एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
गुरुः सिद्धब्रह्मस्य प्रतिकृतिः अव्यक्तस्य अविनाशी च।
पुण्यसमुदाये निवसतः गुरुस्य (न तु तस्य शरीरस्य) s पारमार्थिकब्रह्मस्य वचनम्।
साधूनां सङ्गतिः सत्यस्य धाम यत्र प्रेमभक्तेः अवसरः सृज्यते।
अत्र चतुर्णां वर्णानाम् उपदेशः, गुरुस्य (गुर्मतस्य) प्रज्ञा जनानां समक्षं आनीता।
केवलम् अत्र पादस्पर्श्य पादरजः भूत्वा गुरमुखाः अनुशासनमार्गानुयायिनः भवन्ति।
आशानां मध्ये तटस्थः भूत्वा पवित्रसङ्घस्य माध्यमेन व्यक्तिः मायातः परं गच्छन्ति।
गुरुशिष्यत्वं सुसूक्ष्मं कर्म अस्वादशिलालेहना इव।
केशात् कृशतरं खड्गधारात् तीक्ष्णतरम् ।
वर्तमाने भूते भविष्ये च न किमपि तस्य समं भवति।
सिखधर्मस्य गृहे द्वन्द्वं मेट्यते, तेन सह एकः भवति।
द्वितीयं तृतीयं कदा किमर्थं च इति विचारं मनुष्यः विस्मरति।
सर्वान् कामान् परित्यज्य व्यक्तिः एकस्य भगवतः आशायां आनन्दं प्राप्नोति ।
गुरुस्य (गुर्मतस्य) हितप्रज्ञां स्वीकुर्वितुं गच्छन् मार्गः गुर्मुख-मार्गः इति प्रसिद्धः अस्ति ।
तस्मिन् भगवतः इच्छायां जीवितुं गुरुवचनस्य चिन्तनं च उपदिश्यते।
स्वामिनः इच्छा प्रीयमायाति सर्वविचारेषु निराकारं भगवन्तं व्याप्नोति।
यथा प्रेम सुगन्धः च गुप्तः न तिष्ठति तथा गुरमुखः अपि गुप्तः न तिष्ठति परोपकारी कार्येषु व्यस्तः भवति ।
सः तस्मिन् श्रद्धां, सन्तोषं, आनन्दं, निपुणत्वगुणान् च आकर्षयति।
गुरमुख अहङ्कारं नष्टं करोति जयति च।
अतिथिं मन्यमानः सिक्खः प्रेमभक्त्या जीवनं यापयति ।
ते (सिक्खाः) वञ्चने अज्ञाताः तिष्ठन्ति, अहङ्कारं मनःतः बहिः आकर्षयन्ति च।
तेषां यथार्थं आचरणं लोके अतिथिवत् व्यवहारः भवति ।
गुरमुखस्य विषयः सेवा एव तादृशं कर्म भगवतः प्रियम्।
शब्दे चैतन्यं विलीय ते समग्रं कुटुम्बं (लोकरूपेण) सुधारयन्ति।
पवित्रसङ्घस्य माध्यमेन ते शुद्धाः निराकाराः च भूत्वा समतायाः अन्तिमपदे स्थापिताः भवन्ति।
मनसि परमं ज्योतिं प्रज्वलयन् गुरमुखः परमसमाधिस्थितौ लीनः तिष्ठति।
यदा सः मनसि परमं वास्तविकतां (भगवान्) गृह्णाति तदा अप्रहारः रागः ध्वनितुं आरभते।
परोपकारस्य कृते चेतनः भवितुं इदानीं तस्य हृदये ईश्वरस्य सर्वव्यापीत्वस्य भावः निवसति।
गुरुशिक्षाप्रेरितः गुरमुखः निर्भयावस्थां प्राप्नोति।
पवित्रेषु सङ्गमे आत्मनः अनुशासनं कृत्वा अर्थात् अहङ्कारं नष्टं कृत्वा एकचित्तभक्त्या भगवन्तं स्मरति।
एवं अस्मात् संसारात् आध्यात्मिकजगति प्रविश्य सः अन्ते स्वस्य वास्तविकस्वभावे एव स्वं स्थापयति ।
यथा दर्पणे प्रतिबिम्बम्। स्वं लोके पश्यति।
सः सिद्धः प्रभुः सर्वेषु आत्मेषु अस्ति; अज्ञानी व्यक्तिः तं बहिः अन्वेषयति यथा चन्द्रः जले स्वस्य प्रतिबिम्बं दृष्ट्वा तत्र अस्ति इति अनुभवति।
स्वयं भगवान् तत्र क्षीरगो घृते च |
पुष्पेभ्यः गन्धं गृहीत्वा स एव तेषु रसः।
काष्ठाग्निजले पृथिवीहिमे च तत्रैव स्वकीया ।
सिद्धः सर्वात्मनि वसति दुर्लभगुरमुखेन दर्शितः ।
दुर्लभः गुरमुखः गुरुं समाहितः दिव्यदृष्टिम् आप्नोति।
सः एव रत्नकारः परीक्षणक्षमताम् अपि च गुणानाम् फ्रॉम् इत्यत्र रत्नानि धारयति।
तस्य मनः माणिक्यवत् शुद्धं भवति पवित्रसङ्घे च लीनः भवति।
तस्य मनः माणिक्यवत् शुद्धं भवति पवित्रसङ्घे च लीनः भवति।
सः जीवितः सन् मृतः अस्ति अर्थात् सः दुष्टप्रवृत्तिभ्यः मुखं परिवर्तयति।
परमप्रकाशे सर्वथा विलीनः स स्वात्मानं भगवन्तं च अवगच्छति।
(शब्दस्य) सङ्गीतेन शब्देन च उल्लासितः गुरुशिष्यः शान्तगुणैः पूर्णः भवति।
तस्य चैतन्यं वचने विलीनं भवति, तस्य मनः अप्रहृते रागे स्थिरं भवति।
गुरुः प्रवचनस्य वाद्यस्य उपरि वादयति, यत् श्रुत्वा मनः समतायाः उच्चतमस्य अवस्थायाः (भगवतः पुरतः नृत्यं कर्तुं) वस्त्राणि करोति।
गुरुस्य सिक्खः, शिक्षणस्य वाद्यस्य अनुकूलः भूत्वा अन्ततः स्वयं गुरुशब्दस्य वादकः भवति।
इदानीं विरहदुःखं विज्ञायते सर्वज्ञः ।
शिष्यः गुरुरूपेण गुरुः च तथैव परिणमति, यथा हीरकच्छेदकः वस्तुतः हीरकम् अपि भवति।
गुरमुखस्य महत्त्वं यत् सः दार्शनिकशिला भूत्वा प्रत्येकं दार्शनिकशिला करोति।
यथा हीरकं वज्रेण छिन्नं भवति तथा गुरमुखस्य ज्योतिः परमज्योतिः प्रलीयते ।
तस्य चैतन्यं वचनस्य अनुकूलं भवति यथा यथा क्रीडकस्य मनः वाद्यं प्रति अवशोषयति।
इदानीं शिष्यः गुरुश्च समानः भवति। एकाः भूत्वा परस्परं विलीयन्ते।
मनुष्यात् मनुष्यः जातः (गुरुनानकात् गुरुअङ्गदपर्यन्तं) सः श्रेष्ठः पुरुषः अभवत्।
एकेन कूर्दनेन संसारं लङ्घयन् सः सहजज्ञाने प्रलीयते स्म।
सच्चं गुरुं यः पश्यति सः भगवन्तं दृष्टवान्।
स्वस्य चैतन्यं वचने स्थापयन् सः स्वस्य आत्मनः उपरि एकाग्रतां करोति।
गुरोः चरणकमलगन्धं भुक्त्वा चप्पलरूपेण परिणमति।
पादपद्ममृतं आस्वादयन् सः विशेषाद्भुतावस्थां गच्छति (अतिचेतनायाः)।
इदानीं गुरमतेन गुरवस्य प्रज्ञायाः अनुरूपतया सः मनः स्थिरं कृत्वा रूपाकृतिसीमाभ्यः परं गच्छति।
पुण्यं सङ्घं सत्यस्य धामं प्राप्य स एव सः अगोचरः अवाच्यः प्रभुः इव भवति
यः पश्यति चक्षुषः अन्तः, सः वस्तुतः बहिः अपि धारितः अस्ति।
वचनैः परिकीर्तितः स चैतन्यप्रकाशितः।
गुरोः चरणकमलगन्धः हि मनः कृष्णमक्षिका भूत्वा सुखं भुङ्क्ते।
पुण्यसङ्घे यत्किञ्चित् प्राप्यते तस्मान्न दूरं लभते।
गुरुशिक्षासु मनः स्थापयित्वा गुरुप्रज्ञानुसारं मनः एव परिवर्तते।
सच्चो गुरुः तस्य पारमार्थिकस्य ब्रह्मरूपः सर्वगुणातिरिक्तः।
नेत्रेषु दृष्टिः, नासिकायां च प्राणः।
कर्णेषु चैतन्यं जिह्वायां च रसः।
हस्तेन कार्यं करोति, मार्गे सहयात्री भवति च।
गुरमुखः चैतन्येन वचनं मथ्य आनन्दफलं प्राप्तवान् अस्ति।
दुर्लभः कोऽपि गुरमुखः मायाप्रभावात् दूरं तिष्ठति।
पुण्यसङ्घः चन्दनवृक्षः यस्य यः कश्चित् चन्दुकः भवेत्
अव्यक्तस्य गतिशीलता कथं ज्ञायते ?
कथं तस्यावाच्यस्य भगवतः कथा कथ्यते।
सः आश्चर्यस्यैव कृते अद्भुतः अस्ति।
अद्भुतसाक्षात्कारे शोषकाः स्वयमेव उल्लासिताः भवन्ति।
वेदाः अपि एतत् रहस्यं न अवगच्छन्ति तथा च सेसनगः (पौराणिकः सर्पः सहस्रयुक्तः सर्पः) अपि तस्य सीमां ज्ञातुं न शक्नोति।
वहिगुरुः ईश्वरः गुरुवचनस्य गुरबाणीयाः पाठद्वारा स्तुतिः भवति।
यथा, राजमार्गे एकः कोचः ताडितमार्गान् गच्छति,
पवित्रसङ्घे भगवतः दिव्यविधानं (हुकं) इच्छां च धारयन् गच्छति।
यथा, ज्ञानी गृहे धनं अक्षुण्णं धारयति
गहनः च समुद्रः स्वस्य सामान्यस्वभावं न त्यजति;
यथा पादयोः अधः तृणं पदाति ।
इव (पृथिवी) सरायः मनसरोवरः गुरुशिष्याः हंसाः
ये कीर्तन रूपेण पुण्यस्तोत्रगानं गुरुवचनमुक्तिकानि खादन्ति।
यथा चन्दनवृक्षः वने निगूढः भवितुं प्रयतते (किन्तु गुप्तः स्थातुं न शक्नोति)।
दार्शनिकस्य शिला पर्वतस्य साधारणशिलाभिः सह समानः सन् निगूढसमयं यापयति।
सप्त समुद्राः प्रकटाः किन्तु मानसरोवरः सामान्यनेत्रेभ्यः अदृश्यः एव तिष्ठति।
यथा पारिजातः इच्छापूरणवृक्षः अपि अदृष्टः एव तिष्ठति;
कामद्धेनुः इच्छापूर्णा गोः अपि लोके वसति किन्तु कदापि स्वं लक्ष्यं न करोति।
तथा च ये सत्यगुरुशिक्षां स्वीकृतवन्तः, ते किमर्थं कस्यापि गणने स्वं समावेशयितव्याः।
(सलसाई = ले। सरिसाई = एक सारांश।)
नेत्रे द्वे तु एकमेव (प्रभो) पश्यन्ति।
कर्णौ द्वौ तु एकं चैतन्यं बहिः आनयन्ति।
नदीयाः द्वौ तटौ स्तः किन्तु ते जलसंयोगद्वारा एकाः सन्ति, पृथक् न सन्ति ।
गुरुः शिष्यश्च द्वौ तादात्म्यौ किन्तु एकः शब्दः, शब्दः तयोः माध्यमेन व्याप्तः।
यदा गुरुः शिष्यः शिष्यः गुरुः, यः परं बोधयितुं शक्नोति।
प्रथमं शिष्यं पादसमीपे उपविश्य गुरुः तस्मै उपदेशं करोति।
पुण्यसङ्घविशेषं धर्मनिवासं च कथयन् सः सेवायां (मनुष्यस्य) निक्षिप्तः।
प्रेमभक्तिद्वारा सेवां कुर्वन्तः भगवतः सेवकाः वार्षिकोत्सवम् आचरन्ति।
चैतन्यं वचनेन अनुकूलं कृत्वा स्तोत्रगानद्वारा सत्यं मिलति।
गुरमुखः सत्यस्य मार्गं गच्छति; सत्यम् आचरन् सः लौकिकसागरं लङ्घयति।
एवं सत्यं लभते लब्ध्वा अहङ्कारः मेट्यते।
शिरः उच्चं पादौ नीचस्तरं च तथापि शिरः पादयोः नमति।
मुखनेत्रनासिकाकर्णहस्तसर्वशरीरभारं वहन्ति पादाः ।
अथ सर्वाङ्गं त्यक्त्वा केवलं ते (पादाः) पूज्यन्ते।
नित्यं गच्छन्ति पुण्यसङ्घं गुरोः आश्रये |
ततः परोपकारी कार्याणां कृते धावन्ति, यथासम्भवं कार्यं साधयन्ति च।
हा ! किं मम त्वचानिर्मितानि जूतानि गुरुसिक्खैः प्रयुक्तानि आसन्।
तादृशानां पादरजः यः प्राप्नोति सः भाग्यवान् धन्यः च।
यथा पृथिवी संयमधर्मविनयमूर्तिः ।
पादाधः तिष्ठति विनयः सत्यं न मिथ्या।
तस्मिन् कश्चित् देवमन्दिरं निर्माति, केचन तस्मिन् कचराणां राशौ सङ्गृह्णन्ति।
यत् रोप्यते तत् तदनुसारं प्राप्नोति आमं वा लसुरी वा, लसत्फलं वा।
जीवने मृतः अर्थात् आत्मनः अहङ्कारं लोपयन् गुरमुखाः पवित्रसङ्घस्य गुरमुखैः सह सम्मिलिताः भवन्ति।
ते पुण्यानां पादरजः भवन्ति, या पादावधः पदाति।
यथा जलं अधः प्रवहति यं यं मिलति तं स्वेन सह गृह्णाति (विनयमपि करोति च)।
सर्वे रञ्जकाः जले मिश्रिताः भवन्ति, तत् प्रत्येकं वर्णेन सह एकं भवति;
अहङ्कारं मेटयन् परोपकारी कर्म करोति;
न काष्ठं मज्जयति, अपितु लोहं तेन सह तरति;
वर्षाकाले वर्षायां समृद्धिं करोति ।
तथैव पवित्राः सन्ताः जीवने मृताः भवन्ति अर्थात् स्वस्य अहङ्कारं दूरीकृत्य, तेषां जगति आगमनं फलप्रदं कृत्वा।
ऊर्ध्वं शिरः अधः कृत्वा वृक्षः मूलं प्राप्य अचलः तिष्ठति ।
जलं शीतं सूर्यप्रकाशं च सहते किन्तु आत्मनः क्षयात् मुखं न व्यावर्तयति।
तादृशः वृक्षः धन्यः फलपूर्णः भवति।
शिलापातने फलं ददाति, आरायन्त्रस्य अधः अपि न क्षोभयति ।
दुष्टाः दुष्कृतं गच्छन्ति सौम्याः तु सद्कार्येषु व्यस्ताः तिष्ठन्ति।
दुर्लभाः लोके ये जनाः साधुहृदया दुष्टस्य हितं कुर्वन्ति।
सामान्यजनाः कालेन वञ्चिताः भवन्ति अर्थात् कालानुगुणं परिवर्तनं कुर्वन्ति, परन्तु पवित्राः पुरुषाः कालस्य मोहं कर्तुं सफलाः भवन्ति अर्थात् ते कालप्रभावात् मुक्ताः एव तिष्ठन्ति।
यः शिष्यः मृतः (आशा-कामानां मध्ये) तिष्ठति सः अन्ततः गुरुस्य चितायां प्रविशति अर्थात् सः स्वं गुरुरूपेण परिणमति।
सः स्वस्य चैतन्यं वचने विलीयते, अहङ्कारं च नष्टं करोति।
पृथिवीरूपं शरीरं विश्रामस्थानं स्वीकृत्य तस्य उपरि मनःचटं प्रसारयति।
पादाभ्यां पदाति चेदपि गुरुशिक्षानुसारं आचरणं करोति।
प्रेमभक्तियुक्तः सन् विनयशीलः भूत्वा मनः स्थिरं करोति।
स्वयं पवित्रसङ्घं प्रति गच्छति, तस्य उपरि भगवतः कृपा वर्षति।