एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
वार् द्वे
दर्पणं (लोकरूपं) हस्ते (भगवतः) अस्ति, तस्मिन् मनुष्यः आत्मानं पश्यति।
ईश्वरः षट् विद्यालयानां (अस्मिन् दर्पणे) वेषं दर्शनं च मनुष्यान् कल्पयति, द्रष्टुं च प्रेरयति।
मनुष्यः यथा तस्य प्रवृत्तिः तथैव प्रतिबिम्बितः भवति (दर्पणे)।
हसन् जनः तस्मिन् हसितरूपं लभते।
यत्र तु विलपन् तत्र रोदनस्थितौ आत्मानं (सर्वं च) प्राप्नोति। चतुरस्य अपि तथैव भवति ।
भगवान् एव एतत् जगत्-दर्पणं प्रचलति किन्तु पवित्रसङ्घस्य माध्यमेन च सः विशेषतया ग्राह्यः अस्ति।
भगवतः वाद्यवादकस्य सदृशः यः वाद्यं हस्ते धारयन् तस्मिन् सर्वान् मापान् वादयति ।
वादितानि धुनानि श्रुत्वा तेषु निमग्नः तिष्ठति, परमं स्तुति च।
चैतन्यं वचने विलीय सः उल्लासितः भवति, अन्येषां अपि आनन्दं करोति।
भगवान् वक्ता अपि च अतिचेतनायां निमग्नः श्रोता अस्ति।
स्वयं सर्वानन्दं एकं सर्वमापयति।
भगवान् सर्वव्यापी इति रहस्यमिदं गुरमुखेन गुरुप्रधानेन एव अवगम्यते।
सः (भगवः) स्वयं क्षुधार्तरूपं कृत्वा पाकशालां गत्वा तस्मिन् पिष्टं कृत्वा अन्नं सर्वविधं आनन्दं पचति।
स्वयं खादन् तृप्तः स स्तुतिवृष्टिं मधुरेषु व्यञ्जनेषु।
स एव हर्षो तथा प्रहृष्टः |
स रसः तथा जिह्वा रसं रमयति।
सर्वेषु व्याप्तः, स्वयं दाता तथा ग्राहकः।
सर्वेषु व्याप्त इति ज्ञात्वा गुरमुखः अपारं प्रीतिम् अनुभवति।
स्वयं शयनं प्रसारयति स्वयं च तस्मिन् आश्रित्य तिष्ठति।
स्वप्नेषु प्रविश्य दूरप्रदेशेषु भ्रमति सः।
दरिद्रान् राजानं नृपं च दरिद्रं कृत्वा दुःखसुखेषु स्थापयति।
जलरूपेण स्वयम् उष्णं शीतं च लभते।
शोकप्रमोदयोः मध्ये सः परिभ्रमति, आहूते आह्वानं च प्रतिवदति।
गुरमुखः सर्वेषां माध्यमेन पूर्वाहारस्वभावं ज्ञात्वा सुखं प्राप्नोति।
यथा स्वाति नक्षत्रे (पञ्चदश तारानिर्माणं मध्ये) सप्तविंशतितारकनिर्माणेषु भारते प्रसिद्धेषु) वर्षबिन्दवः सर्वत्र समानरूपेण पतन्ति,
जले च पतित्वा जले विलीयन्ते पृथिव्यां च पृथिवी भवन्ति;
स्थाने वनस्पतिषु वनस्पतिषु च मधुरं कटुषु च परिणमति; केषुचित् स्थानेषु असंख्यपुष्पफलैः सुशोभिताः ।
कदलीपत्रेषु पतन्तः शीतलकर्पूररूपेण परिणमन्ति।
समुद्र-शंखे पतन्ति स एव मुक्ता भवन्ति।
सर्पमुखे गत्वा ते घातकविषं परिणमन्ति दुष्टं मन्यन्ते सर्वदा।
सर्वदेशाभ्यां प्रभुः पुण्यसङ्घे अवस्थातः उपविशति।
टीन सह मिश्रयित्वा ताम्रं कांस्यरूपेण परिणमति ।
जस्तासंयुक्तं ताम्रं तदेव पीतलरूपेण दृश्यते ।
सीसेन सह मिश्रितं ताम्रं पञ्जाबदेशे भरथ इति भंगुरधातुः पीयूटरं परिवर्तयति ।
दार्शनिकशिलास्पर्शेन तदेव ताम्रं सुवर्णं भवति ।
भस्मरूपेण परिणतं ताम्रं भेषजं भवति।
तथा भगवतः सर्वत्र विद्यमानोऽपि मनुष्यसङ्गस्य प्रभावः मनुष्येषु भिन्नः भवति। एतावता ज्ञात्वा पवित्रसङ्घे भगवतः स्तुतः भवति।
यथा कृष्णरञ्जकमिश्रितं जलं कृष्णं दृश्यते
रक्तजलेन च मिश्रितं रक्तं भवति;
पीतं रञ्जकं योजयित्वा पीतं भवति;
हरितेन च सह भोगप्रदं हरितं भवति।
ऋतुनुसारेण उष्णं शीतं वा भवति ।
तथैव भगवान् ईश्वरः आवश्यकता(जीवानां) अनुसरणं करोति। गुरमुखः (गुरमुखः) आनन्दपूर्णः अयं रहस्यं अवगच्छति।
अग्निः दीपं प्रज्वलति, प्रकाशः तमसि विकीर्णः भवति।
दीपात् प्राप्ता मसिः लेखकेन प्रयुज्यते ।
तस्मात् दीपात् स्त्रियः कोलिरियमं प्राप्नुवन्ति । अतः सत्पुरुषसङ्गमे सत्कर्मणि प्रवर्तते ।
तया एव मसिना भगवतः स्तुतिः लिखितः भवति, लिपिकः च स्वकार्यालये लेखान् लिखति।
केवलं गुरमुख एव एतत् तथ्यं अवगच्छति, यत् भगवान् सर्वत्र व्याप्तः अस्ति।
बीजात् वृक्षः उपरि आगच्छति ततः सः अधिकं प्रसरति।
मूलं पृथिव्यां प्रसरति, काण्डं बहिः शाखाः च परितः प्रसरन्ति ।
पुष्पफलायुक्तं भवति बहुवर्णरमणीयतत्त्वैः ।
तस्य पुष्पफलेषु गन्धः आनन्दः च वसति अधुना एतत् बीजं विशालं कुटुम्बं भवति।
पुनः बीजानां उत्पादनेन फलं असंख्यपुष्पफलं भवति।
भगवता एव सर्वेषु इति अवगत्य गुरमुखं मुक्तं करोति।
कपासात् सूत्रं ततः तस्य विवर्तनं वाफ्टं च भवति।
तेनैव सूत्रात् पटं भवति इति प्रसिद्धम् ।
चतुर्भिः सूत्रैः निर्मितं यत् चौसी, गंगाजलि इत्यादयः (भारतदेशे) इति प्रसिद्धाः।
तस्मात् निर्मिताः श्रेष्ठाः वस्त्राणि (मलमल, सिरिसफ) शरीरे आरामं, सुखं च ददति ।
पगडी, ओढनी, कटिकोट इत्यादि भूत्वा कपासात् सः सूत्रः एकस्य सर्वेषां स्वीकार्यः भवति।
सर्वेषु व्याप्त भगवान् गुरमुखाः तस्य प्रेम्णा रमन्ते।
स्वर्णकारः सुवर्णात् सुन्दरं अलङ्कारं सृजति ।
तेषु बहवः कर्णशोभनार्थं पिपलपत्र इव बहवः सुवर्णतारनिर्मिताः ।
सुवर्णात् नासिकावलयः हाराः च स्वरूपेण कार्यं कुर्वन्ति ।
ललाटस्य (तिक्का) अलङ्कारः, रत्नजटिलहारः, मौक्तिकमालाः क्रियन्ते।
विविधाः कटिबन्धाः, गोलवलयः च सुवर्णात् निर्मीयन्ते ।
गुरमुखः सुवर्णवत् प्रत्येकस्य आधारः इति अनुभवति।
मर्दनयन्त्रेण मर्दितः इक्षुः रसं ददाति तत्क्षणात्।
केचित् तस्मात् गुडस्य, ब्राउनशर्करायाः च पिण्डिकाः सज्जयन्ति ।
केचन परिष्कृतशर्करां निर्मान्ति केचन तस्मिन् मधुरबिन्दवः योजयित्वा विशेषगुडं कुर्वन्ति ।
पिण्डशर्करा, विविधमिष्टान्नं च कृत्वा ढालितम् अस्ति ।
दरिद्राः धनिनः च सुखेन खादन्ति ।
ईश्वरः (इक्षुरससदृशः) सर्वेषु व्याप्तः भवति; for gurmukhs सः सर्वभोगानां सारः अस्ति।
गावः भिन्नवर्णाः सन्ति किन्तु सर्वेषां क्षीरं श्वेतम्।
दधिनिर्माणार्थं तस्मिन् किञ्चित् रेनेटं योज्यते ततः अवितरितं स्थाप्यते ।
दधिमथनेन घृतक्षीरस्य उपरि घृतं लभते ।
सम्यक् क्वाथितं घृतं घृतं – स्पष्टीकृतं घृतं भवति ।
अथ तद् घृतं होमहलित्वेन प्रयुज्यते तस्य यज्ञ(संस्कारः)दीनि हविः।
गुरमुखः जानाति यत् भगवता सर्वव्यापी अस्ति किन्तु तस्य समीपं गन्तुं आध्यात्मिकं अन्वेषणं तथा च सन्तोषस्य भावः अपि भवितुमर्हति।
क्षणात् गृही (22 समं कालमात्रम्) ।
(५ मिनिट्), मुहुराट् (शुभकालः), दिवारात्रौ चतुर्थांशः (पहार – त्रिघण्टाकालः) तिथयः दिवसाः च गणिताः सन्ति । ततो द्वादशपक्षद्वयं (तम- ज्योतिः) द्वादशमासानां च संयोगः कृतः।
षड्ऋतुषु बहवः प्रेरणादायकाः दृश्याः निर्मिताः सन्ति ।
यथा तु विज्ञाः वदन्ति सूर्यस्तेषु सर्वेषु तथैव तिष्ठति।
तथैव चत्वारि वारणानि षट् दर्शनानि बहूनि सम्प्रदायानि च प्रकीर्तितानि,
गुरमुखस्तु तु सर्वान् अवगच्छति (अतः अन्तःयुद्धानि न भवेयुः)।
एकं जलं पृथिवी चैकं तु वनस्पतिः विविधगुणाः ।
अनेकाः फलरहिताः बहूनि पुष्पफलभूषिताः ।
तेषां गन्धः विविधः भवति, तेषां बहुविधैः अर्कैः प्रकृतेः भव्यतां वर्धयन्ति ।
सर्वेषु वृक्षेषु स एव अग्निः अस्ति।
सः अव्यक्तः अग्निः व्यक्तः भूत्वा सर्वान् भस्मनिपातयति।
तथा च सः (अव्यक्तः) भगवान् सर्वेषु निवसति एतदेव तथ्यं गुरमुखान् आनन्दपूर्णान् करोति।
चन्दनवृक्षसमीपे रोपिता सर्वा वनस्पतिः चन्दनवत् सुगन्धिता भवति ।
दार्शनिकानां शिलाया: लघुधातुमिश्रधातुना च सम्पर्कं कृत्वा एकस्मिन् धातुरूपेण (सुवर्णे) परिणमति।
नद्यः, नद्यः, नद्यः, नद्यः च गङ्गायाः सह मिलित्वा गङ्गा इति नाम्ना प्रसिद्धाः सन्ति ।
पतितानां मोक्षदाता पवित्रसङ्घः यस्मिन् पापमलं शुद्धं भवति।
असंख्यधर्मत्यागाः नरकाः च पवित्रसङ्घस्य माध्यमेन मोक्षं प्राप्तवन्तः।
गुरमुखः पश्यति, अवगच्छति च यत् ईश्वरः एकं सर्वम् व्याप्तम् अस्ति।
पतङ्गः दीपं दहति, मत्स्यः च तस्य प्रेम्णा जले तरति।
मृगाणां कृते सङ्गीतध्वनिः आनन्दस्य कारणं भवति, तस्मिन् आवृतं भवति कृष्णमक्षिका कमलप्रेमिणः ।
रक्तपादः (चकोरः) चन्द्रं प्रेम्णा तस्मिन् एकाग्रतां करोति।
स्त्री रक्तवर्णीयः शेल्ड्रेकः (चकवि) सूर्यं प्रेम्णा पश्यति तथा च सूर्योदयसमये एव सा स्वस्य पटनेर् इत्यनेन सह मिलति, संभोगं च करोति ।
स्त्री पतिं प्रेम करोति प्रेम एव माता पुत्रं जनयति।
तं सर्वेषु कार्यशीलं दृष्ट्वा गुरमुखः सन्तोषं अनुभवति।
चक्षुषा (लोकस्य) सर्वान् आश्चर्यं पराक्रमान् पश्यति।
पूर्णचेतनेन शृणोति कथाः कथिताः।
जिह्वाद्वारा सर्वान् रसान् वदति, रमते च ।
हस्तेन कार्यं करोति स सर्वज्ञः पादाभ्यां गच्छति।
शरीरे स एव मनः यस्य आदेशः सर्वाङ्गैः अनुपालितः।
सः सर्वेषु व्याप्तः इति (तथ्यं) अवगत्य गुरमुखाः आनन्दं अनुभवन्ति।
जगतः आधारः वायुः (वायुमिश्रणं) सबद् (शब्दः) च सर्वेषां ज्ञानस्य गुरुः अस्ति यस्मात् सर्वे विचाराः, संगीतं, अनुचरध्वनयः च अग्रे प्रवहन्ति।
माता पिता च सृष्टिशक्तयः पृथिवीजलरूपेण ।
रात्रौ दिवा च प्राणिनां कृते स्तनपानं कुर्वन्ति परिचारिकाः एवं च समग्रं तन्त्रं कार्यं करोति।
शिवस्य (चैतन्यस्य) शक्तिस्य (जडस्वभावस्य) च संयोगेन इदं सर्वं जगत् भवति।
स पारमार्थिकः सिद्धः प्रभुः सर्वेषु व्याप्तः यथा आकाशे एकः एव चन्द्रः सर्वेषु जलकलशेषु दृश्यमानः अस्ति।
स भगवान् सर्वान् पोषणात् परं गुरमुखानां पोषणं स एव सर्वैः संचालयति।
भगवान् पुष्पेषु गन्धः कृष्णमक्षिका भूत्वा पुष्पेषु आकृष्टः।
आम्रेषु रसः सः स च निशाचरः भूत्वा तथैव रमते।
मयूरवृष्टिपक्षी (पप्थद्) एव भूत्वा मेघवृष्टौ आनन्दं परिचययति।
क्षीरोदकत्वेन विविधमिष्टान्नं परिणमति ।
स एव निराकारो नानारूपधरः सर्वशरीरेषु निवसति।
सर्वद्रव्येषु कर्मसु च सर्व्वस्थो गुरमुखाः सर्वेषु तादृशेषु चरणेषु पुरतः प्रणमन्ति।