वारं भाई गुरुदासः

पुटः - 14


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਸਤਿਗੁਰ ਸਚਾ ਨਾਉ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ।
सतिगुर सचा नाउ गुरमुखि जाणीऐ ।

सच्चे गुरु का नाम सत्य, ज्ञेया केवल होकर गुरमुख, गुरु उन्मुख।

ਸਾਧਸੰਗਤਿ ਸਚੁ ਥਾਉ ਸਬਦਿ ਵਖਾਣੀਐ ।
साधसंगति सचु थाउ सबदि वखाणीऐ ।

पवित्रसङ्घः एव यत्र सबद्-ब्रह्म,

ਦਰਗਹ ਸਚੁ ਨਿਆਉ ਜਲ ਦੁਧੁ ਛਾਣੀਐ ।
दरगह सचु निआउ जल दुधु छाणीऐ ।

सत्यं न्यायं कृत्वा क्षीरात् जलं छान्यते।

ਗੁਰ ਸਰਣੀ ਅਸਰਾਉ ਸੇਵ ਕਮਾਣੀਐ ।
गुर सरणी असराउ सेव कमाणीऐ ।

गुरुस्य समक्षं समर्पणं सुरक्षिततमं आश्रयं भवति, यत्र सेवाद्वारा (पुण्यम्) अर्जितं भवति।

ਸਬਦ ਸੁਰਤਿ ਸੁਣਿ ਗਾਉ ਅੰਦਰਿ ਆਣੀਐ ।
सबद सुरति सुणि गाउ अंदरि आणीऐ ।

अत्र पूर्णतया वचनं श्रूयते, गायितं, हृदये निहितं च भवति।

ਤਿਸੁ ਕੁਰਬਾਣੈ ਜਾਉ ਮਾਣੁ ਨਿਮਾਣੀਐ ।੧।
तिसु कुरबाणै जाउ माणु निमाणीऐ ।१।

विनयानां नीचानां च मानप्रदस्य तादृशस्य गुरुस्य बलिदानः अस्मि।

ਪਉੜੀ ੨
पउड़ी २

ਚਾਰਿ ਵਰਨ ਗੁਰਸਿਖ ਸੰਗਤਿ ਆਵਣਾ ।
चारि वरन गुरसिख संगति आवणा ।

गुरुस्य सिक्खानां सङ्घे सर्वेषां वर्णानां जनाः समागच्छन्ति।

ਗੁਰਮੁਖਿ ਮਾਰਗੁ ਵਿਖੁ ਅੰਤੁ ਨ ਪਾਵਣਾ ।
गुरमुखि मारगु विखु अंतु न पावणा ।

गुरमुखानां मार्गः दुष्करः तस्य रहस्यं च न ज्ञातुं शक्यते ।

ਤੁਲਿ ਨ ਅੰਮ੍ਰਿਤ ਇਖ ਕੀਰਤਨੁ ਗਾਵਣਾ ।
तुलि न अंम्रित इख कीरतनु गावणा ।

इक्षुरसस्य मधुरस्य अपि कीर्तनस्य आनन्देन, स्तोत्रस्य सुमधुरपाठेन सह तुलना कर्तुं न शक्यते।

ਚਾਰਿ ਪਦਾਰਥ ਭਿਖ ਭਿਖਾਰੀ ਪਾਵਣਾ ।
चारि पदारथ भिख भिखारी पावणा ।

अत्र साधकः जीवनस्य चत्वारः आदर्शाः अर्थात् धर्मः, अर्थः, कम्, मोक्सः च प्राप्नोति ।

ਲੇਖ ਅਲੇਖ ਅਲਿਖ ਸਬਦੁ ਕਮਾਵਣਾ ।
लेख अलेख अलिख सबदु कमावणा ।

ये वचनं संवर्धितवन्तः, भगवन्तं प्रलीयन्ते, सर्वलेखाभ्यः मुक्ताः च।

ਸੁਝਨਿ ਭੂਤ ਭਵਿਖ ਨ ਆਪੁ ਜਣਾਵਣਾ ।੨।
सुझनि भूत भविख न आपु जणावणा ।२।

ते सर्वाणि युगानि पश्यन्ति तथापि न परेभ्यः उपरि स्वं स्थापयन्ति।

ਪਉੜੀ ੩
पउड़ी ३

ਆਦਿ ਪੁਰਖ ਆਦੇਸਿ ਅਲਖੁ ਲਖਾਇਆ ।
आदि पुरख आदेसि अलखु लखाइआ ।

स्वप्रसादेन अदृश्यरूपं दर्शयति सनातनं पुरतः प्रणमाम्यहम् ॥१॥

ਅਨਹਦੁ ਸਬਦੁ ਅਵੇਸਿ ਅਘੜੁ ਘੜਾਇਆ ।
अनहदु सबदु अवेसि अघड़ु घड़ाइआ ।

सः ललिततया अप्रहृतं रागं अविशिष्टचित्तस्य अन्तः प्रविश्य परिष्कृत्य करोति।

ਸਾਧਸੰਗਤਿ ਪਰਵੇਸਿ ਅਪਿਓ ਪੀਆਇਆ ।
साधसंगति परवेसि अपिओ पीआइआ ।

स साधुसङ्गेन अमृतं पिबति यत् अन्यथा न सुकरं पच्यते।

ਗੁਰ ਪੂਰੇ ਉਪਦੇਸਿ ਸਚੁ ਦਿੜਾਇਆ ।
गुर पूरे उपदेसि सचु दिड़ाइआ ।

ये सिद्धानां शिक्षां प्राप्ताः, ते सत्ये स्थिराः तिष्ठन्ति।

ਗੁਰਮੁਖਿ ਭੂਪਤਿ ਵੇਸਿ ਨ ਵਿਆਪੈ ਮਾਇਆ ।
गुरमुखि भूपति वेसि न विआपै माइआ ।

वस्तुतः गुरमुखाः राजानः किन्तु ते मायादूरे तिष्ठन्ति।

ਬ੍ਰਹਮੇ ਬਿਸਨ ਮਹੇਸ ਨ ਦਰਸਨੁ ਪਾਇਆ ।੩।
ब्रहमे बिसन महेस न दरसनु पाइआ ।३।

ब्रह्मविष्णुमहेसा च भगवतः दर्शनं न भवितुमर्हति (गुर्मुखानां तु तथैव भवति)।

ਪਉੜੀ ੪
पउड़ी ४

ਬਿਸਨੈ ਦਸ ਅਵਤਾਰ ਨਾਵ ਗਣਾਇਆ ।
बिसनै दस अवतार नाव गणाइआ ।

विष्णुः दशवारं अवतारं कृत्वा नामानि स्थापितवान्।

ਕਰਿ ਕਰਿ ਅਸੁਰ ਸੰਘਾਰ ਵਾਦੁ ਵਧਾਇਆ ।
करि करि असुर संघार वादु वधाइआ ।

राक्षसान् नाशयन् विग्रहान् वर्धयामास सः |

ਬ੍ਰਹਮੈ ਵੇਦ ਵੀਚਾਰਿ ਆਖਿ ਸੁਣਾਇਆ ।
ब्रहमै वेद वीचारि आखि सुणाइआ ।

ब्रह्मा विचारेण चत्वारि वेदान् पठितवान्;

ਮਨ ਅੰਦਰਿ ਅਹੰਕਾਰੁ ਜਗਤੁ ਉਪਾਇਆ ।
मन अंदरि अहंकारु जगतु उपाइआ ।

परन्तु स्वस्य अहङ्कारात् बहिः जगत् निर्मितवान्।

ਮਹਾਦੇਉ ਲਾਇ ਤਾਰ ਤਾਮਸੁ ਤਾਇਆ ।
महादेउ लाइ तार तामसु ताइआ ।

शिवः ताममग्नः सदा व्याकुलः क्रुद्धः आसीत्।

ਗੁਰਮੁਖਿ ਮੋਖ ਦੁਆਰ ਆਪੁ ਗਵਾਇਆ ।੪।
गुरमुखि मोख दुआर आपु गवाइआ ।४।

गुरुमुखाः एव अहङ्कारं पूर्वशपथं कृत्वा मुक्तिद्वारं प्राप्नुवन्ति।

ਪਉੜੀ ੫
पउड़ी ५

ਨਾਰਦ ਮੁਨੀ ਅਖਾਇ ਗਲ ਸੁਣਾਇਆ ।
नारद मुनी अखाइ गल सुणाइआ ।

तपस्वी सन् अपि नारदः केवलं जल्पति स्म (इतस्ततः)।

ਲਾਇਤਬਾਰੀ ਖਾਇ ਚੁਗਲੁ ਸਦਾਇਆ ।
लाइतबारी खाइ चुगलु सदाइआ ।

सः पश्चात्तापं कुर्वन् केवलं कथारूपेण एव लोकप्रियः अभवत् ।

ਸਨਕਾਦਿਕ ਦਰਿ ਜਾਇ ਤਾਮਸੁ ਆਇਆ ।
सनकादिक दरि जाइ तामसु आइआ ।

सनक इत्यादयः । क्रुद्धाः यदा ते विष्णुं गत्वा द्वारपालैः प्रवेशः न अनुमन्यते स्म।

ਦਸ ਅਵਤਾਰ ਕਰਾਇ ਜਨਮੁ ਗਲਾਇਆ ।
दस अवतार कराइ जनमु गलाइआ ।

ते विष्णुं दशावतारं कर्तुं बाध्यं कृतवन्तः एवं विष्णुस्य शान्तजीवनं पीडितं जातम्।

ਜਿਨਿ ਸੁਕੁ ਜਣਿਆ ਮਾਇ ਦੁਖੁ ਸਹਾਇਆ ।
जिनि सुकु जणिआ माइ दुखु सहाइआ ।

या माता सुकदेवं जनयति स्म सा द्वादशवर्षपर्यन्तं मातुः अप्रसवः स्थित्वा तेन दुःखं जनयति स्म ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਖਾਇ ਅਜਰੁ ਜਰਾਇਆ ।੫।
गुरमुखि सुख फल खाइ अजरु जराइआ ।५।

परमहर्षफलस्वादकगुरमुखाः एव असह्यम् (भगवतः नाम) सहन्ते।

ਪਉੜੀ ੬
पउड़ी ६

ਧਰਤੀ ਨੀਵੀਂ ਹੋਇ ਚਰਣ ਚਿਤੁ ਲਾਇਆ ।
धरती नीवीं होइ चरण चितु लाइआ ।

पादयोः समाहिता भूमौ नीचा भवति।

ਚਰਣ ਕਵਲ ਰਸੁ ਭੋਇ ਆਪੁ ਗਵਾਇਆ ।
चरण कवल रसु भोइ आपु गवाइआ ।

एक भूत्वा पादपङ्कजहर्षेणाहंकारं विमुक्तम् ।

ਚਰਣ ਰੇਣੁ ਤਿਹੁ ਲੋਇ ਇਛ ਇਛਾਇਆ ।
चरण रेणु तिहु लोइ इछ इछाइआ ।

तदेव पादरजः त्रिभुवन इष्टा ।

ਧੀਰਜੁ ਧਰਮੁ ਜਮੋਇ ਸੰਤੋਖੁ ਸਮਾਇਆ ।
धीरजु धरमु जमोइ संतोखु समाइआ ।

धैर्यं कर्तव्यं च तस्मिन् योजितं सन्तोषः सर्वेषां आधारः।

ਜੀਵਣੁ ਜਗਤੁ ਪਰੋਇ ਰਿਜਕੁ ਪੁਜਾਇਆ ।
जीवणु जगतु परोइ रिजकु पुजाइआ ।

प्रत्येकस्य प्राणिनः जीवनपद्धतिं विचार्य सर्वेभ्यः आजीविकाम् अयच्छति ।

ਮੰਨੈ ਹੁਕਮੁ ਰਜਾਇ ਗੁਰਮੁਖਿ ਜਾਇਆ ।੬।
मंनै हुकमु रजाइ गुरमुखि जाइआ ।६।

दिव्येच्छानुसारेण गुरमुख इव वर्तते ।

ਪਉੜੀ ੭
पउड़ी ७

ਪਾਣੀ ਧਰਤੀ ਵਿਚਿ ਧਰਤਿ ਵਿਚਿ ਪਾਣੀਐ ।
पाणी धरती विचि धरति विचि पाणीऐ ।

जलं पृथिव्यां पृथिवी जले च ।

ਨੀਚਹੁ ਨੀਚ ਨ ਹਿਚ ਨਿਰਮਲ ਜਾਣੀਐ ।
नीचहु नीच न हिच निरमल जाणीऐ ।

जलस्य नीच-नीच-गमने कोऽपि संकोचः नास्ति; अपितु शुद्धतरं मन्यते ।

ਸਹਦਾ ਬਾਹਲੀ ਖਿਚ ਨਿਵੈ ਨੀਵਾਣੀਐ ।
सहदा बाहली खिच निवै नीवाणीऐ ।

अधः प्रवाहितुं जलं गुरुत्वाकर्षणबलस्य आक्षेपं सहते परन्तु तदपि अधः गन्तुं रोचते ।

ਮਨ ਮੇਲੀ ਘੁਲ ਮਿਚ ਸਭ ਰੰਗ ਮਾਣੀਐ ।
मन मेली घुल मिच सभ रंग माणीऐ ।

सर्वेषु अवशोषयति एकेन सर्वैः सह रमते च।

ਵਿਛੁੜੈ ਨਾਹਿ ਵਿਰਚਿ ਦਰਿ ਪਰਵਾਣੀਐ ।
विछुड़ै नाहि विरचि दरि परवाणीऐ ।

एकवारं समागमः न विच्छिद्यते अतः भगवतः प्राङ्गणे ग्राह्यम्।

ਪਰਉਪਕਾਰ ਸਰਚਿ ਭਗਤਿ ਨੀਸਾਣੀਐ ।੭।
परउपकार सरचि भगति नीसाणीऐ ।७।

भक्ताः (भगताः) तेषां सेवाद्वारा (मनुष्यस्य) परिचयः भवति।

ਪਉੜੀ ੮
पउड़ी ८

ਧਰਤੀ ਉਤੈ ਰੁਖ ਸਿਰ ਤਲਵਾਇਆ ।
धरती उतै रुख सिर तलवाइआ ।

पृथिव्यां वृक्षस्य शिरः अधः प्रति अधः भवति ।

ਆਪਿ ਸਹੰਦੇ ਦੁਖ ਜਗੁ ਵਰੁਸਾਇਆ ।
आपि सहंदे दुख जगु वरुसाइआ ।

स्वयं दुःखं सहन्ते किन्तु जगति सुखं पातयन्ति।

ਫਲ ਦੇ ਲਾਹਨਿ ਭੁਖ ਵਟ ਵਗਾਇਆ ।
फल दे लाहनि भुख वट वगाइआ ।

शिलापातेऽपि फलानि ददति, अस्माकं क्षुधां शामयन्ति च।

ਛਾਵ ਘਣੀ ਬਹਿ ਸੁਖ ਮਨੁ ਪਰਚਾਇਆ ।
छाव घणी बहि सुख मनु परचाइआ ।

तेषां छाया एतावत् स्थूलं यत् मनः (शरीरं च) शान्तिं भुङ्क्ते।

ਵਢਨਿ ਆਇ ਮਨੁਖ ਆਪੁ ਤਛਾਇਆ ।
वढनि आइ मनुख आपु तछाइआ ।

यदि कश्चित् तान् छिनत्ति तर्हि ते कटनं प्रयच्छन्ति।

ਵਿਰਲੇ ਹੀ ਸਨਮੁਖ ਭਾਣਾ ਭਾਇਆ ।੮।
विरले ही सनमुख भाणा भाइआ ।८।

दुर्लभाः वृक्षसदृशाः व्यक्तिः भगवतः इच्छां स्वीकुर्वन्ति।

ਪਉੜੀ ੯
पउड़ी ९

ਰੁਖਹੁ ਘਰ ਛਾਵਾਇ ਥੰਮ੍ਹ ਥਮਾਇਆ ।
रुखहु घर छावाइ थंम्ह थमाइआ ।

वृक्षात् गृहाणि स्तम्भाश्च भवन्ति।

ਸਿਰਿ ਕਰਵਤੁ ਧਰਾਇ ਬੇੜ ਘੜਾਇਆ ।
सिरि करवतु धराइ बेड़ घड़ाइआ ।

वृक्षस्य कटनं भवति नौकानिर्माणे साहाय्यं करोति ।

ਲੋਹੇ ਨਾਲਿ ਜੜਾਇ ਪੂਰ ਤਰਾਇਆ ।
लोहे नालि जड़ाइ पूर तराइआ ।

ततः तस्मिन् लोहं (नखान्) योजयित्वा जले जनाः प्लवन्ति।

ਲਖ ਲਹਰੀ ਦਰੀਆਇ ਪਾਰਿ ਲੰਘਾਇਆ ।
लख लहरी दरीआइ पारि लंघाइआ ।

असंख्य नदीतरङ्गानाम् अभावेऽपि जनान् पारं नयति ।

ਗੁਰਸਿਖਾਂ ਭੈ ਭਾਇ ਸਬਦੁ ਕਮਾਇਆ ।
गुरसिखां भै भाइ सबदु कमाइआ ।

तथा गुरुस्य सिक्खाः भगवतः प्रेम्णा भयेन च वचनस्य अभ्यासं कुर्वन्ति।

ਇਕਸ ਪਿਛੈ ਲਾਇ ਲਖ ਛੁਡਾਇਆ ।੯।
इकस पिछै लाइ लख छुडाइआ ।९।

ते जनान् एकेश्वरमनुवर्तयन्ति, प्रवासबन्धनात् मुक्तं च कुर्वन्ति।

ਪਉੜੀ ੧੦
पउड़ी १०

ਘਾਣੀ ਤਿਲੁ ਪੀੜਾਇ ਤੇਲੁ ਕਢਾਇਆ ।
घाणी तिलु पीड़ाइ तेलु कढाइआ ।

तिलः तैलपीसे मर्दितः भवति, तैलं ददाति च।

ਦੀਵੈ ਤੇਲੁ ਜਲਾਇ ਅਨ੍ਹੇਰੁ ਗਵਾਇਆ ।
दीवै तेलु जलाइ अन्हेरु गवाइआ ।

दीपे तैलं दहति तमः च निवर्तते।

ਮਸੁ ਮਸਵਾਣੀ ਪਾਇ ਸਬਦੁ ਲਿਖਾਇਆ ।
मसु मसवाणी पाइ सबदु लिखाइआ ।

दीपस्य कालिखः मसिः भवति, तदेव तैलं मसि-घटं प्राप्नोति यस्य साहाय्येन गुरुवचनं लिखितम् अस्ति।

ਸੁਣਿ ਸਿਖਿ ਲਿਖਿ ਲਿਖਾਇ ਅਲੇਖੁ ਸੁਣਾਇਆ ।
सुणि सिखि लिखि लिखाइ अलेखु सुणाइआ ।

श्रवणेन, लेखनेन, शिक्षणेन, शब्दान् लिखित्वा च अगोचरः भगवतः स्तुतिः भवति।

ਗੁਰਮੁਖਿ ਆਪੁ ਗਵਾਇ ਸਬਦੁ ਕਮਾਇਆ ।
गुरमुखि आपु गवाइ सबदु कमाइआ ।

गुरमुखाः अहङ्कारं नष्टं कृत्वा वचनं आचरन्ति।

ਗਿਆਨ ਅੰਜਨ ਲਿਵ ਲਾਇ ਸਹਜਿ ਸਮਾਇਆ ।੧੦।
गिआन अंजन लिव लाइ सहजि समाइआ ।१०।

ज्ञानस्य एकाग्रतायाः च कोलिरियमस्य उपयोगः समतायां निमज्जति।

ਪਉੜੀ ੧੧
पउड़ी ११

ਦੁਧੁ ਦੇਇ ਖੜੁ ਖਾਇ ਨ ਆਪੁ ਗਣਾਇਆ ।
दुधु देइ खड़ु खाइ न आपु गणाइआ ।

गर्ते स्थित्वा ते दुग्धं ददति, न च गणनीयं मुद्रां कुर्वन्ति अर्थात् पशूनां अहङ्कारः नास्ति।

ਦੁਧਹੁ ਦਹੀ ਜਮਾਇ ਘਿਉ ਨਿਪਜਾਇਆ ।
दुधहु दही जमाइ घिउ निपजाइआ ।

क्षीरं दधिरूपेण परिणमति तस्मात् घृतं च आगच्छति।

ਗੋਹਾ ਮੂਤੁ ਲਿੰਬਾਇ ਪੂਜ ਕਰਾਇਆ ।
गोहा मूतु लिंबाइ पूज कराइआ ।

तेषां गोबरमूत्रेण पूजां कर्तुं पृथिवी प्लास्टरं भवति;

ਛਤੀਹ ਅੰਮ੍ਰਿਤੁ ਖਾਇ ਕੁਚੀਲ ਕਰਾਇਆ ।
छतीह अंम्रितु खाइ कुचील कराइआ ।

किन्तु विविधवस्तूनि खादन् मनुष्यः तान् घृणितविष्ठान् करोति, किमपि प्रयोजनाय निष्प्रयोजनम्।

ਸਾਧਸੰਗਤਿ ਚਲਿ ਜਾਇ ਸਤਿਗੁਰੁ ਧਿਆਇਆ ।
साधसंगति चलि जाइ सतिगुरु धिआइआ ।

ये पवित्रसङ्घे भगवन्तं पूजितवन्तः, तेषां जीवनं धन्यं सफलं च भवति।

ਸਫਲ ਜਨਮੁ ਜਗਿ ਆਇ ਸੁਖ ਫਲ ਪਾਇਆ ।੧੧।
सफल जनमु जगि आइ सुख फल पाइआ ।११।

केवलं ते एव पृथिव्यां जीवनस्य फलं प्राप्नुवन्ति।

ਪਉੜੀ ੧੨
पउड़ी १२

ਦੁਖ ਸਹੈ ਕਪਾਹਿ ਭਾਣਾ ਭਾਇਆ ।
दुख सहै कपाहि भाणा भाइआ ।

भगवतः इच्छां स्वीकृत्य कपासः बहु दुःखं प्राप्नोति।

ਵੇਲਣਿ ਵੇਲ ਵਿਲਾਇ ਤੁੰਬਿ ਤੁੰਬਾਇਆ ।
वेलणि वेल विलाइ तुंबि तुंबाइआ ।

रोलरद्वारा जिन् कृत्वा कार्ड् भवति ।

ਪਿੰਞਣਿ ਪਿੰਜ ਫਿਰਾਇ ਸੂਤੁ ਕਤਾਇਆ ।
पिंञणि पिंज फिराइ सूतु कताइआ ।

तत् कार्डं कृत्वा तस्य सूत्रं भ्रमति।

ਨਲੀ ਜੁਲਾਹੇ ਵਾਹਿ ਚੀਰੁ ਵੁਣਾਇਆ ।
नली जुलाहे वाहि चीरु वुणाइआ ।

ततः बुनकरः स्वस्य वेणुसाहाय्येन, तत् पटं कृत्वा व्याघ्रयति।

ਖੁੰਬ ਚੜਾਇਨਿ ਬਾਹਿ ਨੀਰਿ ਧੁਵਾਇਆ ।
खुंब चड़ाइनि बाहि नीरि धुवाइआ ।

तत् पटं क्वथने कड़ाहीयां प्रक्षाल्य ततः प्रवाहे प्रक्षालति ।

ਪੈਨ੍ਹਿ ਸਾਹਿ ਪਾਤਿਸਾਹਿ ਸਭਾ ਸੁਹਾਇਆ ।੧੨।
पैन्हि साहि पातिसाहि सभा सुहाइआ ।१२।

समानानि वस्त्राणि धारयन्तः धनिनो नृपाः च सभां शोभन्ते |

ਪਉੜੀ ੧੩
पउड़ी १३

ਜਾਣੁ ਮਜੀਠੈ ਰੰਗੁ ਆਪੁ ਪੀਹਾਇਆ ।
जाणु मजीठै रंगु आपु पीहाइआ ।

मदेर् (रुबिया मुन्जिस्ता) अतीव सम्यक् ज्ञात्वा स्वयमेव पिष्टं प्राप्नोति।

ਕਦੇ ਨ ਛਡੈ ਸੰਗੁ ਬਣਤ ਬਣਾਇਆ ।
कदे न छडै संगु बणत बणाइआ ।

तस्य चरित्रं तादृशं यत् कदापि वस्त्रं न परित्यजति।

ਕਟਿ ਕਮਾਦੁ ਨਿਸੰਗੁ ਆਪੁ ਪੀੜਾਇਆ ।
कटि कमादु निसंगु आपु पीड़ाइआ ।

तथैव इक्षुः अपि स्वतन्त्रतया स्वतन्त्रतया मर्दनं प्राप्नोति।

ਕਰੈ ਨ ਮਨ ਰਸ ਭੰਗੁ ਅਮਿਓ ਚੁਆਇਆ ।
करै न मन रस भंगु अमिओ चुआइआ ।

अविहाय तस्य माधुर्यं अमृतरसं प्रयच्छति।

ਗੁੜੁ ਸਕਰ ਖੰਡ ਅਚੰਗੁ ਭੋਗ ਭੁਗਾਇਆ ।
गुड़ु सकर खंड अचंगु भोग भुगाइआ ।

अत्र गुडः, शर्करा, ट्रीक्ले गुडः च अनेकानि स्वादिष्टानि वस्तूनि उत्पाद्यन्ते ।

ਸਾਧ ਨ ਮੋੜਨ ਅੰਗੁ ਜਗੁ ਪਰਚਾਇਆ ।੧੩।
साध न मोड़न अंगु जगु परचाइआ ।१३।

तथा च साधवः अपि मनुष्यसेवां न परिहरन्ति, सर्वेभ्यः सुखं ददति।

ਪਉੜੀ ੧੪
पउड़ी १४

ਲੋਹਾ ਆਰ੍ਹਣਿ ਪਾਇ ਤਾਵਣਿ ਤਾਇਆ ।
लोहा आर्हणि पाइ तावणि ताइआ ।

भट्ट्यां लोहं स्थापयित्वा लोहं तप्तं भवति।

ਘਣ ਅਹਰਣਿ ਹਣਵਾਇ ਦੁਖੁ ਸਹਾਇਆ ।
घण अहरणि हणवाइ दुखु सहाइआ ।

ततः निहङ्गे स्थाप्यते यत्र मुद्गरस्य प्रहारं वहति।

ਆਰਸੀਆ ਘੜਵਾਇ ਮੁਲੁ ਕਰਾਇਆ ।
आरसीआ घड़वाइ मुलु कराइआ ।

काचवत् स्पष्टं कृत्वा तस्य मूल्यं निर्धारितं भवति।

ਖਹੁਰੀ ਸਾਣ ਧਰਾਇ ਅੰਗੁ ਹਛਾਇਆ ।
खहुरी साण धराइ अंगु हछाइआ ।

श्वेतशिलाविरुद्धं पिष्ट्वा तस्य भागाः छटा भवन्ति अर्थात् तस्मात् बहवः वस्तूनि निर्मीयन्ते।

ਪੈਰਾਂ ਹੇਠਿ ਰਖਾਇ ਸਿਕਲ ਕਰਾਇਆ ।
पैरां हेठि रखाइ सिकल कराइआ ।

इदानीं तत् (अथवा तानि वस्तूनि) आरा-धूलि-आदिषु स्थापयित्वा स्वच्छतायै अवशिष्यते।

ਗੁਰਮੁਖਿ ਆਪੁ ਗਵਾਇ ਆਪੁ ਦਿਖਾਇਆ ।੧੪।
गुरमुखि आपु गवाइ आपु दिखाइआ ।१४।

तथैव गुरमुखाः अहङ्कारं त्यक्त्वा स्वस्य मूलस्वभावस्य सम्मुखीभवन्ति।

ਪਉੜੀ ੧੫
पउड़ी १५

ਚੰਗਾ ਰੁਖੁ ਵਢਾਇ ਰਬਾਬੁ ਘੜਾਇਆ ।
चंगा रुखु वढाइ रबाबु घड़ाइआ ।

एकः सुन्दरः वृक्षः स्वयमेव छित्त्वा रेबेक् इति निर्मितः अभवत् ।

ਛੇਲੀ ਹੋਇ ਕੁਹਾਇ ਮਾਸੁ ਵੰਡਾਇਆ ।
छेली होइ कुहाइ मासु वंडाइआ ।

एकः बकः स्वयमेव हतस्य दुःखं प्राप्नोत्; मांसभक्षकाणां मध्ये स्वस्य मांसं वितरति स्म।

ਆਂਦ੍ਰਹੁ ਤਾਰ ਬਣਾਇ ਚੰਮਿ ਮੜ੍ਹਾਇਆ ।
आंद्रहु तार बणाइ चंमि मढ़ाइआ ।

तस्य आन्तराणि आतङ्कं कृत्वा त्वक् आरुह्य (ढोलस्य उपरि) सितं कृत्वा ।

ਸਾਧਸੰਗਤਿ ਵਿਚਿ ਆਇ ਨਾਦੁ ਵਜਾਇਆ ।
साधसंगति विचि आइ नादु वजाइआ ।

इदानीं पवित्रसङ्घे आनीयते यत्र अस्मिन् वाद्ये रागः जायते।

ਰਾਗ ਰੰਗ ਉਪਜਾਇ ਸਬਦੁ ਸੁਣਾਇਆ ।
राग रंग उपजाइ सबदु सुणाइआ ।

शबद् यथा श्रूयते तथा रागस्य रागं सृजति।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਧਿਆਇ ਸਹਜਿ ਸਮਾਇਆ ।੧੫।
सतिगुरु पुरखु धिआइ सहजि समाइआ ।१५।

सत्यगुरुं देवं यः भजति सः समतायां लीनः भवति।

ਪਉੜੀ ੧੬
पउड़ी १६

ਚੰਨਣੁ ਰੁਖੁ ਉਪਾਇ ਵਣ ਖੰਡਿ ਰਖਿਆ ।
चंनणु रुखु उपाइ वण खंडि रखिआ ।

ईश्वरः चन्दनवृक्षं सृष्ट्वा वने स्थापितवान्।

ਪਵਣੁ ਗਵਣੁ ਕਰਿ ਜਾਇ ਅਲਖੁ ਨ ਲਖਿਆ ।
पवणु गवणु करि जाइ अलखु न लखिआ ।

वायुः पादुकं परितः गच्छति परन्तु अगोचरं (वृक्षस्य स्वभावं) न अवगच्छति।

ਵਾਸੂ ਬਿਰਖ ਬੁਹਾਇ ਸਚੁ ਪਰਖਿਆ ।
वासू बिरख बुहाइ सचु परखिआ ।

चप्पलस्य विषये सत्यं तदा अग्रे आगच्छति यदा सा सर्वेभ्यः गन्धेन गन्धं ददाति।

ਸਭੇ ਵਰਨ ਗਵਾਇ ਭਖਿ ਅਭਖਿਆ ।
सभे वरन गवाइ भखि अभखिआ ।

गुरमुखः सर्वजातिभ्यः वर्जनाभक्षणविशेषेभ्यः परं गच्छति।

ਸਾਧਸੰਗਤਿ ਭੈ ਭਾਇ ਅਪਿਉ ਪੀ ਚਖਿਆ ।
साधसंगति भै भाइ अपिउ पी चखिआ ।

पिबति भयामृतं भगवतः प्रेम्णः पुण्यसङ्घे।

ਗੁਰਮੁਖਿ ਸਹਜਿ ਸੁਭਾਇ ਪ੍ਰੇਮ ਪ੍ਰਤਖਿਆ ।੧੬।
गुरमुखि सहजि सुभाइ प्रेम प्रतखिआ ।१६।

गुरमुखः स्वस्य आन्तरिकस्वभावस्य (सहज सुभाई) सम्मुखीभवति।

ਪਉੜੀ ੧੭
पउड़ी १७

ਗੁਰਸਿਖਾਂ ਗੁਰਸਿਖ ਸੇਵ ਕਮਾਵਣੀ ।
गुरसिखां गुरसिख सेव कमावणी ।

गुरुशिक्षायाः अन्तः गुरुस्य सिक्खाः (अन्यस्य) सेवां कुर्वन्ति।

ਚਾਰਿ ਪਦਾਰਥਿ ਭਿਖ ਫਕੀਰਾਂ ਪਾਵਣੀ ।
चारि पदारथि भिख फकीरां पावणी ।

चत्वारि धनं (चर पदरथी) याचकानां दानेन ददति।

ਲੇਖ ਅਲੇਖ ਅਲਖਿ ਬਾਣੀ ਗਾਵਣੀ ।
लेख अलेख अलखि बाणी गावणी ।

अदृश्यस्य भगवतः पएनं गायन्ति सर्वलेखात् परम्।

ਭਾਇ ਭਗਤਿ ਰਸ ਇਖ ਅਮਿਉ ਚੁਆਵਣੀ ।
भाइ भगति रस इख अमिउ चुआवणी ।

प्रेमभक्ति इक्षुरसं पिबन्ति, अन्येषां अपि तथैव भोक्तुं कुर्वन्ति।

ਤੁਲਿ ਨ ਭੂਤ ਭਵਿਖ ਨ ਕੀਮਤਿ ਪਾਵਣੀ ।
तुलि न भूत भविख न कीमति पावणी ।

पूर्वं तथा भविष्यं किमपि तेषां प्रेम्णः समं न भवितुम् अर्हति।

ਗੁਰਮੁਖਿ ਮਾਰਗ ਵਿਖ ਲਵੈ ਨ ਲਾਵਣੀ ।੧੭।
गुरमुखि मारग विख लवै न लावणी ।१७।

न कश्चित् गुरमुखानाम् एकपदेन अपि स्पर्धां कर्तुं शक्नोति।

ਪਉੜੀ ੧੮
पउड़ी १८

ਇੰਦ੍ਰ ਪੁਰੀ ਲਖ ਰਾਜ ਨੀਰ ਭਰਾਵਣੀ ।
इंद्र पुरी लख राज नीर भरावणी ।

पवित्रसङ्घस्य जलं आनयितुं इन्द्रपुरीणां लक्षराज्यसमम्।

ਲਖ ਸੁਰਗ ਸਿਰਤਾਜ ਗਲਾ ਪੀਹਾਵਣੀ ।
लख सुरग सिरताज गला पीहावणी ।

कुक्कुटस्य पेषणं (पवित्रसङ्घस्य कृते) स्वर्गस्य असंख्यसुखात् अधिकम् अस्ति।

ਰਿਧਿ ਸਿਧਿ ਨਿਧਿ ਲਖ ਸਾਜ ਚੁਲਿ ਝੁਕਾਵਣੀ ।
रिधि सिधि निधि लख साज चुलि झुकावणी ।

सङ्घस्य कृते लङ्गरस्य (मुक्तपाकशालायाः) अग्निकुण्डे काष्ठानां व्यवस्थापनं, स्थापनं च र्द्धि-सिद्धि-नव-निधि-तुल्यम्।

ਸਾਧ ਗਰੀਬ ਨਿਵਾਜ ਗਰੀਬੀ ਆਵਣੀ ।
साध गरीब निवाज गरीबी आवणी ।

पवित्राः निर्धनानाम् पालकाः तेषां सङ्गमे विनयः हृदये (जनानाम्) निवसति।

ਅਨਹਦਿ ਸਬਦਿ ਅਗਾਜ ਬਾਣੀ ਗਾਵਣੀ ।੧੮।
अनहदि सबदि अगाज बाणी गावणी ।१८।

गुरोः स्तोत्रगानं अप्रहतरागस्य मूर्तरूपम्।

ਪਉੜੀ ੧੯
पउड़ी १९

ਹੋਮ ਜਗ ਲਖ ਭੋਗ ਚਣੇ ਚਬਾਵਣੀ ।
होम जग लख भोग चणे चबावणी ।

शुष्कचनेन सिक्खस्य पोषणं शतसहस्राणि होमबलिभोजयोः श्रेष्ठम् ।

ਤੀਰਥ ਪੁਰਬ ਸੰਜੋਗੁ ਪੈਰ ਧੁਵਾਵਣੀ ।
तीरथ पुरब संजोगु पैर धुवावणी ।

तस्य प्रक्षालनं कर्तुं तीर्थस्थानेषु सभादर्शनात् श्रेष्ठम् ।

ਗਿਆਨ ਧਿਆਨ ਲਖ ਜੋਗ ਸਬਦੁ ਸੁਣਾਵਣੀ ।
गिआन धिआन लख जोग सबदु सुणावणी ।

गुरुस्तोत्राणां सिक्खं प्रति पुनरावृत्तिः अन्येषां शतसहस्राणां धर्मव्यायामानां तुल्यम्।

ਰਹੈ ਨ ਸਹਸਾ ਸੋਗ ਝਾਤੀ ਪਾਵਣੀ ।
रहै न सहसा सोग झाती पावणी ।

गुरुदृष्टा अपि सर्वान् संशयान्, खेदान् च निवर्तयति।

ਭਉਜਲ ਵਿਚਿ ਅਰੋਗ ਨ ਲਹਰਿ ਡਰਾਵਣੀ ।
भउजल विचि अरोग न लहरि डरावणी ।

घोरे लोकाब्धिनि अक्षतस्तिष्ठति तादृशो न तस्य तरङ्गभयं करोति।

ਲੰਘਿ ਸੰਜੋਗ ਵਿਜੋਗ ਗੁਰਮਤਿ ਆਵਣੀ ।੧੯।
लंघि संजोग विजोग गुरमति आवणी ।१९।

यः गुरुधर्मं (गुर्मती) आलिंगयति सः आनन्दस्य वा शोकस्य वा सीमातः परं गतः लाभाय वा हानिः वा।

ਪਉੜੀ ੨੦
पउड़ी २०

ਧਰਤੀ ਬੀਉ ਬੀਜਾਇ ਸਹਸ ਫਲਾਇਆ ।
धरती बीउ बीजाइ सहस फलाइआ ।

यथा बीजं पृथिव्यां स्थापयति फलं ददाति सहस्रगुणम्।

ਗੁਰਸਿਖ ਮੁਖਿ ਪਵਾਇ ਨ ਲੇਖ ਲਿਖਾਇਆ ।
गुरसिख मुखि पवाइ न लेख लिखाइआ ।

गुरमुखस्य मुखे स्थापितं भोजनं अनन्तं बहुलं भवति तस्य गणना असम्भवं भवति।

ਧਰਤੀ ਦੇਇ ਫਲਾਇ ਜੋਈ ਫਲੁ ਪਾਇਆ ।
धरती देइ फलाइ जोई फलु पाइआ ।

तस्मिन् रोपितबीजस्य फलं ददाति पृथिवी;

ਗੁਰਸਿਖ ਮੁਖਿ ਸਮਾਇ ਸਭ ਫਲ ਲਾਇਆ ।
गुरसिख मुखि समाइ सभ फल लाइआ ।

गुरुप्रधानेभ्यः तु यत् बीजं प्रदत्तं तत् सर्वविधं फलं ददाति।

ਬੀਜੇ ਬਾਝੁ ਨ ਖਾਇ ਨ ਧਰਤਿ ਜਮਾਇਆ ।
बीजे बाझु न खाइ न धरति जमाइआ ।

वपनं विना न कश्चित् किमपि खादितुम् अर्हति स्म, न च पृथिवी किमपि उत्पादयितुं शक्नोति स्म;

ਗੁਰਮੁਖਿ ਚਿਤਿ ਵਸਾਇ ਇਛਿ ਪੁਜਾਇਆ ।੨੦।੧੪। ਚਉਦਾਂ ।
गुरमुखि चिति वसाइ इछि पुजाइआ ।२०।१४। चउदां ।

गुरमुख सेवने कामना होकर, सर्वकाम पूर्तये।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41