एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
इह लोके जातः सन् गुरमुखः निर्दोषः अज्ञानी भूत्वा भगवद्भयेन आत्मानं नालिकां करोति।
गुरुशिक्षां स्वीकृत्य गुरुस्य सिक्खः भवति, प्रेमभक्तौ च आत्मानं धारयन्, ई शुद्धं बुद्धिमान् च जीवनं यापयति।
तत् श्रुत्वा अवगत्य च ई गुरुस्य उपदेशं स्वीकुर्वति तथा च महिमा अर्जयन् अपि निरन्तरं विनयशीलः भवति।
गुरुशिक्षानुसारं ई सिक्खान् पूजयित्वा तेषां पादं स्पृशन् तेषां गुणमार्गं अनुसृत्य सर्वेषां प्रियः भवति।
गुरुस्य उपदेशः सिक्खेन कदापि न विस्मर्यते तथा च सः स्वं गच्छन्ती अतिथिं मन्यमानस्य मार्गं ज्ञात्वा अत्रैव जीवनं (उद्देश्यपूर्वकं) यापयति।
गुरुस्य सिक्खः मधुरं वदति, विनयं च सम्यक् जीवनपद्धतिं स्वीकुर्वति।
गुरमुखः, गुरुप्रधानः व्यक्तिः कठिनश्रमेण आजीविका अर्जयति, उमस्य अन्यैः सिक्खैः सह स्वस्य भोजनं च विभजति।
गुरमुखस्य दर्शनं भगवतः दर्शनकामया उपविष्टं तिष्ठति, तस्य सबादस्य प्रहरणसाक्षात्कारेण सः प्रज्ञां प्राप्नोति।
पुदीना-दान-आचम-ध्यानेषु स्थिरः सन् मनसि, वाक्-कर्मणि च समन्वयं धारयति ।
गुरुस्य सिक्खः न्यूनं वदति, न्यूनं निद्रां करोति, अल्पं खादति च।
परदेहं (स्त्री) परधनं च परित्यजन् परनिन्दाश्रवणं परिहरति।
साबदं (वचनं) पवित्रसङ्घे च गुरुसन्निध्यं समं स्वीकुर्वति।
एकचित्तेन एकेश्वरं भजते, द्वन्द्वभावनाभावेन च भगवतः इच्छायां रमते।
सर्वशक्त्या अपि गुरमुखः आत्मानं नम्रं विनयशीलं च मन्यते |
गुरमुखानां पितामहं यो न पश्यति स चक्षुषा अपि अन्धः।
स 'गुर्मुखविचारं न अवगच्छति कर्णेऽपि बधिरः।'
सः हो न गायति गुरमुखस्य स्तोत्रं जिह्वायुक्तः अपि मूकः अस्ति।
गुरुपादकमलसुगन्धविहीनः सः प्रियनासिकाम् अपि छिन्ननासिका (ब्राजेनमुखः) इति कल्प्यते।
गुरमुखस्य सेवाभावहीनः व्यक्तिः विलपन् अपाङ्गः भवति, तस्य स्वस्थहस्ताः अपि च रोदनं कुर्वन् गच्छति।
यस्य हृदि गुरुप्रज्ञा न स्थाप्यते, सः मूर्खः यः कुत्रापि आश्रयं न प्राप्नोति।
मूर्खस्य सहचरः नास्ति।
उलूकस्य किमपि विचारणीयं अवगमनं नास्ति तथा च निवासस्थानानि त्यक्त्वा निर्जनस्थानेषु निवसति।
पतङ्गं ग्रन्थान् पाठयितुं न शक्यते, मूषकान् खादन् च सर्वं दिवसं उड्डीयते।
चन्दनवद्याने सन् अपि अहङ्कारवेणुः सुगन्धं न प्राप्नोति।
यथा शङ्खः समुद्रे निवसन् अपि शून्यः तिष्ठति, तथैव गुरुप्रज्ञाविहीनः (गुर्मती) स्वशरीरं दूषयति।
कपासक्षौमवृक्षः कियत् अपि फलं न ददाति यत् अवर्णः तस्य महत्त्वं डींगं मारयति।
केवलं मूर्खाः तुच्छविषयेषु कलहं कुर्वन्ति।
अन्धाय दर्पणं दर्शयन् नाई कदापि फलं न प्राप्नोति ।
बधिरस्य पुरतः गायनं वृथा भवति तथा च कृपणः स्ववादिकायाः कृते वस्त्रं न उपहाररूपेण उपस्थापयति।
यदि कस्मिन् अपि विषये मूकस्य परामर्शः क्रियते तर्हि मुद्दा दुर्गतिः भविष्यति, सः उत्तरं दातुं न शक्नोति।
घ्राणेन्द्रियविहीनः यदि उद्यानं गच्छति तर्हि सः मालीम् पुरस्कारार्थं अनुशंसितुं न शक्नोति ।
कथं पङ्गुविवाहिता नारी तं आलिङ्गयति स्म।
यत्र अन्येषां सर्वेषां सुन्दरं गमनं भवति तत्र पङ्गुः यथापि अभिनयं करोति तथापि अवश्यमेव लङ्गडः दृश्यते स्म ।
एवं मूर्खः कदापि गुप्तः न तिष्ठति, सः च अवश्यमेव आत्मानं प्रकाशयति।
वर्षशतं जले स्थित्वा अपि शिला न आर्द्रं भवति स्म सर्वथा ।
चतुर्मासान् यावत् निरन्तरं वर्षा भवति, परन्तु क्षेत्रे शिला न प्ररोहति स्म ।
पाषाणपिष्टचप्पलं, चप्पलवत् कदापि न जीर्णं भवति।
पेषणशिलाः सर्वदा पदार्थं पिष्टयन्ति परन्तु पिष्टानां वस्तूनाम् रसं गुणं च कदापि न जानन्ति।
पेषणशिला सहस्रवारं परिभ्रमति परन्तु कदापि क्षुधां तृष्णां वा न अनुभवति।
पाषाणस्य कुम्भस्य च सम्बन्धः तादृशः यत् कुम्भस्य नाशः भवितुम् अर्हति, शिला कुम्भं प्रहरति वा विपरीतम् वा।
यशः कीर्तिभेदं न विज्ञायते मूढः ।
साधारणः पाषाणः दार्शनिकस्य शिलायाः सम्पर्कं प्राप्नोति परन्तु सः सुवर्णरूपेण परिणमति न।
शिलाभ्यः हीरकं माणिक्यं च निष्कासितम् अस्ति किन्तु उत्तरं हाररूपेण तारयितुं न शक्यते ।
रत्नाः भारैः तौलिताः भवन्ति परन्तु उत्तराणि रत्नैः सह मूल्यं समं कर्तुं न शक्नुवन्ति।
अष्टधातुः (मिश्रधातुः) पाषाणानां मध्ये अवशिष्टाः सन्ति किन्तु ते दार्शनिकशिलायाः स्पर्शमात्रेण सुवर्णरूपेण परिणमन्ति।
स्फटिकशिला बहुवर्णैः प्रकाशते किन्तु अद्यापि केवलं शिला एव तिष्ठति ।
पाषाणस्य न गन्धः न च रसः; कठोरहृदयः केवलं आत्मनः नाशं करोति।
मूर्खः स्वमूर्खतां शोचन् गच्छति।
शिरसि मणिं कृत्वा न ज्ञात्वा सर्पः विषपूर्णः तिष्ठति।
मृगशरीरे कस्तूरी तिष्ठति इति ज्ञायते, परन्तु गुल्मेषु उन्मत्तः गन्धं गच्छति ।
मुक्ता शंखे वसति किन्तु शंखः रहस्यं न जानाति।
गोस्तनैः सह अटन् टिक्, न तस्य दुग्धं गृह्णाति अपितु केवलं रक्तं चूषयति।
जले निवसन् क्रेनः कदापि तरणं न शिक्षते तथा च शिला विभिन्नेषु तीर्थकेन्द्रेषु आचमनं कृत्वा अपि तरितुं पारं गन्तुं च न शक्नोति
अत एव, बुद्धिमान् जनानां सङ्गमे भिक्षाटनं हूट्स् इत्यनेन सह राज्यस्य शासनात् श्रेयस्करम्।
यतो हि यः स्वयं नकली, शुद्धं अपि दूषयिष्यति।
श्वः, केवलं दंशति लेहयति च किन्तु यदि उन्मत्तः भवति तर्हि मनः तस्मात् भयभीतः भवति।
अङ्गारः शीतः उष्णः वा हस्तं कृष्णं करोति वा दहति वा।
सर्पेण गृहीतः तिलः अन्धं कुष्ठं वा करोति।
शल्यक्रियायां शरीरे अर्बुदः वेदनां ददाति, अस्पृष्टः चेत् लज्जायाः कारणं भवति ।
दुष्टः पुत्रः न निराकर्तुं शक्नोति न च कुले समायोजितुं शक्नोति।
अतः मूर्खः न प्रियः कर्तव्यः, तस्य प्रति वैरस्य परिहारः करणीयः, तस्य प्रति वैराग्यः अपि स्थापनीयः।
अन्यथा उभयथा, दुःखं भवितव्यं भवति।
यथा गजः स्वशरीरं प्रक्षाल्य जलाद् बहिः आगत्य तस्य उपरि पङ्कं क्षिपति;
यथा गोधूमपरिहारकः उष्ट्रः जवा-नामकं न्यूनविविधं कुक्कुटं खादति;
उन्मत्तस्य कटिवस्त्रं कदाचित् कटिभागे कदाचित् शिरसि च धारयति;
अपाङ्गस्य हस्तः कदाचित् तस्य नितम्बं प्रति गच्छति, स एव कदाचित् जृम्भमाणे मुखं प्रति गच्छति;
लोहारस्य चिमटाः कदाचित् अग्नौ, परं क्षणं जले स्थापयन्ति;
दुष्टः मक्षिकायाः स्वभावः, गन्धात् दुर्गन्धं प्राधान्यं ददाति;
तथा मूर्खः किमपि न प्राप्नोति।
मूर्खः स्वयमेव फसति, मृषावादी च भवति
शुकः दण्डं न त्यक्त्वा तस्मिन् गृहीतः रुदति विलपति च।
वानरः अपि कुक्कुटस्य मुष्टिम् (कुम्भे) न त्यक्त्वा द्वारे द्वारे नृत्यं, दन्तघटनं च दुःखं प्राप्नोति।
खरः अपि ताडितः सन् उच्चैः पादं पातयति, भ्रष्टं च करोति किन्तु हठं न पातयति।
श्वः पिष्टचक्रे लेहयन् न त्यजति तस्य पुच्छं च आकृष्य अपि कदापि ऋजुं न गच्छति।
मूर्खाः मूर्खतापूर्वकं डींगं मारयन्ति, सर्पस्य गतस्य च पटलं ताडयन्ति।
शिरः उद्धृतैः पगडैः अपमानिताः अपि ते स्वं आनुष्ठानात् श्रेष्ठाः इति गणयन्ति ।
अन्धमूर्खः अन्धः (बुद्धिपूर्वकं) उच्यते चेत् अन्त्यपर्यन्तं युद्धं करोति, नेत्रः (बुद्धिमान्) इति उच्यते चेत् चाटुकारिताम् अनुभवति।
सरलचित्त इति आह्वयन् तस्य मनः सुस्थं भवति परन्तु सः मूर्खः इति वदेन सह न वार्तालापं करिष्यति स्म।
सः (सर्वस्य) भारवाहकः इति उच्यमानः स्मितं करोति परन्तु सः केवलं वृषभः इति कथिते क्रुद्धः भवति।
काकः बहु कौशलं जानाति किन्तु सः कूजति, मलं खादति च।
दुष्टाचारान् मूर्खः सद्वृत्तं निर्दिशति, बिडालस्य कठिनं विष्ठां सुगन्धितं वदति च।
यथा शृगालः वृक्षे द्राक्षां प्राप्य खादितुं असमर्थः, तान् उपरि थूकयति, तथैव मूर्खस्य प्रकरणम्।
मूर्खः मेषवत् अन्धः अनुयायी भवति, तस्य हठिनां वार्तालापः प्रत्येकेन सह तस्य सम्बन्धं दूषयति ।
वृक्षेषु दुष्टतमः सम्भवः एरण्डवृक्षः यः अविवेकीरूपेण स्वयमेव लक्ष्यं करोति।
पिड्ड जिउ, पक्षिणां मध्ये एकः अत्यल्पः एकस्मात् शाखातः अन्यस्मिन् शाखायां कूर्दनं गच्छति, बहु च व्याप्तं अनुभवति।
मेषः अपि संक्षिप्तकाले... यौवनं उच्चैः (गर्वेन) कूजति।
गुदः अपि नेत्रकर्णनासिकामुखादिषु अङ्गेषु अन्यतमः इति गौरवं अनुभवति ।
पतिः भार्यायाः गृहात् बहिः निष्कासितः अपि द्वारे (पुरुषत्वं दर्शयितुं) स्वस्य कूपं लम्बयति।
तथा मनुष्येषु सर्वगुणवर्जितः मूर्खः आत्मगर्वं अनुभवति, निरन्तरं लक्ष्यं प्राप्तुं प्रयतते च ।
सभायां स्वमात्रं पश्यति (न परप्रज्ञाम्)।
हस्तगतं विषयं न बुध्यते न सुभाषते स मूढः।
अन्यत् पृष्टः सः सर्वथा किमपि भिन्नं प्रति उत्तरति।
दुर्भाषितः सः तस्य दुर्व्याख्यां कृत्वा विपरीतार्थं मनसा बहिः आनयति।
सः एकः बृहत् मूर्खः अस्ति यः न अवगच्छति तथा च चेतनाहीनः सन् नित्यं आश्चर्यचकितः भ्रान्तः च भवति।
सः कदापि गुञ्जायाः प्रज्ञां हृदये न पोषयति, दुष्टबुद्ध्या च स्वमित्रं शत्रुं मन्यते।
नागग्निसमीपं न गमनस्य प्रज्ञा अन्यथा गृहीत्वा बलात् गुणं दुष्टं करोति।
सः शिशुः इव वर्तते यः मातरं न परिचिनोति, रोदनं मूत्रं च गच्छति ।
यः मार्गं त्यक्त्वा मार्गहीनं अपव्ययं अनुसृत्य स्वस्य नेतारं भ्रष्टं मन्यते, सः मूर्खः एव।
नौकायां उपविष्टः सः आवेगपूर्वकं प्रवाहं प्रति कूर्दति।
आर्याणां मध्ये उपविष्टः सः, स्वस्य दुर्वाचनाकारणात् उजागरितः तिष्ठति।
बुद्धिमान् मत्वा चतुरं स्वाचरणं निगूहति।
यथा , बट् च ग्लो वर्म च सः दिवसं रात्रौ इति वर्णयति।
गुमस्य प्रज्ञा मूर्खस्य हृदये कदापि न निवसति।
कण्ठे अटन्तस्य खरबूजस्य स्त्री उष्ट्रस्य चिकित्सायै वैद्यः स्वस्य मुसलेन, उलूखलेन च कण्ठस्य बहिः प्रहारं कृत्वा खरबूजं तस्य कण्ठे मर्दितवान्
तस्य सेवकः (पश्यन् आसीत्) कलायां निपुणतां प्राप्तवान् इति मत्वा तया एव प्रक्रियायाः कृते एकां वृद्धां व्याधितां मारितवान्, येन स्त्रियः सामान्यविलापं जनयति स्म
जनाः तं अभिनयं वैद्यं गृहीत्वा राज्ञः समक्षं प्रस्तुतवन्तः यः तस्य सम्यक् ताडनं आज्ञापितवान्, तदनन्तरं सः होशं प्राप्तवान्
पृष्टः सः समग्रं परिस्थितिं स्वीकृतवान्, तस्य निष्कपटता च एवं प्रकाशिता।
काचखण्डः रत्नैः सह श्रेणीं कर्तुं न शक्नोति इव तं बुधैः बहिः क्षिप्तवन्तः।
मूर्खस्य कोऽपि अर्थः नास्ति यथा वेणुः कदापि इक्षुस्य समीकरणं न कर्तुं शक्नोति स्म।
सः वस्तुतः, पुरुषरूपेण जातः पशुः अस्ति।
बैंकरपुत्रः महादेवस्य सेवां कृत्वा (धनप्राप्तेः) वरं प्राप्तवान्।
व्याकरणपरम्परासाधूवेषेण तस्य गृहे धनम् आगतं।
ताडितानां तत्र तस्य गृहे धनराशिः उद्भूतः ।
गृहे कार्यं कुर्वन् एकः नाईः अपि एतत् दृश्यं दृष्टवान्, सः अशांतः भूत्वा निद्रां नष्टवान् ।
अवसरस्य लाभं गृहीत्वा सः सर्वान् साधून् मारितवान्, निर्दोषपीडितानां विषयः न्यायालये आगतः।
केशान् गृहीत्वा सः मर्दितः अभवत्। इदानीं केन शक्तिना सः तस्मात् क्लचात् उद्धारितं दास्यति।
मूढः ऋतुतः बहिः बीजं वपयति (हानिम् अपि प्राप्नोति)।
गङ्गु-तैल-पण्डितयोः मध्ये एकः चर्चा एकेन सर्वैः साक्षी आसीत् ।
एकां अङ्गुलीं गङ्गं/ दर्शयन् पण्डितः भगवतः एकः इति सूचितवान्। परन्तु गङ्गुः चिन्तितवान् यत् सः स्वस्य (गङ्गायाः) एकं नेत्रं निष्कासयितुम् इच्छति अतः सः स्वस्य (पण्डितस्य) नेत्रद्वयं बहिः आनयिष्यति इति सूचयन्तौ अङ्गुलीद्वयं दर्शितवान्।
परन्तु पण्डितः चिन्तितवान् यत् गङ्गुः भगवतः आयामद्वयस्य संकेतं ददाति - निर्गुणं (सर्वगुणात् परं) सगुणं च, (सर्वगुणैः सह)।
पण्डितः इदानीं पञ्चाङ्गुलीः उत्थापितवान् यत् तस्य रूपद्वयं पञ्चतत्त्वकारणम् इति दर्शयितुं, परन्तु पञ्चाङ्गुलीभिः गङ्गुमुखं खरदति इति सूचकं इति पण्डितस्य मत्वा
मुष्टिप्रहारेन तं मारयिष्यति इति दर्शयन्तः गणाः तस्य मुष्टिं प्रसारयन्ति स्म । इदानीं पण्डितः पञ्चतत्त्वैकत्वं सृष्टेः कारणम् इति अवगन्तुं क्रियमाणः इति अनुभूतवान् ।
भूलतः पण्डितः स्वस्य पराजयं स्वीकृत्य प्रतिद्वन्द्वस्य पादयोः पतित्वा स्थानं त्यक्तवान् । वस्तुतः मूर्खस्य अभिप्रायः आसीत् यत् सः नेत्राणि बहिः आनयित्वा कठिनमुष्ट्या आक्रमणं करिष्यति परन्तु एतस्य व्याख्या पण्डितेन भिन्नरूपेण कृता।
एवं विशिष्टचिन्तनात् पण्डितोऽपि मूर्खः सिद्धः।
कूपे स्नात्वा पगडीं विस्मृत्य नग्नशिरः गृहं प्रत्यागतवान् ।
तस्य अनुचितं आचरणं (नग्नशिरः) दृष्ट्वा मूर्खाः स्त्रियः रोदितुम्, विलपितुं च आरब्धाः (गृहस्य पगडहीनां स्वामीं दृष्ट्वा कुले कस्यचित् मृत्युः अनुमानितवन्तः)।
रुदन्तीं स्त्रियं दृष्ट्वा अन्ये अपि शोकं प्रारब्धाः । जनाः समागत्य पङ्क्तौ उपविष्टाः परिवारेण सह शोकं कर्तुं आरब्धवन्तः ।
इदानीं प्रसङ्गेषु शोकं नीता नाई कस्य रोदनीयं कस्य शोचं नेतव्यमिति पृष्टवती अर्थात् मृतानां किं नाम।
अस्य प्रश्नस्य उत्तरं प्राप्तुं परिवारस्य स्नुषा श्वशुरं प्रति संकेतं दत्तवती (यतोहि सः नग्नशिरः प्राप्तः आसीत् ।
तदा तेन तथ्यं प्रकटितम् यत् सः केवलं पगडीधारणं विस्मृतवान्)।
मूर्खसभायां तादृशः कावः भवति (यतो हि एकवाणीं शृण्वन्तः काकाः अपि संयुक्तरूपेण कूजितुं आरभन्ते)।
छायासूर्यस्य च कथितोऽपि मूर्खः न अवगच्छति ।
न चक्षुषा पीतले कांस्यं सुवर्णरजतं वा भेदं कर्तुं न शक्नोति।
घृतघटस्य तैलपात्रस्य च रसभेदं न ज्ञातुं शक्नोति।
अहोरात्रं चैतन्यवर्जितं तस्मै ज्योतिः तमः समानः।
कस्तूरीगन्धः लशुनगन्धः वा मखमलचर्मस्य सिलेखनं वा तस्य समानम्।
मित्रं शत्रुं च न परिचययति, दुष्टवर्णं वा सद्वर्णं वा (जीवनस्य) प्रति सर्वथा अचिन्तितः तिष्ठति।
मूर्खसङ्गमे मौनं श्रेष्ठम्।