वारं भाई गुरुदासः

पुटः - 30


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਸਤਿਗੁਰ ਸਚਾ ਪਾਤਿਸਾਹੁ ਗੁਰਮੁਖਿ ਸਚਾ ਪੰਥੁ ਸੁਹੇਲਾ ।
सतिगुर सचा पातिसाहु गुरमुखि सचा पंथु सुहेला ।

सच्चो गुरुः सच्चिद सम्राटः गुरमुखानां मार्गः सुखस्य मार्गः।

ਮਨਮੁਖ ਕਰਮ ਕਮਾਂਵਦੇ ਦੁਰਮਤਿ ਦੂਜਾ ਭਾਉ ਦੁਹੇਲਾ ।
मनमुख करम कमांवदे दुरमति दूजा भाउ दुहेला ।

मनःप्रधानाः मनमुखाः दुर्बुद्ध्या नियन्त्रिताः वर्तन्ते द्वन्द्वस्य दुःखदं मार्गं च पदाति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਾਧਸੰਗ ਭਾਇ ਭਗਤਿ ਕਰਿ ਗੁਰਮੁਖਿ ਮੇਲਾ ।
गुरमुखि सुख फलु साधसंग भाइ भगति करि गुरमुखि मेला ।

गुरमुखाः पवित्रसङ्घे आनन्दफलं प्राप्नुवन्ति, प्रेमभक्त्या च गुरमुखैः सह मिलन्ति।

ਕੂੜੁ ਕੁਸਤੁ ਅਸਾਧ ਸੰਗੁ ਮਨਮੁਖ ਦੁਖ ਫਲੁ ਹੈ ਵਿਹੁ ਵੇਲਾ ।
कूड़ु कुसतु असाध संगु मनमुख दुख फलु है विहु वेला ।

मिथ्यादुष्टसङ्गे मन्जुखानां दुःखफलं विषलता इव वर्धते।

ਗੁਰਮੁਖਿ ਆਪੁ ਗਵਾਵਣਾ ਪੈਰੀ ਪਉਣਾ ਨੇਹੁ ਨਵੇਲਾ ।
गुरमुखि आपु गवावणा पैरी पउणा नेहु नवेला ।

अहंकारस्य हानिः पादयोः पतनं च गुरमुखैः अनुसृतः प्रेमस्य नूतनः मार्गः अस्ति।

ਮਨਮੁਖ ਆਪੁ ਗਣਾਵਣਾ ਗੁਰਮਤਿ ਗੁਰ ਤੇ ਉਕੜੁ ਚੇਲਾ ।
मनमुख आपु गणावणा गुरमति गुर ते उकड़ु चेला ।

मनमुखः आत्मनः लक्ष्यं कृत्वा गुरुतः गुरुप्रज्ञां च दूरं गच्छति।

ਕੂੜੁ ਸਚੁ ਸੀਹ ਬਕਰ ਖੇਲਾ ।੧।
कूड़ु सचु सीह बकर खेला ।१।

सत्य-अनृतयोः क्रीडा सिंहबकयोः (असंभवः) मिलनसदृशी भवति।

ਪਉੜੀ ੨
पउड़ी २

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਸਚੁ ਹੈ ਮਨਮੁਖ ਦੁਖ ਫਲੁ ਕੂੜੁ ਕੂੜਾਵਾ ।
गुरमुखि सुख फलु सचु है मनमुख दुख फलु कूड़ु कूड़ावा ।

गुरमुखः सत्यस्य सुखफलमाप्नोति मनमुखः च मिथ्यात्वस्य कटुफलं प्राप्नोति।

ਗੁਰਮੁਖਿ ਸਚੁ ਸੰਤੋਖੁ ਰੁਖੁ ਦੁਰਮਤਿ ਦੂਜਾ ਭਾਉ ਪਛਾਵਾ ।
गुरमुखि सचु संतोखु रुखु दुरमति दूजा भाउ पछावा ।

गुरमुखः सत्यसन्तोषवृक्षः दुष्टः द्वैतस्य अस्थिरच्छायाम्।

ਗੁਰਮੁਖਿ ਸਚੁ ਅਡੋਲੁ ਹੈ ਮਨਮੁਖ ਫੇਰਿ ਫਿਰੰਦੀ ਛਾਵਾਂ ।
गुरमुखि सचु अडोलु है मनमुख फेरि फिरंदी छावां ।

गुरमुख सत्यं मनमुखं च दृढं, मनः उन्मुखं नित्यं स्थगितच्छाया इव।

ਗੁਰਮੁਖਿ ਕੋਇਲ ਅੰਬ ਵਣ ਮਨਮੁਖ ਵਣਿ ਵਣਿ ਹੰਢਨਿ ਕਾਵਾਂ ।
गुरमुखि कोइल अंब वण मनमुख वणि वणि हंढनि कावां ।

गुरमुखः निशाचरः इव अस्ति यः आमवृक्षेषु निवसति परन्तु मनमुखः काकः इव अस्ति यः स्थाने स्थाने वनेषु भ्रमति।

ਸਾਧਸੰਗਤਿ ਸਚੁ ਬਾਗ ਹੈ ਸਬਦ ਸੁਰਤਿ ਗੁਰ ਮੰਤੁ ਸਚਾਵਾਂ ।
साधसंगति सचु बाग है सबद सुरति गुर मंतु सचावां ।

पवित्रसङ्घः एव सच्चिदानन्दोद्यानः यत्र गुरमन्त्रः चेतनां वचने, सच्चिच्छायायां विलीनतां प्रेरयति।

ਵਿਹੁ ਵਣੁ ਵਲਿ ਅਸਾਧ ਸੰਗਿ ਬਹੁਤੁ ਸਿਆਣਪ ਨਿਗੋਸਾਵਾਂ ।
विहु वणु वलि असाध संगि बहुतु सिआणप निगोसावां ।

दुष्टानां सङ्गतिः वन्यविषलता इव भवति तथा च मनमुखः तस्य विकासाय बहुविधं युक्तिं क्रीडति।

ਜਿਉ ਕਰਿ ਵੇਸੁਆ ਵੰਸੁ ਨਿਨਾਵਾਂ ।੨।
जिउ करि वेसुआ वंसु निनावां ।२।

स कुलनाम विना याति वेश्यापुत्रः सदृशः |

ਪਉੜੀ ੩
पउड़ी ३

ਗੁਰਮੁਖਿ ਹੋਇ ਵੀਆਹੀਐ ਦੁਹੀ ਵਲੀ ਮਿਲਿ ਮੰਗਲਚਾਰਾ ।
गुरमुखि होइ वीआहीऐ दुही वली मिलि मंगलचारा ।

गुरमुखाः यथा द्वयोः कुलयोः विवाहः यत्र उभयतः मधुरगीतानि गायन्ति भोगाः च प्राप्यन्ते।

ਦੁਹੁ ਮਿਲਿ ਜੰਮੈ ਜਾਣੀਐ ਪਿਤਾ ਜਾਤਿ ਪਰਵਾਰ ਸਧਾਰਾ ।
दुहु मिलि जंमै जाणीऐ पिता जाति परवार सधारा ।

यथा मातृपितृसंयोगजः पुत्रः मातापितृभ्यः सुखं ददाति यतः पितुः वंशः कुटुम्बः च वर्धते।

ਜੰਮਦਿਆਂ ਰੁਣਝੁੰਝਣਾ ਵੰਸਿ ਵਧਾਈ ਰੁਣ ਝੁਣਕਾਰਾ ।
जंमदिआं रुणझुंझणा वंसि वधाई रुण झुणकारा ।

बालस्य जन्मनि क्लारिओनेट्-वाद्यं भवति, परिवारस्य अग्रे विकासे उत्सवस्य व्यवस्था भवति ।

ਨਾਨਕ ਦਾਦਕ ਸੋਹਿਲੇ ਵਿਰਤੀਸਰ ਬਹੁ ਦਾਨ ਦਤਾਰਾ ।
नानक दादक सोहिले विरतीसर बहु दान दतारा ।

मातृपितृगृहेषु आनन्दगीतानि गायन्ति भृत्येभ्यः च बहुदानं दीयते।

ਬਹੁ ਮਿਤੀ ਹੋਇ ਵੇਸੁਆ ਨਾ ਪਿਉ ਨਾਉਂ ਨਿਨਾਉਂ ਪੁਕਾਰਾ ।
बहु मिती होइ वेसुआ ना पिउ नाउं निनाउं पुकारा ।

वेश्यापुत्रः सर्वसौहृदः पितुः नाम नास्ति सः अनामिका इति ख्यातः ।

ਗੁਰਮੁਖਿ ਵੰਸੀ ਪਰਮ ਹੰਸ ਮਨਮੁਖਿ ਠਗ ਬਗ ਵੰਸ ਹਤਿਆਰਾ ।
गुरमुखि वंसी परम हंस मनमुखि ठग बग वंस हतिआरा ।

गुरमुखानां कुटुम्बं परमहती इव (उच्चक्रमस्य हंसाः ये जलात् क्षीरं छानयितुं शक्नुवन्ति अर्थात् असत्यतः सत्यम्) तथा च मनःप्रधानानाम् कुटुम्बं पाखण्डी क्रेन इव परहन्तुम्।

ਸਚਿ ਸਚਿਆਰ ਕੂੜਹੁ ਕੂੜਿਆਰਾ ।੩।
सचि सचिआर कूड़हु कूड़िआरा ।३।

सत्याच्च सत्याच्च मिथ्याच्च तस्याः प्रजायते।

ਪਉੜੀ ੪
पउड़ी ४

ਮਾਨਸਰੋਵਰੁ ਸਾਧਸੰਗੁ ਮਾਣਕ ਮੋਤੀ ਰਤਨ ਅਮੋਲਾ ।
मानसरोवरु साधसंगु माणक मोती रतन अमोला ।

पवित्रसङ्घरूपेण मनसरोवर (सरोवरं) अस्मिन् अनेके अमूल्याः माणिक्यः, मौक्तिकाः, रत्नाः च सन्ति ।

ਗੁਰਮੁਖਿ ਵੰਸੀ ਪਰਮ ਹੰਸ ਸਬਦ ਸੁਰਤਿ ਗੁਰਮਤਿ ਅਡੋਲਾ ।
गुरमुखि वंसी परम हंस सबद सुरति गुरमति अडोला ।

गुरमुखाः अपि उच्चस्तरीयहंसकुटुम्बस्य सन्ति ये वचने स्वचेतनां विलीय स्थिराः तिष्ठन्ति।

ਖੀਰਹੁਂ ਨੀਰ ਨਿਕਾਲਦੇ ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਧਿਆਨੁ ਨਿਰੋਲਾ ।
खीरहुं नीर निकालदे गुरमुखि गिआनु धिआनु निरोला ।

ज्ञान-ध्यान-शक्त्या गुरमुखाः जलात् (अर्थात् असत्यात् सत्यम्) क्षीरं छानन्ति ।

ਗੁਰਮੁਖਿ ਸਚੁ ਸਲਾਹੀਐ ਤੋਲੁ ਨ ਤੋਲਣਹਾਰੁ ਅਤੋਲਾ ।
गुरमुखि सचु सलाहीऐ तोलु न तोलणहारु अतोला ।

सत्यस्य स्तुतिं कुर्वन्तः गुरमुखाः अतुलनीयाः भवन्ति, तेषां महिमा केनापि न परिमेय्यते।

ਮਨਮੁਖ ਬਗੁਲ ਸਮਾਧਿ ਹੈ ਘੁਟਿ ਘੁਟਿ ਜੀਆਂ ਖਾਇ ਅਬੋਲਾ ।
मनमुख बगुल समाधि है घुटि घुटि जीआं खाइ अबोला ।

मनमुखः मनःप्रधानः क्रेन इव मौनेन प्राणान् गले गलयित्वा खादति।

ਹੋਇ ਲਖਾਉ ਟਿਕਾਇ ਜਾਇ ਛਪੜਿ ਊਹੁ ਪੜੈ ਮੁਹਚੋਲਾ ।
होइ लखाउ टिकाइ जाइ छपड़ि ऊहु पड़ै मुहचोला ।

तडागे उपविष्टं दृष्ट्वा तत्र प्राणिः कोलाहलं, दुःखस्य क्रन्दनं च कुर्वन्ति ।

ਸਚੁ ਸਾਉ ਕੂੜੁ ਗਹਿਲਾ ਗੋਲਾ ।੪।
सचु साउ कूड़ु गहिला गोला ।४।

सत्यं उदात्तं मिथ्या तु नीचदासम्।

ਪਉੜੀ ੫
पउड़ी ५

ਗੁਰਮੁਖ ਸਚੁ ਸੁਲਖਣਾ ਸਭਿ ਸੁਲਖਣ ਸਚੁ ਸੁਹਾਵਾ ।
गुरमुख सचु सुलखणा सभि सुलखण सचु सुहावा ।

सच्चो गुरमुखः शुभलक्षणः सर्वसद्चिह्नानि शोभन्ते ।

ਮਨਮੁਖ ਕੂੜੁ ਕੁਲਖਣਾ ਸਭ ਕੁਲਖਣ ਕੂੜੁ ਕੁਦਾਵਾ ।
मनमुख कूड़ु कुलखणा सभ कुलखण कूड़ु कुदावा ।

मनमुखः स्वेच्छा मिथ्याचिह्नानि धारयति तथा च तस्मिन् सर्वेषां दुष्टलक्षणानाम् अतिरिक्तं be सर्वाणि वञ्चकयुक्तीनि धारयति।

ਸਚੁ ਸੁਇਨਾ ਕੂੜੁ ਕਚੁ ਹੈ ਕਚੁ ਨ ਕੰਚਨ ਮੁਲਿ ਮੁਲਾਵਾ ।
सचु सुइना कूड़ु कचु है कचु न कंचन मुलि मुलावा ।

सत्यं हिरण्यं असत्यं च काचवत् | काचस्य मूल्यं सुवर्णरूपेण कर्तुं न शक्यते।

ਸਚੁ ਭਾਰਾ ਕੂੜੁ ਹਉਲੜਾ ਪਵੈ ਨ ਰਤਕ ਰਤਨੁ ਭੁਲਾਵਾ ।
सचु भारा कूड़ु हउलड़ा पवै न रतक रतनु भुलावा ।

सत्यं नित्यं गुरुं मिथ्यात्वं च लघु; अस्मिन् न्यूनतमः संशयः नास्ति।

ਸਚੁ ਹੀਰਾ ਕੂੜੁ ਫਟਕੁ ਹੈ ਜੜੈ ਜੜਾਵ ਨ ਜੁੜੈ ਜੁੜਾਵਾ ।
सचु हीरा कूड़ु फटकु है जड़ै जड़ाव न जुड़ै जुड़ावा ।

सत्यं हीरकं मिथ्याशिला च यत् तारे न स्तम्भयितुं शक्यते।

ਸਚ ਦਾਤਾ ਕੂੜੁ ਮੰਗਤਾ ਦਿਹੁ ਰਾਤੀ ਚੋਰ ਸਾਹ ਮਿਲਾਵਾ ।
सच दाता कूड़ु मंगता दिहु राती चोर साह मिलावा ।

सत्यं दाता, असत्यं तु याचकम्; यथा चोरः धनिकः अहोरात्रं वा कदापि न मिलन्ति।

ਸਚੁ ਸਾਬਤੁ ਕੂੜਿ ਫਿਰਦਾ ਫਾਵਾ ।੫।
सचु साबतु कूड़ि फिरदा फावा ।५।

सत्यं सिद्धं मिथ्या च स्तम्भात् पदं यावत् धावन् हारितः द्यूतकर्ता।

ਪਉੜੀ ੬
पउड़ी ६

ਗੁਰਮੁਖਿ ਸਚੁ ਸੁਰੰਗੁ ਹੈ ਮੂਲੁ ਮਜੀਠ ਨ ਟਲੈ ਟਲੰਦਾ ।
गुरमुखि सचु सुरंगु है मूलु मजीठ न टलै टलंदा ।

गुरमुखरूपं सत्यं तादृशं सुन्दरं उन्मत्तवर्णं यत् कदापि न क्षीणं भवति।

ਮਨਮੁਖੁ ਕੂੜੁ ਕੁਰੰਗ ਹੈ ਫੁਲ ਕੁਸੁੰਭੈ ਥਿਰ ਨ ਰਹੰਦਾ ।
मनमुखु कूड़ु कुरंग है फुल कुसुंभै थिर न रहंदा ।

मनमुखवर्णः मनमुखः कुसुमवर्ण इव शीघ्रं क्षीणः भवति।

ਥੋਮ ਕਥੂਰੀ ਵਾਸੁ ਲੈ ਨਕੁ ਮਰੋੜੈ ਮਨਿ ਭਾਵੰਦਾ ।
थोम कथूरी वासु लै नकु मरोड़ै मनि भावंदा ।

असत्यं सत्यविरुद्धमिव कस्तूरीविपरीतं लशुनम्। पूर्वस्य गन्धेन नासिका निवर्तते उत्तरस्य तु गन्धः मनसि प्रियः भवति।

ਕੂੜੁ ਸਚੁ ਅਕ ਅੰਬ ਫਲ ਕਉੜਾ ਮਿਠਾ ਸਾਉ ਲਹੰਦਾ ।
कूड़ु सचु अक अंब फल कउड़ा मिठा साउ लहंदा ।

असत्यं सत्यं च अक्क् इव वालुकाप्रदेशस्य वन्यवनस्पतिः आम्रवृक्षः च क्रमशः कटुमधुरफलप्रदः।

ਸਾਹ ਸਚੁ ਚੋਰ ਕੂੜੁ ਹੈ ਸਾਹੁ ਸਵੈ ਚੋਰੁ ਫਿਰੈ ਭਵੰਦਾ ।
साह सचु चोर कूड़ु है साहु सवै चोरु फिरै भवंदा ।

सत्यं असत्यं च बङ्करं चोर इव; बैंकरः आरामेन निद्रां करोति, चौरः तु इतस्ततः भ्रमति।

ਸਾਹ ਫੜੈ ਉਠਿ ਚੋਰ ਨੋ ਤਿਸੁ ਨੁਕਸਾਨੁ ਦੀਬਾਣੁ ਕਰੰਦਾ ।
साह फड़ै उठि चोर नो तिसु नुकसानु दीबाणु करंदा ।

बैंकरः चोरं गृहीत्वा न्यायालयेषु अधिकं दण्डं प्राप्नोति।

ਸਚੁ ਕੂੜੈ ਲੈ ਨਿਹਣਿ ਬਹੰਦਾ ।੬।
सचु कूड़ै लै निहणि बहंदा ।६।

सत्यं अन्ते असत्यं परितः शृङ्खलां स्थापयति।

ਪਉੜੀ ੭
पउड़ी ७

ਸਚੁ ਸੋਹੈ ਸਿਰ ਪਗ ਜਿਉ ਕੋਝਾ ਕੂੜੁ ਕੁਥਾਇ ਕਛੋਟਾ ।
सचु सोहै सिर पग जिउ कोझा कूड़ु कुथाइ कछोटा ।

सत्यं पगडी इव शिरः शोभते किन्तु अव्यवस्थितस्थाने तिष्ठति कटिबन्ध इव मिथ्या।

ਸਚੁ ਸਤਾਣਾ ਸਾਰਦੂਲੁ ਕੂੜੁ ਜਿਵੈ ਹੀਣਾ ਹਰਣੋਟਾ ।
सचु सताणा सारदूलु कूड़ु जिवै हीणा हरणोटा ।

सत्यं प्रबलसिंहं मिथ्यात्वं च अवस्थितमृगवत्।

ਲਾਹਾ ਸਚੁ ਵਣੰਜੀਐ ਕੂੜੁ ਕਿ ਵਣਜਹੁ ਆਵੈ ਤੋਟਾ ।
लाहा सचु वणंजीऐ कूड़ु कि वणजहु आवै तोटा ।

सत्यस्य व्यवहारेण लाभः भवति यदा तु मिथ्याव्यापारः हानिम् एव न आनयति।

ਸਚੁ ਖਰਾ ਸਾਬਾਸਿ ਹੈ ਕੂੜੁ ਨ ਚਲੈ ਦਮੜਾ ਖੋਟਾ ।
सचु खरा साबासि है कूड़ु न चलै दमड़ा खोटा ।

सत्यं शुद्धत्वेन तालीवादनं अर्जयति परन्तु प्रतिमुद्रा इव मिथ्या न प्रचलति।

ਤਾਰੇ ਲਖ ਅਮਾਵਸੈ ਘੇਰਿ ਅਨੇਰਿ ਚਨਾਇਣੁ ਹੋਟਾ ।
तारे लख अमावसै घेरि अनेरि चनाइणु होटा ।

अचन्द्ररात्रौ तत्र (आकाशे) कोटिकोटितारकाः तिष्ठन्ति परन्तु प्रकाशस्य दुर्लभता स्थास्यति, अन्धकारः च प्रबलः भवति ।

ਸੂਰਜ ਇਕੁ ਚੜ੍ਹੰਦਿਆ ਹੋਇ ਅਠ ਖੰਡ ਪਵੈ ਫਲਫੋਟਾ ।
सूरज इकु चढ़ंदिआ होइ अठ खंड पवै फलफोटा ।

सूर्योदयेन सह तमः सर्वाष्टासु दिक्षु निवर्तते ।

ਕੂੜੁ ਸਚੁ ਜਿਉਂ ਵਟੁ ਘੜੋਟਾ ।੭।
कूड़ु सचु जिउं वटु घड़ोटा ।७।

मिथ्या फणानां सत्यस्य च सम्बन्धः कलशस्य पाषाणस्य च सम्बन्धः सदृशः ।

ਪਉੜੀ ੮
पउड़ी ८

ਸੁਹਣੇ ਸਾਮਰਤਖ ਜਿਉ ਕੂੜੁ ਸਚੁ ਵਰਤੈ ਵਰਤਾਰਾ ।
सुहणे सामरतख जिउ कूड़ु सचु वरतै वरतारा ।

सत्यं प्रति मिथ्यात्वं स्वप्नः यथार्थं प्रति समानम्।

ਹਰਿਚੰਦਉਰੀ ਨਗਰ ਵਾਂਗੁ ਕੂੜੁ ਸਚੁ ਪਰਗਟੁ ਪਾਹਾਰਾ ।
हरिचंदउरी नगर वांगु कूड़ु सचु परगटु पाहारा ।

मिथ्यात्वं कल्पनपुरमिव आकाशे सत्यं तु व्यक्तलोकवत्।

ਨਦੀ ਪਛਾਵਾਂ ਮਾਣਸਾ ਸਿਰ ਤਲਵਾਇਆ ਅੰਬਰੁ ਤਾਰਾ ।
नदी पछावां माणसा सिर तलवाइआ अंबरु तारा ।

मिथ्यात्वं नद्यां नृणां छाया इव यत्र वृक्षतारकप्रतिमा विपर्यस्तं भवति।

ਧੂਅਰੁ ਧੁੰਧੂਕਾਰੁ ਹੋਇ ਤੁਲਿ ਨ ਘਣਹਰਿ ਵਰਸਣਹਾਰਾ ।
धूअरु धुंधूकारु होइ तुलि न घणहरि वरसणहारा ।

धूमः अपि कुहरेण सृजति किन्तु एषः तमः वर्षामेघजनितस्य अन्धकारस्य सदृशः नास्ति।

ਸਾਉ ਨ ਸਿਮਰਣਿ ਸੰਕਰੈ ਦੀਪਕ ਬਾਝੁ ਨ ਮਿਟੈ ਅੰਧਾਰਾ ।
साउ न सिमरणि संकरै दीपक बाझु न मिटै अंधारा ।

यथा शर्करास्मरणं मधुरं रसं न जनयति, तमः दीपं विना न निवर्तयितुं शक्यते।

ਲੜੈ ਨ ਕਾਗਲਿ ਲਿਖਿਆ ਚਿਤੁ ਚਿਤੇਰੇ ਸੈ ਹਥੀਆਰਾ ।
लड़ै न कागलि लिखिआ चितु चितेरे सै हथीआरा ।

कागदपत्रे मुद्रितानि शस्त्राणि स्वीकृत्य योद्धा कदापि युद्धं कर्तुं न शक्नोति।

ਸਚੁ ਕੂੜੁ ਕਰਤੂਤਿ ਵੀਚਾਰਾ ।੮।
सचु कूड़ु करतूति वीचारा ।८।

तादृशानि कर्माणि सत्यानृतस्य च।

ਪਉੜੀ ੯
पउड़ी ९

ਸਚੁ ਸਮਾਇਣੁ ਦੁਧ ਵਿਚਿ ਕੂੜ ਵਿਗਾੜੁ ਕਾਂਜੀ ਦੀ ਚੁਖੈ ।
सचु समाइणु दुध विचि कूड़ विगाड़ु कांजी दी चुखै ।

सत्यं क्षीरे रेनेटं मिथ्या तु दूषकसिरकवत्।

ਸਚੁ ਭੋਜਨੁ ਮੁਹਿ ਖਾਵਣਾ ਇਕੁ ਦਾਣਾ ਨਕੈ ਵਲਿ ਦੁਖੈ ।
सचु भोजनु मुहि खावणा इकु दाणा नकै वलि दुखै ।

सत्यं मुखेन अन्नं खादनम् इव किन्तु असत्यं s दुःखदं यथा नासिकायां धान्यं गतं।

ਫਲਹੁ ਰੁਖ ਰੁਖਹੁ ਸੁ ਫਲੁ ਅੰਤਿ ਕਾਲਿ ਖਉ ਲਾਖਹੁ ਰੁਖੈ ।
फलहु रुख रुखहु सु फलु अंति कालि खउ लाखहु रुखै ।

फलात् वृक्षः नोम् वृक्षः च फलं निर्गच्छति; परन्तु यदि शेलैक् वृक्षं आक्रमयति तर्हि उत्तरं नष्टं भवति (तथा मिथ्यात्वं व्यक्तिं नष्टं करोति)।

ਸਉ ਵਰਿਆ ਅਗਿ ਰੁਖ ਵਿਚਿ ਭਸਮ ਕਰੈ ਅਗਿ ਬਿੰਦਕੁ ਧੁਖੈ ।
सउ वरिआ अगि रुख विचि भसम करै अगि बिंदकु धुखै ।

वर्षशतानि यावत् अग्निः वृक्षे गुप्तः तिष्ठति, परन्तु लघुस्फुलिङ्गेन क्रुद्धः सः रीं नाशयति (तथा मनसि नित्यं अवशिष्टं मिथ्यात्वं अन्ते पुरुषं नाशयति)।

ਸਚੁ ਦਾਰੂ ਕੂੜੁ ਰੋਗੁ ਹੈ ਵਿਣੁ ਗੁਰ ਵੈਦ ਵੇਦਨਿ ਮਨਮੁਖੈ ।
सचु दारू कूड़ु रोगु है विणु गुर वैद वेदनि मनमुखै ।

सत्यं औषधं तु मिथ्यात्वं तु गुरुरूपेण वैद्यहीनान् मनमुखान् प्रयोजयति इति रोगः।

ਸਚੁ ਸਥੋਈ ਕੂੜ ਠਗੁ ਲਗੈ ਦੁਖੁ ਨ ਗੁਰਮੁਖਿ ਸੁਖੈ ।
सचु सथोई कूड़ ठगु लगै दुखु न गुरमुखि सुखै ।

सत्यं सहचरम् असत्यं च वञ्चकः यः गुरमुखं दुःखं कर्तुं न शक्नोति (यतो हि ते नित्यं सत्यस्य सुखे तिष्ठन्ति)।

ਕੂੜੁ ਪਚੈ ਸਚੈ ਦੀ ਭੁਖੈ ।੯।
कूड़ु पचै सचै दी भुखै ।९।

अनृतं नश्यति सत्यं च नित्यं कामयते।

ਪਉੜੀ ੧੦
पउड़ी १०

ਕੂੜੁ ਕਪਟ ਹਥਿਆਰ ਜਿਉ ਸਚੁ ਰਖਵਾਲਾ ਸਿਲਹ ਸੰਜੋਆ ।
कूड़ु कपट हथिआर जिउ सचु रखवाला सिलह संजोआ ।

असत्यं नकलीशस्त्रं सत्यं तु लोहकवचवत् रक्षकम्।

ਕੂੜੁ ਵੈਰੀ ਨਿਤ ਜੋਹਦਾ ਸਚੁ ਸੁਮਿਤੁ ਹਿਮਾਇਤਿ ਹੋਆ ।
कूड़ु वैरी नित जोहदा सचु सुमितु हिमाइति होआ ।

शत्रु इव असत्यं सर्वदा प्रहारे एव तिष्ठति परन्तु सत्यं मित्रवत् सर्वदा साहाय्यं कर्तुं समर्थनं च कर्तुं सज्जः भवति।

ਸੂਰਵੀਰੁ ਵਰੀਆਮੁ ਸਚੁ ਕੂੜੁ ਕੁੜਾਵਾ ਕਰਦਾ ਢੋਆ ।
सूरवीरु वरीआमु सचु कूड़ु कुड़ावा करदा ढोआ ।

सत्यं सत्यं शूरः योद्धा सत्यैः सह मिलति यदा तु तस्याः तस्याः एव मिलति।

ਨਿਹਚਲੁ ਸਚੁ ਸੁਥਾਇ ਹੈ ਲਰਜੈ ਕੂੜੁ ਕੁਥਾਇ ਖੜੋਆ ।
निहचलु सचु सुथाइ है लरजै कूड़ु कुथाइ खड़ोआ ।

सुस्थानेषु सत्यं दृढतया तिष्ठति परन्तु अयोग्यस्थानेषु सन् मिथ्या सर्वदा कम्पते कम्पते च।

ਸਚਿ ਫੜਿ ਕੂੜੁ ਪਛਾੜਿਆ ਚਾਰਿ ਚਕ ਵੇਖਨ ਤ੍ਰੈ ਲੋਆ ।
सचि फड़ि कूड़ु पछाड़िआ चारि चक वेखन त्रै लोआ ।

चतुःदिशः त्रैलोक्यश्च साक्षिणः सन्ति यत् सत्येन मिथ्याग्रहणेन तत् मर्दितम्।

ਕੂੜੁ ਕਪਟੁ ਰੋਗੀ ਸਦਾ ਸਚੁ ਸਦਾ ਹੀ ਨਵਾਂ ਨਿਰੋਆ ।
कूड़ु कपटु रोगी सदा सचु सदा ही नवां निरोआ ।

वञ्चकं मिथ्या नित्यं व्याधिं सत्यं च सर्वदा स्वस्थं हृदयं च।

ਸਚੁ ਸਚਾ ਕੂੜੁ ਕੂੜੁ ਵਿਖੋਆ ।੧੦।
सचु सचा कूड़ु कूड़ु विखोआ ।१०।

सत्यस्य स्वीकारकः नित्यं सत्यवादी इति प्रसिद्धः भवति, असत्यस्य अनुयायी च नित्यं Tier इति गण्यते।

ਪਉੜੀ ੧੧
पउड़ी ११

ਸਚੁ ਸੂਰਜੁ ਪਰਗਾਸੁ ਹੈ ਕੂੜਹੁ ਘੁਘੂ ਕੁਝੁ ਨ ਸੁਝੈ ।
सचु सूरजु परगासु है कूड़हु घुघू कुझु न सुझै ।

सत्यं सूर्यप्रकाशं मिथ्या च उलूकं यत् किमपि न पश्यति।

ਸਚ ਵਣਸਪਤਿ ਬੋਹੀਐ ਕੂੜਹੁ ਵਾਸ ਨ ਚੰਦਨ ਬੁਝੈ ।
सच वणसपति बोहीऐ कूड़हु वास न चंदन बुझै ।

सत्यगन्धः समग्रवनस्पतिषु प्रसरति किन्तु वेणुरूपेण मिथ्यात्वं चप्पलस्य परिचयं न करोति।

ਸਚਹੁ ਸਫਲ ਤਰੋਵਰਾ ਸਿੰਮਲੁ ਅਫਲੁ ਵਡਾਈ ਲੁਝੈ ।
सचहु सफल तरोवरा सिंमलु अफलु वडाई लुझै ।

सत्यं करोति फलवृक्षं यत्र यथा गर्वितः क्षौमकर्पासवृक्षः निष्फलः सदा दुःखितः भवति।

ਸਾਵਣਿ ਵਣ ਹਰੀਆਵਲੇ ਸੁਕੈ ਅਕੁ ਜਵਾਹਾਂ ਰੁਝੈ ।
सावणि वण हरीआवले सुकै अकु जवाहां रुझै ।

सिल्वानमासे सर्वाणि वनानि हरितानि गच्छन्ति किन्तु अक्क्, वालुकीयप्रदेशस्य वन्यवनस्पतिः, जवद्ः, उष्ट्रकण्टकः च शुष्काः तिष्ठन्ति।

ਮਾਣਕ ਮੋਤੀ ਮਾਨਸਰਿ ਸੰਖਿ ਨਿਸਖਣ ਹਸਤਨ ਦੁਝੈ ।
माणक मोती मानसरि संखि निसखण हसतन दुझै ।

मनसरोवरे माणिक्यमौक्तिकानि सन्ति किन्तु शङ्खः अन्तः शून्यः सन् हस्तेन निपीडितः भवति।

ਸਚੁ ਗੰਗੋਦਕੁ ਨਿਰਮਲਾ ਕੂੜਿ ਰਲੈ ਮਦ ਪਰਗਟੁ ਗੁਝੈ ।
सचु गंगोदकु निरमला कूड़ि रलै मद परगटु गुझै ।

सत्यं गङ्गाजलवत् शुद्धं किन्तु मिथ्यामद्यः गुप्तोऽपि तस्य दुर्गन्धं प्रकटयति।

ਸਚੁ ਸਚਾ ਕੂੜੁ ਕੂੜਹੁ ਖੁਜੈ ।੧੧।
सचु सचा कूड़ु कूड़हु खुजै ।११।

सत्यं सत्यं असत्यं च मिथ्या एव तिष्ठति।

ਪਉੜੀ ੧੨
पउड़ी १२

ਸਚੁ ਕੂੜ ਦੁਇ ਝਾਗੜੂ ਝਗੜਾ ਕਰਦਾ ਚਉਤੈ ਆਇਆ ।
सचु कूड़ दुइ झागड़ू झगड़ा करदा चउतै आइआ ।

सत्यस्य असत्यस्य च विवादः आसीत् कलहः च ते न्यायस्य डायसम् आगतवन्तः।

ਅਗੇ ਸਚਾ ਸਚਿ ਨਿਆਇ ਆਪ ਹਜੂਰਿ ਦੋਵੈ ਝਗੜਾਇਆ ।
अगे सचा सचि निआइ आप हजूरि दोवै झगड़ाइआ ।

सच्चिदानन्दस्य वितरकः तान् तत्र स्वविषयेषु वादविवादं कर्तुं कृतवान्।

ਸਚੁ ਸਚਾ ਕੂੜਿ ਕੂੜਿਆਰੁ ਪੰਚਾ ਵਿਚਿਦੋ ਕਰਿ ਸਮਝਾਇਆ ।
सचु सचा कूड़ि कूड़िआरु पंचा विचिदो करि समझाइआ ।

सत्यं सत्यं मिथ्यात्वं च Her इति ज्ञानिनः मध्यस्थैः निष्कर्षः कृतः।

ਸਚਿ ਜਿਤਾ ਕੂੜਿ ਹਾਰਿਆ ਕੂੜੁ ਕੂੜਾ ਕਰਿ ਸਹਰਿ ਫਿਰਾਇਆ ।
सचि जिता कूड़ि हारिआ कूड़ु कूड़ा करि सहरि फिराइआ ।

सत्यं विजयं प्राप्य असत्यं नष्टं असत्यं च लेबलं कृत्वा समग्रे नगरे परेडं कृतम्।

ਸਚਿਆਰੈ ਸਾਬਾਸਿ ਹੈ ਕੂੜਿਆਰੈ ਫਿਟੁ ਫਿਟੁ ਕਰਾਇਆ ।
सचिआरै साबासि है कूड़िआरै फिटु फिटु कराइआ ।

सत्यपूर्णस्य ताडितम् अभवत् किन्तु असत्यस्य अपमानं जातम्।

ਸਚ ਲਹਣਾ ਕੂੜਿ ਦੇਵਣਾ ਖਤੁ ਸਤਾਗਲੁ ਲਿਖਿ ਦੇਵਾਇਆ ।
सच लहणा कूड़ि देवणा खतु सतागलु लिखि देवाइआ ।

एतत् कागदखण्डे लिखितम् आसीत् यत् सत्यं ऋणदाता, मिथ्याऋणः च अस्ति।

ਆਪ ਠਗਾਇ ਨ ਠਗੀਐ ਠਗਣਹਾਰੈ ਆਪੁ ਠਗਾਇਆ ।
आप ठगाइ न ठगीऐ ठगणहारै आपु ठगाइआ ।

यः स्वं वञ्चनं अनुमन्यते सः कदापि वञ्चितः न भवति, यः परं वञ्चयति सः आत्मनः वञ्चनं प्राप्नोति।

ਵਿਰਲਾ ਸਚੁ ਵਿਹਾਝਣ ਆਇਆ ।੧੨।
विरला सचु विहाझण आइआ ।१२।

दुर्लभः कोऽपि सत्यस्य क्रेता भवति।

ਪਉੜੀ ੧੩
पउड़ी १३

ਕੂੜੁ ਸੁਤਾ ਸਚੁ ਜਾਗਦਾ ਸਚੁ ਸਾਹਿਬ ਦੇ ਮਨਿ ਭਾਇਆ ।
कूड़ु सुता सचु जागदा सचु साहिब दे मनि भाइआ ।

यतः सत्यं जागरितं तिष्ठति असत्यं सुप्तं भवति, तस्मात् सत्यं तस्य भगवतः ईश्वरस्य प्रियं भवति।

ਸਚੁ ਸਚੈ ਕਰਿ ਪਾਹਰੂ ਸਚ ਭੰਡਾਰ ਉਤੇ ਬਹਿਲਾਇਆ ।
सचु सचै करि पाहरू सच भंडार उते बहिलाइआ ।

सत्यं भगवता सत्यं प्रहरणं कृत्वा सत्यस्य भण्डारे उपविष्टं कृतम्।

ਸਚੁ ਆਗੂ ਆਨ੍ਹੇਰ ਕੂੜ ਉਝੜਿ ਦੂਜਾ ਭਾਉ ਚਲਾਇਆ ।
सचु आगू आन्हेर कूड़ उझड़ि दूजा भाउ चलाइआ ।

सत्यं मार्गदर्शकं असत्यं च तमः यत् जनान् द्वैतवने भ्रमति।

ਸਚੁ ਸਚੇ ਕਰਿ ਫਉਜਦਾਰੁ ਰਾਹੁ ਚਲਾਵਣੁ ਜੋਗੁ ਪਠਾਇਆ ।
सचु सचे करि फउजदारु राहु चलावणु जोगु पठाइआ ।

सत्यं सेनापतिं नियुक्त्य सच्चिदानन्दः जनान् धर्ममार्गेण नेतुम् समर्थं कृतवान् ।

ਜਗ ਭਵਜਲੁ ਮਿਲਿ ਸਾਧਸੰਗਿ ਗੁਰ ਬੋਹਿਥੈ ਚਾੜ੍ਹਿ ਤਰਾਇਆ ।
जग भवजलु मिलि साधसंगि गुर बोहिथै चाढ़ि तराइआ ।

जनान् विश्वसमुद्रं पारं कर्तुं गुरुत्वेन सत्यं पवित्रसङ्घरूपेण पात्रे जनान् पारं नीतवान्।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਫੜਿ ਅਹੰਕਾਰੁ ਗਰਦਨਿ ਮਰਵਾਇਆ ।
कामु क्रोधु लोभु मोहु फड़ि अहंकारु गरदनि मरवाइआ ।

कामः क्रोधः लोभः मोहः अहङ्कारः कण्ठात् धारयित्वा हताः ।

ਪਾਰਿ ਪਏ ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ।੧੩।
पारि पए गुरु पूरा पाइआ ।१३।

येषां सिद्धगुरुः प्राप्तः, ते (विश्वसमुद्रं) पारं गतवन्तः।

ਪਉੜੀ ੧੪
पउड़ी १४

ਲੂਣੁ ਸਾਹਿਬ ਦਾ ਖਾਇ ਕੈ ਰਣ ਅੰਦਰਿ ਲੜਿ ਮਰੈ ਸੁ ਜਾਪੈ ।
लूणु साहिब दा खाइ कै रण अंदरि लड़ि मरै सु जापै ।

सत्यं यः स्वामिनः लवणं सत्यः सन् युद्धक्षेत्रे तस्य कृते युद्धं कुर्वन् म्रियते।

ਸਿਰ ਵਢੈ ਹਥੀਆਰੁ ਕਰਿ ਵਰੀਆਮਾ ਵਰਿਆਮੁ ਸਿਞਾਪੈ ।
सिर वढै हथीआरु करि वरीआमा वरिआमु सिञापै ।

अस्त्रेण शत्रून् शिरच्छेदनं योद्धानां शूर इति विश्रुतः ।

ਤਿਸੁ ਪਿਛੈ ਜੋ ਇਸਤਰੀ ਥਪਿ ਥੇਈ ਦੇ ਵਰੈ ਸਰਾਪੈ ।
तिसु पिछै जो इसतरी थपि थेई दे वरै सरापै ।

तस्य शोकग्रस्ता वरशापदानाय समर्था सती इति प्रतिष्ठिता।

ਪੋਤੈ ਪੁਤ ਵਡੀਰੀਅਨਿ ਪਰਵਾਰੈ ਸਾਧਾਰੁ ਪਰਾਪੈ ।
पोतै पुत वडीरीअनि परवारै साधारु परापै ।

पुत्रपौत्राः प्रशंसन्ति कुलम् सर्वोत्कृष्टं भवति।

ਵਖਤੈ ਉਪਰਿ ਲੜਿ ਮਰੈ ਅੰਮ੍ਰਿਤ ਵੇਲੈ ਸਬਦੁ ਅਲਾਪੈ ।
वखतै उपरि लड़ि मरै अंम्रित वेलै सबदु अलापै ।

यः विपत्तिघण्टे युद्धं कुर्वन् म्रियते, अम्ब्रोसीयघण्टे च वचनं पठति सः सच्चिदानन्दः योद्धा इति प्रसिद्धः ।

ਸਾਧਸੰਗਤਿ ਵਿਚਿ ਜਾਇ ਕੈ ਹਉਮੈ ਮਾਰਿ ਮਰੈ ਆਪੁ ਆਪੈ ।
साधसंगति विचि जाइ कै हउमै मारि मरै आपु आपै ।

पवित्रसङ्घं गत्वा कामान् अपमार्जयन् अहङ्कारं मार्जयति ।

ਲੜਿ ਮਰਣਾ ਤੈ ਸਤੀ ਹੋਣੁ ਗੁਰਮੁਖਿ ਪੰਤੁ ਪੂਰਣ ਪਰਤਾਪੈ ।
लड़ि मरणा तै सती होणु गुरमुखि पंतु पूरण परतापै ।

युद्धे युद्धं कुर्वन् मृतः, इन्द्रियाणां नियन्त्रणं च गुरमुखानाम् भव्यः मार्गः अस्ति।

ਸਚਿ ਸਿਦਕ ਸਚ ਪੀਰੁ ਪਛਾਪੈ ।੧੪।
सचि सिदक सच पीरु पछापै ।१४।

यस्मिन् त्वं विश्रामं करोषि पूर्णश्रद्धा सच्चित्तगुरु इति विश्रुतः।

ਪਉੜੀ ੧੫
पउड़ी १५

ਨਿਹਚਲੁ ਸਚਾ ਥੇਹੁ ਹੈ ਸਾਧਸੰਗੁ ਪੰਜੇ ਪਰਧਾਨਾ ।
निहचलु सचा थेहु है साधसंगु पंजे परधाना ।

पवित्रसङ्घरूपं पुरं सत्यं स्थावरं यतः तस्मिन् पञ्च प्रमुखाः (गुणाः) निवसन्ति।

ਸਤਿ ਸੰਤੋਖੁ ਦਇਆ ਧਰਮੁ ਅਰਥੁ ਸਮਰਥੁ ਸਭੋ ਬੰਧਾਨਾ ।
सति संतोखु दइआ धरमु अरथु समरथु सभो बंधाना ।

सत्यं सन्तोषं करुणा धर्मं च लब्धं च सर्वनियन्त्रणसमर्थाः।

ਗੁਰ ਉਪਦੇਸੁ ਕਮਾਵਣਾ ਗੁਰਮੁਖਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨਾ ।
गुर उपदेसु कमावणा गुरमुखि नामु दानु इसनाना ।

अत्र गुरमुखाः गुरुशिक्षायाः अभ्यासं कुर्वन्ति, मेषदानं, आचमनं च ध्यानं कुर्वन्ति ।

ਮਿਠਾ ਬੋਲਣੁ ਨਿਵਿ ਚਲਣੁ ਹਥਹੁ ਦੇਣ ਭਗਤਿ ਗੁਰ ਗਿਆਨਾ ।
मिठा बोलणु निवि चलणु हथहु देण भगति गुर गिआना ।

अत्र जनाः मधुरं वदन्ति, विनयेन चरन्ति, दानं ददति, गुरुभक्त्या ज्ञानं प्राप्नुवन्ति।

ਦੁਹੀ ਸਰਾਈ ਸੁਰਖ ਰੂ ਸਚੁ ਸਬਦੁ ਵਜੈ ਨੀਸਾਨਾ ।
दुही सराई सुरख रू सचु सबदु वजै नीसाना ।

ते इह लोके परलोके च कस्यापि चिन्तायाः मुक्ताः तिष्ठन्ति, तेषां कृते च सत्यस्य ढोलः

ਚਲਣੁ ਜਿੰਨ੍ਹੀ ਜਾਣਿਆ ਜਗ ਅੰਦਰਿ ਵਿਰਲੇ ਮਿਹਮਾਨਾ ।
चलणु जिंन्ही जाणिआ जग अंदरि विरले मिहमाना ।

शब्दः प्रहृताः भवन्ति। दुर्लभाः अतिथयः ये लोकात् दूरं गमनम् अङ्गीकृतवन्तः, यथा सत्यम्।

ਆਪ ਗਵਾਏ ਤਿਸੁ ਕੁਰਬਾਨਾ ।੧੫।
आप गवाए तिसु कुरबाना ।१५।

अहङ्कारं परिहृतानां कृते अहं यज्ञः अस्मि।

ਪਉੜੀ ੧੬
पउड़ी १६

ਕੂੜ ਅਹੀਰਾਂ ਪਿੰਡੁ ਹੈ ਪੰਜ ਦੂਤ ਵਸਨਿ ਬੁਰਿਆਰਾ ।
कूड़ अहीरां पिंडु है पंज दूत वसनि बुरिआरा ।

मिथ्यात्वम् अस्ति-लुटेरग्रामः यत्र पञ्च दुष्टाः प्रतिनिधीः निवसन्ति।

ਕਾਮ ਕਰੋਧੁ ਵਿਰੋਧੁ ਨਿਤ ਲੋਭ ਮੋਹ ਧ੍ਰੋਹੁ ਅਹੰਕਾਰਾ ।
काम करोधु विरोधु नित लोभ मोह ध्रोहु अहंकारा ।

एते वाहकाः कामः क्रोधः विवादः लोभः मोहः द्रोहः अहङ्कारः च ।

ਖਿੰਜੋਤਾਣੁ ਅਸਾਧੁ ਸੰਗੁ ਵਰਤੈ ਪਾਪੈ ਦਾ ਵਰਤਾਰਾ ।
खिंजोताणु असाधु संगु वरतै पापै दा वरतारा ।

अस्मिन् दुष्टसङ्घग्रामे कर्षणं, धक्काः, पाप आचरणं च सर्वदा कार्यं कुर्वन्ति।

ਪਰ ਧਨ ਪਰ ਨਿੰਦਾ ਪਿਆਰੁ ਪਰ ਨਾਰੀ ਸਿਉ ਵਡੇ ਵਿਕਾਰਾ ।
पर धन पर निंदा पिआरु पर नारी सिउ वडे विकारा ।

परधननिन्दा स्त्री च सङ्गोऽत्र सदा तिष्ठति

ਖਲੁਹਲੁ ਮੂਲਿ ਨ ਚੁਕਈ ਰਾਜ ਡੰਡੁ ਜਮ ਡੰਡੁ ਕਰਾਰਾ ।
खलुहलु मूलि न चुकई राज डंडु जम डंडु करारा ।

भ्रमाः कोलाहलाः च नित्यं भवन्ति, जनाः सर्वदा राज्यस्य अपि च मृत्युदण्डं प्राप्नुवन्ति ।

ਦੁਹੀ ਸਰਾਈ ਜਰਦ ਰੂ ਜੰਮਣ ਮਰਣ ਨਰਕਿ ਅਵਤਾਰਾ ।
दुही सराई जरद रू जंमण मरण नरकि अवतारा ।

अस्य ग्रामस्य निवासिनः सर्वदा उभयोः लोकयोः लज्जाजनकाः भवन्ति, नरके प्रवासं कुर्वन्ति च ।

ਅਗੀ ਫਲ ਹੋਵਨਿ ਅੰਗਿਆਰਾ ।੧੬।
अगी फल होवनि अंगिआरा ।१६।

अग्निफलानि स्फुलिङ्गानि एव।

ਪਉੜੀ ੧੭
पउड़ी १७

ਸਚੁ ਸਪੂਰਣ ਨਿਰਮਲਾ ਤਿਸੁ ਵਿਚਿ ਕੂੜੁ ਨ ਰਲਦਾ ਰਾਈ ।
सचु सपूरण निरमला तिसु विचि कूड़ु न रलदा राई ।

सत्यं सम्यक् शुद्धं सन् मिथ्यात्वं तस्मिन् मिश्रयितुं न शक्नोति यथा नेत्रगतं तृणखण्डं तत्र धारयितुं न शक्यते

ਅਖੀ ਕਤੁ ਨ ਸੰਜਰੈ ਤਿਣੁ ਅਉਖਾ ਦੁਖਿ ਰੈਣਿ ਵਿਹਾਈ ।
अखी कतु न संजरै तिणु अउखा दुखि रैणि विहाई ।

सर्वा च रात्रिः दुःखेन व्यतीतः।

ਭੋਜਣ ਅੰਦਰਿ ਮਖਿ ਜਿਉ ਹੋਇ ਦੁਕੁਧਾ ਫੇਰਿ ਕਢਾਈ ।
भोजण अंदरि मखि जिउ होइ दुकुधा फेरि कढाई ।

मक्षिका भोजने अपि वमनं भवति (शरीरेण)।

ਰੂਈ ਅੰਦਰਿ ਚਿਣਗ ਵਾਂਗ ਦਾਹਿ ਭਸਮੰਤੁ ਕਰੇ ਦੁਖਦਾਈ ।
रूई अंदरि चिणग वांग दाहि भसमंतु करे दुखदाई ।

कपासभारे एकः स्फुलिङ्गः तस्य कृते क्लेशं जनयति, समग्रं भागं दह्य भस्मरूपेण परिणमति ।

ਕਾਂਜੀ ਦੁਧੁ ਕੁਸੁਧ ਹੋਇ ਫਿਟੈ ਸਾਦਹੁ ਵੰਨਹੁ ਜਾਈ ।
कांजी दुधु कुसुध होइ फिटै सादहु वंनहु जाई ।

क्षीरे सिरका तस्य रसं दूषयति, विवर्णं च करोति ।

ਮਹੁਰਾ ਚੁਖਕੁ ਚਖਿਆ ਪਾਤਿਸਾਹਾ ਮਾਰੈ ਸਹਮਾਈ ।
महुरा चुखकु चखिआ पातिसाहा मारै सहमाई ।

किञ्चित् विषस्वादितं अपि सम्राट् क्षणात् एव हन्ति।

ਸਚਿ ਅੰਦਰਿ ਕਿਉ ਕੂੜੁ ਸਮਾਈ ।੧੭।
सचि अंदरि किउ कूड़ु समाई ।१७।

अथ कथं सत्यं मिथ्यायां मिश्रयति ?

ਪਉੜੀ ੧੮
पउड़ी १८

ਗੁਰਮੁਖਿ ਸਚੁ ਅਲਿਪਤੁ ਹੈ ਕੂੜਹੁ ਲੇਪੁ ਨ ਲਗੈ ਭਾਈ ।
गुरमुखि सचु अलिपतु है कूड़हु लेपु न लगै भाई ।

गुरमुखरूपं सत्यं नित्यं विरक्तं तिष्ठति, असत्यस्य तस्मिन् प्रभावः नास्ति।

ਚੰਦਨ ਸਪੀਂ ਵੇੜਿਆ ਚੜ੍ਹੈ ਨ ਵਿਸੁ ਨ ਵਾਸੁ ਘਟਾਈ ।
चंदन सपीं वेड़िआ चढ़ै न विसु न वासु घटाई ।

चन्दनवृक्षः सर्पैः परितः भवति किन्तु न विषं तस्य प्रभावं करोति न च तस्य गन्धः न्यूनीकरोति।

ਪਾਰਸੁ ਅੰਦਰਿ ਪਥਰਾਂ ਅਸਟ ਧਾਤੁ ਮਿਲਿ ਵਿਗੜਿ ਨ ਜਾਈ ।
पारसु अंदरि पथरां असट धातु मिलि विगड़ि न जाई ।

पाषाणानां मध्ये दार्शनिकस्य शिला निवसति परन्तु अष्टधातुभिः सह मिलित्वा अपि सा न दूषिता भवति।

ਗੰਗ ਸੰਗਿ ਅਪਵਿਤ੍ਰ ਜਲੁ ਕਰਿ ਨ ਸਕੈ ਅਪਵਿਤ੍ਰ ਮਿਲਾਈ ।
गंग संगि अपवित्र जलु करि न सकै अपवित्र मिलाई ।

गङ्गायां मिश्रितं दूषितं जलं तस्य दूषणं कर्तुं न शक्नोति ।

ਸਾਇਰ ਅਗਿ ਨ ਲਗਈ ਮੇਰੁ ਸੁਮੇਰੁ ਨ ਵਾਉ ਡੁਲਾਈ ।
साइर अगि न लगई मेरु सुमेरु न वाउ डुलाई ।

समुद्रा न दह्यन्ते कदाचिदग्ने वायुः पर्वतान् कम्पयितुं न शक्नोति ।

ਬਾਣੁ ਨ ਧੁਰਿ ਅਸਮਾਣਿ ਜਾਇ ਵਾਹੇਂਦੜੁ ਪਿਛੈ ਪਛੁਤਾਈ ।
बाणु न धुरि असमाणि जाइ वाहेंदड़ु पिछै पछुताई ।

बाणः कदापि आकाशं स्पृशितुं न शक्नोति, पश्चात् पश्चात्तापं करोति च शूटरः।

ਓੜਕਿ ਕੂੜੁ ਕੂੜੋ ਹੁਇ ਜਾਈ ।੧੮।
ओड़कि कूड़ु कूड़ो हुइ जाई ।१८।

मिथ्यात्वं अन्ते मिथ्या एव।

ਪਉੜੀ ੧੯
पउड़ी १९

ਸਚੁ ਸਚਾਵਾ ਮਾਣੁ ਹੈ ਕੂੜ ਕੂੜਾਵੀ ਮਣੀ ਮਨੂਰੀ ।
सचु सचावा माणु है कूड़ कूड़ावी मणी मनूरी ।

सत्यस्य आदरः सर्वदा प्रामाणिकः भवति, मिथ्या च सर्वदा नकली इति परिचिता भवति।

ਕੂੜੇ ਕੂੜੀ ਪਾਇ ਹੈ ਸਚੁ ਸਚਾਵੀ ਗੁਰਮਤਿ ਪੂਰੀ ।
कूड़े कूड़ी पाइ है सचु सचावी गुरमति पूरी ।

असत्यस्य आदरः अपि कृत्रिमः किन्तु सत्ये दत्ता गुरुप्रज्ञा सिद्धा एव।

ਕੂੜੈ ਕੂੜਾ ਜੋਰਿ ਹੈ ਸਚਿ ਸਤਾਣੀ ਗਰਬ ਗਰੂਰੀ ।
कूड़ै कूड़ा जोरि है सचि सताणी गरब गरूरी ।

एकस्य टीयरस्य शक्तिः अपि नकली भवति तथा च सत्यस्य पुण्यहङ्कारः अपि गहनः गुरुत्वाकर्षणपूर्णः च भवति।

ਕੂੜੁ ਨ ਦਰਗਹ ਮੰਨੀਐ ਸਚੁ ਸੁਹਾਵਾ ਸਦਾ ਹਜੂਰੀ ।
कूड़ु न दरगह मंनीऐ सचु सुहावा सदा हजूरी ।

असत्यं भगवतः प्राङ्गणे न ज्ञायते सत्यं तु तस्य प्राङ्गणं सर्वदा शोभते।

ਸੁਕਰਾਨਾ ਹੈ ਸਚੁ ਘਰਿ ਕੂੜੁ ਕੁਫਰ ਘਰਿ ਨਾ ਸਾਬੂਰੀ ।
सुकराना है सचु घरि कूड़ु कुफर घरि ना साबूरी ।

सत्यस्य गृहे कृतज्ञतायाः भावः सर्वदा भवति परन्तु असत्यं कदापि सन्तुष्टं न भवति।

ਹਸਤਿ ਚਾਲ ਹੈ ਸਚ ਦੀ ਕੂੜਿ ਕੁਢੰਗੀ ਚਾਲ ਭੇਡੂਰੀ ।
हसति चाल है सच दी कूड़ि कुढंगी चाल भेडूरी ।

सत्यस्य गतिः गजवत् भवति, मिथ्या तु मेषवत् अनाड़ीरूपेण गच्छति।

ਮੂਲੀ ਪਾਨ ਡਿਕਾਰ ਜਿਉ ਮੂਲਿ ਨ ਤੁਲਿ ਲਸਣੁ ਕਸਤੂਰੀ ।
मूली पान डिकार जिउ मूलि न तुलि लसणु कसतूरी ।

कस्तूरी-लशुनयोः मूल्यं समं स्थापयितुं न शक्यते तथा च मूली-सुपारी-उत्सर्जनस्य प्रकरणम् ।

ਬੀਜੈ ਵਿਸੁ ਨ ਖਾਵੈ ਚੂਰੀ ।੧੯।
बीजै विसु न खावै चूरी ।१९।

विषं रोपयति स घृतशर्करायुक्तं मर्दितं रोटिकां स्वादिष्टं खादितुं न शक्नोति (चार्टम्)।

ਪਉੜੀ ੨੦
पउड़ी २०

ਸਚੁ ਸੁਭਾਉ ਮਜੀਠ ਦਾ ਸਹੈ ਅਵਟਣ ਰੰਗੁ ਚੜ੍ਹਾਏ ।
सचु सुभाउ मजीठ दा सहै अवटण रंगु चढ़ाए ।

सत्यस्य स्वभावः उन्मत्तवत् यः स्वयं क्वाथतापं सहते किन्तु रञ्जकं द्रुतं करोति।

ਸਣ ਜਿਉ ਕੂੜੁ ਸੁਭਾਉ ਹੈ ਖਲ ਕਢਾਇ ਵਟਾਇ ਬਨਾਏ ।
सण जिउ कूड़ु सुभाउ है खल कढाइ वटाइ बनाए ।

मिथ्यात्वस्य स्वभावः जूटस्य इव यस्य त्वक् छित्त्वा ततः विवर्त्य तस्य पाशाः सज्जीकृताः भवन्ति।

ਚੰਨਣ ਪਰਉਪਕਾਰੁ ਕਰਿ ਅਫਲ ਸਫਲ ਵਿਚਿ ਵਾਸੁ ਵਸਾਏ ।
चंनण परउपकारु करि अफल सफल विचि वासु वसाए ।

चन्दनः परोपकारी भूत्वा सर्वान् वृक्षान् फलयुक्तान् विना वा सुगन्धान् करोति।

ਵਡਾ ਵਿਕਾਰੀ ਵਾਂਸੁ ਹੈ ਹਉਮੈ ਜਲੈ ਗਵਾਂਢੁ ਜਲਾਏ ।
वडा विकारी वांसु है हउमै जलै गवांढु जलाए ।

वेणुः दुष्टपूर्णः सन् स्वस्य अहङ्कारे अग्निविच्छेदे च बम्सयति, अन्येषां समीपस्थवृक्षान् अपि बम्यति।

ਜਾਣ ਅਮਿਓ ਰਸੁ ਕਾਲਕੂਟੁ ਖਾਧੈ ਮਰੈ ਮੁਏ ਜੀਵਾਏ ।
जाण अमिओ रसु कालकूटु खाधै मरै मुए जीवाए ।

अमृतं मृतं जीवितं करोति घातकं विषं जीवं हन्ति।

ਦਰਗਹ ਸਚੁ ਕਬੂਲੁ ਹੈ ਕੂੜਹੁ ਦਰਗਹ ਮਿਲੈ ਸਜਾਏ ।
दरगह सचु कबूलु है कूड़हु दरगह मिलै सजाए ।

सत्यं भगवतः प्राङ्गणे स्वीक्रियते, किन्तु, तस्मिन् एव न्यायालये मिथ्यात्वं दण्ड्यते।

ਜੋ ਬੀਜੈ ਸੋਈ ਫਲੁ ਖਾਏ ।੨੦।੩੦। ਤੀਹ ।
जो बीजै सोई फलु खाए ।२०।३०। तीह ।

यत् रोपयति तत् लभते।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41