वारं भाई गुरुदासः

पुटः - 32


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਪਹਿਲਾ ਗੁਰਮੁਖਿ ਜਨਮੁ ਲੈ ਭੈ ਵਿਚਿ ਵਰਤੈ ਹੋਇ ਇਆਣਾ ।
पहिला गुरमुखि जनमु लै भै विचि वरतै होइ इआणा ।

इह लोके जातः सन् गुरमुखः निर्दोषः अज्ञानी भूत्वा भगवद्भयेन आत्मानं नालिकां करोति।

ਗੁਰ ਸਿਖ ਲੈ ਗੁਰਸਿਖੁ ਹੋਇ ਭਾਇ ਭਗਤਿ ਵਿਚਿ ਖਰਾ ਸਿਆਣਾ ।
गुर सिख लै गुरसिखु होइ भाइ भगति विचि खरा सिआणा ।

गुरुशिक्षां स्वीकृत्य गुरुस्य सिक्खः भवति, प्रेमभक्तौ च आत्मानं धारयन्, ई शुद्धं बुद्धिमान् च जीवनं यापयति।

ਗੁਰ ਸਿਖ ਸੁਣਿ ਮੰਨੈ ਸਮਝਿ ਮਾਣਿ ਮਹਤਿ ਵਿਚਿ ਰਹੈ ਨਿਮਾਣਾ ।
गुर सिख सुणि मंनै समझि माणि महति विचि रहै निमाणा ।

तत् श्रुत्वा अवगत्य च ई गुरुस्य उपदेशं स्वीकुर्वति तथा च महिमा अर्जयन् अपि निरन्तरं विनयशीलः भवति।

ਗੁਰ ਸਿਖ ਗੁਰਸਿਖੁ ਪੂਜਦਾ ਪੈਰੀ ਪੈ ਰਹਰਾਸਿ ਲੁਭਾਣਾ ।
गुर सिख गुरसिखु पूजदा पैरी पै रहरासि लुभाणा ।

गुरुशिक्षानुसारं ई सिक्खान् पूजयित्वा तेषां पादं स्पृशन् तेषां गुणमार्गं अनुसृत्य सर्वेषां प्रियः भवति।

ਗੁਰ ਸਿਖ ਮਨਹੁ ਨ ਵਿਸਰੈ ਚਲਣੁ ਜਾਣਿ ਜੁਗਤਿ ਮਿਹਮਾਣਾ ।
गुर सिख मनहु न विसरै चलणु जाणि जुगति मिहमाणा ।

गुरुस्य उपदेशः सिक्खेन कदापि न विस्मर्यते तथा च सः स्वं गच्छन्ती अतिथिं मन्यमानस्य मार्गं ज्ञात्वा अत्रैव जीवनं (उद्देश्यपूर्वकं) यापयति।

ਗੁਰ ਸਿਖ ਮਿਠਾ ਬੋਲਣਾ ਨਿਵਿ ਚਲਣਾ ਗੁਰਸਿਖੁ ਪਰਵਾਣਾ ।
गुर सिख मिठा बोलणा निवि चलणा गुरसिखु परवाणा ।

गुरुस्य सिक्खः मधुरं वदति, विनयं च सम्यक् जीवनपद्धतिं स्वीकुर्वति।

ਘਾਲਿ ਖਾਇ ਗੁਰਸਿਖ ਮਿਲਿ ਖਾਣਾ ।੧।
घालि खाइ गुरसिख मिलि खाणा ।१।

गुरमुखः, गुरुप्रधानः व्यक्तिः कठिनश्रमेण आजीविका अर्जयति, उमस्य अन्यैः सिक्खैः सह स्वस्य भोजनं च विभजति।

ਪਉੜੀ ੨
पउड़ी २

ਦਿਸਟਿ ਦਰਸ ਲਿਵ ਸਾਵਧਾਨੁ ਸਬਦ ਸੁਰਤਿ ਚੇਤੰਨੁ ਸਿਆਣਾ ।
दिसटि दरस लिव सावधानु सबद सुरति चेतंनु सिआणा ।

गुरमुखस्य दर्शनं भगवतः दर्शनकामया उपविष्टं तिष्ठति, तस्य सबादस्य प्रहरणसाक्षात्कारेण सः प्रज्ञां प्राप्नोति।

ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦਿੜੁ ਮਨ ਬਚ ਕਰਮ ਕਰੈ ਮੇਲਾਣਾ ।
नामु दानु इसनानु दिड़ु मन बच करम करै मेलाणा ।

पुदीना-दान-आचम-ध्यानेषु स्थिरः सन् मनसि, वाक्-कर्मणि च समन्वयं धारयति ।

ਗੁਰਸਿਖ ਥੋੜਾ ਬੋਲਣਾ ਥੋੜਾ ਸਉਣਾ ਥੋੜਾ ਖਾਣਾ ।
गुरसिख थोड़ा बोलणा थोड़ा सउणा थोड़ा खाणा ।

गुरुस्य सिक्खः न्यूनं वदति, न्यूनं निद्रां करोति, अल्पं खादति च।

ਪਰ ਤਨ ਪਰ ਧਨ ਪਰਹਰੈ ਪਰ ਨਿੰਦਾ ਸੁਣਿ ਮਨਿ ਸਰਮਾਣਾ ।
पर तन पर धन परहरै पर निंदा सुणि मनि सरमाणा ।

परदेहं (स्त्री) परधनं च परित्यजन् परनिन्दाश्रवणं परिहरति।

ਗੁਰ ਮੂਰਤਿ ਸਤਿਗੁਰ ਸਬਦੁ ਸਾਧਸੰਗਤਿ ਸਮਸਰਿ ਪਰਵਾਣਾ ।
गुर मूरति सतिगुर सबदु साधसंगति समसरि परवाणा ।

साबदं (वचनं) पवित्रसङ्घे च गुरुसन्निध्यं समं स्वीकुर्वति।

ਇਕ ਮਨਿ ਇਕੁ ਅਰਾਧਣਾ ਦੁਤੀਆ ਨਾਸਤਿ ਭਾਵੈ ਭਾਣਾ ।
इक मनि इकु अराधणा दुतीआ नासति भावै भाणा ।

एकचित्तेन एकेश्वरं भजते, द्वन्द्वभावनाभावेन च भगवतः इच्छायां रमते।

ਗੁਰਮੁਖਿ ਹੋਦੈ ਤਾਣਿ ਨਿਤਾਣਾ ।੨।
गुरमुखि होदै ताणि निताणा ।२।

सर्वशक्त्या अपि गुरमुखः आत्मानं नम्रं विनयशीलं च मन्यते |

ਪਉੜੀ ੩
पउड़ी ३

ਗੁਰਮੁਖਿ ਰੰਗੁ ਨ ਦਿਸਈ ਹੋਂਦੀ ਅਖੀਂ ਅੰਨ੍ਹਾ ਸੋਈ ।
गुरमुखि रंगु न दिसई होंदी अखीं अंन्हा सोई ।

गुरमुखानां पितामहं यो न पश्यति स चक्षुषा अपि अन्धः।

ਗੁਰਮੁਖਿ ਸਮਝਿ ਨ ਸਕਈ ਹੋਂਦੀ ਕੰਨੀਂ ਬੋਲਾ ਹੋਈ ।
गुरमुखि समझि न सकई होंदी कंनीं बोला होई ।

स 'गुर्मुखविचारं न अवगच्छति कर्णेऽपि बधिरः।'

ਗੁਰਮੁਖਿ ਸਬਦੁ ਨ ਗਾਵਈ ਹੋਂਦੀ ਜੀਭੈ ਗੁੰਗਾ ਗੋਈ ।
गुरमुखि सबदु न गावई होंदी जीभै गुंगा गोई ।

सः हो न गायति गुरमुखस्य स्तोत्रं जिह्वायुक्तः अपि मूकः अस्ति।

ਚਰਣ ਕਵਲ ਦੀ ਵਾਸ ਵਿਣੁ ਨਕਟਾ ਹੋਂਦੇ ਨਕਿ ਅਲੋਈ ।
चरण कवल दी वास विणु नकटा होंदे नकि अलोई ।

गुरुपादकमलसुगन्धविहीनः सः प्रियनासिकाम् अपि छिन्ननासिका (ब्राजेनमुखः) इति कल्प्यते।

ਗੁਰਮੁਖਿ ਕਾਰ ਵਿਹੂਣਿਆਂ ਹੋਂਦੀ ਕਰੀਂ ਲੁੰਜਾ ਦੁਖ ਰੋਈ ।
गुरमुखि कार विहूणिआं होंदी करीं लुंजा दुख रोई ।

गुरमुखस्य सेवाभावहीनः व्यक्तिः विलपन् अपाङ्गः भवति, तस्य स्वस्थहस्ताः अपि च रोदनं कुर्वन् गच्छति।

ਗੁਰਮਤਿ ਚਿਤਿ ਨ ਵਸਈ ਸੋ ਮਤਿ ਹੀਣੁ ਲਹਦਾ ਢੋਈ ।
गुरमति चिति न वसई सो मति हीणु लहदा ढोई ।

यस्य हृदि गुरुप्रज्ञा न स्थाप्यते, सः मूर्खः यः कुत्रापि आश्रयं न प्राप्नोति।

ਮੂਰਖ ਨਾਲਿ ਨ ਕੋਇ ਸਥੋਈ ।੩।
मूरख नालि न कोइ सथोई ।३।

मूर्खस्य सहचरः नास्ति।

ਪਉੜੀ ੪
पउड़ी ४

ਘੁਘੂ ਸੁਝੁ ਨ ਸੁਝਈ ਵਸਦੀ ਛਡਿ ਰਹੈ ਓਜਾੜੀ ।
घुघू सुझु न सुझई वसदी छडि रहै ओजाड़ी ।

उलूकस्य किमपि विचारणीयं अवगमनं नास्ति तथा च निवासस्थानानि त्यक्त्वा निर्जनस्थानेषु निवसति।

ਇਲਿ ਪੜ੍ਹਾਈ ਨ ਪੜ੍ਹੈ ਚੂਹੇ ਖਾਇ ਉਡੇ ਦੇਹਾੜੀ ।
इलि पढ़ाई न पढ़ै चूहे खाइ उडे देहाड़ी ।

पतङ्गं ग्रन्थान् पाठयितुं न शक्यते, मूषकान् खादन् च सर्वं दिवसं उड्डीयते।

ਵਾਸੁ ਨ ਆਵੈ ਵਾਂਸ ਨੋ ਹਉਮੈ ਅੰਗਿ ਨ ਚੰਨਣ ਵਾੜੀ ।
वासु न आवै वांस नो हउमै अंगि न चंनण वाड़ी ।

चन्दनवद्याने सन् अपि अहङ्कारवेणुः सुगन्धं न प्राप्नोति।

ਸੰਖੁ ਸਮੁੰਦਹੁ ਸਖਣਾ ਗੁਰਮਤਿ ਹੀਣਾ ਦੇਹ ਵਿਗਾੜੀ ।
संखु समुंदहु सखणा गुरमति हीणा देह विगाड़ी ।

यथा शङ्खः समुद्रे निवसन् अपि शून्यः तिष्ठति, तथैव गुरुप्रज्ञाविहीनः (गुर्मती) स्वशरीरं दूषयति।

ਸਿੰਮਲੁ ਬਿਰਖੁ ਨ ਸਫਲੁ ਹੋਇ ਆਪੁ ਗਣਾਏ ਵਡਾ ਅਨਾੜੀ ।
सिंमलु बिरखु न सफलु होइ आपु गणाए वडा अनाड़ी ।

कपासक्षौमवृक्षः कियत् अपि फलं न ददाति यत् अवर्णः तस्य महत्त्वं डींगं मारयति।

ਮੂਰਖੁ ਫਕੜਿ ਪਵੈ ਰਿਹਾੜੀ ।੪।
मूरखु फकड़ि पवै रिहाड़ी ।४।

केवलं मूर्खाः तुच्छविषयेषु कलहं कुर्वन्ति।

ਪਉੜੀ ੫
पउड़ी ५

ਅੰਨ੍ਹੇ ਅਗੈ ਆਰਸੀ ਨਾਈ ਧਰਿ ਨ ਵਧਾਈ ਪਾਵੈ ।
अंन्हे अगै आरसी नाई धरि न वधाई पावै ।

अन्धाय दर्पणं दर्शयन् नाई कदापि फलं न प्राप्नोति ।

ਬੋਲੈ ਅਗੈ ਗਾਵੀਐ ਸੂਮੁ ਨ ਡੂਮੁ ਕਵਾਇ ਪੈਨ੍ਹਾਵੈ ।
बोलै अगै गावीऐ सूमु न डूमु कवाइ पैन्हावै ।

बधिरस्य पुरतः गायनं वृथा भवति तथा च कृपणः स्ववादिकायाः कृते वस्त्रं न उपहाररूपेण उपस्थापयति।

ਪੁਛੈ ਮਸਲਤਿ ਗੁੰਗਿਅਹੁ ਵਿਗੜੈ ਕੰਮੁ ਜਵਾਬੁ ਨ ਆਵੈ ।
पुछै मसलति गुंगिअहु विगड़ै कंमु जवाबु न आवै ।

यदि कस्मिन् अपि विषये मूकस्य परामर्शः क्रियते तर्हि मुद्दा दुर्गतिः भविष्यति, सः उत्तरं दातुं न शक्नोति।

ਫੁਲਵਾੜੀ ਵੜਿ ਗੁਣਗੁਣਾ ਮਾਲੀ ਨੋ ਨ ਇਨਾਮੁ ਦਿਵਾਵੈ ।
फुलवाड़ी वड़ि गुणगुणा माली नो न इनामु दिवावै ।

घ्राणेन्द्रियविहीनः यदि उद्यानं गच्छति तर्हि सः मालीम् पुरस्कारार्थं अनुशंसितुं न शक्नोति ।

ਲੂਲੇ ਨਾਲਿ ਵਿਆਹੀਐ ਕਿਵ ਗਲਿ ਮਿਲਿ ਕਾਮਣਿ ਗਲਿ ਲਾਵੈ ।
लूले नालि विआहीऐ किव गलि मिलि कामणि गलि लावै ।

कथं पङ्गुविवाहिता नारी तं आलिङ्गयति स्म।

ਸਭਨਾ ਚਾਲ ਸੁਹਾਵਣੀ ਲੰਗੜਾ ਕਰੇ ਲਖਾਉ ਲੰਗਾਵੈ ।
सभना चाल सुहावणी लंगड़ा करे लखाउ लंगावै ।

यत्र अन्येषां सर्वेषां सुन्दरं गमनं भवति तत्र पङ्गुः यथापि अभिनयं करोति तथापि अवश्यमेव लङ्गडः दृश्यते स्म ।

ਲੁਕੈ ਨ ਮੂਰਖੁ ਆਪੁ ਲਖਾਵੈ ।੫।
लुकै न मूरखु आपु लखावै ।५।

एवं मूर्खः कदापि गुप्तः न तिष्ठति, सः च अवश्यमेव आत्मानं प्रकाशयति।

ਪਉੜੀ ੬
पउड़ी ६

ਪਥਰੁ ਮੂਲਿ ਨ ਭਿਜਈ ਸਉ ਵਰ੍ਹਿਆ ਜਲਿ ਅੰਦਰਿ ਵਸੈ ।
पथरु मूलि न भिजई सउ वर्हिआ जलि अंदरि वसै ।

वर्षशतं जले स्थित्वा अपि शिला न आर्द्रं भवति स्म सर्वथा ।

ਪਥਰ ਖੇਤੁ ਨ ਜੰਮਈ ਚਾਰਿ ਮਹੀਨੇ ਇੰਦਰੁ ਵਰਸੈ ।
पथर खेतु न जंमई चारि महीने इंदरु वरसै ।

चतुर्मासान् यावत् निरन्तरं वर्षा भवति, परन्तु क्षेत्रे शिला न प्ररोहति स्म ।

ਪਥਰਿ ਚੰਨਣੁ ਰਗੜੀਏ ਚੰਨਣ ਵਾਂਗਿ ਨ ਪਥਰੁ ਘਸੈ ।
पथरि चंनणु रगड़ीए चंनण वांगि न पथरु घसै ।

पाषाणपिष्टचप्पलं, चप्पलवत् कदापि न जीर्णं भवति।

ਸਿਲ ਵਟੇ ਨਿਤ ਪੀਸਦੇ ਰਸ ਕਸ ਜਾਣੇ ਵਾਸੁ ਨ ਰਸੈ ।
सिल वटे नित पीसदे रस कस जाणे वासु न रसै ।

पेषणशिलाः सर्वदा पदार्थं पिष्टयन्ति परन्तु पिष्टानां वस्तूनाम् रसं गुणं च कदापि न जानन्ति।

ਚਕੀ ਫਿਰੈ ਸਹੰਸ ਵਾਰ ਖਾਇ ਨ ਪੀਐ ਭੁਖ ਨ ਤਸੈ ।
चकी फिरै सहंस वार खाइ न पीऐ भुख न तसै ।

पेषणशिला सहस्रवारं परिभ्रमति परन्तु कदापि क्षुधां तृष्णां वा न अनुभवति।

ਪਥਰ ਘੜੈ ਵਰਤਣਾ ਹੇਠਿ ਉਤੇ ਹੋਇ ਘੜਾ ਵਿਣਸੈ ।
पथर घड़ै वरतणा हेठि उते होइ घड़ा विणसै ।

पाषाणस्य कुम्भस्य च सम्बन्धः तादृशः यत् कुम्भस्य नाशः भवितुम् अर्हति, शिला कुम्भं प्रहरति वा विपरीतम् वा।

ਮੂਰਖ ਸੁਰਤਿ ਨ ਜਸ ਅਪਜਸੈ ।੬।
मूरख सुरति न जस अपजसै ।६।

यशः कीर्तिभेदं न विज्ञायते मूढः ।

ਪਉੜੀ ੭
पउड़ी ७

ਪਾਰਸ ਪਥਰ ਸੰਗੁ ਹੈ ਪਾਰਸ ਪਰਸਿ ਨ ਕੰਚਨੁ ਹੋਵੈ ।
पारस पथर संगु है पारस परसि न कंचनु होवै ।

साधारणः पाषाणः दार्शनिकस्य शिलायाः सम्पर्कं प्राप्नोति परन्तु सः सुवर्णरूपेण परिणमति न।

ਹੀਰੇ ਮਾਣਕ ਪਥਰਹੁ ਪਥਰ ਕੋਇ ਨ ਹਾਰਿ ਪਰੋਵੈ ।
हीरे माणक पथरहु पथर कोइ न हारि परोवै ।

शिलाभ्यः हीरकं माणिक्यं च निष्कासितम् अस्ति किन्तु उत्तरं हाररूपेण तारयितुं न शक्यते ।

ਵਟਿ ਜਵਾਹਰੁ ਤੋਲੀਐ ਮੁਲਿ ਨ ਤੁਲਿ ਵਿਕਾਇ ਸਮੋਵੈ ।
वटि जवाहरु तोलीऐ मुलि न तुलि विकाइ समोवै ।

रत्नाः भारैः तौलिताः भवन्ति परन्तु उत्तराणि रत्नैः सह मूल्यं समं कर्तुं न शक्नुवन्ति।

ਪਥਰ ਅੰਦਰਿ ਅਸਟ ਧਾਤੁ ਪਾਰਸੁ ਪਰਸਿ ਸੁਵੰਨੁ ਅਲੋਵੈ ।
पथर अंदरि असट धातु पारसु परसि सुवंनु अलोवै ।

अष्टधातुः (मिश्रधातुः) पाषाणानां मध्ये अवशिष्टाः सन्ति किन्तु ते दार्शनिकशिलायाः स्पर्शमात्रेण सुवर्णरूपेण परिणमन्ति।

ਪਥਰੁ ਫਟਕ ਝਲਕਣਾ ਬਹੁ ਰੰਗੀ ਹੋਇ ਰੰਗੁ ਨ ਗੋਵੈ ।
पथरु फटक झलकणा बहु रंगी होइ रंगु न गोवै ।

स्फटिकशिला बहुवर्णैः प्रकाशते किन्तु अद्यापि केवलं शिला एव तिष्ठति ।

ਪਥਰ ਵਾਸੁ ਨ ਸਾਉ ਹੈ ਮਨ ਕਠੋਰੁ ਹੋਇ ਆਪੁ ਵਿਗੋਵੈ ।
पथर वासु न साउ है मन कठोरु होइ आपु विगोवै ।

पाषाणस्य न गन्धः न च रसः; कठोरहृदयः केवलं आत्मनः नाशं करोति।

ਕਰਿ ਮੂਰਖਾਈ ਮੂਰਖੁ ਰੋਵੈ ।੭।
करि मूरखाई मूरखु रोवै ।७।

मूर्खः स्वमूर्खतां शोचन् गच्छति।

ਪਉੜੀ ੮
पउड़ी ८

ਜਿਉਂ ਮਣਿ ਕਾਲੇ ਸਪ ਸਿਰਿ ਸਾਰ ਨ ਜਾਣੈ ਵਿਸੂ ਭਰਿਆ ।
जिउं मणि काले सप सिरि सार न जाणै विसू भरिआ ।

शिरसि मणिं कृत्वा न ज्ञात्वा सर्पः विषपूर्णः तिष्ठति।

ਜਾਣੁ ਕਥੂਰੀ ਮਿਰਗ ਤਨਿ ਝਾੜਾਂ ਸਿੰਙਦਾ ਫਿਰੈ ਅਫਰਿਆ ।
जाणु कथूरी मिरग तनि झाड़ां सिंङदा फिरै अफरिआ ।

मृगशरीरे कस्तूरी तिष्ठति इति ज्ञायते, परन्तु गुल्मेषु उन्मत्तः गन्धं गच्छति ।

ਜਿਉਂ ਕਰਿ ਮੋਤੀ ਸਿਪ ਵਿਚਿ ਮਰਮੁ ਨ ਜਾਣੈ ਅੰਦਰਿ ਧਰਿਆ ।
जिउं करि मोती सिप विचि मरमु न जाणै अंदरि धरिआ ।

मुक्ता शंखे वसति किन्तु शंखः रहस्यं न जानाति।

ਜਿਉਂ ਗਾਈਂ ਥਣਿ ਚਿਚੁੜੀ ਦੁਧੁ ਨ ਪੀਐ ਲੋਹੂ ਜਰਿਆ ।
जिउं गाईं थणि चिचुड़ी दुधु न पीऐ लोहू जरिआ ।

गोस्तनैः सह अटन् टिक्, न तस्य दुग्धं गृह्णाति अपितु केवलं रक्तं चूषयति।

ਬਗਲਾ ਤਰਣਿ ਨ ਸਿਖਿਓ ਤੀਰਥਿ ਨ੍ਹਾਇ ਨ ਪਥਰੁ ਤਰਿਆ ।
बगला तरणि न सिखिओ तीरथि न्हाइ न पथरु तरिआ ।

जले निवसन् क्रेनः कदापि तरणं न शिक्षते तथा च शिला विभिन्नेषु तीर्थकेन्द्रेषु आचमनं कृत्वा अपि तरितुं पारं गन्तुं च न शक्नोति

ਨਾਲਿ ਸਿਆਣੇ ਭਲੀ ਭਿਖ ਮੂਰਖ ਰਾਜਹੁ ਕਾਜੁ ਨ ਸਰਿਆ ।
नालि सिआणे भली भिख मूरख राजहु काजु न सरिआ ।

अत एव, बुद्धिमान् जनानां सङ्गमे भिक्षाटनं हूट्स् इत्यनेन सह राज्यस्य शासनात् श्रेयस्करम्।

ਮੇਖੀ ਹੋਇ ਵਿਗਾੜੈ ਖਰਿਆ ।੮।
मेखी होइ विगाड़ै खरिआ ।८।

यतो हि यः स्वयं नकली, शुद्धं अपि दूषयिष्यति।

ਪਉੜੀ ੯
पउड़ी ९

ਕਟਣੁ ਚਟਣੁ ਕੁਤਿਆਂ ਕੁਤੈ ਹਲਕ ਤੈ ਮਨੁ ਸੂਗਾਵੈ ।
कटणु चटणु कुतिआं कुतै हलक तै मनु सूगावै ।

श्वः, केवलं दंशति लेहयति च किन्तु यदि उन्मत्तः भवति तर्हि मनः तस्मात् भयभीतः भवति।

ਠੰਢਾ ਤਤਾ ਕੋਇਲਾ ਕਾਲਾ ਕਰਿ ਕੈ ਹਥੁ ਜਲਾਵੈ ।
ठंढा तता कोइला काला करि कै हथु जलावै ।

अङ्गारः शीतः उष्णः वा हस्तं कृष्णं करोति वा दहति वा।

ਜਿਉ ਚਕਚੂੰਧਰ ਸਪ ਦੀ ਅੰਨ੍ਹਾ ਕੋੜ੍ਹੀ ਕਰਿ ਦਿਖਲਾਵੈ ।
जिउ चकचूंधर सप दी अंन्हा कोढ़ी करि दिखलावै ।

सर्पेण गृहीतः तिलः अन्धं कुष्ठं वा करोति।

ਜਾਣੁ ਰਸਉਲੀ ਦੇਹ ਵਿਚਿ ਵਢੀ ਪੀੜ ਰਖੀ ਸਰਮਾਵੈ ।
जाणु रसउली देह विचि वढी पीड़ रखी सरमावै ।

शल्यक्रियायां शरीरे अर्बुदः वेदनां ददाति, अस्पृष्टः चेत् लज्जायाः कारणं भवति ।

ਵੰਸਿ ਕਪੂਤੁ ਕੁਲਛਣਾ ਛਡੈ ਬਣੈ ਨ ਵਿਚਿ ਸਮਾਵੈ ।
वंसि कपूतु कुलछणा छडै बणै न विचि समावै ।

दुष्टः पुत्रः न निराकर्तुं शक्नोति न च कुले समायोजितुं शक्नोति।

ਮੂਰਖ ਹੇਤੁ ਨ ਲਾਈਐ ਪਰਹਰਿ ਵੈਰੁ ਅਲਿਪਤੁ ਵਲਾਵੈ ।
मूरख हेतु न लाईऐ परहरि वैरु अलिपतु वलावै ।

अतः मूर्खः न प्रियः कर्तव्यः, तस्य प्रति वैरस्य परिहारः करणीयः, तस्य प्रति वैराग्यः अपि स्थापनीयः।

ਦੁਹੀਂ ਪਵਾੜੀਂ ਦੁਖਿ ਵਿਹਾਵੈ ।੯।
दुहीं पवाड़ीं दुखि विहावै ।९।

अन्यथा उभयथा, दुःखं भवितव्यं भवति।

ਪਉੜੀ ੧੦
पउड़ी १०

ਜਿਉ ਹਾਥੀ ਦਾ ਨ੍ਹਾਵਣਾ ਬਾਹਰਿ ਨਿਕਲਿ ਖੇਹ ਉਡਾਵੈ ।
जिउ हाथी दा न्हावणा बाहरि निकलि खेह उडावै ।

यथा गजः स्वशरीरं प्रक्षाल्य जलाद् बहिः आगत्य तस्य उपरि पङ्कं क्षिपति;

ਜਿਉ ਊਠੈ ਦਾ ਖਾਵਣਾ ਪਰਹਰਿ ਕਣਕ ਜਵਾਹਾਂ ਖਾਵੈ ।
जिउ ऊठै दा खावणा परहरि कणक जवाहां खावै ।

यथा गोधूमपरिहारकः उष्ट्रः जवा-नामकं न्यूनविविधं कुक्कुटं खादति;

ਕਮਲੇ ਦਾ ਕਛੋਟੜਾ ਕਦੇ ਲਕ ਕਦੇ ਸੀਸਿ ਵਲਾਵੈ ।
कमले दा कछोटड़ा कदे लक कदे सीसि वलावै ।

उन्मत्तस्य कटिवस्त्रं कदाचित् कटिभागे कदाचित् शिरसि च धारयति;

ਜਿਉਂ ਕਰਿ ਟੁੰਡੇ ਹਥੜਾ ਸੋ ਚੁਤੀਂ ਸੋ ਵਾਤਿ ਵਤਾਵੈ ।
जिउं करि टुंडे हथड़ा सो चुतीं सो वाति वतावै ।

अपाङ्गस्य हस्तः कदाचित् तस्य नितम्बं प्रति गच्छति, स एव कदाचित् जृम्भमाणे मुखं प्रति गच्छति;

ਸੰਨ੍ਹੀ ਜਾਣੁ ਲੁਹਾਰ ਦੀ ਖਿਣੁ ਜਲਿ ਵਿਚਿ ਖਿਨ ਅਗਨਿ ਸਮਾਵੈ ।
संन्ही जाणु लुहार दी खिणु जलि विचि खिन अगनि समावै ।

लोहारस्य चिमटाः कदाचित् अग्नौ, परं क्षणं जले स्थापयन्ति;

ਮਖੀ ਬਾਣੁ ਕੁਬਾਣੁ ਹੈ ਲੈ ਦੁਰਗੰਧ ਸੁਗੰਧ ਨ ਭਾਵੈ ।
मखी बाणु कुबाणु है लै दुरगंध सुगंध न भावै ।

दुष्टः मक्षिकायाः स्वभावः, गन्धात् दुर्गन्धं प्राधान्यं ददाति;

ਮੂਰਖ ਦਾ ਕਿਹੁ ਹਥਿ ਨ ਆਵੈ ।੧੦।
मूरख दा किहु हथि न आवै ।१०।

तथा मूर्खः किमपि न प्राप्नोति।

ਪਉੜੀ ੧੧
पउड़ी ११

मूर्खः स्वयमेव फसति, मृषावादी च भवति

ਤੋਤਾ ਨਲੀ ਨ ਛਡਈ ਆਪਣ ਹਥੀਂ ਫਾਥਾ ਚੀਕੈ ।
तोता नली न छडई आपण हथीं फाथा चीकै ।

शुकः दण्डं न त्यक्त्वा तस्मिन् गृहीतः रुदति विलपति च।

ਬਾਂਦਰੁ ਮੁਠਿ ਨ ਛਡਈ ਘਰਿ ਘਰਿ ਨਚੈ ਝੀਕਣੁ ਝੀਕੈ ।
बांदरु मुठि न छडई घरि घरि नचै झीकणु झीकै ।

वानरः अपि कुक्कुटस्य मुष्टिम् (कुम्भे) न त्यक्त्वा द्वारे द्वारे नृत्यं, दन्तघटनं च दुःखं प्राप्नोति।

ਗਦਹੁ ਅੜੀ ਨ ਛਡਈ ਚੀਘੀ ਪਉਦੀ ਹੀਕਣਿ ਹੀਕੈ ।
गदहु अड़ी न छडई चीघी पउदी हीकणि हीकै ।

खरः अपि ताडितः सन् उच्चैः पादं पातयति, भ्रष्टं च करोति किन्तु हठं न पातयति।

ਕੁਤੇ ਚਕੀ ਚਟਣੀ ਪੂਛ ਨ ਸਿਧੀ ਧ੍ਰੀਕਣਿ ਧ੍ਰੀਕੈ ।
कुते चकी चटणी पूछ न सिधी ध्रीकणि ध्रीकै ।

श्वः पिष्टचक्रे लेहयन् न त्यजति तस्य पुच्छं च आकृष्य अपि कदापि ऋजुं न गच्छति।

ਕਰਨਿ ਕੁਫਕੜ ਮੂਰਖਾਂ ਸਪ ਗਏ ਫੜਿ ਫਾਟਨਿ ਲੀਕੈ ।
करनि कुफकड़ मूरखां सप गए फड़ि फाटनि लीकै ।

मूर्खाः मूर्खतापूर्वकं डींगं मारयन्ति, सर्पस्य गतस्य च पटलं ताडयन्ति।

ਪਗ ਲਹਾਇ ਗਣਾਇ ਸਰੀਕੈ ।੧੧।
पग लहाइ गणाइ सरीकै ।११।

शिरः उद्धृतैः पगडैः अपमानिताः अपि ते स्वं आनुष्ठानात् श्रेष्ठाः इति गणयन्ति ।

ਪਉੜੀ ੧੨
पउड़ी १२

ਅੰਨ੍ਹਾ ਆਖੇ ਲੜਿ ਮਰੈ ਖੁਸੀ ਹੋਵੈ ਸੁਣਿ ਨਾਉ ਸੁਜਾਖਾ ।
अंन्हा आखे लड़ि मरै खुसी होवै सुणि नाउ सुजाखा ।

अन्धमूर्खः अन्धः (बुद्धिपूर्वकं) उच्यते चेत् अन्त्यपर्यन्तं युद्धं करोति, नेत्रः (बुद्धिमान्) इति उच्यते चेत् चाटुकारिताम् अनुभवति।

ਭੋਲਾ ਆਖੇ ਭਲਾ ਮੰਨਿ ਅਹਮਕੁ ਜਾਣਿ ਅਜਾਣਿ ਨ ਭਾਖਾ ।
भोला आखे भला मंनि अहमकु जाणि अजाणि न भाखा ।

सरलचित्त इति आह्वयन् तस्य मनः सुस्थं भवति परन्तु सः मूर्खः इति वदेन सह न वार्तालापं करिष्यति स्म।

ਧੋਰੀ ਆਖੈ ਹਸਿ ਦੇ ਬਲਦ ਵਖਾਣਿ ਕਰੈ ਮਨਿ ਮਾਖਾ ।
धोरी आखै हसि दे बलद वखाणि करै मनि माखा ।

सः (सर्वस्य) भारवाहकः इति उच्यमानः स्मितं करोति परन्तु सः केवलं वृषभः इति कथिते क्रुद्धः भवति।

ਕਾਉਂ ਸਿਆਣਪ ਜਾਣਦਾ ਵਿਸਟਾ ਖਾਇ ਨ ਭਾਖ ਸੁਭਾਖਾ ।
काउं सिआणप जाणदा विसटा खाइ न भाख सुभाखा ।

काकः बहु कौशलं जानाति किन्तु सः कूजति, मलं खादति च।

ਨਾਉ ਸੁਰੀਤ ਕੁਰੀਤ ਦਾ ਮੁਸਕ ਬਿਲਾਈ ਗਾਂਡੀ ਸਾਖਾ ।
नाउ सुरीत कुरीत दा मुसक बिलाई गांडी साखा ।

दुष्टाचारान् मूर्खः सद्वृत्तं निर्दिशति, बिडालस्य कठिनं विष्ठां सुगन्धितं वदति च।

ਹੇਠਿ ਖੜਾ ਥੂ ਥੂ ਕਰੈ ਗਿਦੜ ਹਥਿ ਨ ਆਵੈ ਦਾਖਾ ।
हेठि खड़ा थू थू करै गिदड़ हथि न आवै दाखा ।

यथा शृगालः वृक्षे द्राक्षां प्राप्य खादितुं असमर्थः, तान् उपरि थूकयति, तथैव मूर्खस्य प्रकरणम्।

ਬੋਲ ਵਿਗਾੜੁ ਮੂਰਖੁ ਭੇਡਾਖਾ ।੧੨।
बोल विगाड़ु मूरखु भेडाखा ।१२।

मूर्खः मेषवत् अन्धः अनुयायी भवति, तस्य हठिनां वार्तालापः प्रत्येकेन सह तस्य सम्बन्धं दूषयति ।

ਪਉੜੀ ੧੩
पउड़ी १३

ਰੁਖਾਂ ਵਿਚਿ ਕੁਰੁਖੁ ਹੈ ਅਰੰਡੁ ਅਵਾਈ ਆਪੁ ਗਣਾਏ ।
रुखां विचि कुरुखु है अरंडु अवाई आपु गणाए ।

वृक्षेषु दुष्टतमः सम्भवः एरण्डवृक्षः यः अविवेकीरूपेण स्वयमेव लक्ष्यं करोति।

ਪਿਦਾ ਜਿਉ ਪੰਖੇਰੂਆਂ ਬਹਿ ਬਹਿ ਡਾਲੀ ਬਹੁਤੁ ਬਫਾਏ ।
पिदा जिउ पंखेरूआं बहि बहि डाली बहुतु बफाए ।

पिड्ड जिउ, पक्षिणां मध्ये एकः अत्यल्पः एकस्मात् शाखातः अन्यस्मिन् शाखायां कूर्दनं गच्छति, बहु च व्याप्तं अनुभवति।

ਭੇਡ ਭਿਵਿੰਗਾ ਮੁਹੁ ਕਰੈ ਤਰਣਾਪੈ ਦਿਹਿ ਚਾਰਿ ਵਲਾਏ ।
भेड भिविंगा मुहु करै तरणापै दिहि चारि वलाए ।

मेषः अपि संक्षिप्तकाले... यौवनं उच्चैः (गर्वेन) कूजति।

ਮੁਹੁ ਅਖੀ ਨਕੁ ਕਨ ਜਿਉਂ ਇੰਦ੍ਰੀਆਂ ਵਿਚਿ ਗਾਂਡਿ ਸਦਾਏ ।
मुहु अखी नकु कन जिउं इंद्रीआं विचि गांडि सदाए ।

गुदः अपि नेत्रकर्णनासिकामुखादिषु अङ्गेषु अन्यतमः इति गौरवं अनुभवति ।

ਮੀਆ ਘਰਹੁ ਨਿਕਾਲੀਐ ਤਰਕਸੁ ਦਰਵਾਜੇ ਟੰਗਵਾਏ ।
मीआ घरहु निकालीऐ तरकसु दरवाजे टंगवाए ।

पतिः भार्यायाः गृहात् बहिः निष्कासितः अपि द्वारे (पुरुषत्वं दर्शयितुं) स्वस्य कूपं लम्बयति।

ਮੂਰਖ ਅੰਦਰਿ ਮਾਣਸਾਂ ਵਿਣੁ ਗੁਣ ਗਰਬੁ ਕਰੈ ਆਖਾਏ ।
मूरख अंदरि माणसां विणु गुण गरबु करै आखाए ।

तथा मनुष्येषु सर्वगुणवर्जितः मूर्खः आत्मगर्वं अनुभवति, निरन्तरं लक्ष्यं प्राप्तुं प्रयतते च ।

ਮਜਲਸ ਬੈਠਾ ਆਪੁ ਲਖਾਏ ।੧੩।
मजलस बैठा आपु लखाए ।१३।

सभायां स्वमात्रं पश्यति (न परप्रज्ञाम्)।

ਪਉੜੀ ੧੪
पउड़ी १४

ਮੂਰਖ ਤਿਸ ਨੋ ਆਖੀਐ ਬੋਲੁ ਨ ਸਮਝੈ ਬੋਲਿ ਨ ਜਾਣੈ ।
मूरख तिस नो आखीऐ बोलु न समझै बोलि न जाणै ।

हस्तगतं विषयं न बुध्यते न सुभाषते स मूढः।

ਹੋਰੋ ਕਿਹੁ ਕਰਿ ਪੁਛੀਐ ਹੋਰੋ ਕਿਹੁ ਕਰਿ ਆਖਿ ਵਖਾਣੈ ।
होरो किहु करि पुछीऐ होरो किहु करि आखि वखाणै ।

अन्यत् पृष्टः सः सर्वथा किमपि भिन्नं प्रति उत्तरति।

ਸਿਖ ਦੇਇ ਸਮਝਾਈਐ ਅਰਥੁ ਅਨਰਥੁ ਮਨੈ ਵਿਚਿ ਆਣੈ ।
सिख देइ समझाईऐ अरथु अनरथु मनै विचि आणै ।

दुर्भाषितः सः तस्य दुर्व्याख्यां कृत्वा विपरीतार्थं मनसा बहिः आनयति।

ਵਡਾ ਅਸਮਝੁ ਨ ਸਮਝਈ ਸੁਰਤਿ ਵਿਹੂਣਾ ਹੋਇ ਹੈਰਾਣੈ ।
वडा असमझु न समझई सुरति विहूणा होइ हैराणै ।

सः एकः बृहत् मूर्खः अस्ति यः न अवगच्छति तथा च चेतनाहीनः सन् नित्यं आश्चर्यचकितः भ्रान्तः च भवति।

ਗੁਰਮਤਿ ਚਿਤਿ ਨ ਆਣਈ ਦੁਰਮਤਿ ਮਿਤ੍ਰੁ ਸਤ੍ਰੁ ਪਰਵਾਣੈ ।
गुरमति चिति न आणई दुरमति मित्रु सत्रु परवाणै ।

सः कदापि गुञ्जायाः प्रज्ञां हृदये न पोषयति, दुष्टबुद्ध्या च स्वमित्रं शत्रुं मन्यते।

ਅਗਨੀ ਸਪਹੁਂ ਵਰਜੀਐ ਗੁਣ ਵਿਚਿ ਅਵਗੁਣ ਕਰੈ ਧਿਙਾਣੈ ।
अगनी सपहुं वरजीऐ गुण विचि अवगुण करै धिङाणै ।

नागग्निसमीपं न गमनस्य प्रज्ञा अन्यथा गृहीत्वा बलात् गुणं दुष्टं करोति।

ਮੂਤੈ ਰੋਵੈ ਮਾ ਨ ਸਿਞਾਣੈ ।੧੪।
मूतै रोवै मा न सिञाणै ।१४।

सः शिशुः इव वर्तते यः मातरं न परिचिनोति, रोदनं मूत्रं च गच्छति ।

ਪਉੜੀ ੧੫
पउड़ी १५

ਰਾਹੁ ਛਡਿ ਉਝੜਿ ਪਵੈ ਆਗੂ ਨੋ ਭੁਲਾ ਕਰਿ ਜਾਣੈ ।
राहु छडि उझड़ि पवै आगू नो भुला करि जाणै ।

यः मार्गं त्यक्त्वा मार्गहीनं अपव्ययं अनुसृत्य स्वस्य नेतारं भ्रष्टं मन्यते, सः मूर्खः एव।

ਬੇੜੇ ਵਿਚਿ ਬਹਾਲੀਐ ਕੁਦਿ ਪਵੈ ਵਿਚਿ ਵਹਣ ਧਿਙਾਣੈ ।
बेड़े विचि बहालीऐ कुदि पवै विचि वहण धिङाणै ।

नौकायां उपविष्टः सः आवेगपूर्वकं प्रवाहं प्रति कूर्दति।

ਸੁਘੜਾਂ ਵਿਚਿ ਬਹਿਠਿਆਂ ਬੋਲਿ ਵਿਗਾੜਿ ਉਘਾੜਿ ਵਖਾਣੈ ।
सुघड़ां विचि बहिठिआं बोलि विगाड़ि उघाड़ि वखाणै ।

आर्याणां मध्ये उपविष्टः सः, स्वस्य दुर्वाचनाकारणात् उजागरितः तिष्ठति।

ਸੁਘੜਾਂ ਮੂਰਖ ਜਾਣਦਾ ਆਪਿ ਸੁਘੜੁ ਹੋਇ ਵਿਰਤੀਹਾਣੈ ।
सुघड़ां मूरख जाणदा आपि सुघड़ु होइ विरतीहाणै ।

बुद्धिमान् मत्वा चतुरं स्वाचरणं निगूहति।

ਦਿਹ ਨੋ ਰਾਤਿ ਵਖਾਣਦਾ ਚਾਮਚੜਿਕ ਜਿਵੇਂ ਟਾਨਾਣੈ ।
दिह नो राति वखाणदा चामचड़िक जिवें टानाणै ।

यथा , बट् च ग्लो वर्म च सः दिवसं रात्रौ इति वर्णयति।

ਗੁਰਮਤਿ ਮੂਰਖੁ ਚਿਤਿ ਨ ਆਣੈ ।੧੫।
गुरमति मूरखु चिति न आणै ।१५।

गुमस्य प्रज्ञा मूर्खस्य हृदये कदापि न निवसति।

ਪਉੜੀ ੧੬
पउड़ी १६

ਵੈਦਿ ਚੰਗੇਰੀ ਊਠਣੀ ਲੈ ਸਿਲ ਵਟਾ ਕਚਰਾ ਭੰਨਾ ।
वैदि चंगेरी ऊठणी लै सिल वटा कचरा भंना ।

कण्ठे अटन्तस्य खरबूजस्य स्त्री उष्ट्रस्य चिकित्सायै वैद्यः स्वस्य मुसलेन, उलूखलेन च कण्ठस्य बहिः प्रहारं कृत्वा खरबूजं तस्य कण्ठे मर्दितवान्

ਸੇਵਕਿ ਸਿਖੀ ਵੈਦਗੀ ਮਾਰੀ ਬੁਢੀ ਰੋਵਨਿ ਰੰਨਾ ।
सेवकि सिखी वैदगी मारी बुढी रोवनि रंना ।

तस्य सेवकः (पश्यन् आसीत्) कलायां निपुणतां प्राप्तवान् इति मत्वा तया एव प्रक्रियायाः कृते एकां वृद्धां व्याधितां मारितवान्, येन स्त्रियः सामान्यविलापं जनयति स्म

ਪਕੜਿ ਚਲਾਇਆ ਰਾਵਲੈ ਪਉਦੀ ਉਘੜਿ ਗਏ ਸੁ ਕੰਨਾ ।
पकड़ि चलाइआ रावलै पउदी उघड़ि गए सु कंना ।

जनाः तं अभिनयं वैद्यं गृहीत्वा राज्ञः समक्षं प्रस्तुतवन्तः यः तस्य सम्यक् ताडनं आज्ञापितवान्, तदनन्तरं सः होशं प्राप्तवान्

ਪੁਛੈ ਆਖਿ ਵਖਾਣਿਉਨੁ ਉਘੜਿ ਗਇਆ ਪਾਜੁ ਪਰਛੰਨਾ ।
पुछै आखि वखाणिउनु उघड़ि गइआ पाजु परछंना ।

पृष्टः सः समग्रं परिस्थितिं स्वीकृतवान्, तस्य निष्कपटता च एवं प्रकाशिता।

ਪਾਰਖੂਆ ਚੁਣਿ ਕਢਿਆ ਜਿਉ ਕਚਕੜਾ ਨ ਰਲੈ ਰਤੰਨਾ ।
पारखूआ चुणि कढिआ जिउ कचकड़ा न रलै रतंना ।

काचखण्डः रत्नैः सह श्रेणीं कर्तुं न शक्नोति इव तं बुधैः बहिः क्षिप्तवन्तः।

ਮੂਰਖੁ ਅਕਲੀ ਬਾਹਰਾ ਵਾਂਸਹੁ ਮੂਲਿ ਨ ਹੋਵੀ ਗੰਨਾ ।
मूरखु अकली बाहरा वांसहु मूलि न होवी गंना ।

मूर्खस्य कोऽपि अर्थः नास्ति यथा वेणुः कदापि इक्षुस्य समीकरणं न कर्तुं शक्नोति स्म।

ਮਾਣਸ ਦੇਹੀ ਪਸੂ ਉਪੰਨਾ ।੧੬।
माणस देही पसू उपंना ।१६।

सः वस्तुतः, पुरुषरूपेण जातः पशुः अस्ति।

ਪਉੜੀ ੧੭
पउड़ी १७

ਮਹਾਦੇਵ ਦੀ ਸੇਵ ਕਰਿ ਵਰੁ ਪਾਇਆ ਸਾਹੈ ਦੇ ਪੁਤੈ ।
महादेव दी सेव करि वरु पाइआ साहै दे पुतै ।

बैंकरपुत्रः महादेवस्य सेवां कृत्वा (धनप्राप्तेः) वरं प्राप्तवान्।

ਦਰਬੁ ਸਰੂਪ ਸਰੇਵੜੈ ਆਏ ਵੜੇ ਘਰਿ ਅੰਦਰਿ ਉਤੈ ।
दरबु सरूप सरेवड़ै आए वड़े घरि अंदरि उतै ।

व्याकरणपरम्परासाधूवेषेण तस्य गृहे धनम् आगतं।

ਜਿਉ ਹਥਿਆਰੀ ਮਾਰੀਅਨਿ ਤਿਉ ਤਿਉ ਦਰਬ ਹੋਇ ਧੜਧੁਤੈ ।
जिउ हथिआरी मारीअनि तिउ तिउ दरब होइ धड़धुतै ।

ताडितानां तत्र तस्य गृहे धनराशिः उद्भूतः ।

ਬੁਤੀ ਕਰਦੇ ਡਿਠਿਓਨੁ ਨਾਈ ਚੈਨੁ ਨ ਬੈਠੇ ਸੁਤੈ ।
बुती करदे डिठिओनु नाई चैनु न बैठे सुतै ।

गृहे कार्यं कुर्वन् एकः नाईः अपि एतत् दृश्यं दृष्टवान्, सः अशांतः भूत्वा निद्रां नष्टवान् ।

ਮਾਰੇ ਆਣਿ ਸਰੇਵੜੇ ਸੁਣਿ ਦੀਬਾਣਿ ਮਸਾਣਿ ਅਛੁਤੈ ।
मारे आणि सरेवड़े सुणि दीबाणि मसाणि अछुतै ।

अवसरस्य लाभं गृहीत्वा सः सर्वान् साधून् मारितवान्, निर्दोषपीडितानां विषयः न्यायालये आगतः।

ਮਥੈ ਵਾਲਿ ਪਛਾੜਿਆ ਵਾਲ ਛਡਾਇਅਨਿ ਕਿਸ ਦੈ ਬੁਤੈ ।
मथै वालि पछाड़िआ वाल छडाइअनि किस दै बुतै ।

केशान् गृहीत्वा सः मर्दितः अभवत्। इदानीं केन शक्तिना सः तस्मात् क्लचात् उद्धारितं दास्यति।

ਮੂਰਖੁ ਬੀਜੈ ਬੀਉ ਕੁਰੁਤੈ ।੧੭।
मूरखु बीजै बीउ कुरुतै ।१७।

मूढः ऋतुतः बहिः बीजं वपयति (हानिम् अपि प्राप्नोति)।

ਪਉੜੀ ੧੮
पउड़ी १८

ਗੋਸਟਿ ਗਾਂਗੇ ਤੇਲੀਐ ਪੰਡਿਤ ਨਾਲਿ ਹੋਵੈ ਜਗੁ ਦੇਖੈ ।
गोसटि गांगे तेलीऐ पंडित नालि होवै जगु देखै ।

गङ्गु-तैल-पण्डितयोः मध्ये एकः चर्चा एकेन सर्वैः साक्षी आसीत् ।

ਖੜੀ ਕਰੈ ਇਕ ਅੰਗੁਲੀ ਗਾਂਗਾ ਦੁਇ ਵੇਖਾਲੈ ਰੇਖੈ ।
खड़ी करै इक अंगुली गांगा दुइ वेखालै रेखै ।

एकां अङ्गुलीं गङ्गं/ दर्शयन् पण्डितः भगवतः एकः इति सूचितवान्। परन्तु गङ्गुः चिन्तितवान् यत् सः स्वस्य (गङ्गायाः) एकं नेत्रं निष्कासयितुम् इच्छति अतः सः स्वस्य (पण्डितस्य) नेत्रद्वयं बहिः आनयिष्यति इति सूचयन्तौ अङ्गुलीद्वयं दर्शितवान्।

ਫੇਰਿ ਉਚਾਇ ਪੰਜਾਂਗੁਲਾ ਗਾਂਗਾ ਮੁਠਿ ਹਲਾਇ ਅਲੇਖੈ ।
फेरि उचाइ पंजांगुला गांगा मुठि हलाइ अलेखै ।

परन्तु पण्डितः चिन्तितवान् यत् गङ्गुः भगवतः आयामद्वयस्य संकेतं ददाति - निर्गुणं (सर्वगुणात् परं) सगुणं च, (सर्वगुणैः सह)।

ਪੈਰੀਂ ਪੈ ਉਠਿ ਚਲਿਆ ਪੰਡਿਤੁ ਹਾਰਿ ਭੁਲਾਵੈ ਭੇਖੈ ।
पैरीं पै उठि चलिआ पंडितु हारि भुलावै भेखै ।

पण्डितः इदानीं पञ्चाङ्गुलीः उत्थापितवान् यत् तस्य रूपद्वयं पञ्चतत्त्वकारणम् इति दर्शयितुं, परन्तु पञ्चाङ्गुलीभिः गङ्गुमुखं खरदति इति सूचकं इति पण्डितस्य मत्वा

ਨਿਰਗੁਣੁ ਸਰਗੁਣੁ ਅੰਗ ਦੁਇ ਪਰਮੇਸਰੁ ਪੰਜਿ ਮਿਲਨਿ ਸਰੇਖੈ ।
निरगुणु सरगुणु अंग दुइ परमेसरु पंजि मिलनि सरेखै ।

मुष्टिप्रहारेन तं मारयिष्यति इति दर्शयन्तः गणाः तस्य मुष्टिं प्रसारयन्ति स्म । इदानीं पण्डितः पञ्चतत्त्वैकत्वं सृष्टेः कारणम् इति अवगन्तुं क्रियमाणः इति अनुभूतवान् ।

ਅਖੀਂ ਦੋਵੈਂ ਭੰਨਸਾਂ ਮੁਕੀ ਲਾਇ ਹਲਾਇ ਨਿਮੇਖੈ ।
अखीं दोवैं भंनसां मुकी लाइ हलाइ निमेखै ।

भूलतः पण्डितः स्वस्य पराजयं स्वीकृत्य प्रतिद्वन्द्वस्य पादयोः पतित्वा स्थानं त्यक्तवान् । वस्तुतः मूर्खस्य अभिप्रायः आसीत् यत् सः नेत्राणि बहिः आनयित्वा कठिनमुष्ट्या आक्रमणं करिष्यति परन्तु एतस्य व्याख्या पण्डितेन भिन्नरूपेण कृता।

ਮੂਰਖ ਪੰਡਿਤੁ ਸੁਰਤਿ ਵਿਸੇਖੈ ।੧੮।
मूरख पंडितु सुरति विसेखै ।१८।

एवं विशिष्टचिन्तनात् पण्डितोऽपि मूर्खः सिद्धः।

ਪਉੜੀ ੧੯
पउड़ी १९

ਠੰਢੇ ਖੂਹਹੁੰ ਨ੍ਹਾਇ ਕੈ ਪਗ ਵਿਸਾਰਿ ਆਇਆ ਸਿਰਿ ਨੰਗੈ ।
ठंढे खूहहुं न्हाइ कै पग विसारि आइआ सिरि नंगै ।

कूपे स्नात्वा पगडीं विस्मृत्य नग्नशिरः गृहं प्रत्यागतवान् ।

ਘਰ ਵਿਚਿ ਰੰਨਾਂ ਕਮਲੀਆਂ ਧੁਸੀ ਲੀਤੀ ਦੇਖਿ ਕੁਢੰਗੈ ।
घर विचि रंनां कमलीआं धुसी लीती देखि कुढंगै ।

तस्य अनुचितं आचरणं (नग्नशिरः) दृष्ट्वा मूर्खाः स्त्रियः रोदितुम्, विलपितुं च आरब्धाः (गृहस्य पगडहीनां स्वामीं दृष्ट्वा कुले कस्यचित् मृत्युः अनुमानितवन्तः)।

ਰੰਨਾਂ ਦੇਖਿ ਪਿਟੰਦੀਆਂ ਢਾਹਾਂ ਮਾਰੈਂ ਹੋਇ ਨਿਸੰਗੈ ।
रंनां देखि पिटंदीआं ढाहां मारैं होइ निसंगै ।

रुदन्तीं स्त्रियं दृष्ट्वा अन्ये अपि शोकं प्रारब्धाः । जनाः समागत्य पङ्क्तौ उपविष्टाः परिवारेण सह शोकं कर्तुं आरब्धवन्तः ।

ਲੋਕ ਸਿਆਪੇ ਆਇਆ ਰੰਨਾਂ ਪੁਰਸ ਜੁੜੇ ਲੈ ਪੰਗੈ ।
लोक सिआपे आइआ रंनां पुरस जुड़े लै पंगै ।

इदानीं प्रसङ्गेषु शोकं नीता नाई कस्य रोदनीयं कस्य शोचं नेतव्यमिति पृष्टवती अर्थात् मृतानां किं नाम।

ਨਾਇਣ ਪੁਛਦੀ ਪਿਟਦੀਆਂ ਕਿਸ ਦੈ ਨਾਇ ਅਲ੍ਹਾਣੀ ਅੰਗੈ ।
नाइण पुछदी पिटदीआं किस दै नाइ अल्हाणी अंगै ।

अस्य प्रश्नस्य उत्तरं प्राप्तुं परिवारस्य स्नुषा श्वशुरं प्रति संकेतं दत्तवती (यतोहि सः नग्नशिरः प्राप्तः आसीत् ।

ਸਹੁਰੇ ਪੁਛਹੁ ਜਾਇ ਕੈ ਕਉਣ ਮੁਆ ਨੂਹ ਉਤਰੁ ਮੰਗੈ ।
सहुरे पुछहु जाइ कै कउण मुआ नूह उतरु मंगै ।

तदा तेन तथ्यं प्रकटितम् यत् सः केवलं पगडीधारणं विस्मृतवान्)।

ਕਾਵਾਂ ਰੌਲਾ ਮੂਰਖੁ ਸੰਗੈ ।੧੯।
कावां रौला मूरखु संगै ।१९।

मूर्खसभायां तादृशः कावः भवति (यतो हि एकवाणीं शृण्वन्तः काकाः अपि संयुक्तरूपेण कूजितुं आरभन्ते)।

ਪਉੜੀ ੨੦
पउड़ी २०

ਜੇ ਮੂਰਖੁ ਸਮਝਾਈਐ ਸਮਝੈ ਨਾਹੀ ਛਾਂਵ ਨ ਧੁਪਾ ।
जे मूरखु समझाईऐ समझै नाही छांव न धुपा ।

छायासूर्यस्य च कथितोऽपि मूर्खः न अवगच्छति ।

ਅਖੀਂ ਪਰਖਿ ਨ ਜਾਣਈ ਪਿਤਲ ਸੁਇਨਾ ਕੈਹਾਂ ਰੁਪਾ ।
अखीं परखि न जाणई पितल सुइना कैहां रुपा ।

न चक्षुषा पीतले कांस्यं सुवर्णरजतं वा भेदं कर्तुं न शक्नोति।

ਸਾਉ ਨ ਜਾਣੈ ਤੇਲ ਘਿਅ ਧਰਿਆ ਕੋਲਿ ਘੜੋਲਾ ਕੁਪਾ ।
साउ न जाणै तेल घिअ धरिआ कोलि घड़ोला कुपा ।

घृतघटस्य तैलपात्रस्य च रसभेदं न ज्ञातुं शक्नोति।

ਸੁਰਤਿ ਵਿਹੂਣਾ ਰਾਤਿ ਦਿਹੁ ਚਾਨਣੁ ਤੁਲਿ ਅਨ੍ਹੇਰਾ ਘੁਪਾ ।
सुरति विहूणा राति दिहु चानणु तुलि अन्हेरा घुपा ।

अहोरात्रं चैतन्यवर्जितं तस्मै ज्योतिः तमः समानः।

ਵਾਸੁ ਕਥੂਰੀ ਥੋਮ ਦੀ ਮਿਹਰ ਕੁਲੀ ਅਧਉੜੀ ਤੁਪਾ ।
वासु कथूरी थोम दी मिहर कुली अधउड़ी तुपा ।

कस्तूरीगन्धः लशुनगन्धः वा मखमलचर्मस्य सिलेखनं वा तस्य समानम्।

ਵੈਰੀ ਮਿਤ੍ਰ ਨ ਸਮਝਈ ਰੰਗੁ ਸੁਰੰਗ ਕੁਰੰਗੁ ਅਛੁਪਾ ।
वैरी मित्र न समझई रंगु सुरंग कुरंगु अछुपा ।

मित्रं शत्रुं च न परिचययति, दुष्टवर्णं वा सद्वर्णं वा (जीवनस्य) प्रति सर्वथा अचिन्तितः तिष्ठति।

ਮੂਰਖ ਨਾਲਿ ਚੰਗੇਰੀ ਚੁਪਾ ।੨੦।੩੨। ਬੱਤੀਹ ।
मूरख नालि चंगेरी चुपा ।२०।३२। बतीह ।

मूर्खसङ्गमे मौनं श्रेष्ठम्।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41