वारं भाई गुरुदासः

पुटः - 9


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਗੁਰ ਮੂਰਤਿ ਪੂਰਨ ਬ੍ਰਹਮੁ ਅਬਿਗਤੁ ਅਬਿਨਾਸੀ ।
गुर मूरति पूरन ब्रहमु अबिगतु अबिनासी ।

गुरुः सिद्धब्रह्मस्य प्रतिकृतिः अव्यक्तस्य अविनाशी च।

ਪਾਰਬ੍ਰਹਮੁ ਗੁਰ ਸਬਦੁ ਹੈ ਸਤਸੰਗਿ ਨਿਵਾਸੀ ।
पारब्रहमु गुर सबदु है सतसंगि निवासी ।

पुण्यसमुदाये निवसतः गुरुस्य (न तु तस्य शरीरस्य) s पारमार्थिकब्रह्मस्य वचनम्।

ਸਾਧਸੰਗਤਿ ਸਚੁ ਖੰਡੁ ਹੈ ਭਾਉ ਭਗਤਿ ਅਭਿਆਸੀ ।
साधसंगति सचु खंडु है भाउ भगति अभिआसी ।

साधूनां सङ्गतिः सत्यस्य धाम यत्र प्रेमभक्तेः अवसरः सृज्यते।

ਚਹੁ ਵਰਨਾ ਉਪਦੇਸੁ ਕਰਿ ਗੁਰਮਤਿ ਪਰਗਾਸੀ ।
चहु वरना उपदेसु करि गुरमति परगासी ।

अत्र चतुर्णां वर्णानाम् उपदेशः, गुरुस्य (गुर्मतस्य) प्रज्ञा जनानां समक्षं आनीता।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਗੁਰਮੁਖਿ ਰਹਿਰਾਸੀ ।
पैरी पै पा खाक होइ गुरमुखि रहिरासी ।

केवलम् अत्र पादस्पर्श्य पादरजः भूत्वा गुरमुखाः अनुशासनमार्गानुयायिनः भवन्ति।

ਮਾਇਆ ਵਿਚਿ ਉਦਾਸੁ ਗਤਿ ਹੋਇ ਆਸ ਨਿਰਾਸੀ ।੧।
माइआ विचि उदासु गति होइ आस निरासी ।१।

आशानां मध्ये तटस्थः भूत्वा पवित्रसङ्घस्य माध्यमेन व्यक्तिः मायातः परं गच्छन्ति।

ਪਉੜੀ ੨
पउड़ी २

ਗੁਰ ਸਿਖੀ ਬਾਰੀਕ ਹੈ ਸਿਲ ਚਟਣੁ ਫਿਕੀ ।
गुर सिखी बारीक है सिल चटणु फिकी ।

गुरुशिष्यत्वं सुसूक्ष्मं कर्म अस्वादशिलालेहना इव।

ਤ੍ਰਿਖੀ ਖੰਡੇ ਧਾਰ ਹੈ ਉਹੁ ਵਾਲਹੁ ਨਿਕੀ ।
त्रिखी खंडे धार है उहु वालहु निकी ।

केशात् कृशतरं खड्गधारात् तीक्ष्णतरम् ।

ਭੂਹ ਭਵਿਖ ਨ ਵਰਤਮਾਨ ਸਰਿ ਮਿਕਣਿ ਮਿਕੀ ।
भूह भविख न वरतमान सरि मिकणि मिकी ।

वर्तमाने भूते भविष्ये च न किमपि तस्य समं भवति।

ਦੁਤੀਆ ਨਾਸਤਿ ਏਤੁ ਘਰਿ ਹੋਇ ਇਕਾ ਇਕੀ ।
दुतीआ नासति एतु घरि होइ इका इकी ।

सिखधर्मस्य गृहे द्वन्द्वं मेट्यते, तेन सह एकः भवति।

ਦੂਆ ਤੀਆ ਵੀਸਰੈ ਸਣੁ ਕਕਾ ਕਿਕੀ ।
दूआ तीआ वीसरै सणु कका किकी ।

द्वितीयं तृतीयं कदा किमर्थं च इति विचारं मनुष्यः विस्मरति।

ਸਭੈ ਸਿਕਾਂ ਪਰਹਰੈ ਸੁਖੁ ਇਕਤੁ ਸਿਕੀ ।੨।
सभै सिकां परहरै सुखु इकतु सिकी ।२।

सर्वान् कामान् परित्यज्य व्यक्तिः एकस्य भगवतः आशायां आनन्दं प्राप्नोति ।

ਪਉੜੀ ੩
पउड़ी ३

ਗੁਰਮੁਖਿ ਮਾਰਗੁ ਆਖੀਐ ਗੁਰਮਤਿ ਹਿਤਕਾਰੀ ।
गुरमुखि मारगु आखीऐ गुरमति हितकारी ।

गुरुस्य (गुर्मतस्य) हितप्रज्ञां स्वीकुर्वितुं गच्छन् मार्गः गुर्मुख-मार्गः इति प्रसिद्धः अस्ति ।

ਹੁਕਮਿ ਰਜਾਈ ਚਲਣਾ ਗੁਰ ਸਬਦ ਵੀਚਾਰੀ ।
हुकमि रजाई चलणा गुर सबद वीचारी ।

तस्मिन् भगवतः इच्छायां जीवितुं गुरुवचनस्य चिन्तनं च उपदिश्यते।

ਭਾਣਾ ਭਾਵੈ ਖਸਮ ਕਾ ਨਿਹਚਉ ਨਿਰੰਕਾਰੀ ।
भाणा भावै खसम का निहचउ निरंकारी ।

स्वामिनः इच्छा प्रीयमायाति सर्वविचारेषु निराकारं भगवन्तं व्याप्नोति।

ਇਸਕ ਮੁਸਕ ਮਹਕਾਰੁ ਹੈ ਹੁਇ ਪਰਉਪਕਾਰੀ ।
इसक मुसक महकारु है हुइ परउपकारी ।

यथा प्रेम सुगन्धः च गुप्तः न तिष्ठति तथा गुरमुखः अपि गुप्तः न तिष्ठति परोपकारी कार्येषु व्यस्तः भवति ।

ਸਿਦਕ ਸਬੂਰੀ ਸਾਬਤੇ ਮਸਤੀ ਹੁਸੀਆਰੀ ।
सिदक सबूरी साबते मसती हुसीआरी ।

सः तस्मिन् श्रद्धां, सन्तोषं, आनन्दं, निपुणत्वगुणान् च आकर्षयति।

ਗੁਰਮੁਖਿ ਆਪੁ ਗਵਾਇਆ ਜਿਣਿ ਹਉਮੈ ਮਾਰੀ ।੩।
गुरमुखि आपु गवाइआ जिणि हउमै मारी ।३।

गुरमुख अहङ्कारं नष्टं करोति जयति च।

ਪਉੜੀ ੪
पउड़ी ४

ਭਾਇ ਭਗਤਿ ਭੈ ਚਲਣਾ ਹੋਇ ਪਾਹੁਣਿਚਾਰੀ ।
भाइ भगति भै चलणा होइ पाहुणिचारी ।

अतिथिं मन्यमानः सिक्खः प्रेमभक्त्या जीवनं यापयति ।

ਚਲਣੁ ਜਾਣਿ ਅਜਾਣੁ ਹੋਇ ਗਹੁ ਗਰਬੁ ਨਿਵਾਰੀ ।
चलणु जाणि अजाणु होइ गहु गरबु निवारी ।

ते (सिक्खाः) वञ्चने अज्ञाताः तिष्ठन्ति, अहङ्कारं मनःतः बहिः आकर्षयन्ति च।

ਗੁਰਸਿਖ ਨਿਤ ਪਰਾਹੁਣੇ ਏਹੁ ਕਰਣੀ ਸਾਰੀ ।
गुरसिख नित पराहुणे एहु करणी सारी ।

तेषां यथार्थं आचरणं लोके अतिथिवत् व्यवहारः भवति ।

ਗੁਰਮੁਖਿ ਸੇਵ ਕਮਾਵਣੀ ਸਤਿਗੁਰੂ ਪਿਆਰੀ ।
गुरमुखि सेव कमावणी सतिगुरू पिआरी ।

गुरमुखस्य विषयः सेवा एव तादृशं कर्म भगवतः प्रियम्।

ਸਬਦਿ ਸੁਰਤਿ ਲਿਵ ਲੀਣ ਹੋਇ ਪਰਵਾਰ ਸੁਧਾਰੀ ।
सबदि सुरति लिव लीण होइ परवार सुधारी ।

शब्दे चैतन्यं विलीय ते समग्रं कुटुम्बं (लोकरूपेण) सुधारयन्ति।

ਸਾਧਸੰਗਤਿ ਜਾਇ ਸਹਜ ਘਰਿ ਨਿਰਮਲਿ ਨਿਰੰਕਾਰੀ ।੪।
साधसंगति जाइ सहज घरि निरमलि निरंकारी ।४।

पवित्रसङ्घस्य माध्यमेन ते शुद्धाः निराकाराः च भूत्वा समतायाः अन्तिमपदे स्थापिताः भवन्ति।

ਪਉੜੀ ੫
पउड़ी ५

ਪਰਮ ਜੋਤਿ ਪਰਗਾਸੁ ਕਰਿ ਉਨਮਨਿ ਲਿਵ ਲਾਈ ।
परम जोति परगासु करि उनमनि लिव लाई ।

मनसि परमं ज्योतिं प्रज्वलयन् गुरमुखः परमसमाधिस्थितौ लीनः तिष्ठति।

ਪਰਮ ਤਤੁ ਪਰਵਾਣੁ ਕਰਿ ਅਨਹਦਿ ਧੁਨਿ ਵਾਈ ।
परम ततु परवाणु करि अनहदि धुनि वाई ।

यदा सः मनसि परमं वास्तविकतां (भगवान्) गृह्णाति तदा अप्रहारः रागः ध्वनितुं आरभते।

ਪਰਮਾਰਥ ਪਰਬੋਧ ਕਰਿ ਪਰਮਾਤਮ ਹਾਈ ।
परमारथ परबोध करि परमातम हाई ।

परोपकारस्य कृते चेतनः भवितुं इदानीं तस्य हृदये ईश्वरस्य सर्वव्यापीत्वस्य भावः निवसति।

ਗੁਰ ਉਪਦੇਸੁ ਅਵੇਸੁ ਕਰਿ ਅਨਭਉ ਪਦੁ ਪਾਈ ।
गुर उपदेसु अवेसु करि अनभउ पदु पाई ।

गुरुशिक्षाप्रेरितः गुरमुखः निर्भयावस्थां प्राप्नोति।

ਸਾਧਸੰਗਤਿ ਕਰਿ ਸਾਧਨਾ ਇਕ ਮਨਿ ਇਕੁ ਧਿਆਈ ।
साधसंगति करि साधना इक मनि इकु धिआई ।

पवित्रेषु सङ्गमे आत्मनः अनुशासनं कृत्वा अर्थात् अहङ्कारं नष्टं कृत्वा एकचित्तभक्त्या भगवन्तं स्मरति।

ਵੀਹ ਇਕੀਹ ਚੜ੍ਹਾਉ ਚੜ੍ਹਿ ਇਉਂ ਨਿਜ ਘਰਿ ਜਾਈ ।੫।
वीह इकीह चढ़ाउ चढ़ि इउं निज घरि जाई ।५।

एवं अस्मात् संसारात् आध्यात्मिकजगति प्रविश्य सः अन्ते स्वस्य वास्तविकस्वभावे एव स्वं स्थापयति ।

ਪਉੜੀ ੬
पउड़ी ६

ਦਰਪਣਿ ਵਾਂਗ ਧਿਆਨੁ ਧਰਿ ਆਪੁ ਆਪ ਨਿਹਾਲੈ ।
दरपणि वांग धिआनु धरि आपु आप निहालै ।

यथा दर्पणे प्रतिबिम्बम्। स्वं लोके पश्यति।

ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮੁ ਹੈ ਚੰਦੁ ਜਲ ਵਿਚਿ ਭਾਲੈ ।
घटि घटि पूरन ब्रहमु है चंदु जल विचि भालै ।

सः सिद्धः प्रभुः सर्वेषु आत्मेषु अस्ति; अज्ञानी व्यक्तिः तं बहिः अन्वेषयति यथा चन्द्रः जले स्वस्य प्रतिबिम्बं दृष्ट्वा तत्र अस्ति इति अनुभवति।

ਗੋਰਸੁ ਗਾਈ ਵੇਖਦਾ ਘਿਉ ਦੁਧੁ ਵਿਚਾਲੈ ।
गोरसु गाई वेखदा घिउ दुधु विचालै ।

स्वयं भगवान् तत्र क्षीरगो घृते च |

ਫੁਲਾਂ ਅੰਦਰਿ ਵਾਸੁ ਲੈ ਫਲੁ ਸਾਉ ਸਮ੍ਹਾਲੈ ।
फुलां अंदरि वासु लै फलु साउ सम्हालै ।

पुष्पेभ्यः गन्धं गृहीत्वा स एव तेषु रसः।

ਕਾਸਟਿ ਅਗਨਿ ਚਲਿਤੁ ਵੇਖਿ ਜਲ ਧਰਤਿ ਹਿਆਲੈ ।
कासटि अगनि चलितु वेखि जल धरति हिआलै ।

काष्ठाग्निजले पृथिवीहिमे च तत्रैव स्वकीया ।

ਘਟਿ ਘਟਿ ਪੂਰਨੁ ਬ੍ਰਹਮੁ ਹੈ ਗੁਰਮੁਖਿ ਵੇਖਾਲੈ ।੬।
घटि घटि पूरनु ब्रहमु है गुरमुखि वेखालै ।६।

सिद्धः सर्वात्मनि वसति दुर्लभगुरमुखेन दर्शितः ।

ਪਉੜੀ ੭
पउड़ी ७

ਦਿਬ ਦਿਸਟਿ ਗੁਰ ਧਿਆਨੁ ਧਰਿ ਸਿਖ ਵਿਰਲਾ ਕੋਈ ।
दिब दिसटि गुर धिआनु धरि सिख विरला कोई ।

दुर्लभः गुरमुखः गुरुं समाहितः दिव्यदृष्टिम् आप्नोति।

ਰਤਨ ਪਾਰਖੂ ਹੋਇ ਕੈ ਰਤਨਾ ਅਵਲੋਈ ।
रतन पारखू होइ कै रतना अवलोई ।

सः एव रत्नकारः परीक्षणक्षमताम् अपि च गुणानाम् फ्रॉम् इत्यत्र रत्नानि धारयति।

ਮਨੁ ਮਾਣਕੁ ਨਿਰਮੋਲਕਾ ਸਤਿਸੰਗਿ ਪਰੋਈ ।
मनु माणकु निरमोलका सतिसंगि परोई ।

तस्य मनः माणिक्यवत् शुद्धं भवति पवित्रसङ्घे च लीनः भवति।

ਰਤਨ ਮਾਲ ਗੁਰਸਿਖ ਜਗਿ ਗੁਰਮਤਿ ਗੁਣ ਗੋਈ ।
रतन माल गुरसिख जगि गुरमति गुण गोई ।

तस्य मनः माणिक्यवत् शुद्धं भवति पवित्रसङ्घे च लीनः भवति।

ਜੀਵਦਿਆਂ ਮਰਿ ਅਮਰੁ ਹੋਇ ਸੁਖ ਸਹਜਿ ਸਮੋਈ ।
जीवदिआं मरि अमरु होइ सुख सहजि समोई ।

सः जीवितः सन् मृतः अस्ति अर्थात् सः दुष्टप्रवृत्तिभ्यः मुखं परिवर्तयति।

ਓਤਿ ਪੋਤਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਿ ਜਾਣੈ ਜਾਣੋਈ ।੭।
ओति पोति जोती जोति मिलि जाणै जाणोई ।७।

परमप्रकाशे सर्वथा विलीनः स स्वात्मानं भगवन्तं च अवगच्छति।

ਪਉੜੀ ੮
पउड़ी ८

ਰਾਗ ਨਾਦ ਵਿਸਮਾਦੁ ਹੋਇ ਗੁਣ ਗਹਿਰ ਗੰਭੀਰਾ ।
राग नाद विसमादु होइ गुण गहिर गंभीरा ।

(शब्दस्य) सङ्गीतेन शब्देन च उल्लासितः गुरुशिष्यः शान्तगुणैः पूर्णः भवति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੀਣ ਹੋਇ ਅਨਹਦਿ ਧੁਨਿ ਧੀਰਾ ।
सबद सुरति लिव लीण होइ अनहदि धुनि धीरा ।

तस्य चैतन्यं वचने विलीनं भवति, तस्य मनः अप्रहृते रागे स्थिरं भवति।

ਜੰਤ੍ਰੀ ਜੰਤ੍ਰ ਵਜਾਇਦਾ ਮਨਿ ਉਨਿਮਨਿ ਚੀਰਾ ।
जंत्री जंत्र वजाइदा मनि उनिमनि चीरा ।

गुरुः प्रवचनस्य वाद्यस्य उपरि वादयति, यत् श्रुत्वा मनः समतायाः उच्चतमस्य अवस्थायाः (भगवतः पुरतः नृत्यं कर्तुं) वस्त्राणि करोति।

ਵਜਿ ਵਜਾਇ ਸਮਾਇ ਲੈ ਗੁਰ ਸਬਦ ਵਜੀਰਾ ।
वजि वजाइ समाइ लै गुर सबद वजीरा ।

गुरुस्य सिक्खः, शिक्षणस्य वाद्यस्य अनुकूलः भूत्वा अन्ततः स्वयं गुरुशब्दस्य वादकः भवति।

ਅੰਤਰਿਜਾਮੀ ਜਾਣੀਐ ਅੰਤਰਿ ਗਤਿ ਪੀਰਾ ।
अंतरिजामी जाणीऐ अंतरि गति पीरा ।

इदानीं विरहदुःखं विज्ञायते सर्वज्ञः ।

ਗੁਰ ਚੇਲਾ ਚੇਲਾ ਗੁਰੂ ਬੇਧਿ ਹੀਰੈ ਹੀਰਾ ।੮।
गुर चेला चेला गुरू बेधि हीरै हीरा ।८।

शिष्यः गुरुरूपेण गुरुः च तथैव परिणमति, यथा हीरकच्छेदकः वस्तुतः हीरकम् अपि भवति।

ਪਉੜੀ ੯
पउड़ी ९

ਪਾਰਸੁ ਹੋਇਆ ਪਾਰਸਹੁ ਗੁਰਮੁਖਿ ਵਡਿਆਈ ।
पारसु होइआ पारसहु गुरमुखि वडिआई ।

गुरमुखस्य महत्त्वं यत् सः दार्शनिकशिला भूत्वा प्रत्येकं दार्शनिकशिला करोति।

ਹੀਰੈ ਹੀਰਾ ਬੇਧਿਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ।
हीरै हीरा बेधिआ जोती जोति मिलाई ।

यथा हीरकं वज्रेण छिन्नं भवति तथा गुरमुखस्य ज्योतिः परमज्योतिः प्रलीयते ।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੀਣੁ ਹੋਇ ਜੰਤ੍ਰ ਜੰਤ੍ਰੀ ਵਾਈ ।
सबद सुरति लिव लीणु होइ जंत्र जंत्री वाई ।

तस्य चैतन्यं वचनस्य अनुकूलं भवति यथा यथा क्रीडकस्य मनः वाद्यं प्रति अवशोषयति।

ਗੁਰ ਚੇਲਾ ਚੇਲਾ ਗੁਰੂ ਪਰਚਾ ਪਰਚਾਈ ।
गुर चेला चेला गुरू परचा परचाई ।

इदानीं शिष्यः गुरुश्च समानः भवति। एकाः भूत्वा परस्परं विलीयन्ते।

ਪੁਰਖਹੁੰ ਪੁਰਖੁ ਉਪਾਇਆ ਪੁਰਖੋਤਮ ਹਾਈ ।
पुरखहुं पुरखु उपाइआ पुरखोतम हाई ।

मनुष्यात् मनुष्यः जातः (गुरुनानकात् गुरुअङ्गदपर्यन्तं) सः श्रेष्ठः पुरुषः अभवत्।

ਵੀਹ ਇਕੀਹ ਉਲੰਘਿ ਕੈ ਹੋਇ ਸਹਜਿ ਸਮਾਈ ।੯।
वीह इकीह उलंघि कै होइ सहजि समाई ।९।

एकेन कूर्दनेन संसारं लङ्घयन् सः सहजज्ञाने प्रलीयते स्म।

ਪਉੜੀ ੧੦
पउड़ी १०

ਸਤਿਗੁਰੁ ਦਰਸਨੁ ਦੇਖਦੋ ਪਰਮਾਤਮੁ ਦੇਖੈ ।
सतिगुरु दरसनु देखदो परमातमु देखै ।

सच्चं गुरुं यः पश्यति सः भगवन्तं दृष्टवान्।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੀਣ ਹੋਇ ਅੰਤਰਿ ਗਤਿ ਲੇਖੈ ।
सबद सुरति लिव लीण होइ अंतरि गति लेखै ।

स्वस्य चैतन्यं वचने स्थापयन् सः स्वस्य आत्मनः उपरि एकाग्रतां करोति।

ਚਰਨ ਕਵਲ ਦੀ ਵਾਸਨਾ ਹੋਇ ਚੰਦਨ ਭੇਖੈ ।
चरन कवल दी वासना होइ चंदन भेखै ।

गुरोः चरणकमलगन्धं भुक्त्वा चप्पलरूपेण परिणमति।

ਚਰਣੋਦਕ ਮਕਰੰਦ ਰਸ ਵਿਸਮਾਦੁ ਵਿਸੇਖੈ ।
चरणोदक मकरंद रस विसमादु विसेखै ।

पादपद्ममृतं आस्वादयन् सः विशेषाद्भुतावस्थां गच्छति (अतिचेतनायाः)।

ਗੁਰਮਤਿ ਨਿਹਚਲੁ ਚਿਤੁ ਕਰਿ ਵਿਚਿ ਰੂਪ ਨ ਰੇਖੈ ।
गुरमति निहचलु चितु करि विचि रूप न रेखै ।

इदानीं गुरमतेन गुरवस्य प्रज्ञायाः अनुरूपतया सः मनः स्थिरं कृत्वा रूपाकृतिसीमाभ्यः परं गच्छति।

ਸਾਧਸੰਗਤਿ ਸਚ ਖੰਡਿ ਜਾਇ ਹੋਇ ਅਲਖ ਅਲੇਖੈ ।੧੦।
साधसंगति सच खंडि जाइ होइ अलख अलेखै ।१०।

पुण्यं सङ्घं सत्यस्य धामं प्राप्य स एव सः अगोचरः अवाच्यः प्रभुः इव भवति

ਪਉੜੀ ੧੧
पउड़ी ११

ਅਖੀ ਅੰਦਰਿ ਦੇਖਦਾ ਦਰਸਨ ਵਿਚਿ ਦਿਸੈ ।
अखी अंदरि देखदा दरसन विचि दिसै ।

यः पश्यति चक्षुषः अन्तः, सः वस्तुतः बहिः अपि धारितः अस्ति।

ਸਬਦੈ ਵਿਚਿ ਵਖਾਣੀਐ ਸੁਰਤੀ ਵਿਚਿ ਰਿਸੈ ।
सबदै विचि वखाणीऐ सुरती विचि रिसै ।

वचनैः परिकीर्तितः स चैतन्यप्रकाशितः।

ਚਰਣ ਕਵਲ ਵਿਚਿ ਵਾਸਨਾ ਮਨੁ ਭਵਰੁ ਸਲਿਸੈ ।
चरण कवल विचि वासना मनु भवरु सलिसै ।

गुरोः चरणकमलगन्धः हि मनः कृष्णमक्षिका भूत्वा सुखं भुङ्क्ते।

ਸਾਧਸੰਗਤਿ ਸੰਜੋਗੁ ਮਿਲਿ ਵਿਜੋਗਿ ਨ ਕਿਸੈ ।
साधसंगति संजोगु मिलि विजोगि न किसै ।

पुण्यसङ्घे यत्किञ्चित् प्राप्यते तस्मान्न दूरं लभते।

ਗੁਰਮਤਿ ਅੰਦਰਿ ਚਿਤੁ ਹੈ ਚਿਤੁ ਗੁਰਮਤਿ ਜਿਸੈ ।
गुरमति अंदरि चितु है चितु गुरमति जिसै ।

गुरुशिक्षासु मनः स्थापयित्वा गुरुप्रज्ञानुसारं मनः एव परिवर्तते।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਣ ਬ੍ਰਹਮੁ ਸਤਿਗੁਰ ਹੈ ਤਿਸੈ ।੧੧।
पारब्रहम पूरण ब्रहमु सतिगुर है तिसै ।११।

सच्चो गुरुः तस्य पारमार्थिकस्य ब्रह्मरूपः सर्वगुणातिरिक्तः।

ਪਉੜੀ ੧੨
पउड़ी १२

ਅਖੀ ਅੰਦਰਿ ਦਿਸਟਿ ਹੋਇ ਨਕਿ ਸਾਹੁ ਸੰਜੋਈ ।
अखी अंदरि दिसटि होइ नकि साहु संजोई ।

नेत्रेषु दृष्टिः, नासिकायां च प्राणः।

ਕੰਨਾਂ ਅੰਦਰਿ ਸੁਰਤਿ ਹੋਇ ਜੀਭ ਸਾਦੁ ਸਮੋਈ ।
कंनां अंदरि सुरति होइ जीभ सादु समोई ।

कर्णेषु चैतन्यं जिह्वायां च रसः।

ਹਥੀ ਕਿਰਤਿ ਕਮਾਵਣੀ ਪੈਰ ਪੰਥੁ ਸਥੋਈ ।
हथी किरति कमावणी पैर पंथु सथोई ।

हस्तेन कार्यं करोति, मार्गे सहयात्री भवति च।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਾਇਆ ਮਤਿ ਸਬਦਿ ਵਿਲੋਈ ।
गुरमुखि सुख फलु पाइआ मति सबदि विलोई ।

गुरमुखः चैतन्येन वचनं मथ्य आनन्दफलं प्राप्तवान् अस्ति।

ਪਰਕਿਰਤੀ ਹੂ ਬਾਹਰਾ ਗੁਰਮੁਖਿ ਵਿਰਲੋਈ ।
परकिरती हू बाहरा गुरमुखि विरलोई ।

दुर्लभः कोऽपि गुरमुखः मायाप्रभावात् दूरं तिष्ठति।

ਸਾਧਸੰਗਤਿ ਚੰਨਣ ਬਿਰਖੁ ਮਿਲਿ ਚੰਨਣੁ ਹੋਈ ।੧੨।
साधसंगति चंनण बिरखु मिलि चंनणु होई ।१२।

पुण्यसङ्घः चन्दनवृक्षः यस्य यः कश्चित् चन्दुकः भवेत्

ਪਉੜੀ ੧੩
पउड़ी १३

ਅਬਿਗਤ ਗਤਿ ਅਬਿਗਤ ਦੀ ਕਿਉ ਅਲਖੁ ਲਖਾਏ ।
अबिगत गति अबिगत दी किउ अलखु लखाए ।

अव्यक्तस्य गतिशीलता कथं ज्ञायते ?

ਅਕਥ ਕਥਾ ਹੈ ਅਕਥ ਦੀ ਕਿਉ ਆਖਿ ਸੁਣਾਏ ।
अकथ कथा है अकथ दी किउ आखि सुणाए ।

कथं तस्यावाच्यस्य भगवतः कथा कथ्यते।

ਅਚਰਜ ਨੋ ਆਚਰਜੁ ਹੈ ਹੈਰਾਣ ਕਰਾਏ ।
अचरज नो आचरजु है हैराण कराए ।

सः आश्चर्यस्यैव कृते अद्भुतः अस्ति।

ਵਿਸਮਾਦੇ ਵਿਸਮਾਦੁ ਹੈ ਵਿਸਮਾਦੁ ਸਮਾਏ ।
विसमादे विसमादु है विसमादु समाए ।

अद्भुतसाक्षात्कारे शोषकाः स्वयमेव उल्लासिताः भवन्ति।

ਵੇਦੁ ਨ ਜਾਣੈ ਭੇਦੁ ਕਿਹੁ ਸੇਸਨਾਗੁ ਨ ਪਾਏ ।
वेदु न जाणै भेदु किहु सेसनागु न पाए ।

वेदाः अपि एतत् रहस्यं न अवगच्छन्ति तथा च सेसनगः (पौराणिकः सर्पः सहस्रयुक्तः सर्पः) अपि तस्य सीमां ज्ञातुं न शक्नोति।

ਵਾਹਿਗੁਰੂ ਸਾਲਾਹਣਾ ਗੁਰੁ ਸਬਦੁ ਅਲਾਏ ।੧੩।
वाहिगुरू सालाहणा गुरु सबदु अलाए ।१३।

वहिगुरुः ईश्वरः गुरुवचनस्य गुरबाणीयाः पाठद्वारा स्तुतिः भवति।

ਪਉੜੀ ੧੪
पउड़ी १४

ਲੀਹਾ ਅੰਦਰਿ ਚਲੀਐ ਜਿਉ ਗਾਡੀ ਰਾਹੁ ।
लीहा अंदरि चलीऐ जिउ गाडी राहु ।

यथा, राजमार्गे एकः कोचः ताडितमार्गान् गच्छति,

ਹੁਕਮਿ ਰਜਾਈ ਚਲਣਾ ਸਾਧਸੰਗਿ ਨਿਬਾਹੁ ।
हुकमि रजाई चलणा साधसंगि निबाहु ।

पवित्रसङ्घे भगवतः दिव्यविधानं (हुकं) इच्छां च धारयन् गच्छति।

ਜਿਉ ਧਨ ਸੋਘਾ ਰਖਦਾ ਘਰਿ ਅੰਦਰਿ ਸਾਹੁ ।
जिउ धन सोघा रखदा घरि अंदरि साहु ।

यथा, ज्ञानी गृहे धनं अक्षुण्णं धारयति

ਜਿਉ ਮਿਰਜਾਦ ਨ ਛਡਈ ਸਾਇਰੁ ਅਸਗਾਹੁ ।
जिउ मिरजाद न छडई साइरु असगाहु ।

गहनः च समुद्रः स्वस्य सामान्यस्वभावं न त्यजति;

ਲਤਾ ਹੇਠਿ ਲਤਾੜੀਐ ਅਜਰਾਵਰੁ ਘਾਹੁ ।
लता हेठि लताड़ीऐ अजरावरु घाहु ।

यथा पादयोः अधः तृणं पदाति ।

ਧਰਮਸਾਲ ਹੈ ਮਾਨਸਰੁ ਹੰਸ ਗੁਰਸਿਖ ਵਾਹੁ ।
धरमसाल है मानसरु हंस गुरसिख वाहु ।

इव (पृथिवी) सरायः मनसरोवरः गुरुशिष्याः हंसाः

ਰਤਨ ਪਦਾਰਥ ਗੁਰ ਸਬਦੁ ਕਰਿ ਕੀਰਤਨੁ ਖਾਹੁ ।੧੪।
रतन पदारथ गुर सबदु करि कीरतनु खाहु ।१४।

ये कीर्तन रूपेण पुण्यस्तोत्रगानं गुरुवचनमुक्तिकानि खादन्ति।

ਪਉੜੀ ੧੫
पउड़ी १५

ਚਨਣੁ ਜਿਉ ਵਣ ਖੰਡ ਵਿਚਿ ਓਹੁ ਆਪੁ ਲੁਕਾਏ ।
चनणु जिउ वण खंड विचि ओहु आपु लुकाए ।

यथा चन्दनवृक्षः वने निगूढः भवितुं प्रयतते (किन्तु गुप्तः स्थातुं न शक्नोति)।

ਪਾਰਸੁ ਅੰਦਰਿ ਪਰਬਤਾਂ ਹੋਇ ਗੁਪਤ ਵਲਾਏ ।
पारसु अंदरि परबतां होइ गुपत वलाए ।

दार्शनिकस्य शिला पर्वतस्य साधारणशिलाभिः सह समानः सन् निगूढसमयं यापयति।

ਸਤ ਸਮੁੰਦੀ ਮਾਨਸਰੁ ਨਹਿ ਅਲਖੁ ਲਖਾਏ ।
सत समुंदी मानसरु नहि अलखु लखाए ।

सप्त समुद्राः प्रकटाः किन्तु मानसरोवरः सामान्यनेत्रेभ्यः अदृश्यः एव तिष्ठति।

ਜਿਉ ਪਰਛਿੰਨਾ ਪਾਰਜਾਤੁ ਨਹਿ ਪਰਗਟੀ ਆਏ ।
जिउ परछिंना पारजातु नहि परगटी आए ।

यथा पारिजातः इच्छापूरणवृक्षः अपि अदृष्टः एव तिष्ठति;

ਜਿਉ ਜਗਿ ਅੰਦਰਿ ਕਾਮਧੇਨੁ ਨਹਿ ਆਪੁ ਜਣਾਏ ।
जिउ जगि अंदरि कामधेनु नहि आपु जणाए ।

कामद्धेनुः इच्छापूर्णा गोः अपि लोके वसति किन्तु कदापि स्वं लक्ष्यं न करोति।

ਸਤਿਗੁਰ ਦਾ ਉਪਦੇਸੁ ਲੈ ਕਿਉ ਆਪੁ ਗਣਾਏ ।੧੫।
सतिगुर दा उपदेसु लै किउ आपु गणाए ।१५।

तथा च ये सत्यगुरुशिक्षां स्वीकृतवन्तः, ते किमर्थं कस्यापि गणने स्वं समावेशयितव्याः।

ਪਉੜੀ ੧੬
पउड़ी १६

(सलसाई = ले। सरिसाई = एक सारांश।)

ਦੁਇ ਦੁਇ ਅਖੀ ਆਖੀਅਨਿ ਇਕੁ ਦਰਸਨੁ ਦਿਸੈ ।
दुइ दुइ अखी आखीअनि इकु दरसनु दिसै ।

नेत्रे द्वे तु एकमेव (प्रभो) पश्यन्ति।

ਦੁਇ ਦੁਇ ਕੰਨਿ ਵਖਾਣੀਅਨਿ ਇਕ ਸੁਰਤਿ ਸਲਿਸੈ ।
दुइ दुइ कंनि वखाणीअनि इक सुरति सलिसै ।

कर्णौ द्वौ तु एकं चैतन्यं बहिः आनयन्ति।

ਦੁਇ ਦੁਇ ਨਦੀ ਕਿਨਾਰਿਆਂ ਪਾਰਾਵਾਰੁ ਨ ਤਿਸੈ ।
दुइ दुइ नदी किनारिआं पारावारु न तिसै ।

नदीयाः द्वौ तटौ स्तः किन्तु ते जलसंयोगद्वारा एकाः सन्ति, पृथक् न सन्ति ।

ਇਕ ਜੋਤਿ ਦੁਇ ਮੂਰਤੀ ਇਕ ਸਬਦੁ ਸਰਿਸੈ ।
इक जोति दुइ मूरती इक सबदु सरिसै ।

गुरुः शिष्यश्च द्वौ तादात्म्यौ किन्तु एकः शब्दः, शब्दः तयोः माध्यमेन व्याप्तः।

ਗੁਰ ਚੇਲਾ ਚੇਲਾ ਗੁਰੂ ਸਮਝਾਏ ਕਿਸੈ ।੧੬।
गुर चेला चेला गुरू समझाए किसै ।१६।

यदा गुरुः शिष्यः शिष्यः गुरुः, यः परं बोधयितुं शक्नोति।

ਪਉੜੀ ੧੭
पउड़ी १७

ਪਹਿਲੇ ਗੁਰਿ ਉਪਦੇਸ ਦੇ ਸਿਖ ਪੈਰੀ ਪਾਏ ।
पहिले गुरि उपदेस दे सिख पैरी पाए ।

प्रथमं शिष्यं पादसमीपे उपविश्य गुरुः तस्मै उपदेशं करोति।

ਸਾਧਸੰਗਤਿ ਕਰਿ ਧਰਮਸਾਲ ਸਿਖ ਸੇਵਾ ਲਾਏ ।
साधसंगति करि धरमसाल सिख सेवा लाए ।

पुण्यसङ्घविशेषं धर्मनिवासं च कथयन् सः सेवायां (मनुष्यस्य) निक्षिप्तः।

ਭਾਇ ਭਗਤਿ ਭੈ ਸੇਵਦੇ ਗੁਰਪੁਰਬ ਕਰਾਏ ।
भाइ भगति भै सेवदे गुरपुरब कराए ।

प्रेमभक्तिद्वारा सेवां कुर्वन्तः भगवतः सेवकाः वार्षिकोत्सवम् आचरन्ति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਕੀਰਤਨੁ ਸਚਿ ਮੇਲਿ ਮਿਲਾਏ ।
सबद सुरति लिव कीरतनु सचि मेलि मिलाए ।

चैतन्यं वचनेन अनुकूलं कृत्वा स्तोत्रगानद्वारा सत्यं मिलति।

ਗੁਰਮੁਖਿ ਮਾਰਗੁ ਸਚ ਦਾ ਸਚੁ ਪਾਰਿ ਲੰਘਾਏ ।
गुरमुखि मारगु सच दा सचु पारि लंघाए ।

गुरमुखः सत्यस्य मार्गं गच्छति; सत्यम् आचरन् सः लौकिकसागरं लङ्घयति।

ਸਚਿ ਮਿਲੈ ਸਚਿਆਰ ਨੋ ਮਿਲਿ ਆਪੁ ਗਵਾਏ ।੧੭।
सचि मिलै सचिआर नो मिलि आपु गवाए ।१७।

एवं सत्यं लभते लब्ध्वा अहङ्कारः मेट्यते।

ਪਉੜੀ ੧੮
पउड़ी १८

ਸਿਰ ਉਚਾ ਨੀਵੇਂ ਚਰਣ ਸਿਰਿ ਪੈਰੀ ਪਾਂਦੇ ।
सिर उचा नीवें चरण सिरि पैरी पांदे ।

शिरः उच्चं पादौ नीचस्तरं च तथापि शिरः पादयोः नमति।

ਮੁਹੁ ਅਖੀ ਨਕੁ ਕੰਨ ਹਥ ਦੇਹ ਭਾਰ ਉਚਾਂਦੇ ।
मुहु अखी नकु कंन हथ देह भार उचांदे ।

मुखनेत्रनासिकाकर्णहस्तसर्वशरीरभारं वहन्ति पादाः ।

ਸਭ ਚਿਹਨ ਛਡਿ ਪੂਜੀਅਨਿ ਕਉਣੁ ਕਰਮ ਕਮਾਂਦੇ ।
सभ चिहन छडि पूजीअनि कउणु करम कमांदे ।

अथ सर्वाङ्गं त्यक्त्वा केवलं ते (पादाः) पूज्यन्ते।

ਗੁਰ ਸਰਣੀ ਸਾਧਸੰਗਤੀ ਨਿਤ ਚਲਿ ਚਲਿ ਜਾਂਦੇ ।
गुर सरणी साधसंगती नित चलि चलि जांदे ।

नित्यं गच्छन्ति पुण्यसङ्घं गुरोः आश्रये |

ਵਤਨਿ ਪਰਉਪਕਾਰ ਨੋ ਕਰਿ ਪਾਰਿ ਵਸਾਂਦੇ ।
वतनि परउपकार नो करि पारि वसांदे ।

ततः परोपकारी कार्याणां कृते धावन्ति, यथासम्भवं कार्यं साधयन्ति च।

ਮੇਰੀ ਖਲਹੁ ਮੌਜੜੇ ਗੁਰਸਿਖ ਹੰਢਾਂਦੇ ।
मेरी खलहु मौजड़े गुरसिख हंढांदे ।

हा ! किं मम त्वचानिर्मितानि जूतानि गुरुसिक्खैः प्रयुक्तानि आसन्।

ਮਸਤਕ ਲਗੇ ਸਾਧ ਰੇਣੁ ਵਡਭਾਗਿ ਜਿਨ੍ਹਾਂ ਦੇ ।੧੮।
मसतक लगे साध रेणु वडभागि जिन्हां दे ।१८।

तादृशानां पादरजः यः प्राप्नोति सः भाग्यवान् धन्यः च।

ਪਉੜੀ ੧੯
पउड़ी १९

ਜਿਉ ਧਰਤੀ ਧੀਰਜ ਧਰਮੁ ਮਸਕੀਨੀ ਮੂੜੀ ।
जिउ धरती धीरज धरमु मसकीनी मूड़ी ।

यथा पृथिवी संयमधर्मविनयमूर्तिः ।

ਸਭ ਦੂੰ ਨੀਵੀਂ ਹੋਇ ਰਹੀ ਤਿਸ ਮਣੀ ਨ ਕੂੜੀ ।
सभ दूं नीवीं होइ रही तिस मणी न कूड़ी ।

पादाधः तिष्ठति विनयः सत्यं न मिथ्या।

ਕੋਈ ਹਰਿ ਮੰਦਰੁ ਕਰੈ ਕੋ ਕਰੈ ਅਰੂੜੀ ।
कोई हरि मंदरु करै को करै अरूड़ी ।

तस्मिन् कश्चित् देवमन्दिरं निर्माति, केचन तस्मिन् कचराणां राशौ सङ्गृह्णन्ति।

ਜੇਹਾ ਬੀਜੈ ਸੋ ਲੁਣੈ ਫਲ ਅੰਬ ਲਸੂੜੀ ।
जेहा बीजै सो लुणै फल अंब लसूड़ी ।

यत् रोप्यते तत् तदनुसारं प्राप्नोति आमं वा लसुरी वा, लसत्फलं वा।

ਜੀਵਦਿਆਂ ਮਰਿ ਜੀਵਣਾ ਜੁੜਿ ਗੁਰਮੁਖਿ ਜੂੜੀ ।
जीवदिआं मरि जीवणा जुड़ि गुरमुखि जूड़ी ।

जीवने मृतः अर्थात् आत्मनः अहङ्कारं लोपयन् गुरमुखाः पवित्रसङ्घस्य गुरमुखैः सह सम्मिलिताः भवन्ति।

ਲਤਾਂ ਹੇਠਿ ਲਤਾੜੀਐ ਗਤਿ ਸਾਧਾਂ ਧੂੜੀ ।੧੯।
लतां हेठि लताड़ीऐ गति साधां धूड़ी ।१९।

ते पुण्यानां पादरजः भवन्ति, या पादावधः पदाति।

ਪਉੜੀ ੨੦
पउड़ी २०

ਜਿਉ ਪਾਣੀ ਨਿਵਿ ਚਲਦਾ ਨੀਵਾਣਿ ਚਲਾਇਆ ।
जिउ पाणी निवि चलदा नीवाणि चलाइआ ।

यथा जलं अधः प्रवहति यं यं मिलति तं स्वेन सह गृह्णाति (विनयमपि करोति च)।

ਸਭਨਾ ਰੰਗਾਂ ਨੋ ਮਿਲੈ ਰਲਿ ਜਾਇ ਰਲਾਇਆ ।
सभना रंगां नो मिलै रलि जाइ रलाइआ ।

सर्वे रञ्जकाः जले मिश्रिताः भवन्ति, तत् प्रत्येकं वर्णेन सह एकं भवति;

ਪਰਉਪਕਾਰ ਕਮਾਂਵਦਾ ਉਨਿ ਆਪੁ ਗਵਾਇਆ ।
परउपकार कमांवदा उनि आपु गवाइआ ।

अहङ्कारं मेटयन् परोपकारी कर्म करोति;

ਕਾਠੁ ਨ ਡੋਬੈ ਪਾਲਿ ਕੈ ਸੰਗਿ ਲੋਹੁ ਤਰਾਇਆ ।
काठु न डोबै पालि कै संगि लोहु तराइआ ।

न काष्ठं मज्जयति, अपितु लोहं तेन सह तरति;

ਵੁਠੇ ਮੀਹ ਸੁਕਾਲੁ ਹੋਇ ਰਸ ਕਸ ਉਪਜਾਇਆ ।
वुठे मीह सुकालु होइ रस कस उपजाइआ ।

वर्षाकाले वर्षायां समृद्धिं करोति ।

ਜੀਵਦਿਆ ਮਰਿ ਸਾਧ ਹੋਇ ਸਫਲਿਓ ਜਗਿ ਆਇਆ ।੨੦।
जीवदिआ मरि साध होइ सफलिओ जगि आइआ ।२०।

तथैव पवित्राः सन्ताः जीवने मृताः भवन्ति अर्थात् स्वस्य अहङ्कारं दूरीकृत्य, तेषां जगति आगमनं फलप्रदं कृत्वा।

ਪਉੜੀ ੨੧
पउड़ी २१

ਸਿਰ ਤਲਵਾਇਆ ਜੰਮਿਆ ਹੋਇ ਅਚਲੁ ਨ ਚਲਿਆ ।
सिर तलवाइआ जंमिआ होइ अचलु न चलिआ ।

ऊर्ध्वं शिरः अधः कृत्वा वृक्षः मूलं प्राप्य अचलः तिष्ठति ।

ਪਾਣੀ ਪਾਲਾ ਧੁਪ ਸਹਿ ਉਹ ਤਪਹੁ ਨ ਟਲਿਆ ।
पाणी पाला धुप सहि उह तपहु न टलिआ ।

जलं शीतं सूर्यप्रकाशं च सहते किन्तु आत्मनः क्षयात् मुखं न व्यावर्तयति।

ਸਫਲਿਓ ਬਿਰਖ ਸੁਹਾਵੜਾ ਫਲ ਸੁਫਲੁ ਸੁ ਫਲਿਆ ।
सफलिओ बिरख सुहावड़ा फल सुफलु सु फलिआ ।

तादृशः वृक्षः धन्यः फलपूर्णः भवति।

ਫਲੁ ਦੇਇ ਵਟ ਵਗਾਇਐ ਕਰਵਤਿ ਨ ਹਲਿਆ ।
फलु देइ वट वगाइऐ करवति न हलिआ ।

शिलापातने फलं ददाति, आरायन्त्रस्य अधः अपि न क्षोभयति ।

ਬੁਰੇ ਕਰਨਿ ਬੁਰਿਆਈਆਂ ਭਲਿਆਈ ਭਲਿਆ ।
बुरे करनि बुरिआईआं भलिआई भलिआ ।

दुष्टाः दुष्कृतं गच्छन्ति सौम्याः तु सद्कार्येषु व्यस्ताः तिष्ठन्ति।

ਅਵਗੁਣ ਕੀਤੇ ਗੁਣ ਕਰਨਿ ਜਗਿ ਸਾਧ ਵਿਰਲਿਆ ।
अवगुण कीते गुण करनि जगि साध विरलिआ ।

दुर्लभाः लोके ये जनाः साधुहृदया दुष्टस्य हितं कुर्वन्ति।

ਅਉਸਰਿ ਆਪ ਛਲਾਇਂਦੇ ਤਿਨ੍ਹਾ ਅਉਸਰੁ ਛਲਿਆ ।੨੧।
अउसरि आप छलाइंदे तिन्हा अउसरु छलिआ ।२१।

सामान्यजनाः कालेन वञ्चिताः भवन्ति अर्थात् कालानुगुणं परिवर्तनं कुर्वन्ति, परन्तु पवित्राः पुरुषाः कालस्य मोहं कर्तुं सफलाः भवन्ति अर्थात् ते कालप्रभावात् मुक्ताः एव तिष्ठन्ति।

ਪਉੜੀ ੨੨
पउड़ी २२

ਮੁਰਦਾ ਹੋਇ ਮੁਰੀਦੁ ਸੋ ਗੁਰ ਗੋਰਿ ਸਮਾਵੈ ।
मुरदा होइ मुरीदु सो गुर गोरि समावै ।

यः शिष्यः मृतः (आशा-कामानां मध्ये) तिष्ठति सः अन्ततः गुरुस्य चितायां प्रविशति अर्थात् सः स्वं गुरुरूपेण परिणमति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੀਣੁ ਹੋਇ ਓਹੁ ਆਪੁ ਗਵਾਵੈ ।
सबद सुरति लिव लीणु होइ ओहु आपु गवावै ।

सः स्वस्य चैतन्यं वचने विलीयते, अहङ्कारं च नष्टं करोति।

ਤਨੁ ਧਰਤੀ ਕਰਿ ਧਰਮਸਾਲ ਮਨੁ ਦਭੁ ਵਿਛਾਵੈ ।
तनु धरती करि धरमसाल मनु दभु विछावै ।

पृथिवीरूपं शरीरं विश्रामस्थानं स्वीकृत्य तस्य उपरि मनःचटं प्रसारयति।

ਲਤਾਂ ਹੇਠਿ ਲਤਾੜੀਐ ਗੁਰ ਸਬਦੁ ਕਮਾਵੈ ।
लतां हेठि लताड़ीऐ गुर सबदु कमावै ।

पादाभ्यां पदाति चेदपि गुरुशिक्षानुसारं आचरणं करोति।

ਭਾਇ ਭਗਤਿ ਨੀਵਾਣੁ ਹੋਇ ਗੁਰਮਤਿ ਠਹਰਾਵੈ ।
भाइ भगति नीवाणु होइ गुरमति ठहरावै ।

प्रेमभक्तियुक्तः सन् विनयशीलः भूत्वा मनः स्थिरं करोति।

ਵਰਸੈ ਨਿਝਰ ਧਾਰ ਹੋਇ ਸੰਗਤਿ ਚਲਿ ਆਵੈ ।੨੨।੯।
वरसै निझर धार होइ संगति चलि आवै ।२२।९।

स्वयं पवित्रसङ्घं प्रति गच्छति, तस्य उपरि भगवतः कृपा वर्षति।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41