वारं भाई गुरुदासः

पुटः - 2


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਵਾਰ ੨ ।
वार २ ।

वार् द्वे

ਆਪਨੜੈ ਹਥਿ ਆਰਸੀ ਆਪੇ ਹੀ ਦੇਖੈ ।
आपनड़ै हथि आरसी आपे ही देखै ।

दर्पणं (लोकरूपं) हस्ते (भगवतः) अस्ति, तस्मिन् मनुष्यः आत्मानं पश्यति।

ਆਪੇ ਦੇਖਿ ਦਿਖਾਇਦਾ ਛਿਅ ਦਰਸਨਿ ਭੇਖੈ ।
आपे देखि दिखाइदा छिअ दरसनि भेखै ।

ईश्वरः षट् विद्यालयानां (अस्मिन् दर्पणे) वेषं दर्शनं च मनुष्यान् कल्पयति, द्रष्टुं च प्रेरयति।

ਜੇਹਾ ਮੂਹੁ ਕਰਿ ਭਾਲਿਦਾ ਤੇਵੇਹੈ ਲੇਖੈ ।
जेहा मूहु करि भालिदा तेवेहै लेखै ।

मनुष्यः यथा तस्य प्रवृत्तिः तथैव प्रतिबिम्बितः भवति (दर्पणे)।

ਹਸਦੇ ਹਸਦਾ ਦੇਖੀਐ ਸੋ ਰੂਪ ਸਰੇਖੈ ।
हसदे हसदा देखीऐ सो रूप सरेखै ।

हसन् जनः तस्मिन् हसितरूपं लभते।

ਰੋਦੈ ਦਿਸੈ ਰੋਵਦਾ ਹੋਏ ਨਿਮਖ ਨਿਮੇਖੈ ।
रोदै दिसै रोवदा होए निमख निमेखै ।

यत्र तु विलपन् तत्र रोदनस्थितौ आत्मानं (सर्वं च) प्राप्नोति। चतुरस्य अपि तथैव भवति ।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਸਤਿਸੰਗਿ ਵਿਸੇਖੈ ।੧।
आपे आपि वरतदा सतिसंगि विसेखै ।१।

भगवान् एव एतत् जगत्-दर्पणं प्रचलति किन्तु पवित्रसङ्घस्य माध्यमेन च सः विशेषतया ग्राह्यः अस्ति।

ਜਿਉ ਜੰਤ੍ਰੀ ਹਥਿ ਜੰਤ੍ਰੁ ਲੈ ਸਭਿ ਰਾਗ ਵਜਾਏ ।
जिउ जंत्री हथि जंत्रु लै सभि राग वजाए ।

भगवतः वाद्यवादकस्य सदृशः यः वाद्यं हस्ते धारयन् तस्मिन् सर्वान् मापान् वादयति ।

ਆਪੇ ਸੁਣਿ ਸੁਣਿ ਮਗਨੁ ਹੋਇ ਆਪੇ ਗੁਣ ਗਾਏ ।
आपे सुणि सुणि मगनु होइ आपे गुण गाए ।

वादितानि धुनानि श्रुत्वा तेषु निमग्नः तिष्ठति, परमं स्तुति च।

ਸਬਦਿ ਸੁਰਤਿ ਲਿਵ ਲੀਣੁ ਹੋਇ ਆਪਿ ਰੀਝਿ ਰੀਝਾਏ ।
सबदि सुरति लिव लीणु होइ आपि रीझि रीझाए ।

चैतन्यं वचने विलीय सः उल्लासितः भवति, अन्येषां अपि आनन्दं करोति।

ਕਥਤਾ ਬਕਤਾ ਆਪਿ ਹੈ ਸੁਰਤਾ ਲਿਵ ਲਾਏ ।
कथता बकता आपि है सुरता लिव लाए ।

भगवान् वक्ता अपि च अतिचेतनायां निमग्नः श्रोता अस्ति।

ਆਪੇ ਹੀ ਵਿਸਮਾਦੁ ਹੋਇ ਸਰਬੰਗਿ ਸਮਾਏ ।
आपे ही विसमादु होइ सरबंगि समाए ।

स्वयं सर्वानन्दं एकं सर्वमापयति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਪਤੀਆਏ ।੨।
आपे आपि वरतदा गुरमुखि पतीआए ।२।

भगवान् सर्वव्यापी इति रहस्यमिदं गुरमुखेन गुरुप्रधानेन एव अवगम्यते।

ਆਪੇ ਭੁਖਾ ਹੋਇ ਕੈ ਆਪਿ ਜਾਇ ਰਸੋਈ ।
आपे भुखा होइ कै आपि जाइ रसोई ।

सः (भगवः) स्वयं क्षुधार्तरूपं कृत्वा पाकशालां गत्वा तस्मिन् पिष्टं कृत्वा अन्नं सर्वविधं आनन्दं पचति।

ਭੋਜਨੁ ਆਪਿ ਬਣਾਇਦਾ ਰਸ ਵਿਚਿ ਰਸ ਗੋਈ ।
भोजनु आपि बणाइदा रस विचि रस गोई ।

स्वयं खादन् तृप्तः स स्तुतिवृष्टिं मधुरेषु व्यञ्जनेषु।

ਆਪੇ ਖਾਇ ਸਲਾਹਿ ਕੈ ਹੋਇ ਤ੍ਰਿਪਤਿ ਸਮੋਈ ।
आपे खाइ सलाहि कै होइ त्रिपति समोई ।

स एव हर्षो तथा प्रहृष्टः |

ਆਪੇ ਰਸੀਆ ਆਪਿ ਰਸੁ ਰਸੁ ਰਸਨਾ ਭੋਈ ।
आपे रसीआ आपि रसु रसु रसना भोई ।

स रसः तथा जिह्वा रसं रमयति।

ਦਾਤਾ ਭੁਗਤਾ ਆਪਿ ਹੈ ਸਰਬੰਗੁ ਸਮੋਈ ।
दाता भुगता आपि है सरबंगु समोई ।

सर्वेषु व्याप्तः, स्वयं दाता तथा ग्राहकः।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸੁਖੁ ਹੋਈ ।੩।
आपे आपि वरतदा गुरमुखि सुखु होई ।३।

सर्वेषु व्याप्त इति ज्ञात्वा गुरमुखः अपारं प्रीतिम् अनुभवति।

ਆਪੇ ਪਲੰਘੁ ਵਿਛਾਇ ਕੈ ਆਪਿ ਅੰਦਰਿ ਸਉਂਦਾ ।
आपे पलंघु विछाइ कै आपि अंदरि सउंदा ।

स्वयं शयनं प्रसारयति स्वयं च तस्मिन् आश्रित्य तिष्ठति।

ਸੁਹਣੇ ਅੰਦਰਿ ਜਾਇ ਕੈ ਦੇਸੰਤਰਿ ਭਉਂਦਾ ।
सुहणे अंदरि जाइ कै देसंतरि भउंदा ।

स्वप्नेषु प्रविश्य दूरप्रदेशेषु भ्रमति सः।

ਰੰਕੁ ਰਾਉ ਰਾਉ ਰੰਕੁ ਹੋਇ ਦੁਖ ਸੁਖ ਵਿਚਿ ਪਉਂਦਾ ।
रंकु राउ राउ रंकु होइ दुख सुख विचि पउंदा ।

दरिद्रान् राजानं नृपं च दरिद्रं कृत्वा दुःखसुखेषु स्थापयति।

ਤਤਾ ਸੀਅਰਾ ਹੋਇ ਜਲੁ ਆਵਟਣੁ ਖਉਂਦਾ ।
तता सीअरा होइ जलु आवटणु खउंदा ।

जलरूपेण स्वयम् उष्णं शीतं च लभते।

ਹਰਖ ਸੋਗ ਵਿਚਿ ਧਾਂਵਦਾ ਚਾਵਾਏ ਚਉਂਦਾ ।
हरख सोग विचि धांवदा चावाए चउंदा ।

शोकप्रमोदयोः मध्ये सः परिभ्रमति, आहूते आह्वानं च प्रतिवदति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸੁਖੁ ਰਉਂਦਾ ।੪।
आपे आपि वरतदा गुरमुखि सुखु रउंदा ।४।

गुरमुखः सर्वेषां माध्यमेन पूर्वाहारस्वभावं ज्ञात्वा सुखं प्राप्नोति।

ਸਮਸਰਿ ਵਰਸੈ ਸ੍ਵਾਂਤ ਬੂੰਦ ਜਿਉ ਸਭਨੀ ਥਾਈ ।
समसरि वरसै स्वांत बूंद जिउ सभनी थाई ।

यथा स्वाति नक्षत्रे (पञ्चदश तारानिर्माणं मध्ये) सप्तविंशतितारकनिर्माणेषु भारते प्रसिद्धेषु) वर्षबिन्दवः सर्वत्र समानरूपेण पतन्ति,

ਜਲ ਅੰਦਰਿ ਜਲੁ ਹੋਇ ਮਿਲੈ ਧਰਤੀ ਬਹੁ ਭਾਈ ।
जल अंदरि जलु होइ मिलै धरती बहु भाई ।

जले च पतित्वा जले विलीयन्ते पृथिव्यां च पृथिवी भवन्ति;

ਕਿਰਖ ਬਿਰਖ ਰਸ ਕਸ ਘਣੇ ਫਲੁ ਫੁਲੁ ਸੁਹਾਈ ।
किरख बिरख रस कस घणे फलु फुलु सुहाई ।

स्थाने वनस्पतिषु वनस्पतिषु च मधुरं कटुषु च परिणमति; केषुचित् स्थानेषु असंख्यपुष्पफलैः सुशोभिताः ।

ਕੇਲੇ ਵਿਚਿ ਕਪੂਰੁ ਹੋਇ ਸੀਤਲੁ ਸੁਖੁਦਾਈ ।
केले विचि कपूरु होइ सीतलु सुखुदाई ।

कदलीपत्रेषु पतन्तः शीतलकर्पूररूपेण परिणमन्ति।

ਮੋਤੀ ਹੋਵੈ ਸਿਪ ਮੁਹਿ ਬਹੁ ਮੋਲੁ ਮੁਲਾਈ ।
मोती होवै सिप मुहि बहु मोलु मुलाई ।

समुद्र-शंखे पतन्ति स एव मुक्ता भवन्ति।

ਬਿਸੀਅਰ ਦੇ ਮਹਿ ਕਾਲਕੂਟ ਚਿਤਵੇ ਬੁਰਿਆਈ ।
बिसीअर दे महि कालकूट चितवे बुरिआई ।

सर्पमुखे गत्वा ते घातकविषं परिणमन्ति दुष्टं मन्यन्ते सर्वदा।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਸਤਿਸੰਗਿ ਸੁਭਾਈ ।੫।
आपे आपि वरतदा सतिसंगि सुभाई ।५।

सर्वदेशाभ्यां प्रभुः पुण्यसङ्घे अवस्थातः उपविशति।

ਸੋਈ ਤਾਂਬਾ ਰੰਗ ਸੰਗਿ ਜਿਉ ਕੈਹਾਂ ਹੋਈ ।
सोई तांबा रंग संगि जिउ कैहां होई ।

टीन सह मिश्रयित्वा ताम्रं कांस्यरूपेण परिणमति ।

ਸੋਈ ਤਾਂਬਾ ਜਿਸਤ ਮਿਲਿ ਪਿਤਲ ਅਵਲੋਈ ।
सोई तांबा जिसत मिलि पितल अवलोई ।

जस्तासंयुक्तं ताम्रं तदेव पीतलरूपेण दृश्यते ।

ਸੋਈ ਸੀਸੇ ਸੰਗਤੀ ਭੰਗਾਰ ਭੁਲੋਈ ।
सोई सीसे संगती भंगार भुलोई ।

सीसेन सह मिश्रितं ताम्रं पञ्जाबदेशे भरथ इति भंगुरधातुः पीयूटरं परिवर्तयति ।

ਤਾਂਬਾ ਪਾਰਸਿ ਪਰਸਿਆ ਹੋਇ ਕੰਚਨ ਸੋਈ ।
तांबा पारसि परसिआ होइ कंचन सोई ।

दार्शनिकशिलास्पर्शेन तदेव ताम्रं सुवर्णं भवति ।

ਸੋਈ ਤਾਂਬਾ ਭਸਮ ਹੋਇ ਅਉਖਧ ਕਰਿ ਭੋਈ ।
सोई तांबा भसम होइ अउखध करि भोई ।

भस्मरूपेण परिणतं ताम्रं भेषजं भवति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਸੰਗਤਿ ਗੁਣ ਗੋਈ ।੬।
आपे आपि वरतदा संगति गुण गोई ।६।

तथा भगवतः सर्वत्र विद्यमानोऽपि मनुष्यसङ्गस्य प्रभावः मनुष्येषु भिन्नः भवति। एतावता ज्ञात्वा पवित्रसङ्घे भगवतः स्तुतः भवति।

ਪਾਣੀ ਕਾਲੇ ਰੰਗਿ ਵਿਚਿ ਜਿਉ ਕਾਲਾ ਦਿਸੈ ।
पाणी काले रंगि विचि जिउ काला दिसै ।

यथा कृष्णरञ्जकमिश्रितं जलं कृष्णं दृश्यते

ਰਤਾ ਰਤੇ ਰੰਗਿ ਵਿਚਿ ਮਿਲਿ ਮੇਲਿ ਸਲਿਸੈ ।
रता रते रंगि विचि मिलि मेलि सलिसै ।

रक्तजलेन च मिश्रितं रक्तं भवति;

ਪੀਲੈ ਪੀਲਾ ਹੋਇ ਮਿਲੈ ਹਿਤੁ ਜੇਹੀ ਵਿਸੈ ।
पीलै पीला होइ मिलै हितु जेही विसै ।

पीतं रञ्जकं योजयित्वा पीतं भवति;

ਸਾਵਾ ਸਾਵੇ ਰੰਗਿ ਮਿਲਿ ਸਭਿ ਰੰਗ ਸਰਿਸੈ ।
सावा सावे रंगि मिलि सभि रंग सरिसै ।

हरितेन च सह भोगप्रदं हरितं भवति।

ਤਤਾ ਠੰਢਾ ਹੋਇ ਕੈ ਹਿਤ ਜਿਸੈ ਤਿਸੈ ।
तता ठंढा होइ कै हित जिसै तिसै ।

ऋतुनुसारेण उष्णं शीतं वा भवति ।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸੁਖੁ ਜਿਸੈ ।੭।
आपे आपि वरतदा गुरमुखि सुखु जिसै ।७।

तथैव भगवान् ईश्वरः आवश्यकता(जीवानां) अनुसरणं करोति। गुरमुखः (गुरमुखः) आनन्दपूर्णः अयं रहस्यं अवगच्छति।

ਦੀਵਾ ਬਲੈ ਬੈਸੰਤਰਹੁ ਚਾਨਣੁ ਅਨ੍ਹੇਰੇ ।
दीवा बलै बैसंतरहु चानणु अन्हेरे ।

अग्निः दीपं प्रज्वलति, प्रकाशः तमसि विकीर्णः भवति।

ਦੀਪਕ ਵਿਚਹੁੰ ਮਸੁ ਹੋਇ ਕੰਮ ਆਇ ਲਿਖੇਰੇ ।
दीपक विचहुं मसु होइ कंम आइ लिखेरे ।

दीपात् प्राप्ता मसिः लेखकेन प्रयुज्यते ।

ਕਜਲੁ ਹੋਵੈ ਕਾਮਣੀ ਸੰਗਿ ਭਲੇ ਭਲੇਰੇ ।
कजलु होवै कामणी संगि भले भलेरे ।

तस्मात् दीपात् स्त्रियः कोलिरियमं प्राप्नुवन्ति । अतः सत्पुरुषसङ्गमे सत्कर्मणि प्रवर्तते ।

ਮਸਵਾਣੀ ਹਰਿ ਜਸੁ ਲਿਖੈ ਦਫਤਰ ਅਗਲੇਰੇ ।
मसवाणी हरि जसु लिखै दफतर अगलेरे ।

तया एव मसिना भगवतः स्तुतिः लिखितः भवति, लिपिकः च स्वकार्यालये लेखान् लिखति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਚਉਫੇਰੇ ।੮।
आपे आपि वरतदा गुरमुखि चउफेरे ।८।

केवलं गुरमुख एव एतत् तथ्यं अवगच्छति, यत् भगवान् सर्वत्र व्याप्तः अस्ति।

ਬਿਰਖੁ ਹੋਵੈ ਬੀਉ ਬੀਜੀਐ ਕਰਦਾ ਪਾਸਾਰਾ ।
बिरखु होवै बीउ बीजीऐ करदा पासारा ।

बीजात् वृक्षः उपरि आगच्छति ततः सः अधिकं प्रसरति।

ਜੜ ਅੰਦਰਿ ਪੇਡ ਬਾਹਰਾ ਬਹੁ ਡਾਲ ਬਿਸਥਾਰਾ ।
जड़ अंदरि पेड बाहरा बहु डाल बिसथारा ।

मूलं पृथिव्यां प्रसरति, काण्डं बहिः शाखाः च परितः प्रसरन्ति ।

ਪਤ ਫੁਲ ਫਲ ਫਲੀਦਾ ਰਸ ਰੰਗ ਸਵਾਰਾ ।
पत फुल फल फलीदा रस रंग सवारा ।

पुष्पफलायुक्तं भवति बहुवर्णरमणीयतत्त्वैः ।

ਵਾਸੁ ਨਿਵਾਸੁ ਉਲਾਸੁ ਕਰਿ ਹੋਇ ਵਡ ਪਰਵਾਰਾ ।
वासु निवासु उलासु करि होइ वड परवारा ।

तस्य पुष्पफलेषु गन्धः आनन्दः च वसति अधुना एतत् बीजं विशालं कुटुम्बं भवति।

ਫਲ ਵਿਚਿ ਬੀਉ ਸੰਜੀਉ ਹੋਇ ਫਲ ਫਲੇ ਹਜਾਰਾ ।
फल विचि बीउ संजीउ होइ फल फले हजारा ।

पुनः बीजानां उत्पादनेन फलं असंख्यपुष्पफलं भवति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਨਿਸਤਾਰਾ ।੯।
आपे आपि वरतदा गुरमुखि निसतारा ।९।

भगवता एव सर्वेषु इति अवगत्य गुरमुखं मुक्तं करोति।

ਹੋਵੇ ਸੂਤੁ ਕਪਾਹ ਦਾ ਕਰਿ ਤਾਣਾ ਵਾਣਾ ।
होवे सूतु कपाह दा करि ताणा वाणा ।

कपासात् सूत्रं ततः तस्य विवर्तनं वाफ्टं च भवति।

ਸੂਤਹੁ ਕਪੜੁ ਜਾਣੀਐ ਆਖਾਣ ਵਖਾਣਾ ।
सूतहु कपड़ु जाणीऐ आखाण वखाणा ।

तेनैव सूत्रात् पटं भवति इति प्रसिद्धम् ।

ਚਉਸੀ ਤੈ ਚਉਤਾਰ ਹੋਇ ਗੰਗਾ ਜਲੁ ਜਾਣਾ ।
चउसी तै चउतार होइ गंगा जलु जाणा ।

चतुर्भिः सूत्रैः निर्मितं यत् चौसी, गंगाजलि इत्यादयः (भारतदेशे) इति प्रसिद्धाः।

ਖਾਸਾ ਮਲਮਲ ਸਿਰੀਸਾਫੁ ਤਨ ਸੁਖ ਮਨਿ ਭਾਣਾ ।
खासा मलमल सिरीसाफु तन सुख मनि भाणा ।

तस्मात् निर्मिताः श्रेष्ठाः वस्त्राणि (मलमल, सिरिसफ) शरीरे आरामं, सुखं च ददति ।

ਪਗ ਦੁਪਟਾ ਚੋਲਣਾ ਪਟੁਕਾ ਪਰਵਾਣਾ ।
पग दुपटा चोलणा पटुका परवाणा ।

पगडी, ओढनी, कटिकोट इत्यादि भूत्वा कपासात् सः सूत्रः एकस्य सर्वेषां स्वीकार्यः भवति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਰੰਗ ਮਾਣਾ ।੧੦।
आपे आपि वरतदा गुरमुखि रंग माणा ।१०।

सर्वेषु व्याप्त भगवान् गुरमुखाः तस्य प्रेम्णा रमन्ते।

ਸੁਨਿਆਰਾ ਸੁਇਨਾ ਘੜੈ ਗਹਣੇ ਸਾਵਾਰੇ ।
सुनिआरा सुइना घड़ै गहणे सावारे ।

स्वर्णकारः सुवर्णात् सुन्दरं अलङ्कारं सृजति ।

ਪਿਪਲ ਵਤਰੇ ਵਾਲੀਆ ਤਾਨਉੜੇ ਤਾਰੇ ।
पिपल वतरे वालीआ तानउड़े तारे ।

तेषु बहवः कर्णशोभनार्थं पिपलपत्र इव बहवः सुवर्णतारनिर्मिताः ।

ਵੇਸਰਿ ਨਥਿ ਵਖਾਣੀਐ ਕੰਠ ਮਾਲਾ ਧਾਰੇ ।
वेसरि नथि वखाणीऐ कंठ माला धारे ।

सुवर्णात् नासिकावलयः हाराः च स्वरूपेण कार्यं कुर्वन्ति ।

ਟੀਕਤਿ ਮਣੀਆ ਮੋਤਿਸਰ ਗਜਰੇ ਪਾਸਾਰੇ ।
टीकति मणीआ मोतिसर गजरे पासारे ।

ललाटस्य (तिक्का) अलङ्कारः, रत्नजटिलहारः, मौक्तिकमालाः क्रियन्ते।

ਦੁਰ ਬਹੁਟਾ ਗੋਲ ਛਾਪ ਕਰਿ ਬਹੁ ਪਰਕਾਰੇ ।
दुर बहुटा गोल छाप करि बहु परकारे ।

विविधाः कटिबन्धाः, गोलवलयः च सुवर्णात् निर्मीयन्ते ।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਵੀਚਾਰੇ ।੧੧।
आपे आपि वरतदा गुरमुखि वीचारे ।११।

गुरमुखः सुवर्णवत् प्रत्येकस्य आधारः इति अनुभवति।

ਗੰਨਾ ਕੋਲੂ ਪੀੜੀਐ ਰਸੁ ਦੇ ਦਰਹਾਲਾ ।
गंना कोलू पीड़ीऐ रसु दे दरहाला ।

मर्दनयन्त्रेण मर्दितः इक्षुः रसं ददाति तत्क्षणात्।

ਕੋਈ ਕਰੇ ਗੁੜੁ ਭੇਲੀਆਂ ਕੋ ਸਕਰ ਵਾਲਾ ।
कोई करे गुड़ु भेलीआं को सकर वाला ।

केचित् तस्मात् गुडस्य, ब्राउनशर्करायाः च पिण्डिकाः सज्जयन्ति ।

ਕੋਈ ਖੰਡ ਸਵਾਰਦਾ ਮਖਣ ਮਸਾਲਾ ।
कोई खंड सवारदा मखण मसाला ।

केचन परिष्कृतशर्करां निर्मान्ति केचन तस्मिन् मधुरबिन्दवः योजयित्वा विशेषगुडं कुर्वन्ति ।

ਹੋਵੈ ਮਿਸਰੀ ਕਲੀਕੰਦ ਮਿਠਿਆਈ ਢਾਲਾ ।
होवै मिसरी कलीकंद मिठिआई ढाला ।

पिण्डशर्करा, विविधमिष्टान्नं च कृत्वा ढालितम् अस्ति ।

ਖਾਵੈ ਰਾਜਾ ਰੰਕੁ ਕਰਿ ਰਸ ਭੋਗ ਸੁਖਾਲਾ ।
खावै राजा रंकु करि रस भोग सुखाला ।

दरिद्राः धनिनः च सुखेन खादन्ति ।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸੁਖਾਲਾ ।੧੨।
आपे आपि वरतदा गुरमुखि सुखाला ।१२।

ईश्वरः (इक्षुरससदृशः) सर्वेषु व्याप्तः भवति; for gurmukhs सः सर्वभोगानां सारः अस्ति।

ਗਾਈ ਰੰਗ ਬਿਰੰਗ ਬਹੁ ਦੁਧੁ ਉਜਲੁ ਵਰਣਾ ।
गाई रंग बिरंग बहु दुधु उजलु वरणा ।

गावः भिन्नवर्णाः सन्ति किन्तु सर्वेषां क्षीरं श्वेतम्।

ਦੁਧਹੁ ਦਹੀ ਜਮਾਈਐ ਕਰਿ ਨਿਹਚਲੁ ਧਰਣਾ ।
दुधहु दही जमाईऐ करि निहचलु धरणा ।

दधिनिर्माणार्थं तस्मिन् किञ्चित् रेनेटं योज्यते ततः अवितरितं स्थाप्यते ।

ਦਹੀ ਵਿਲੋਇ ਅਲੋਈਐ ਛਾਹਿ ਮਖਣ ਤਰਣਾ ।
दही विलोइ अलोईऐ छाहि मखण तरणा ।

दधिमथनेन घृतक्षीरस्य उपरि घृतं लभते ।

ਮਖਣੁ ਤਾਇ ਅਉਟਾਇ ਕੈ ਘਿਉ ਨਿਰਮਲ ਕਰਣਾ ।
मखणु ताइ अउटाइ कै घिउ निरमल करणा ।

सम्यक् क्वाथितं घृतं घृतं – स्पष्टीकृतं घृतं भवति ।

ਹੋਮ ਜਗ ਨਈਵੇਦ ਕਰਿ ਸਭ ਕਾਰਜ ਸਰਣਾ ।
होम जग नईवेद करि सभ कारज सरणा ।

अथ तद् घृतं होमहलित्वेन प्रयुज्यते तस्य यज्ञ(संस्कारः)दीनि हविः।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਹੋਇ ਜਰਣਾ ।੧੩।
आपे आपि वरतदा गुरमुखि होइ जरणा ।१३।

गुरमुखः जानाति यत् भगवता सर्वव्यापी अस्ति किन्तु तस्य समीपं गन्तुं आध्यात्मिकं अन्वेषणं तथा च सन्तोषस्य भावः अपि भवितुमर्हति।

ਪਲ ਘੜੀਆ ਮੂਰਤਿ ਪਹਰਿ ਥਿਤ ਵਾਰ ਗਣਾਏ ।
पल घड़ीआ मूरति पहरि थित वार गणाए ।

क्षणात् गृही (22 समं कालमात्रम्) ।

ਦੁਇ ਪਖ ਬਾਰਹ ਮਾਹ ਕਰਿ ਸੰਜੋਗ ਬਣਾਏ ।
दुइ पख बारह माह करि संजोग बणाए ।

(५ मिनिट्), मुहुराट् (शुभकालः), दिवारात्रौ चतुर्थांशः (पहार – त्रिघण्टाकालः) तिथयः दिवसाः च गणिताः सन्ति । ततो द्वादशपक्षद्वयं (तम- ज्योतिः) द्वादशमासानां च संयोगः कृतः।

ਛਿਅ ਰੁਤੀ ਵਰਤਾਈਆਂ ਬਹੁ ਚਲਿਤ ਬਣਾਏ ।
छिअ रुती वरताईआं बहु चलित बणाए ।

षड्ऋतुषु बहवः प्रेरणादायकाः दृश्याः निर्मिताः सन्ति ।

ਸੂਰਜੁ ਇਕੁ ਵਰਤਦਾ ਲੋਕੁ ਵੇਦ ਅਲਾਏ ।
सूरजु इकु वरतदा लोकु वेद अलाए ।

यथा तु विज्ञाः वदन्ति सूर्यस्तेषु सर्वेषु तथैव तिष्ठति।

ਚਾਰਿ ਵਰਨ ਛਿਅ ਦਰਸਨਾਂ ਬਹੁ ਪੰਥਿ ਚਲਾਏ ।
चारि वरन छिअ दरसनां बहु पंथि चलाए ।

तथैव चत्वारि वारणानि षट् दर्शनानि बहूनि सम्प्रदायानि च प्रकीर्तितानि,

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸਮਝਾਏ ।੧੪।
आपे आपि वरतदा गुरमुखि समझाए ।१४।

गुरमुखस्तु तु सर्वान् अवगच्छति (अतः अन्तःयुद्धानि न भवेयुः)।

ਇਕੁ ਪਾਣੀ ਇਕ ਧਰਤਿ ਹੈ ਬਹੁ ਬਿਰਖ ਉਪਾਏ ।
इकु पाणी इक धरति है बहु बिरख उपाए ।

एकं जलं पृथिवी चैकं तु वनस्पतिः विविधगुणाः ।

ਅਫਲ ਸਫਲ ਪਰਕਾਰ ਬਹੁ ਫਲ ਫੁਲ ਸੁਹਾਏ ।
अफल सफल परकार बहु फल फुल सुहाए ।

अनेकाः फलरहिताः बहूनि पुष्पफलभूषिताः ।

ਬਹੁ ਰਸ ਰੰਗ ਸੁਵਾਸਨਾ ਪਰਕਿਰਤਿ ਸੁਭਾਏ ।
बहु रस रंग सुवासना परकिरति सुभाए ।

तेषां गन्धः विविधः भवति, तेषां बहुविधैः अर्कैः प्रकृतेः भव्यतां वर्धयन्ति ।

ਬੈਸੰਤਰੁ ਇਕੁ ਵਰਨ ਹੋਇ ਸਭ ਤਰਵਰ ਛਾਏ ।
बैसंतरु इकु वरन होइ सभ तरवर छाए ।

सर्वेषु वृक्षेषु स एव अग्निः अस्ति।

ਗੁਪਤਹੁ ਪਰਗਟ ਹੋਇ ਕੈ ਭਸਮੰਤ ਕਰਾਏ ।
गुपतहु परगट होइ कै भसमंत कराए ।

सः अव्यक्तः अग्निः व्यक्तः भूत्वा सर्वान् भस्मनिपातयति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸੁਖ ਪਾਏ ।੧੫।
आपे आपि वरतदा गुरमुखि सुख पाए ।१५।

तथा च सः (अव्यक्तः) भगवान् सर्वेषु निवसति एतदेव तथ्यं गुरमुखान् आनन्दपूर्णान् करोति।

ਚੰਦਨ ਵਾਸ ਵਣਾਸਪਤਿ ਸਭ ਚੰਦਨ ਹੋਵੈ ।
चंदन वास वणासपति सभ चंदन होवै ।

चन्दनवृक्षसमीपे रोपिता सर्वा वनस्पतिः चन्दनवत् सुगन्धिता भवति ।

ਅਸਟ ਧਾਤੁ ਇਕ ਧਾਤੁ ਹੋਇ ਸੰਗਿ ਪਾਰਸਿ ਢੋਵੈ ।
असट धातु इक धातु होइ संगि पारसि ढोवै ।

दार्शनिकानां शिलाया: लघुधातुमिश्रधातुना च सम्पर्कं कृत्वा एकस्मिन् धातुरूपेण (सुवर्णे) परिणमति।

ਨਦੀਆ ਨਾਲੇ ਵਾਹੜੇ ਮਿਲਿ ਗੰਗ ਗੰਗੋਵੈ ।
नदीआ नाले वाहड़े मिलि गंग गंगोवै ।

नद्यः, नद्यः, नद्यः, नद्यः च गङ्गायाः सह मिलित्वा गङ्गा इति नाम्ना प्रसिद्धाः सन्ति ।

ਪਤਿਤ ਉਧਾਰਣੁ ਸਾਧਸੰਗੁ ਪਾਪਾਂ ਮਲੁ ਧੋਵੈ ।
पतित उधारणु साधसंगु पापां मलु धोवै ।

पतितानां मोक्षदाता पवित्रसङ्घः यस्मिन् पापमलं शुद्धं भवति।

ਨਰਕ ਨਿਵਾਰ ਅਸੰਖ ਹੋਇ ਲਖ ਪਤਿਤ ਸੰਗੋਵੈ ।
नरक निवार असंख होइ लख पतित संगोवै ।

असंख्यधर्मत्यागाः नरकाः च पवित्रसङ्घस्य माध्यमेन मोक्षं प्राप्तवन्तः।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਅਲੋਵੈ ।੧੬।
आपे आपि वरतदा गुरमुखि अलोवै ।१६।

गुरमुखः पश्यति, अवगच्छति च यत् ईश्वरः एकं सर्वम् व्याप्तम् अस्ति।

ਦੀਪਕ ਹੇਤੁ ਪਤੰਗ ਦਾ ਜਲ ਮੀਨ ਤਰੰਦਾ ।
दीपक हेतु पतंग दा जल मीन तरंदा ।

पतङ्गः दीपं दहति, मत्स्यः च तस्य प्रेम्णा जले तरति।

ਮਿਰਗੁ ਨਾਦ ਵਿਸਮਾਦੁ ਹੈ ਭਵਰ ਕਵਲਿ ਵਸੰਦਾ ।
मिरगु नाद विसमादु है भवर कवलि वसंदा ।

मृगाणां कृते सङ्गीतध्वनिः आनन्दस्य कारणं भवति, तस्मिन् आवृतं भवति कृष्णमक्षिका कमलप्रेमिणः ।

ਚੰਦ ਚਕੋਰ ਪਰੀਤਿ ਹੈ ਦੇਖਿ ਧਿਆਨੁ ਧਰੰਦਾ ।
चंद चकोर परीति है देखि धिआनु धरंदा ।

रक्तपादः (चकोरः) चन्द्रं प्रेम्णा तस्मिन् एकाग्रतां करोति।

ਚਕਵੀ ਸੂਰਜ ਹੇਤੁ ਹੈ ਸੰਜੋਗ ਬਣੰਦਾ ।
चकवी सूरज हेतु है संजोग बणंदा ।

स्त्री रक्तवर्णीयः शेल्ड्रेकः (चकवि) सूर्यं प्रेम्णा पश्यति तथा च सूर्योदयसमये एव सा स्वस्य पटनेर् इत्यनेन सह मिलति, संभोगं च करोति ।

ਨਾਰਿ ਭਤਾਰ ਪਿਆਰੁ ਹੈ ਮਾਂ ਪੁਤੁ ਮਿਲੰਦਾ ।
नारि भतार पिआरु है मां पुतु मिलंदा ।

स्त्री पतिं प्रेम करोति प्रेम एव माता पुत्रं जनयति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਪਰਚੰਦਾ ।੧੭।
आपे आपि वरतदा गुरमुखि परचंदा ।१७।

तं सर्वेषु कार्यशीलं दृष्ट्वा गुरमुखः सन्तोषं अनुभवति।

ਅਖੀ ਅੰਦਰਿ ਦੇਖਦਾ ਸਭ ਚੋਜ ਵਿਡਾਣਾ ।
अखी अंदरि देखदा सभ चोज विडाणा ।

चक्षुषा (लोकस्य) सर्वान् आश्चर्यं पराक्रमान् पश्यति।

ਕੰਨੀ ਸੁਣਦਾ ਸੁਰਤਿ ਕਰਿ ਆਖਾਣਿ ਵਖਾਣਾ ।
कंनी सुणदा सुरति करि आखाणि वखाणा ।

पूर्णचेतनेन शृणोति कथाः कथिताः।

ਜੀਭੈ ਅੰਦਰਿ ਬੋਲਦਾ ਬਹੁ ਸਾਦ ਲੁਭਾਣਾ ।
जीभै अंदरि बोलदा बहु साद लुभाणा ।

जिह्वाद्वारा सर्वान् रसान् वदति, रमते च ।

ਹਥੀਂ ਕਿਰਤਿ ਕਮਾਂਵਦਾ ਪਗਿ ਚਲੈ ਸੁਜਾਣਾ ।
हथीं किरति कमांवदा पगि चलै सुजाणा ।

हस्तेन कार्यं करोति स सर्वज्ञः पादाभ्यां गच्छति।

ਦੇਹੀ ਅੰਦਰਿ ਇਕੁ ਮਨੁ ਇੰਦ੍ਰੀ ਪਰਵਾਣਾ ।
देही अंदरि इकु मनु इंद्री परवाणा ।

शरीरे स एव मनः यस्य आदेशः सर्वाङ्गैः अनुपालितः।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਸੁਖੁ ਮਾਣਾ ।੧੮।
आपे आपि वरतदा गुरमुखि सुखु माणा ।१८।

सः सर्वेषु व्याप्तः इति (तथ्यं) अवगत्य गुरमुखाः आनन्दं अनुभवन्ति।

ਪਵਣ ਗੁਰੂ ਗੁਰੁ ਸਬਦੁ ਹੈ ਰਾਗ ਨਾਦ ਵੀਚਾਰਾ ।
पवण गुरू गुरु सबदु है राग नाद वीचारा ।

जगतः आधारः वायुः (वायुमिश्रणं) सबद् (शब्दः) च सर्वेषां ज्ञानस्य गुरुः अस्ति यस्मात् सर्वे विचाराः, संगीतं, अनुचरध्वनयः च अग्रे प्रवहन्ति।

ਮਾਤ ਪਿਤਾ ਜਲੁ ਧਰਤਿ ਹੈ ਉਤਪਤਿ ਸੰਸਾਰਾ ।
मात पिता जलु धरति है उतपति संसारा ।

माता पिता च सृष्टिशक्तयः पृथिवीजलरूपेण ।

ਦਾਈ ਦਾਇਆ ਰਾਤਿ ਦਿਹੁ ਵਰਤੇ ਵਰਤਾਰਾ ।
दाई दाइआ राति दिहु वरते वरतारा ।

रात्रौ दिवा च प्राणिनां कृते स्तनपानं कुर्वन्ति परिचारिकाः एवं च समग्रं तन्त्रं कार्यं करोति।

ਸਿਵ ਸਕਤੀ ਦਾ ਖੇਲੁ ਮੇਲੁ ਪਰਕਿਰਤਿ ਪਸਾਰਾ ।
सिव सकती दा खेलु मेलु परकिरति पसारा ।

शिवस्य (चैतन्यस्य) शक्तिस्य (जडस्वभावस्य) च संयोगेन इदं सर्वं जगत् भवति।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਬ੍ਰਹਮੁ ਘਟਿ ਚੰਦੁ ਅਕਾਰਾ ।
पारब्रहम पूरन ब्रहमु घटि चंदु अकारा ।

स पारमार्थिकः सिद्धः प्रभुः सर्वेषु व्याप्तः यथा आकाशे एकः एव चन्द्रः सर्वेषु जलकलशेषु दृश्यमानः अस्ति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਨਿਰਧਾਰਾ ।੧੯।
आपे आपि वरतदा गुरमुखि निरधारा ।१९।

स भगवान् सर्वान् पोषणात् परं गुरमुखानां पोषणं स एव सर्वैः संचालयति।

ਫੁਲਾਂ ਅੰਦਰਿ ਵਾਸੁ ਹੈ ਹੋਇ ਭਵਰੁ ਲੁਭਾਣਾ ।
फुलां अंदरि वासु है होइ भवरु लुभाणा ।

भगवान् पुष्पेषु गन्धः कृष्णमक्षिका भूत्वा पुष्पेषु आकृष्टः।

ਅੰਬਾਂ ਅੰਦਰਿ ਰਸ ਧਰੇ ਕੋਇਲ ਰਸੁ ਮਾਣਾ ।
अंबां अंदरि रस धरे कोइल रसु माणा ।

आम्रेषु रसः सः स च निशाचरः भूत्वा तथैव रमते।

ਮੋਰ ਬਬੀਹਾ ਹੋਇ ਕੈ ਘਣ ਵਰਸ ਸਿਞਾਣਾ ।
मोर बबीहा होइ कै घण वरस सिञाणा ।

मयूरवृष्टिपक्षी (पप्थद्) एव भूत्वा मेघवृष्टौ आनन्दं परिचययति।

ਖੀਰ ਨੀਰ ਸੰਜੋਗ ਹੋਇ ਕਲੀਕੰਦ ਵਖਾਣਾ ।
खीर नीर संजोग होइ कलीकंद वखाणा ।

क्षीरोदकत्वेन विविधमिष्टान्नं परिणमति ।

ਓਅੰਕਾਰੁ ਆਕਾਰੁ ਕਰਿ ਹੋਇ ਪਿੰਡ ਪਰਾਣਾ ।
ओअंकारु आकारु करि होइ पिंड पराणा ।

स एव निराकारो नानारूपधरः सर्वशरीरेषु निवसति।

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਪਰਵਾਣਾ ।੨੦।੨। ਦੁਇ ।
आपे आपि वरतदा गुरमुखि परवाणा ।२०।२। दुइ ।

सर्वद्रव्येषु कर्मसु च सर्व्वस्थो गुरमुखाः सर्वेषु तादृशेषु चरणेषु पुरतः प्रणमन्ति।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41