वारं भाई गुरुदासः

पुटः - 18


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਇਕ ਕਵਾਉ ਪਸਾਉ ਕਰਿ ਓਅੰਕਾਰ ਅਨੇਕ ਅਕਾਰਾ ।
इक कवाउ पसाउ करि ओअंकार अनेक अकारा ।

एकेन प्रहारेन ओअङ्करः असंख्यरूपाणि निर्मितवान् प्रसारितवान् च ।

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੋ ਧਰਤਿ ਅਗਾਸਿ ਨਿਵਾਸੁ ਵਿਥਾਰਾ ।
पउणु पाणी बैसंतरो धरति अगासि निवासु विथारा ।

वायुजल-अग्नि-पृथिवी-आकाश-आदि-रूपेण स्वात्मानं प्रसारितवान्।

ਜਲ ਥਲ ਤਰਵਰ ਪਰਬਤਾਂ ਜੀਅ ਜੰਤ ਅਗਣਤ ਅਪਾਰਾ ।
जल थल तरवर परबतां जीअ जंत अगणत अपारा ।

सः जलं, भूमिं, वृक्षाः, पर्वताः, अनेके जैविकसमुदायाः च निर्मितवान् ।

ਇਕੁ ਵਰਭੰਡੁ ਅਖੰਡੁ ਹੈ ਲਖ ਵਰਭੰਡ ਪਲਕ ਪਲਕਾਰਾ ।
इकु वरभंडु अखंडु है लख वरभंड पलक पलकारा ।

स परमो प्रजापतिः स्वयं अविभाज्यः एकस्मिन् नेत्रनिमिषे कोटिकोटिब्रह्माण्डानि सृजति ।

ਕੁਦਰਤਿ ਕੀਮ ਨ ਜਾਣੀਐ ਕੇਵਡੁ ਕਾਦਰੁ ਸਿਰਜਣਹਾਰਾ ।
कुदरति कीम न जाणीऐ केवडु कादरु सिरजणहारा ।

यदा तस्य सृष्टेः सीमाः अज्ञाताः सन्ति तदा तस्य प्रजापतिस्य विस्तारः कथं ज्ञायते ।

ਅੰਤੁ ਬਿਅੰਤੁ ਨ ਪਾਰਾਵਾਰਾ ।੧।
अंतु बिअंतु न पारावारा ।१।

तस्य अत्यन्तानाम् अन्तः नास्ति; अनन्ताः सन्ति।

ਪਉੜੀ ੨
पउड़ी २

ਕੇਵਡੁ ਵਡਾ ਆਖੀਐ ਵਡੇ ਦੀ ਵਡੀ ਵਡਿਆਈ ।
केवडु वडा आखीऐ वडे दी वडी वडिआई ।

सः कियत् विशालः इति वक्तुं शक्यते स्म ? महास्य भव्यता महती अस्ति।

ਵਡੀ ਹੂੰ ਵਡਾ ਵਖਾਣੀਐ ਸੁਣਿ ਸੁਣਿ ਆਖਣੁ ਆਖ ਸੁਣਾਈ ।
वडी हूं वडा वखाणीऐ सुणि सुणि आखणु आख सुणाई ।

श्रूयमाणं कथयामि यत् स महात्मानो महान् उच्यते।

ਰੋਮ ਰੋਮ ਵਿਚਿ ਰਖਿਓਨੁ ਕਰਿ ਵਰਭੰਡ ਕਰੋੜਿ ਸਮਾਈ ।
रोम रोम विचि रखिओनु करि वरभंड करोड़ि समाई ।

तस्य त्रिकोमे विश्वानि कोटिशः निवसन्ति।

ਇਕੁ ਕਵਾਉ ਪਸਾਉ ਜਿਸੁ ਤੋਲਿ ਅਤੋਲੁ ਨ ਤੁਲਿ ਤੁਲਾਈ ।
इकु कवाउ पसाउ जिसु तोलि अतोलु न तुलि तुलाई ।

न कश्चित् तस्य तुलनां कर्तुं शक्नोति स्म यः एकेन धमाकेन सर्वं सृष्टवान् प्रसारितवान् च।

ਵੇਦ ਕਤੇਬਹੁ ਬਾਹਰਾ ਅਕਥ ਕਹਾਣੀ ਕਥੀ ਨ ਜਾਈ ।
वेद कतेबहु बाहरा अकथ कहाणी कथी न जाई ।

वेदकटेबानां च सर्ववाक्यानां परः। तस्य अवाच्यकथा सर्ववर्णनात् परा अस्ति।

ਅਬਿਗਤਿ ਗਤਿ ਕਿਵ ਅਲਖੁ ਲਖਾਈ ।੨।
अबिगति गति किव अलखु लखाई ।२।

कथं तस्य अव्यक्तगतिशीलता दृष्टेन अवगता च।

ਪਉੜੀ ੩
पउड़ी ३

ਜੀਉ ਪਾਇ ਤਨੁ ਸਾਜਿਆ ਮੁਹੁ ਅਖੀ ਨਕੁ ਕੰਨ ਸਵਾਰੇ ।
जीउ पाइ तनु साजिआ मुहु अखी नकु कंन सवारे ।

जीवं सृजन् देहं कृत्वा मुखनासिकानेत्रकर्णयोः सुरूपं दत्तवान्।

ਹਥ ਪੈਰ ਦੇ ਦਾਤਿ ਕਰਿ ਸਬਦ ਸੁਰਤਿ ਸੁਭ ਦਿਸਟਿ ਦੁਆਰੇ ।
हथ पैर दे दाति करि सबद सुरति सुभ दिसटि दुआरे ।

ललिततया सः हस्तपादं, कर्णं, चैतन्यं च दत्तवान्, सद्भावं द्रष्टुं च नेत्रं च दत्तवान्।

ਕਿਰਤਿ ਵਿਰਤਿ ਪਰਕਿਰਤਿ ਬਹੁ ਸਾਸਿ ਗਿਰਾਸਿ ਨਿਵਾਸੁ ਸੰਜਾਰੇ ।
किरति विरति परकिरति बहु सासि गिरासि निवासु संजारे ।

आजीविकादिकर्मार्जनाय शरीरे जीवनं प्रविष्टवान् ।

ਰਾਗ ਰੰਗ ਰਸ ਪਰਸਦੇ ਗੰਧ ਸੁਗੰਧ ਸੰਧਿ ਪਰਕਾਰੇ ।
राग रंग रस परसदे गंध सुगंध संधि परकारे ।

सः सङ्गीतस्य, वर्णस्य, गन्धस्य, गन्धस्य च आत्मसातस्य विविधानि युक्तीनि प्रदत्तवान् ।

ਛਾਦਨ ਭੋਜਨ ਬੁਧਿ ਬਲੁ ਟੇਕ ਬਿਬੇਕ ਵੀਚਾਰ ਵੀਚਾਰੇ ।
छादन भोजन बुधि बलु टेक बिबेक वीचार वीचारे ।

वस्त्रभोजनाय सः प्रज्ञां, शक्तिं, भक्तिं, विवेकपूर्णं प्रज्ञां, विचारप्रक्रिया च दत्तवान्।

ਦਾਨੇ ਕੀਮਤਿ ਨਾ ਪਵੈ ਬੇਸੁਮਾਰ ਦਾਤਾਰ ਪਿਆਰੇ ।
दाने कीमति ना पवै बेसुमार दातार पिआरे ।

तस्य प्रदातुः रहस्यानि न ज्ञातुं शक्यन्ते; सः प्रेम्णः दाता असंख्यगुणान् स्वेन सह धारयति।

ਲੇਖ ਅਲੇਖ ਅਸੰਖ ਅਪਾਰੇ ।੩।
लेख अलेख असंख अपारे ।३।

सर्वलेखाभ्यां परं स अनन्ता अगाह्यः।

ਪਉੜੀ ੪
पउड़ी ४

ਪੰਜਿ ਤਤੁ ਪਰਵਾਣੁ ਕਰਿ ਖਾਣੀ ਚਾਰਿ ਜਗਤੁ ਉਪਾਇਆ ।
पंजि ततु परवाणु करि खाणी चारि जगतु उपाइआ ।

चतुर्णां (जीवनस्य) खानिभ्यः (अण्डं, भ्रूणं, स्वेदः, वनस्पतिः) पञ्च तत्त्वानि मिश्रयित्वा समग्रं जगत् निर्मितम्।

ਲਖ ਚਉਰਾਸੀਹ ਜੂਨਿ ਵਿਚਿ ਆਵਾਗਵਣ ਚਲਤੁ ਵਰਤਾਇਆ ।
लख चउरासीह जूनि विचि आवागवण चलतु वरताइआ ।

चतुरशीतिलक्षजीवजातीनां निर्माणं कृत्वा तेषु प्रवासस्य पराक्रमः सिद्धः अस्ति।

ਇਕਸ ਇਕਸ ਜੂਨਿ ਵਿਚਿ ਜੀਅ ਜੰਤ ਅਣਗਣਤ ਵਧਾਇਆ ।
इकस इकस जूनि विचि जीअ जंत अणगणत वधाइआ ।

प्रत्येकं जातिषु बहवः प्राणिनः उत्पन्नाः ।

ਲੇਖੈ ਅੰਦਰਿ ਸਭ ਕੋ ਸਭਨਾ ਮਸਤਕਿ ਲੇਖੁ ਲਿਖਾਇਆ ।
लेखै अंदरि सभ को सभना मसतकि लेखु लिखाइआ ।

सर्वे उत्तरदायी (कर्मणां) ललाटे दैवपत्रं वहन्ति।

ਲੇਖੈ ਸਾਸ ਗਿਰਾਸ ਦੇ ਲੇਖ ਲਿਖਾਰੀ ਅੰਤੁ ਨ ਪਾਇਆ ।
लेखै सास गिरास दे लेख लिखारी अंतु न पाइआ ।

प्रत्येकं निःश्वासः, कटुकः च गण्यते। रिट्-रहस्यं स च लेखकः केनापि ज्ञातुं न शक्तवान्।

ਆਪਿ ਅਲੇਖੁ ਨ ਅਲਖੁ ਲਖਾਇਆ ।੪।
आपि अलेखु न अलखु लखाइआ ।४।

स्वयं अगोचरः, सः सर्वेभ्यः लेखेभ्यः परः अस्ति।

ਪਉੜੀ ੫
पउड़ी ५

ਭੈ ਵਿਚਿ ਧਰਤਿ ਅਗਾਸੁ ਹੈ ਨਿਰਾਧਾਰ ਭੈ ਭਾਰਿ ਧਰਾਇਆ ।
भै विचि धरति अगासु है निराधार भै भारि धराइआ ।

पृथिवी आकाशं च भये किन्तु न केनापि आश्रयेण धारिता, तथा, सः भगवान् भयभारेन तान् धारयति।

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੋ ਭੈ ਵਿਚਿ ਰਖੈ ਮੇਲਿ ਮਿਲਾਇਆ ।
पउणु पाणी बैसंतरो भै विचि रखै मेलि मिलाइआ ।

वायुजलं वह्निं च भयेन (अनुशासनं) स्थापयन्। तेन तानि सर्वाणि मिश्रितानि (लोकं च निर्मितवान्)।

ਪਾਣੀ ਅੰਦਰਿ ਧਰਤਿ ਧਰਿ ਵਿਣੁ ਥੰਮ੍ਹਾ ਆਗਾਸੁ ਰਹਾਇਆ ।
पाणी अंदरि धरति धरि विणु थंम्हा आगासु रहाइआ ।

जले पृथिवीं स्थापयित्वा नकाशं स्थापितं विना कस्यापि प्रयोजनस्य।

ਕਾਠੈ ਅੰਦਰਿ ਅਗਨਿ ਧਰਿ ਕਰਿ ਪਰਫੁਲਿਤ ਸੁਫਲੁ ਫਲਾਇਆ ।
काठै अंदरि अगनि धरि करि परफुलित सुफलु फलाइआ ।

वह्निं काष्ठेषु स्थापयित्वा वृक्षान् पुष्पफलैः भारयित्वा सार्थकताम् अकरोत्।

ਨਵੀ ਦੁਆਰੀ ਪਵਣੁ ਧਰਿ ਭੈ ਵਿਚਿ ਸੂਰਜੁ ਚੰਦ ਚਲਾਇਆ ।
नवी दुआरी पवणु धरि भै विचि सूरजु चंद चलाइआ ।

नवद्वारेषु सर्वेषु वायुं (जीवनं) स्थापयित्वा सूर्यचन्द्रं च भयेन (अनुशासनेन) चलितुं कृतवान्।

ਨਿਰਭਉ ਆਪਿ ਨਿਰੰਜਨੁ ਰਾਇਆ ।੫।
निरभउ आपि निरंजनु राइआ ।५।

स एव निर्मलः प्रभुः सर्वभयात् परः अस्ति।

ਪਉੜੀ ੬
पउड़ी ६

ਲਖ ਅਸਮਾਨ ਉਚਾਣਿ ਚੜਿ ਉਚਾ ਹੋਇ ਨ ਅੰਬੜਿ ਸਕੈ ।
लख असमान उचाणि चड़ि उचा होइ न अंबड़ि सकै ।

आकाशलक्षमारुह्य अपि कश्चित् तं परमेश्वरं न प्राप्नुयात्।

ਉਚੀ ਹੂੰ ਊਚਾ ਘਣਾ ਥਾਉ ਗਿਰਾਉ ਨ ਨਾਉ ਅਥਕੈ ।
उची हूं ऊचा घणा थाउ गिराउ न नाउ अथकै ।

सः उच्चतमात् उच्चतरः अस्ति; न तस्य (विशेषः) स्थानं, निवासः, नाम, कश्चित् श्रमः च नास्ति।

ਲਖ ਪਤਾਲ ਨੀਵਾਣਿ ਜਾਇ ਨੀਵਾ ਹੋਇ ਨ ਨੀਵੈ ਤਕੈ ।
लख पताल नीवाणि जाइ नीवा होइ न नीवै तकै ।

पातालकोटिसमं यदि कश्चित् तदापि द्रष्टुं न शक्नोति ।

ਪੂਰਬਿ ਪਛਮਿ ਉਤਰਾਧਿ ਦਖਣਿ ਫੇਰਿ ਚਉਫੇਰਿ ਨ ਢਕੈ ।
पूरबि पछमि उतराधि दखणि फेरि चउफेरि न ढकै ।

चतुर्दिक्षु आवरणं अपि - उत्तरं, पूर्वं, दक्षिणं, पश्चिमं, तस्य उपरि न शक्नुवन्ति।

ਓੜਕ ਮੂਲੁ ਨ ਲਭਈ ਓਪਤਿ ਪਰਲਉ ਅਖਿ ਫਰਕੈ ।
ओड़क मूलु न लभई ओपति परलउ अखि फरकै ।

तस्य विस्तारः प्राप्तुं न शक्यते; सः एकेन नेत्रनिमिषेण (समग्रं ब्रह्माण्डं) सृजति, विलीनं च कर्तुं शक्नोति।

ਫੁਲਾਂ ਅੰਦਰਿ ਵਾਸੁ ਮਹਕੈ ।੬।
फुलां अंदरि वासु महकै ।६।

यथा गन्धः पुष्पं शोभयति तथा भगवान् अपि सर्वत्र वर्तते ।

ਪਉੜੀ ੭
पउड़ी ७

ਓਅੰਕਾਰਿ ਅਕਾਰੁ ਕਰਿ ਥਿਤਿ ਵਾਰੁ ਨ ਮਾਹੁ ਜਣਾਇਆ ।
ओअंकारि अकारु करि थिति वारु न माहु जणाइआ ।

सृष्टेः दिवसस्य मासस्य च विषये प्रजापतिना कस्मैचित् किमपि न उक्तम् ।

ਨਿਰੰਕਾਰੁ ਆਕਾਰੁ ਵਿਣੁ ਏਕੰਕਾਰ ਨ ਅਲਖੁ ਲਖਾਇਆ ।
निरंकारु आकारु विणु एकंकार न अलखु लखाइआ ।

निराकारः स्वात्मनिवासी न कश्चित् स्वस्य अगोचरं रूपं द्रष्टुं कृतवान् ।

ਆਪੇ ਆਪਿ ਉਪਾਇ ਕੈ ਆਪੇ ਅਪਣਾ ਨਾਉ ਧਰਾਇਆ ।
आपे आपि उपाइ कै आपे अपणा नाउ धराइआ ।

स्वयं सर्वान् सृष्ट्वा स्वयं च तेषां हृदयेषु स्वनाम स्थापितवान्।

ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੁ ਹੈ ਹੈ ਭੀ ਹੋਸੀ ਹੋਂਦਾ ਆਇਆ ।
आदि पुरखु आदेसु है है भी होसी होंदा आइआ ।

तस्य आदिमेश्वरस्य पुरतः नमामि, यः तत्र वर्तमाने, यः भविष्ये तिष्ठति, यः आदौ अपि आसीत्।

ਆਦਿ ਨ ਅੰਤੁ ਬਿਅੰਤੁ ਹੈ ਆਪੇ ਆਪਿ ਨ ਆਪੁ ਗਣਾਇਆ ।
आदि न अंतु बिअंतु है आपे आपि न आपु गणाइआ ।

स आदौ परः, अन्त्यात् परः, अनन्तः च; किन्तु सः कदापि स्वं लक्ष्यं न करोति।

ਆਪੇ ਆਪੁ ਉਪਾਇ ਸਮਾਇਆ ।੭।
आपे आपु उपाइ समाइआ ।७।

सः जगत् सृजति स्वयं च तत् स्वात्मनि आश्रित्य।

ਪਉੜੀ ੮
पउड़ी ८

ਰੋਮ ਰੋਮ ਵਿਚਿ ਰਖਿਓਨੁ ਕਰਿ ਵਰਭੰਡ ਕਰੋੜਿ ਸਮਾਈ ।
रोम रोम विचि रखिओनु करि वरभंड करोड़ि समाई ।

एकस्मिन् त्रिकोमे विश्वानि कोटिशः समाहितः ।

ਕੇਵਡੁ ਵਡਾ ਆਖੀਐ ਕਿਤੁ ਘਰਿ ਵਸੈ ਕੇਵਡੁ ਜਾਈ ।
केवडु वडा आखीऐ कितु घरि वसै केवडु जाई ।

तस्य विस्तारस्य, तस्य निवासस्य, तस्य स्थानस्य च विस्तारस्य विषये किं वक्तव्यम् ।

ਇਕੁ ਕਵਾਉ ਅਮਾਉ ਹੈ ਲਖ ਦਰੀਆਉ ਨ ਕੀਮਤਿ ਪਾਈ ।
इकु कवाउ अमाउ है लख दरीआउ न कीमति पाई ।

तस्य एकं वाक्यमपि सर्वसीमात् परं तस्य मूल्याङ्कनं ज्ञाननदीभिः कोटिभिः कर्तुं न शक्यते।

ਪਰਵਦਗਾਰੁ ਅਪਾਰੁ ਹੈ ਪਾਰਾਵਾਰੁ ਨ ਅਲਖੁ ਲਖਾਈ ।
परवदगारु अपारु है पारावारु न अलखु लखाई ।

सः जगतः धारकः दुर्गमः अस्ति; तस्य आरम्भः अन्तः च अगोचरः अस्ति।

ਏਵਡੁ ਵਡਾ ਹੋਇ ਕੈ ਕਿਥੈ ਰਹਿਆ ਆਪੁ ਲੁਕਾਈ ।
एवडु वडा होइ कै किथै रहिआ आपु लुकाई ।

एतावत् महान् भूत्वा कुत्र निगूढः सः।

ਸੁਰ ਨਰ ਨਾਥ ਰਹੇ ਲਿਵ ਲਾਈ ।੮।
सुर नर नाथ रहे लिव लाई ।८।

एतत् ज्ञातुं देवाः मनुष्याः बहवः नाथाः च नित्यं तस्मिन् एकाग्रता भवन्ति।

ਪਉੜੀ ੯
पउड़ी ९

ਲਖ ਦਰੀਆਉ ਕਵਾਉ ਵਿਚਿ ਅਤਿ ਅਸਗਾਹ ਅਥਾਹ ਵਹੰਦੇ ।
लख दरीआउ कवाउ विचि अति असगाह अथाह वहंदे ।

तस्य इच्छायां लक्षशः गभीराः अगाहाः नद्यः प्रवहन्ति।

ਆਦਿ ਨ ਅੰਤੁ ਬਿਅੰਤੁ ਹੈ ਅਗਮ ਅਗੋਚਰ ਫੇਰ ਫਿਰੰਦੇ ।
आदि न अंतु बिअंतु है अगम अगोचर फेर फिरंदे ।

तेषां जीवनप्रवाहानाम् आरम्भः अन्तः च न ज्ञातुं शक्यते ।

ਅਲਖੁ ਅਪਾਰੁ ਵਖਾਣੀਐ ਪਾਰਾਵਾਰੁ ਨ ਪਾਰ ਲਹੰਦੇ ।
अलखु अपारु वखाणीऐ पारावारु न पार लहंदे ।

अनन्ताः, दुर्गमाः, अगोचराः च सन्ति किन्तु अद्यापि सर्वे भगवति महे चरन्ति। तस्य अगोचरस्य असीमस्य च विस्तारं ज्ञातुं न शक्नुवन्ति।

ਲਹਰਿ ਤਰੰਗ ਨਿਸੰਗ ਲਖ ਸਾਗਰ ਸੰਗਮ ਰੰਗ ਰਵੰਦੇ ।
लहरि तरंग निसंग लख सागर संगम रंग रवंदे ।

समुद्रं मिलित्वा असंख्यतरङ्गयुक्ताः नद्यः तया सह एकाः भवन्ति।

ਰਤਨ ਪਦਾਰਥ ਲਖ ਲਖ ਮੁਲਿ ਅਮੁਲਿ ਨ ਤੁਲਿ ਤੁਲੰਦੇ ।
रतन पदारथ लख लख मुलि अमुलि न तुलि तुलंदे ।

तस्मिन् समुद्रे लक्षशः अमूल्यरत्नसामग्रीः सन्ति, ये वस्तुतः सर्वव्ययात् पराः सन्ति ।

ਸਦਕੇ ਸਿਰਜਣਹਾਰਿ ਸਿਰੰਦੇ ।੯।
सदके सिरजणहारि सिरंदे ।९।

अहं तस्मै प्रजापतिनाथाय यज्ञः अस्मि।

ਪਉੜੀ ੧੦
पउड़ी १०

ਪਰਵਦਗਾਰੁ ਸਲਾਹੀਐ ਸਿਰਠਿ ਉਪਾਈ ਰੰਗ ਬਿਰੰਗੀ ।
परवदगारु सलाहीऐ सिरठि उपाई रंग बिरंगी ।

बहुवर्णसृष्टिं सृष्टिस्तस्य पालको भगवान् स्तुतव्यः।

ਰਾਜਿਕੁ ਰਿਜਕੁ ਸਬਾਹਿਦਾ ਸਭਨਾ ਦਾਤਿ ਕਰੇ ਅਣਮੰਗੀ ।
राजिकु रिजकु सबाहिदा सभना दाति करे अणमंगी ।

सर्वोपजीविकर्दाता अप्रार्थितः दानदाता च ।

ਕਿਸੈ ਜਿਵੇਹਾ ਨਾਹਿ ਕੋ ਦੁਬਿਧਾ ਅੰਦਰਿ ਮੰਦੀ ਚੰਗੀ ।
किसै जिवेहा नाहि को दुबिधा अंदरि मंदी चंगी ।

न कश्चित् कस्यचित् सदृशः भवति तथा च जीवः (सृजनात्मकः) तस्मिन् भ्रमस्य अनुपातेन शुभः दुष्टः वा भवति।

ਪਾਰਬ੍ਰਹਮੁ ਨਿਰਲੇਪੁ ਹੈ ਪੂਰਨੁ ਬ੍ਰਹਮੁ ਸਦਾ ਸਹਲੰਗੀ ।
पारब्रहमु निरलेपु है पूरनु ब्रहमु सदा सहलंगी ।

पारमार्थिकः सन् सर्ववस्तुविरक्तः सिद्धः ब्रह्म। सः सर्वदा सर्वेषां सह भवति।

ਵਰਨਾਂ ਚਿਹਨਾਂ ਬਾਹਰਾ ਸਭਨਾ ਅੰਦਰਿ ਹੈ ਸਰਬੰਗੀ ।
वरनां चिहनां बाहरा सभना अंदरि है सरबंगी ।

जातिप्रतीकादिपरः परं तु पार्श्वतः पार्श्वतः एकसर्वं व्याप्नोति।

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਸੰਗੀ ।੧੦।
पउणु पाणी बैसंतरु संगी ।१०।

वायुजलेऽग्नौ च अर्थात् स एव एतेषां तत्त्वानां शक्तिः।

ਪਉੜੀ ੧੧
पउड़ी ११

ਓਅੰਕਾਰਿ ਆਕਾਰੁ ਕਰਿ ਮਖੀ ਇਕ ਉਪਾਈ ਮਾਇਆ ।
ओअंकारि आकारु करि मखी इक उपाई माइआ ।

रूपाणि सृजन् ओअङ्करः माया नाम मक्षिकां सृजति स्म।

ਤਿਨਿ ਲੋਅ ਚਉਦਹ ਭਵਣੁ ਜਲ ਥਲੁ ਮਹੀਅਲੁ ਛਲੁ ਕਰਿ ਛਾਇਆ ।
तिनि लोअ चउदह भवणु जल थलु महीअलु छलु करि छाइआ ।

त्रैलोक्यं चतुर्दश धामं जलं पृष्ठं पातालं च बहुधा वञ्चितवान् ।

ਬ੍ਰਹਮਾ ਬਿਸਨ ਮਹੇਸੁ ਤ੍ਰੈ ਦਸ ਅਵਤਾਰ ਬਜਾਰਿ ਨਚਾਇਆ ।
ब्रहमा बिसन महेसु त्रै दस अवतार बजारि नचाइआ ।

ब्रह्मविष्णुमहेसा विहाय दशावताराः सर्वे लोकरूपं बजारे नृत्यं कृतवान्।

ਜਤੀ ਸਤੀ ਸੰਤੋਖੀਆ ਸਿਧ ਨਾਥ ਬਹੁ ਪੰਥ ਭਵਾਇਆ ।
जती सती संतोखीआ सिध नाथ बहु पंथ भवाइआ ।

ब्रह्मचारिणः पतिव्रताः सन्तुष्टाः जनाः सिद्धाः नाथाः च सर्वे नाना सम्प्रदायमार्गेषु भ्रष्टाः कृताः ।

ਕਾਮ ਕਰੋਧ ਵਿਰੋਧ ਵਿਚਿ ਲੋਭ ਮੋਹੁ ਕਰਿ ਧ੍ਰੋਹੁ ਲੜਾਇਆ ।
काम करोध विरोध विचि लोभ मोहु करि ध्रोहु लड़ाइआ ।

माया कामक्रोधविरोधलोभमोहवञ्चनं सर्वेषु प्रयोजयित्वा अन्तःयुद्धं कृतवान् ।

ਹਉਮੈ ਅੰਦਰਿ ਸਭੁ ਕੋ ਸੇਰਹੁ ਘਟਿ ਨ ਕਿਨੈ ਅਖਾਇਆ ।
हउमै अंदरि सभु को सेरहु घटि न किनै अखाइआ ।

अहङ्कारपूर्णाः ते अन्तः खोटाः सन्ति किन्तु कोऽपि स्वं अपूर्णं न स्वीकुर्वति (सर्वः पूर्णमापः इति अनुभवन्ति तस्मात् न्यूनं किमपि नास्ति)।

ਕਾਰਣੁ ਕਰਤੇ ਆਪੁ ਲੁਕਾਇਆ ।੧੧।
कारणु करते आपु लुकाइआ ।११।

प्रजापतिना स्वयम् कारणं गोपितम् ।

ਪਉੜੀ ੧੨
पउड़ी १२

ਪਾਤਿਸਾਹਾਂ ਪਾਤਿਸਾਹੁ ਹੈ ਅਬਚਲੁ ਰਾਜੁ ਵਡੀ ਪਾਤਿਸਾਹੀ ।
पातिसाहां पातिसाहु है अबचलु राजु वडी पातिसाही ।

सः सम्राट् सम्राटः यस्य शासनं स्थिरं राज्यं च महतीं विशालम्।

ਕੇਵਡੁ ਤਖਤੁ ਵਖਾਣੀਐ ਕੇਵਡੁ ਮਹਲੁ ਕੇਵਡੁ ਦਰਗਾਹੀ ।
केवडु तखतु वखाणीऐ केवडु महलु केवडु दरगाही ।

तस्य सिंहासनं प्रासादं प्राङ्गणं च कियत् विशालम्।

ਕੇਵਡੁ ਸਿਫਤਿ ਸਲਾਹੀਐ ਕੇਵਡੁ ਮਾਲੁ ਮੁਲਖੁ ਅਵਗਾਹੀ ।
केवडु सिफति सलाहीऐ केवडु मालु मुलखु अवगाही ।

कथं स्तुतव्यः कथं च तस्य निधिप्रदेशविस्तारः ज्ञायते ।

ਕੇਵਡੁ ਮਾਣੁ ਮਹਤੁ ਹੈ ਕੇਵਡੁ ਲਸਕਰ ਸੇਵ ਸਿਪਾਹੀ ।
केवडु माणु महतु है केवडु लसकर सेव सिपाही ।

कियत् महत् भव्यं वैभवं च कियन्तः सैनिकाः सेनाः च तस्य सेवायां सन्ति।

ਹੁਕਮੈ ਅੰਦਰਿ ਸਭ ਕੋ ਕੇਵਡੁ ਹੁਕਮੁ ਨ ਬੇਪਰਵਾਹੀ ।
हुकमै अंदरि सभ को केवडु हुकमु न बेपरवाही ।

तस्य आदेशे सर्वं एतावत् संगठितं शक्तिशाली च यत् प्रमादः नास्ति।

ਹੋਰਸੁ ਪੁਛਿ ਨ ਮਤਾ ਨਿਬਾਹੀ ।੧੨।
होरसु पुछि न मता निबाही ।१२।

सः कस्मै अपि एतत् सर्वं व्यवस्थापयितुं न याचते।

ਪਉੜੀ ੧੩
पउड़ी १३

ਲਖ ਲਖ ਬ੍ਰਹਮੇ ਵੇਦ ਪੜ੍ਹਿ ਇਕਸ ਅਖਰ ਭੇਦੁ ਨ ਜਾਤਾ ।
लख लख ब्रहमे वेद पढ़ि इकस अखर भेदु न जाता ।

वेदलक्षपठनेऽपि ब्रह्मणा अक्षरं न अवगतम् ।

ਜੋਗ ਧਿਆਨ ਮਹੇਸ ਲਖ ਰੂਪ ਨ ਰੇਖ ਨ ਭੇਖੁ ਪਛਾਤਾ ।
जोग धिआन महेस लख रूप न रेख न भेखु पछाता ।

शिवः लक्षशः विधिभिः (मुद्राभिः) ध्यानं करोति परन्तु तदपि (भगवतः) रूपं, वर्णं, वेषं च ज्ञातुं न शक्तवान्।

ਲਖ ਅਵਤਾਰ ਅਕਾਰ ਕਰਿ ਤਿਲੁ ਵੀਚਾਰੁ ਨ ਬਿਸਨ ਪਛਾਤਾ ।
लख अवतार अकार करि तिलु वीचारु न बिसन पछाता ।

विष्णुः लक्षशः प्राणीभिः अवतारं कृतवान् परन्तु तस्य भगवतः किञ्चित् अपि ज्ञातुं न शक्तवान् ।

ਲਖ ਲਖ ਨਉਤਨ ਨਾਉ ਲੈ ਲਖ ਲਖ ਸੇਖ ਵਿਸੇਖ ਨ ਤਾਤਾ ।
लख लख नउतन नाउ लै लख लख सेख विसेख न ताता ।

सेसानाग् (पौराणिकः सर्पः) भगवतः बहुभिः नूतनं नाम पठित्वा स्मरति स्म किन्तु तदपि तस्य विषये बहु ज्ञातुं न शक्तवान् ।

ਚਿਰੁ ਜੀਵਣੁ ਬਹੁ ਹੰਢਣੇ ਦਰਸਨ ਪੰਥ ਨ ਸਬਦੁ ਸਿਞਾਤਾ ।
चिरु जीवणु बहु हंढणे दरसन पंथ न सबदु सिञाता ।

अनेके दीर्घायुषः जीवनं विविधतया अनुभवन्ति स्म, परन्तु ते सर्वे बहवः दार्शनिकाः च सबदां ब्रह्माणं अवगन्तुं न शक्तवन्तः।

ਦਾਤਿ ਲੁਭਾਇ ਵਿਸਾਰਨਿ ਦਾਤਾ ।੧੩।
दाति लुभाइ विसारनि दाता ।१३।

सर्वे तस्य भगवतः दानेषु मग्नाः स च दाता विस्मृतः।

ਪਉੜੀ ੧੪
पउड़ी १४

ਨਿਰੰਕਾਰ ਆਕਾਰੁ ਕਰਿ ਗੁਰ ਮੂਰਤਿ ਹੋਇ ਧਿਆਨ ਧਰਾਇਆ ।
निरंकार आकारु करि गुर मूरति होइ धिआन धराइआ ।

निराकारः भगवान् आकारं गृहीत्वा गुरुरूपेण स्थापितः भूत्वा सर्वान् भगवतः ध्यानं कृतवान् (अत्र संकेतः गुरुनानकं प्रति अस्ति)।

ਚਾਰਿ ਵਰਨ ਗੁਰਸਿਖ ਕਰਿ ਸਾਧਸੰਗਤਿ ਸਚ ਖੰਡੁ ਵਸਾਇਆ ।
चारि वरन गुरसिख करि साधसंगति सच खंडु वसाइआ ।

चतुर्णां वर्णानां शिष्यान् स्वीकृत्य पवित्रसङ्घरूपं त्रेउथनिवासं स्थापितवान् ।

ਵੇਦ ਕਤੇਬਹੁ ਬਾਹਰਾ ਅਕਥ ਕਥਾ ਗੁਰ ਸਬਦੁ ਸੁਣਾਇਆ ।
वेद कतेबहु बाहरा अकथ कथा गुर सबदु सुणाइआ ।

वेदकटेबाभ्यां परं तस्य गुरुवचनस्य भव्यतां व्याख्यातवान्।

ਵੀਹਾਂ ਅੰਦਰਿ ਵਰਤਮਾਨੁ ਗੁਰਮੁਖਿ ਹੋਇ ਇਕੀਹ ਲਖਾਇਆ ।
वीहां अंदरि वरतमानु गुरमुखि होइ इकीह लखाइआ ।

ये गणदोषेषु प्रवृत्ताः ते इदानीं भगवन्तं ध्यायन्ते स्म ।

ਮਾਇਆ ਵਿਚਿ ਉਦਾਸੁ ਕਰਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦਿੜਾਇਆ ।
माइआ विचि उदासु करि नामु दानु इसनानु दिड़ाइआ ।

मायामध्ये विरक्ताः कृताः, तस्य पुण्यनामस्य, दानस्य, आचमस्य च महत्त्वं अवगन्तुं कृतम् ।

ਬਾਰਹ ਪੰਥ ਇਕਤ੍ਰ ਕਰਿ ਗੁਰਮੁਖਿ ਗਾਡੀ ਰਾਹੁ ਚਲਾਇਆ ।
बारह पंथ इकत्र करि गुरमुखि गाडी राहु चलाइआ ।

द्वादश सम्प्रदायान् सङ्गृह्य गुरमुखानाम् उच्चमार्गं सज्जीकृतवान् ।

ਪਤਿ ਪਉੜੀ ਚੜਿ ਨਿਜ ਘਰਿ ਆਇਆ ।੧੪।
पति पउड़ी चड़ि निज घरि आइआ ।१४।

तत्मार्गं (क्रमं वा) अनुसृत्य मानसोपानमारुह्य ते सर्वे स्वस्य यथार्थतः स्थिराः अभवन् ।

ਪਉੜੀ ੧੫
पउड़ी १५

ਗੁਰਮੁਖਿ ਮਾਰਗਿ ਪੈਰ ਧਰਿ ਦੁਬਿਧਾ ਵਾਟ ਕੁਵਾਟ ਨ ਧਾਇਆ ।
गुरमुखि मारगि पैर धरि दुबिधा वाट कुवाट न धाइआ ।

गुरमुखत्वस्य मार्गम् अनुसृत्य मनुष्यः अनिश्चिततायाः गलत् मार्गे न पठति।

ਸਤਿਗੁਰ ਦਰਸਨੁ ਦੇਖਿ ਕੈ ਮਰਦਾ ਜਾਂਦਾ ਨਦਰਿ ਨ ਆਇਆ ।
सतिगुर दरसनु देखि कै मरदा जांदा नदरि न आइआ ।

सत्यगुरुं दृष्ट्वा जीवनं मृत्युं आगमनं च न पश्यति ।

ਕੰਨੀ ਸਤਿਗੁਰ ਸਬਦੁ ਸੁਣਿ ਅਨਹਦ ਰੁਣ ਝੁਣਕਾਰੁ ਸੁਣਾਇਆ ।
कंनी सतिगुर सबदु सुणि अनहद रुण झुणकारु सुणाइआ ।

सच्चिगुरुलोकं श्रुत्वा सः अप्रहृतरागस्य अनुकूलः भवति।

ਸਤਿਗੁਰ ਸਰਣੀ ਆਇ ਕੈ ਨਿਹਚਲੁ ਸਾਧੂ ਸੰਗਿ ਮਿਲਾਇਆ ।
सतिगुर सरणी आइ कै निहचलु साधू संगि मिलाइआ ।

सच्चे गुरुस्य आश्रये आगत्य इदानीं मनुष्यः स्थिरीकरणपवित्रसङ्घस्य लीनः भवति।

ਚਰਣ ਕਵਲ ਮਕਰੰਦ ਰਸਿ ਸੁਖ ਸੰਪਟ ਵਿਚਿ ਸਹਜਿ ਸਮਾਇਆ ।
चरण कवल मकरंद रसि सुख संपट विचि सहजि समाइआ ।

पादपद्महर्षे आत्मनः वशं करोति।

ਪਿਰਮ ਪਿਆਲਾ ਅਪਿਉ ਪੀਆਇਆ ।੧੫।
पिरम पिआला अपिउ पीआइआ ।१५।

गुरमुखाः प्रेमस्य चषकं कठिनं पिबितुं क्वाफ् कृत्वा उल्लासिताः एव तिष्ठन्ति।

ਪਉੜੀ ੧੬
पउड़ी १६

ਸਾਧਸੰਗਤਿ ਕਰਿ ਸਾਧਨਾ ਪਿਰਮ ਪਿਆਲਾ ਅਜਰੁ ਜਰਣਾ ।
साधसंगति करि साधना पिरम पिआला अजरु जरणा ।

पवित्रसङ्घे अनुशासनं स्वीकृत्य प्रेमस्य असह्यः चषकः पिब्यते, सह्यते च।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕੁ ਹੋਇ ਆਪੁ ਗਵਾਇ ਜੀਵੰਦਿਆਂ ਮਰਣਾ ।
पैरी पै पा खाकु होइ आपु गवाइ जीवंदिआं मरणा ।

अथ पादयोः पतन् अहङ्कारं परिहरन् व्यक्तिः सर्वेषां लौकिकचिन्तानां सम्बन्धे म्रियते।

ਜੀਵਣ ਮੁਕਤਿ ਵਖਾਣੀਐ ਮਰਿ ਮਰਿ ਜੀਵਣੁ ਡੁਬਿ ਡੁਬਿ ਤਰਣਾ ।
जीवण मुकति वखाणीऐ मरि मरि जीवणु डुबि डुबि तरणा ।

जीवने मुक्तः स एव माया मृतः ईश्वरप्रेमेण जीवति।

ਸਬਦੁ ਸੁਰਤਿ ਲਿਵਲੀਣੁ ਹੋਇ ਅਪਿਉ ਪੀਅਣੁ ਤੈ ਅਉਚਰ ਚਰਣਾ ।
सबदु सुरति लिवलीणु होइ अपिउ पीअणु तै अउचर चरणा ।

शब्दे चैतन्यं विलीय अमृतं क्वाफ् कृत्वा अहङ्कारं खादति।

ਅਨਹਦ ਨਾਦ ਅਵੇਸ ਕਰਿ ਅੰਮ੍ਰਿਤ ਵਾਣੀ ਨਿਝਰੁ ਝਰਣਾ ।
अनहद नाद अवेस करि अंम्रित वाणी निझरु झरणा ।

अप्रहतरागेण प्रेरितः सदा शब्दामृतं पातयन् गच्छति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੋਇ ਕਾਰਣੁ ਕਰਣੁ ਨ ਕਾਰਣੁ ਕਰਣਾ ।
करण कारण समरथु होइ कारणु करणु न कारणु करणा ।

इदानीं सः सर्वकारणानां पूर्वमेव कारणं किन्तु अद्यापि परहानिकं किमपि न करोति।

ਪਤਿਤ ਉਧਾਰਣ ਅਸਰਣ ਸਰਣਾ ।੧੬।
पतित उधारण असरण सरणा ।१६।

तादृशः पापानाम् उद्धारं करोति, आश्रयहीनानां च आश्रयं ददाति ।

ਪਉੜੀ ੧੭
पउड़ी १७

ਗੁਰਮੁਖਿ ਭੈ ਵਿਚਿ ਜੰਮਣਾ ਭੈ ਵਿਚਿ ਰਹਿਣਾ ਭੈ ਵਿਚਿ ਚਲਣਾ ।
गुरमुखि भै विचि जंमणा भै विचि रहिणा भै विचि चलणा ।

गुरमुखाः दिव्येच्छायां जनयन्ति, दिव्येच्छायां तिष्ठन्ति दिव्येच्छया चरन्ति।

ਸਾਧਸੰਗਤਿ ਭੈ ਭਾਇ ਵਿਚਿ ਭਗਤਿ ਵਛਲੁ ਕਰਿ ਅਛਲੁ ਛਲਣਾ ।
साधसंगति भै भाइ विचि भगति वछलु करि अछलु छलणा ।

पवित्रसङ्घस्य अनुशासने प्रेमे च ते भगवन्तं ईश्वरं अपि मोहयन्ति।

ਜਲ ਵਿਚਿ ਕਵਲੁ ਅਲਿਪਤ ਹੋਇ ਆਸ ਨਿਰਾਸ ਵਲੇਵੈ ਵਲਣਾ ।
जल विचि कवलु अलिपत होइ आस निरास वलेवै वलणा ।

जले पद्मवत् विरक्ताः सन्तः आशानिराशाचक्रात् दूरं तिष्ठन्ति।

ਅਹਰਣਿ ਘਣ ਹੀਰੇ ਜੁਗਤਿ ਗੁਰਮਤਿ ਨਿਹਚਲੁ ਅਟਲੁ ਨ ਟਲਣਾ ।
अहरणि घण हीरे जुगति गुरमति निहचलु अटलु न टलणा ।

मुद्गरनिहङ्गयोः मध्ये हीरकवत् स्थिराः भूत्वा गुरुप्रज्ञायां गभीरमूलं जीवनं यापयन्ति।

ਪਰਉਪਕਾਰ ਵੀਚਾਰਿ ਵਿਚਿ ਜੀਅ ਦੈਆ ਮੋਮ ਵਾਂਗੀ ਢਲਣਾ ।
परउपकार वीचारि विचि जीअ दैआ मोम वांगी ढलणा ।

ते हृदये परोपकारं नित्यं निक्षिपन्ति, करुणाक्षेत्रे च मोमवत् द्रवन्ति।

ਚਾਰਿ ਵਰਨ ਤੰਬੋਲ ਰਸੁ ਆਪੁ ਗਵਾਇ ਰਲਾਇਆ ਰਲਣਾ ।
चारि वरन तंबोल रसु आपु गवाइ रलाइआ रलणा ।

यथा चत्वारि वस्तूनि सुपारीयां मिश्रयित्वा एकं भवन्ति तथा गुरमुखाः प्रत्येकं समायोजिताः भवन्ति ।

ਵਟੀ ਤੇਲੁ ਦੀਵਾ ਹੋਇ ਬਲਣਾ ।੧੭।
वटी तेलु दीवा होइ बलणा ।१७।

दीपरूपा विटतैलत्वं च दहन्ति (अन्यप्रकाशनार्थम्) ।

ਪਉੜੀ ੧੮
पउड़ी १८

ਸਤੁ ਸੰਤੋਖੁ ਦਇਆ ਧਰਮੁ ਅਰਥ ਕਰੋੜਿ ਨ ਓੜਕੁ ਜਾਣੈ ।
सतु संतोखु दइआ धरमु अरथ करोड़ि न ओड़कु जाणै ।

सत्यं, सन्तोषं, दया, धर्मः, लाभः इत्यादयः कोटिशः गुणाः सन्ति किन्तु तस्य (सुखफलस्य) अन्ततां कोऽपि ज्ञातुं न शक्तवान्।

ਚਾਰ ਪਦਾਰਥ ਆਖੀਅਨਿ ਹੋਇ ਲਖੂਣਿ ਨ ਪਲੁ ਪਰਵਾਣੈ ।
चार पदारथ आखीअनि होइ लखूणि न पलु परवाणै ।

चत्वारः आदर्शाः उच्यन्ते भवन्तु ते लक्षैः गुणिताः, तदापि ते सुखफलैकक्षणसमं न कुर्वन्ति।

ਰਿਧੀ ਸਿਧੀ ਲਖ ਲਖ ਨਿਧਿ ਨਿਧਾਨ ਲਖ ਤਿਲੁ ਨ ਤੁਲਾਣੈ ।
रिधी सिधी लख लख निधि निधान लख तिलु न तुलाणै ।

ऋद्धिः सिद्धिः कोटिनिधिः च तस्य एकस्य अल्पभागस्य समं न भवति।

ਦਰਸਨ ਦ੍ਰਿਸਟਿ ਸੰਜੋਗ ਲਖ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲਖ ਹੈਰਾਣੈ ।
दरसन द्रिसटि संजोग लख सबद सुरति लिव लख हैराणै ।

शब्दस्य चैतन्यस्य च आत्मीयतां दृष्ट्वा दर्शनानां ध्यानानां च बहवः संयोगाः आश्चर्यचकिताः भवन्ति।

ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਣ ਅਸੰਖ ਭਗਤਿ ਜੁਗਤਿ ਲਖ ਨੇਤ ਵਖਾਣੈ ।
गिआन धिआन सिमरण असंख भगति जुगति लख नेत वखाणै ।

ज्ञानस्य, ध्यानस्य, स्मरणस्य च बहवः पद्धतयः प्रस्तूयन्ते;

ਪਿਰਮ ਪਿਆਲਾ ਸਹਜਿ ਘਰੁ ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਚੋਜ ਵਿਡਾਣੈ ।
पिरम पिआला सहजि घरु गुरमुखि सुख फल चोज विडाणै ।

परन्तु शान्तपदं प्राप्य गुरमुखैः प्राप्तस्य भगवतः प्रेमचषकस्य भोगफलं आश्चर्यं भवति।

ਮਤਿ ਬੁਧਿ ਸੁਧਿ ਲਖ ਮੇਲਿ ਮਿਲਾਣੈ ।੧੮।
मति बुधि सुधि लख मेलि मिलाणै ।१८।

अस्मिन् स्तरे बुद्धिः, प्रज्ञा, कोटिशुद्धयः च संयोजिताः भवन्ति ।

ਪਉੜੀ ੧੯
पउड़ी १९

ਜਪ ਤਪ ਸੰਜਮ ਲਖ ਲਖ ਹੋਮ ਜਗ ਨਈਵੇਦ ਕਰੋੜੀ ।
जप तप संजम लख लख होम जग नईवेद करोड़ी ।

कोटि-कोटि-पाठ-तप-संयम-होम-कोटि-कोटि-विधयः सन्ति ।

ਵਰਤ ਨੇਮ ਸੰਜਮ ਘਣੇ ਕਰਮ ਧਰਮ ਲਖ ਤੰਦੁ ਮਰੋੜੀ ।
वरत नेम संजम घणे करम धरम लख तंदु मरोड़ी ।

उपवासाः, नियमाः, नियन्त्रणाः, क्रियाकलापाः बहवः सन्ति किन्तु ते सर्वे दुर्बलसूत्रवत्।

ਤੀਰਥ ਪੁਰਬ ਸੰਜੋਗ ਲਖ ਪੁੰਨ ਦਾਨੁ ਉਪਕਾਰ ਨ ਓੜੀ ।
तीरथ पुरब संजोग लख पुंन दानु उपकार न ओड़ी ।

अनेकाः तीर्थकेन्द्राणि, वार्षिकोत्सवः, कोटिकोटिसद्गुणाः, दानानि, परोपकाराः च सन्ति ।

ਦੇਵੀ ਦੇਵ ਸਰੇਵਣੇ ਵਰ ਸਰਾਪ ਲਖ ਜੋੜ ਵਿਛੋੜੀ ।
देवी देव सरेवणे वर सराप लख जोड़ विछोड़ी ।

कोटिविधा देवदेवीपूजनयोगविक्षेपो वरशापः।

ਦਰਸਨ ਵਰਨ ਅਵਰਨ ਲਖ ਪੂਜਾ ਅਰਚਾ ਬੰਧਨ ਤੋੜੀ ।
दरसन वरन अवरन लख पूजा अरचा बंधन तोड़ी ।

अनेकाः दर्शनानि, वर्णाः, अवर्णाः, बहवः च ते व्यक्तिः सन्ति ये लक्षशः पूजा-आहुतयोः (अनावश्यक) ब्राण्ड्-विषये न कष्टं कुर्वन्ति।

ਲੋਕ ਵੇਦ ਗੁਣ ਗਿਆਨ ਲਖ ਜੋਗ ਭੋਗ ਲਖ ਝਾੜਿ ਪਛੋੜੀ ।
लोक वेद गुण गिआन लख जोग भोग लख झाड़ि पछोड़ी ।

जनव्यवहारस्य, गुणानां, त्यागस्य, भोगस्य, आच्छादनयन्त्राणां च बहवः साधनानि सन्ति;

ਸਚਹੁ ਓਰੈ ਸਭ ਕਿਹੁ ਲਖ ਸਿਆਣਪ ਸੱਭਾ ਥੋੜੀ ।
सचहु ओरै सभ किहु लख सिआणप सभा थोड़ी ।

किन्तु एते सर्वे सत्यात् दूरं शिल्पस्य अवशिष्टाः सन्ति; ते तत् स्पृशितुं न शक्नुवन्ति।

ਉਪਰਿ ਸਚੁ ਅਚਾਰੁ ਚਮੋੜੀ ।੧੯।
उपरि सचु अचारु चमोड़ी ।१९।

सत्यात् उच्चतरं सत्यं जीवनं भवति।

ਪਉੜੀ ੨੦
पउड़ी २०

ਸਤਿਗੁਰ ਸਚਾ ਪਾਤਿਸਾਹੁ ਸਾਧਸੰਗਤਿ ਸਚੁ ਤਖਤੁ ਸੁਹੇਲਾ ।
सतिगुर सचा पातिसाहु साधसंगति सचु तखतु सुहेला ।

सच्चः गुरुः (ईश्वरः) सच्चः सम्राटः पवित्रसङ्घः च सच्चः सिंहासनम् अस्ति यत् अत्यन्तं मनोहरम् अस्ति।

ਸਚੁ ਸਬਦੁ ਟਕਸਾਲ ਸਚੁ ਅਸਟ ਧਾਤੁ ਇਕ ਪਾਰਸ ਮੇਲਾ ।
सचु सबदु टकसाल सचु असट धातु इक पारस मेला ।

सत्यं वचनं तादृशं सच्चं टकसालं यत्र धातुषु भिन्नाः जातिः गुरुं दार्शनिकशिलां मिलित्वा सुवर्णं (गुरमुखाः) भवन्ति।

ਸਚਾ ਅਬਿਚਲ ਰਾਜ ਹੈ ਸਚ ਮਹਲ ਨਵਹਾਣ ਨਵੇਲਾ ।
सचा अबिचल राज है सच महल नवहाण नवेला ।

तत्र सत्या एव क्रमः आनन्दप्रमोदप्रदः इति कारणतः केवलं सत्या दिव्य इच्छा एव कार्यं करोति।

ਸਚਾ ਹੁਕਮੁ ਵਰਤਦਾ ਸਚਾ ਅਮਰੁ ਸਚੋ ਰਸ ਕੇਲਾ ।
सचा हुकमु वरतदा सचा अमरु सचो रस केला ।

तत्र सत्या एव क्रमः आनन्दप्रमोदप्रदः इति कारणतः केवलं सत्या दिव्य इच्छा एव कार्यं करोति।

ਸਚੀ ਸਿਫਤਿ ਸਲਾਹ ਸਚੁ ਸਚੁ ਸਲਾਹਣੁ ਅੰਮ੍ਰਿਤ ਵੇਲਾ ।
सची सिफति सलाह सचु सचु सलाहणु अंम्रित वेला ।

तत्र प्रातःकाले स्तुतिः सत्यः सत्यमात्रस्य च।

ਸਚਾ ਗੁਰਮੁਖਿ ਪੰਥੁ ਹੈ ਸਚੁ ਉਪਦੇਸ ਨ ਗਰਬਿ ਗਹੇਲਾ ।
सचा गुरमुखि पंथु है सचु उपदेस न गरबि गहेला ।

गुरमुखानां पंथः सत्यः, उपदेशः सत्यः, (अन्यपुरोहितानाम् इव) ते लोभेन पीडिताः न भवन्ति।

ਆਸਾ ਵਿਚਿ ਨਿਰਾਸ ਗਤਿ ਸਚਾ ਖੇਲੁ ਮੇਲੁ ਸਚੁ ਖੇਲਾ ।
आसा विचि निरास गति सचा खेलु मेलु सचु खेला ।

गुरमुखाः बहुषु आशासु विरक्ताः तिष्ठन्ति, ते च सर्वदा सत्यस्य क्रीडां क्रीडन्ति।

ਗੁਰਮੁਖਿ ਸਿਖੁ ਗੁਰੂ ਗੁਰ ਚੇਲਾ ।੨੦।
गुरमुखि सिखु गुरू गुर चेला ।२०।

एतादृशाः गुरमुखाः गुरुः भवन्ति गुरुः तेषां शिष्यः भवति।

ਪਉੜੀ ੨੧
पउड़ी २१

ਗੁਰਮੁਖਿ ਹਉਮੈ ਪਰਹਰੈ ਮਨਿ ਭਾਵੈ ਖਸਮੈ ਦਾ ਭਾਣਾ ।
गुरमुखि हउमै परहरै मनि भावै खसमै दा भाणा ।

गुरमुख अहङ्कारं तिरस्कुर्वति तस्मै ईश्वरस्य इच्छा रोचते।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਦਰਗਹ ਪਾਵੈ ਮਾਣੁ ਨਿਮਾਣਾ ।
पैरी पै पा खाक होइ दरगह पावै माणु निमाणा ।

विनयः भूत्वा पादयोः पतन् रजः भूत्वा भगवतः प्राङ्गणे गौरवं अर्जयति।

ਵਰਤਮਾਨ ਵਿਚਿ ਵਰਤਦਾ ਹੋਵਣਹਾਰ ਸੋਈ ਪਰਵਾਣਾ ।
वरतमान विचि वरतदा होवणहार सोई परवाणा ।

सः वर्तमानकाले सर्वदा गच्छति अर्थात् समकालीनपरिस्थितीनां कदापि उपेक्षां न करोति तथा च यत् किमपि सम्भवति तत् पार्श्वे पार्श्वे स्वीकुर्वति।

ਕਾਰਣੁ ਕਰਤਾ ਜੋ ਕਰੈ ਸਿਰਿ ਧਰਿ ਮੰਨਿ ਕਰੈ ਸੁਕਰਾਣਾ ।
कारणु करता जो करै सिरि धरि मंनि करै सुकराणा ।

सर्वकारणानां प्रजापतिना यत्कृतं तत् कृतज्ञतापूर्वकं स्वीक्रियते।

ਰਾਜੀ ਹੋਇ ਰਜਾਇ ਵਿਚਿ ਦੁਨੀਆਂ ਅੰਦਰਿ ਜਿਉ ਮਿਹਮਾਣਾ ।
राजी होइ रजाइ विचि दुनीआं अंदरि जिउ मिहमाणा ।

भगवतः इच्छायां सुखी तिष्ठति लोके अतिथिं मन्यते।

ਵਿਸਮਾਦੀ ਵਿਸਮਾਦ ਵਿਚਿ ਕੁਦਰਤਿ ਕਾਦਰ ਨੋ ਕੁਰਬਾਣਾ ।
विसमादी विसमाद विचि कुदरति कादर नो कुरबाणा ।

सः भगवत्प्रेमेण उल्लासितः तिष्ठति, प्रजापति पराक्रमेषु यज्ञः गच्छति।

ਲੇਪ ਅਲੇਪ ਸਦਾ ਨਿਰਬਾਣਾ ।੨੧।
लेप अलेप सदा निरबाणा ।२१।

लोके वसन् विरक्तः मुक्तश्च तिष्ठति।

ਪਉੜੀ ੨੨
पउड़ी २२

ਹੁਕਮੀ ਬੰਦਾ ਹੋਇ ਕੈ ਸਾਹਿਬੁ ਦੇ ਹੁਕਮੈ ਵਿਚਿ ਰਹਣਾ ।
हुकमी बंदा होइ कै साहिबु दे हुकमै विचि रहणा ।

आज्ञाकारी भृत्यत्वेन भगवतः इच्छायां तिष्ठेत्।

ਹੁਕਮੈ ਅੰਦਰਿ ਸਭ ਕੋ ਸਭਨਾ ਆਵਟਣ ਹੈ ਸਹਣਾ ।
हुकमै अंदरि सभ को सभना आवटण है सहणा ।

सर्वे तस्य इच्छायां सन्ति सर्वेषां दिव्यक्रमस्य तापं सहतव्यम्।

ਦਿਲੁ ਦਰੀਆਉ ਸਮਾਉ ਕਰਿ ਗਰਬੁ ਗਵਾਇ ਗਰੀਬੀ ਵਹਣਾ ।
दिलु दरीआउ समाउ करि गरबु गवाइ गरीबी वहणा ।

हृदयं नदीं कृत्वा विनयजलं तस्मिन् प्रवहतु मनुष्यः।

ਵੀਹ ਇਕੀਹ ਉਲੰਘਿ ਕੈ ਸਾਧਸੰਗਤਿ ਸਿੰਘਾਸਣਿ ਬਹਣਾ ।
वीह इकीह उलंघि कै साधसंगति सिंघासणि बहणा ।

लौकिककर्माणि त्यक्त्वा पुण्यसङ्घसिंहासनम् ।

ਸਬਦੁ ਸੁਰਤਿ ਲਿਵਲੀਣੁ ਹੋਇ ਅਨਭਉ ਅਘੜ ਘੜਾਏ ਗਹਣਾ ।
सबदु सुरति लिवलीणु होइ अनभउ अघड़ घड़ाए गहणा ।

वचने चैतन्यं विलीनं कृत्वा निर्भयालंकारं सज्जीकृतं भवेत्।

ਸਿਦਕ ਸਬੂਰੀ ਸਾਬਤਾ ਸਾਕਰੁ ਸੁਕਰਿ ਨ ਦੇਣਾ ਲਹਣਾ ।
सिदक सबूरी साबता साकरु सुकरि न देणा लहणा ।

श्रद्धे सन्तोषे च सत्यं तिष्ठेत्; कृतज्ञतायाः व्यापारः निरन्तरं स्थातव्यः, लौकिकदत्तग्रहणात् च दूरं तिष्ठेत्।

ਨੀਰਿ ਨ ਡੁਬਣੁ ਅਗਿ ਨ ਦਹਣਾ ।੨੨।
नीरि न डुबणु अगि न दहणा ।२२।

तादृशो न जले मज्जति न च अग्नौ दहति (कामस्य) ।

ਪਉੜੀ ੨੩
पउड़ी २३

ਮਿਹਰ ਮੁਹਬਤਿ ਆਸਕੀ ਇਸਕੁ ਮੁਸਕੁ ਕਿਉ ਲੁਕੈ ਲੁਕਾਇਆ ।
मिहर मुहबति आसकी इसकु मुसकु किउ लुकै लुकाइआ ।

दया, स्नेहः, रागात्मकः प्रेम, गन्धः च गुप्ताः अपि न तिष्ठन्ति, स्वस्य च प्रकटिताः भवन्ति।

ਚੰਦਨ ਵਾਸੁ ਵਣਾਸਪਤਿ ਹੋਇ ਸੁਗੰਧੁ ਨ ਆਪੁ ਗਣਾਇਆ ।
चंदन वासु वणासपति होइ सुगंधु न आपु गणाइआ ।

चन्दनः समग्रं वनस्पतिं सुगन्धितं करोति, कदापि स्वयमेव लक्षितं न करोति (किन्तु तदपि जनाः तत् ज्ञातुं आगच्छन्ति)।

ਨਦੀਆਂ ਨਾਲੇ ਗੰਗ ਮਿਲਿ ਹੋਇ ਪਵਿਤੁ ਨ ਆਖਿ ਸੁਣਾਇਆ ।
नदीआं नाले गंग मिलि होइ पवितु न आखि सुणाइआ ।

नद्यः प्रवाहाः च गङ्गां मिलित्वा मौनेन निर्घोषं शुद्धाः भवन्ति।

ਹੀਰੇ ਹੀਰਾ ਬੇਧਿਆ ਅਣੀ ਕਣੀ ਹੋਇ ਰਿਦੈ ਸਮਾਇਆ ।
हीरे हीरा बेधिआ अणी कणी होइ रिदै समाइआ ।

हीरकं हीरकेन छिनत्ति कटनहीरकं हृदि परं हीरकं गृहीतमिव दृश्यते (तथा शिष्यस्य मनः छित्त्वा गुरुः अपि स्वहृदये स्थानं ददाति)।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਸਾਧ ਹੋਇ ਪਾਰਸ ਮਿਲਿ ਪਾਰਸ ਹੋਇ ਆਇਆ ।
साधसंगति मिलि साध होइ पारस मिलि पारस होइ आइआ ।

गुरुस्य शिष्यः पवित्रसङ्घे तादृशः साधुः भवति यथा दार्शनिकस्य शिलायाः स्पर्शं कृत्वा कोऽपि दार्शनिकशिला भवति।

ਨਿਹਚਉ ਨਿਹਚਲੁ ਗੁਰਮਤੀ ਭਗਤਿ ਵਛਲੁ ਹੋਇ ਅਛਲੁ ਛਲਾਇਆ ।
निहचउ निहचलु गुरमती भगति वछलु होइ अछलु छलाइआ ।

गुरुस्य दृढशिक्षणेन सिक्खस्य मनः शान्तं भवति तथा च ईश्वरः अपि भक्तस्य प्रति स्नेहः भवति मोहितः भवति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਅਲਖੁ ਲਖਾਇਆ ।੨੩।੧੮। ਅਠਾਰਾਂ ।
गुरमुखि सुख फलु अलखु लखाइआ ।२३।१८। अठारां ।

अगोचर भगवतः दर्शनं प्राप्तं गुरमुखानां सुखफलम्।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41