एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
सच्चो गुरुः सच्चिद सम्राटः गुरमुखानां मार्गः सुखस्य मार्गः।
मनःप्रधानाः मनमुखाः दुर्बुद्ध्या नियन्त्रिताः वर्तन्ते द्वन्द्वस्य दुःखदं मार्गं च पदाति।
गुरमुखाः पवित्रसङ्घे आनन्दफलं प्राप्नुवन्ति, प्रेमभक्त्या च गुरमुखैः सह मिलन्ति।
मिथ्यादुष्टसङ्गे मन्जुखानां दुःखफलं विषलता इव वर्धते।
अहंकारस्य हानिः पादयोः पतनं च गुरमुखैः अनुसृतः प्रेमस्य नूतनः मार्गः अस्ति।
मनमुखः आत्मनः लक्ष्यं कृत्वा गुरुतः गुरुप्रज्ञां च दूरं गच्छति।
सत्य-अनृतयोः क्रीडा सिंहबकयोः (असंभवः) मिलनसदृशी भवति।
गुरमुखः सत्यस्य सुखफलमाप्नोति मनमुखः च मिथ्यात्वस्य कटुफलं प्राप्नोति।
गुरमुखः सत्यसन्तोषवृक्षः दुष्टः द्वैतस्य अस्थिरच्छायाम्।
गुरमुख सत्यं मनमुखं च दृढं, मनः उन्मुखं नित्यं स्थगितच्छाया इव।
गुरमुखः निशाचरः इव अस्ति यः आमवृक्षेषु निवसति परन्तु मनमुखः काकः इव अस्ति यः स्थाने स्थाने वनेषु भ्रमति।
पवित्रसङ्घः एव सच्चिदानन्दोद्यानः यत्र गुरमन्त्रः चेतनां वचने, सच्चिच्छायायां विलीनतां प्रेरयति।
दुष्टानां सङ्गतिः वन्यविषलता इव भवति तथा च मनमुखः तस्य विकासाय बहुविधं युक्तिं क्रीडति।
स कुलनाम विना याति वेश्यापुत्रः सदृशः |
गुरमुखाः यथा द्वयोः कुलयोः विवाहः यत्र उभयतः मधुरगीतानि गायन्ति भोगाः च प्राप्यन्ते।
यथा मातृपितृसंयोगजः पुत्रः मातापितृभ्यः सुखं ददाति यतः पितुः वंशः कुटुम्बः च वर्धते।
बालस्य जन्मनि क्लारिओनेट्-वाद्यं भवति, परिवारस्य अग्रे विकासे उत्सवस्य व्यवस्था भवति ।
मातृपितृगृहेषु आनन्दगीतानि गायन्ति भृत्येभ्यः च बहुदानं दीयते।
वेश्यापुत्रः सर्वसौहृदः पितुः नाम नास्ति सः अनामिका इति ख्यातः ।
गुरमुखानां कुटुम्बं परमहती इव (उच्चक्रमस्य हंसाः ये जलात् क्षीरं छानयितुं शक्नुवन्ति अर्थात् असत्यतः सत्यम्) तथा च मनःप्रधानानाम् कुटुम्बं पाखण्डी क्रेन इव परहन्तुम्।
सत्याच्च सत्याच्च मिथ्याच्च तस्याः प्रजायते।
पवित्रसङ्घरूपेण मनसरोवर (सरोवरं) अस्मिन् अनेके अमूल्याः माणिक्यः, मौक्तिकाः, रत्नाः च सन्ति ।
गुरमुखाः अपि उच्चस्तरीयहंसकुटुम्बस्य सन्ति ये वचने स्वचेतनां विलीय स्थिराः तिष्ठन्ति।
ज्ञान-ध्यान-शक्त्या गुरमुखाः जलात् (अर्थात् असत्यात् सत्यम्) क्षीरं छानन्ति ।
सत्यस्य स्तुतिं कुर्वन्तः गुरमुखाः अतुलनीयाः भवन्ति, तेषां महिमा केनापि न परिमेय्यते।
मनमुखः मनःप्रधानः क्रेन इव मौनेन प्राणान् गले गलयित्वा खादति।
तडागे उपविष्टं दृष्ट्वा तत्र प्राणिः कोलाहलं, दुःखस्य क्रन्दनं च कुर्वन्ति ।
सत्यं उदात्तं मिथ्या तु नीचदासम्।
सच्चो गुरमुखः शुभलक्षणः सर्वसद्चिह्नानि शोभन्ते ।
मनमुखः स्वेच्छा मिथ्याचिह्नानि धारयति तथा च तस्मिन् सर्वेषां दुष्टलक्षणानाम् अतिरिक्तं be सर्वाणि वञ्चकयुक्तीनि धारयति।
सत्यं हिरण्यं असत्यं च काचवत् | काचस्य मूल्यं सुवर्णरूपेण कर्तुं न शक्यते।
सत्यं नित्यं गुरुं मिथ्यात्वं च लघु; अस्मिन् न्यूनतमः संशयः नास्ति।
सत्यं हीरकं मिथ्याशिला च यत् तारे न स्तम्भयितुं शक्यते।
सत्यं दाता, असत्यं तु याचकम्; यथा चोरः धनिकः अहोरात्रं वा कदापि न मिलन्ति।
सत्यं सिद्धं मिथ्या च स्तम्भात् पदं यावत् धावन् हारितः द्यूतकर्ता।
गुरमुखरूपं सत्यं तादृशं सुन्दरं उन्मत्तवर्णं यत् कदापि न क्षीणं भवति।
मनमुखवर्णः मनमुखः कुसुमवर्ण इव शीघ्रं क्षीणः भवति।
असत्यं सत्यविरुद्धमिव कस्तूरीविपरीतं लशुनम्। पूर्वस्य गन्धेन नासिका निवर्तते उत्तरस्य तु गन्धः मनसि प्रियः भवति।
असत्यं सत्यं च अक्क् इव वालुकाप्रदेशस्य वन्यवनस्पतिः आम्रवृक्षः च क्रमशः कटुमधुरफलप्रदः।
सत्यं असत्यं च बङ्करं चोर इव; बैंकरः आरामेन निद्रां करोति, चौरः तु इतस्ततः भ्रमति।
बैंकरः चोरं गृहीत्वा न्यायालयेषु अधिकं दण्डं प्राप्नोति।
सत्यं अन्ते असत्यं परितः शृङ्खलां स्थापयति।
सत्यं पगडी इव शिरः शोभते किन्तु अव्यवस्थितस्थाने तिष्ठति कटिबन्ध इव मिथ्या।
सत्यं प्रबलसिंहं मिथ्यात्वं च अवस्थितमृगवत्।
सत्यस्य व्यवहारेण लाभः भवति यदा तु मिथ्याव्यापारः हानिम् एव न आनयति।
सत्यं शुद्धत्वेन तालीवादनं अर्जयति परन्तु प्रतिमुद्रा इव मिथ्या न प्रचलति।
अचन्द्ररात्रौ तत्र (आकाशे) कोटिकोटितारकाः तिष्ठन्ति परन्तु प्रकाशस्य दुर्लभता स्थास्यति, अन्धकारः च प्रबलः भवति ।
सूर्योदयेन सह तमः सर्वाष्टासु दिक्षु निवर्तते ।
मिथ्या फणानां सत्यस्य च सम्बन्धः कलशस्य पाषाणस्य च सम्बन्धः सदृशः ।
सत्यं प्रति मिथ्यात्वं स्वप्नः यथार्थं प्रति समानम्।
मिथ्यात्वं कल्पनपुरमिव आकाशे सत्यं तु व्यक्तलोकवत्।
मिथ्यात्वं नद्यां नृणां छाया इव यत्र वृक्षतारकप्रतिमा विपर्यस्तं भवति।
धूमः अपि कुहरेण सृजति किन्तु एषः तमः वर्षामेघजनितस्य अन्धकारस्य सदृशः नास्ति।
यथा शर्करास्मरणं मधुरं रसं न जनयति, तमः दीपं विना न निवर्तयितुं शक्यते।
कागदपत्रे मुद्रितानि शस्त्राणि स्वीकृत्य योद्धा कदापि युद्धं कर्तुं न शक्नोति।
तादृशानि कर्माणि सत्यानृतस्य च।
सत्यं क्षीरे रेनेटं मिथ्या तु दूषकसिरकवत्।
सत्यं मुखेन अन्नं खादनम् इव किन्तु असत्यं s दुःखदं यथा नासिकायां धान्यं गतं।
फलात् वृक्षः नोम् वृक्षः च फलं निर्गच्छति; परन्तु यदि शेलैक् वृक्षं आक्रमयति तर्हि उत्तरं नष्टं भवति (तथा मिथ्यात्वं व्यक्तिं नष्टं करोति)।
वर्षशतानि यावत् अग्निः वृक्षे गुप्तः तिष्ठति, परन्तु लघुस्फुलिङ्गेन क्रुद्धः सः रीं नाशयति (तथा मनसि नित्यं अवशिष्टं मिथ्यात्वं अन्ते पुरुषं नाशयति)।
सत्यं औषधं तु मिथ्यात्वं तु गुरुरूपेण वैद्यहीनान् मनमुखान् प्रयोजयति इति रोगः।
सत्यं सहचरम् असत्यं च वञ्चकः यः गुरमुखं दुःखं कर्तुं न शक्नोति (यतो हि ते नित्यं सत्यस्य सुखे तिष्ठन्ति)।
अनृतं नश्यति सत्यं च नित्यं कामयते।
असत्यं नकलीशस्त्रं सत्यं तु लोहकवचवत् रक्षकम्।
शत्रु इव असत्यं सर्वदा प्रहारे एव तिष्ठति परन्तु सत्यं मित्रवत् सर्वदा साहाय्यं कर्तुं समर्थनं च कर्तुं सज्जः भवति।
सत्यं सत्यं शूरः योद्धा सत्यैः सह मिलति यदा तु तस्याः तस्याः एव मिलति।
सुस्थानेषु सत्यं दृढतया तिष्ठति परन्तु अयोग्यस्थानेषु सन् मिथ्या सर्वदा कम्पते कम्पते च।
चतुःदिशः त्रैलोक्यश्च साक्षिणः सन्ति यत् सत्येन मिथ्याग्रहणेन तत् मर्दितम्।
वञ्चकं मिथ्या नित्यं व्याधिं सत्यं च सर्वदा स्वस्थं हृदयं च।
सत्यस्य स्वीकारकः नित्यं सत्यवादी इति प्रसिद्धः भवति, असत्यस्य अनुयायी च नित्यं Tier इति गण्यते।
सत्यं सूर्यप्रकाशं मिथ्या च उलूकं यत् किमपि न पश्यति।
सत्यगन्धः समग्रवनस्पतिषु प्रसरति किन्तु वेणुरूपेण मिथ्यात्वं चप्पलस्य परिचयं न करोति।
सत्यं करोति फलवृक्षं यत्र यथा गर्वितः क्षौमकर्पासवृक्षः निष्फलः सदा दुःखितः भवति।
सिल्वानमासे सर्वाणि वनानि हरितानि गच्छन्ति किन्तु अक्क्, वालुकीयप्रदेशस्य वन्यवनस्पतिः, जवद्ः, उष्ट्रकण्टकः च शुष्काः तिष्ठन्ति।
मनसरोवरे माणिक्यमौक्तिकानि सन्ति किन्तु शङ्खः अन्तः शून्यः सन् हस्तेन निपीडितः भवति।
सत्यं गङ्गाजलवत् शुद्धं किन्तु मिथ्यामद्यः गुप्तोऽपि तस्य दुर्गन्धं प्रकटयति।
सत्यं सत्यं असत्यं च मिथ्या एव तिष्ठति।
सत्यस्य असत्यस्य च विवादः आसीत् कलहः च ते न्यायस्य डायसम् आगतवन्तः।
सच्चिदानन्दस्य वितरकः तान् तत्र स्वविषयेषु वादविवादं कर्तुं कृतवान्।
सत्यं सत्यं मिथ्यात्वं च Her इति ज्ञानिनः मध्यस्थैः निष्कर्षः कृतः।
सत्यं विजयं प्राप्य असत्यं नष्टं असत्यं च लेबलं कृत्वा समग्रे नगरे परेडं कृतम्।
सत्यपूर्णस्य ताडितम् अभवत् किन्तु असत्यस्य अपमानं जातम्।
एतत् कागदखण्डे लिखितम् आसीत् यत् सत्यं ऋणदाता, मिथ्याऋणः च अस्ति।
यः स्वं वञ्चनं अनुमन्यते सः कदापि वञ्चितः न भवति, यः परं वञ्चयति सः आत्मनः वञ्चनं प्राप्नोति।
दुर्लभः कोऽपि सत्यस्य क्रेता भवति।
यतः सत्यं जागरितं तिष्ठति असत्यं सुप्तं भवति, तस्मात् सत्यं तस्य भगवतः ईश्वरस्य प्रियं भवति।
सत्यं भगवता सत्यं प्रहरणं कृत्वा सत्यस्य भण्डारे उपविष्टं कृतम्।
सत्यं मार्गदर्शकं असत्यं च तमः यत् जनान् द्वैतवने भ्रमति।
सत्यं सेनापतिं नियुक्त्य सच्चिदानन्दः जनान् धर्ममार्गेण नेतुम् समर्थं कृतवान् ।
जनान् विश्वसमुद्रं पारं कर्तुं गुरुत्वेन सत्यं पवित्रसङ्घरूपेण पात्रे जनान् पारं नीतवान्।
कामः क्रोधः लोभः मोहः अहङ्कारः कण्ठात् धारयित्वा हताः ।
येषां सिद्धगुरुः प्राप्तः, ते (विश्वसमुद्रं) पारं गतवन्तः।
सत्यं यः स्वामिनः लवणं सत्यः सन् युद्धक्षेत्रे तस्य कृते युद्धं कुर्वन् म्रियते।
अस्त्रेण शत्रून् शिरच्छेदनं योद्धानां शूर इति विश्रुतः ।
तस्य शोकग्रस्ता वरशापदानाय समर्था सती इति प्रतिष्ठिता।
पुत्रपौत्राः प्रशंसन्ति कुलम् सर्वोत्कृष्टं भवति।
यः विपत्तिघण्टे युद्धं कुर्वन् म्रियते, अम्ब्रोसीयघण्टे च वचनं पठति सः सच्चिदानन्दः योद्धा इति प्रसिद्धः ।
पवित्रसङ्घं गत्वा कामान् अपमार्जयन् अहङ्कारं मार्जयति ।
युद्धे युद्धं कुर्वन् मृतः, इन्द्रियाणां नियन्त्रणं च गुरमुखानाम् भव्यः मार्गः अस्ति।
यस्मिन् त्वं विश्रामं करोषि पूर्णश्रद्धा सच्चित्तगुरु इति विश्रुतः।
पवित्रसङ्घरूपं पुरं सत्यं स्थावरं यतः तस्मिन् पञ्च प्रमुखाः (गुणाः) निवसन्ति।
सत्यं सन्तोषं करुणा धर्मं च लब्धं च सर्वनियन्त्रणसमर्थाः।
अत्र गुरमुखाः गुरुशिक्षायाः अभ्यासं कुर्वन्ति, मेषदानं, आचमनं च ध्यानं कुर्वन्ति ।
अत्र जनाः मधुरं वदन्ति, विनयेन चरन्ति, दानं ददति, गुरुभक्त्या ज्ञानं प्राप्नुवन्ति।
ते इह लोके परलोके च कस्यापि चिन्तायाः मुक्ताः तिष्ठन्ति, तेषां कृते च सत्यस्य ढोलः
शब्दः प्रहृताः भवन्ति। दुर्लभाः अतिथयः ये लोकात् दूरं गमनम् अङ्गीकृतवन्तः, यथा सत्यम्।
अहङ्कारं परिहृतानां कृते अहं यज्ञः अस्मि।
मिथ्यात्वम् अस्ति-लुटेरग्रामः यत्र पञ्च दुष्टाः प्रतिनिधीः निवसन्ति।
एते वाहकाः कामः क्रोधः विवादः लोभः मोहः द्रोहः अहङ्कारः च ।
अस्मिन् दुष्टसङ्घग्रामे कर्षणं, धक्काः, पाप आचरणं च सर्वदा कार्यं कुर्वन्ति।
परधननिन्दा स्त्री च सङ्गोऽत्र सदा तिष्ठति
भ्रमाः कोलाहलाः च नित्यं भवन्ति, जनाः सर्वदा राज्यस्य अपि च मृत्युदण्डं प्राप्नुवन्ति ।
अस्य ग्रामस्य निवासिनः सर्वदा उभयोः लोकयोः लज्जाजनकाः भवन्ति, नरके प्रवासं कुर्वन्ति च ।
अग्निफलानि स्फुलिङ्गानि एव।
सत्यं सम्यक् शुद्धं सन् मिथ्यात्वं तस्मिन् मिश्रयितुं न शक्नोति यथा नेत्रगतं तृणखण्डं तत्र धारयितुं न शक्यते
सर्वा च रात्रिः दुःखेन व्यतीतः।
मक्षिका भोजने अपि वमनं भवति (शरीरेण)।
कपासभारे एकः स्फुलिङ्गः तस्य कृते क्लेशं जनयति, समग्रं भागं दह्य भस्मरूपेण परिणमति ।
क्षीरे सिरका तस्य रसं दूषयति, विवर्णं च करोति ।
किञ्चित् विषस्वादितं अपि सम्राट् क्षणात् एव हन्ति।
अथ कथं सत्यं मिथ्यायां मिश्रयति ?
गुरमुखरूपं सत्यं नित्यं विरक्तं तिष्ठति, असत्यस्य तस्मिन् प्रभावः नास्ति।
चन्दनवृक्षः सर्पैः परितः भवति किन्तु न विषं तस्य प्रभावं करोति न च तस्य गन्धः न्यूनीकरोति।
पाषाणानां मध्ये दार्शनिकस्य शिला निवसति परन्तु अष्टधातुभिः सह मिलित्वा अपि सा न दूषिता भवति।
गङ्गायां मिश्रितं दूषितं जलं तस्य दूषणं कर्तुं न शक्नोति ।
समुद्रा न दह्यन्ते कदाचिदग्ने वायुः पर्वतान् कम्पयितुं न शक्नोति ।
बाणः कदापि आकाशं स्पृशितुं न शक्नोति, पश्चात् पश्चात्तापं करोति च शूटरः।
मिथ्यात्वं अन्ते मिथ्या एव।
सत्यस्य आदरः सर्वदा प्रामाणिकः भवति, मिथ्या च सर्वदा नकली इति परिचिता भवति।
असत्यस्य आदरः अपि कृत्रिमः किन्तु सत्ये दत्ता गुरुप्रज्ञा सिद्धा एव।
एकस्य टीयरस्य शक्तिः अपि नकली भवति तथा च सत्यस्य पुण्यहङ्कारः अपि गहनः गुरुत्वाकर्षणपूर्णः च भवति।
असत्यं भगवतः प्राङ्गणे न ज्ञायते सत्यं तु तस्य प्राङ्गणं सर्वदा शोभते।
सत्यस्य गृहे कृतज्ञतायाः भावः सर्वदा भवति परन्तु असत्यं कदापि सन्तुष्टं न भवति।
सत्यस्य गतिः गजवत् भवति, मिथ्या तु मेषवत् अनाड़ीरूपेण गच्छति।
कस्तूरी-लशुनयोः मूल्यं समं स्थापयितुं न शक्यते तथा च मूली-सुपारी-उत्सर्जनस्य प्रकरणम् ।
विषं रोपयति स घृतशर्करायुक्तं मर्दितं रोटिकां स्वादिष्टं खादितुं न शक्नोति (चार्टम्)।
सत्यस्य स्वभावः उन्मत्तवत् यः स्वयं क्वाथतापं सहते किन्तु रञ्जकं द्रुतं करोति।
मिथ्यात्वस्य स्वभावः जूटस्य इव यस्य त्वक् छित्त्वा ततः विवर्त्य तस्य पाशाः सज्जीकृताः भवन्ति।
चन्दनः परोपकारी भूत्वा सर्वान् वृक्षान् फलयुक्तान् विना वा सुगन्धान् करोति।
वेणुः दुष्टपूर्णः सन् स्वस्य अहङ्कारे अग्निविच्छेदे च बम्सयति, अन्येषां समीपस्थवृक्षान् अपि बम्यति।
अमृतं मृतं जीवितं करोति घातकं विषं जीवं हन्ति।
सत्यं भगवतः प्राङ्गणे स्वीक्रियते, किन्तु, तस्मिन् एव न्यायालये मिथ्यात्वं दण्ड्यते।
यत् रोपयति तत् लभते।