवलं सत्या दिव्य इच्छा एव कार्यं करोति।
तत्र सत्या एव क्रमः आनन्दप्रमोदप्रदः इति कारणतः केवलं सत्या दिव्य इच्छा एव कार्यं करोति।
तत्र प्रातःकाले स्तुतिः सत्यः सत्यमात्रस्य च।
गुरमुखानां पंथः सत्यः, उपदेशः सत्यः, (अन्यपुरोहितानाम् इव) ते लोभेन पीडिताः न भवन्ति।
गुरमुखाः बहुषु आशासु विरक्ताः तिष्ठन्ति, ते च सर्वदा सत्यस्य क्रीडां क्रीडन्ति।
एतादृशाः गुरमुखाः गुरुः भवन्ति गुरुः तेषां शिष्यः भवति।
गुरमुख अहङ्कारं तिरस्कुर्वति तस्मै ईश्वरस्य इच्छा रोचते।
विनयः भूत्वा पादयोः पतन् रजः भूत्वा भगवतः प्राङ्गणे गौरवं अर्जयति।
सः वर्तमानकाले सर्वदा गच्छति अर्थात् समकालीनपरिस्थितीनां कदापि उपेक्षां न करोति तथा च यत् किमपि सम्भवति तत् पार्श्वे पार्श्वे स्वीकुर्वति।
सर्वकारणानां प्रजापतिना यत्कृतं तत् कृतज्ञतापूर्वकं स्वीक्रियते।
भगवतः इच्छायां सुखी तिष्ठति लोके अतिथिं मन्यते।
सः भगवत्प्रेमेण उल्लासितः तिष्ठति, प्रजापति पराक्रमेषु यज्ञः गच्छति।
लोके वसन् विरक्तः मुक्तश्च तिष्ठति।
आज्ञाकारी भृत्यत्वेन भगवतः इच्छायां तिष्ठेत्।
सर्वे तस्य इच्छायां सन्ति सर्वेषां दिव्यक्रमस्य तापं सहतव्यम्।
हृदयं नदीं कृत्वा विनयजलं तस्मिन् प्रवहतु मनुष्यः।
लौकिककर्माणि त्यक्त्वा पुण्यसङ्घसिंहासनम् ।
वचने चैतन्यं विलीनं कृत्वा निर्भयालंकारं सज्जीकृतं भवेत्।
श्रद्धे सन्तोषे च सत्यं तिष्ठेत्; कृतज्ञतायाः व्यापारः निरन्तरं स्थातव्यः, लौकिकदत्तग्रहणात् च दूरं तिष्ठेत्।
तादृशो न जले मज्जति न च अग्नौ दहति (कामस्य) ।
दया, स्नेहः, रागात्मकः प्रेम, गन्धः च गुप्ताः अपि न तिष्ठन्ति, स्वस्य च प्रकटिताः भवन्ति।
चन्दनः समग्रं वनस्पतिं सुगन्धितं करोति, कदापि स्वयमेव लक्षितं न करोति (किन्तु तदपि जनाः तत् ज्ञातुं आगच्छन्ति)।
नद्यः प्रवाहाः च गङ्गां मिलित्वा मौनेन निर्घोषं शुद्धाः भवन्ति।
हीरकं हीरकेन छिनत्ति कटनहीरकं हृदि परं हीरकं गृहीतमिव दृश्यते (तथा शिष्यस्य मनः छित्त्वा गुरुः अपि स्वहृदये स्थानं ददाति)।
गुरुस्य शिष्यः पवित्रसङ्घे तादृशः साधुः भवति यथा दार्शनिकस्य शिलायाः स्पर्शं कृत्वा कोऽपि दार्शनिकशिला भवति।
गुरुस्य दृढशिक्षणेन सिक्खस्य मनः शान्तं भवति तथा च ईश्वरः अपि भक्तस्य प्रति स्नेहः भवति मोहितः भवति।
अगोचर भगवतः दर्शनं प्राप्तं गुरमुखानां सुखफलम्।