वारं भाई गुरुदासः

पुटः - 41


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः।

ਰਾਮਕਲੀ ਵਾਰ ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਕੀ ਪਾਤਿਸਾਹੀ ਦਸਵੀਂ ਕੀ ।
रामकली वार स्री भगउती जी की पातिसाही दसवीं की ।

राग रामकाली, वार श्री भगौती जी (खड्ग) दशम गुरु के स्तुते

ਬੋਲਣਾ ਭਾਈ ਗੁਰਦਾਸ ਕਾ ।
बोलणा भाई गुरदास का ।

ਹਰਿ ਸਚੇ ਤਖਤ ਰਚਾਇਆ ਸਤਿ ਸੰਗਤਿ ਮੇਲਾ ।
हरि सचे तखत रचाइआ सति संगति मेला ।

ईश्वरः सच्चिदानन्दसङ्घं स्वस्य आकाशसिंहासनरूपेण स्थापितवान्।

ਨਾਨਕ ਨਿਰਭਉ ਨਿਰੰਕਾਰ ਵਿਚਿ ਸਿਧਾਂ ਖੇਲਾ ।
नानक निरभउ निरंकार विचि सिधां खेला ।

(गुरु) नानकेन निर्भयस्य निराकारस्य सत्यरूपेण सिद्धान् प्रकाशितवान्।

ਗੁਰੁ ਸਿਮਰ ਮਨਾਈ ਕਾਲਕਾ ਖੰਡੇ ਕੀ ਵੇਲਾ ।
गुरु सिमर मनाई कालका खंडे की वेला ।

गुरुः (दशमरूपेण) द्विधारी खड्गद्वारा अमृतं वसीयतं कृत्वा शक्तिं अखण्डतां प्रार्थितवान्।

ਪੀਵਹੁ ਪਾਹੁਲ ਖੰਡੇਧਾਰ ਹੋਇ ਜਨਮ ਸੁਹੇਲਾ ।
पीवहु पाहुल खंडेधार होइ जनम सुहेला ।

द्विधारी खड्गस्य अमृतं क्वाफं कृत्वा जन्मस्य मूल्यं साधय।

ਗੁਰ ਸੰਗਤਿ ਕੀਨੀ ਖ਼ਾਲਸਾ ਮਨਮੁਖੀ ਦੁਹੇਲਾ ।
गुर संगति कीनी क़ालसा मनमुखी दुहेला ।

अहंकारकेन्द्रितः द्वन्द्वे तिष्ठति, खालसा शुद्धाः गुरुसङ्गतिं रमन्ते;

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਸਚਾ ਅਮਰ ਗੋਬਿੰਦ ਕਾ ਸੁਣ ਗੁਰੂ ਪਿਆਰੇ ।
सचा अमर गोबिंद का सुण गुरू पिआरे ।

हे गुरुप्रिया, शृणु सनातन सत्य (गुरु सन्देश) गोविन्दसिंह।

ਸਤਿ ਸੰਗਤਿ ਮੇਲਾਪ ਕਰਿ ਪੰਚ ਦੂਤ ਸੰਘਾਰੇ ।
सति संगति मेलाप करि पंच दूत संघारे ।

यदा सच्चे सभायां सम्मिलितः भवति तदा पञ्च दुष्टाः परिसमाप्ताः भवन्ति ।

ਵਿਚਿ ਸੰਗਤਿ ਢੋਈ ਨਾ ਲਹਨਿ ਜੋ ਖਸਮੁ ਵਿਸਾਰੇ ।
विचि संगति ढोई ना लहनि जो खसमु विसारे ।

सङ्घे न कश्चित् आदरः क्रियते ये पतिपत्नीम् अवहेलयन्ति,

ਗੁਰਮੁਖਿ ਮਥੇ ਉਜਲੇ ਸਚੇ ਦਰਬਾਰੇ ।
गुरमुखि मथे उजले सचे दरबारे ।

परन्तु गुरुस्य सिक्खः धर्मन्यायालये निर्दोषः एव तिष्ठति।

ਹਰਿ ਗੁਰੁ ਗੋਬਿੰਦ ਧਿਆਈਐ ਸਚਿ ਅੰਮ੍ਰਿਤ ਵੇਲਾ ।
हरि गुरु गोबिंद धिआईऐ सचि अंम्रित वेला ।

तथा क्रमिकरूपेण सदा अम्ब्रोसियलघण्टे ईश्वरीयगुरुगोविन्दसिंहस्य ध्यानं कुर्वन्तु।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੨।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।२।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਹੁਕਮੈ ਅੰਦਰਿ ਵਰਤਦੀ ਸਭ ਸ੍ਰਿਸਟਿ ਸਬਾਈ ।
हुकमै अंदरि वरतदी सभ स्रिसटि सबाई ।

अहंकारः समग्रस्य जगतः कार्येषु व्याप्तः अस्ति।

ਇਕਿ ਆਪੇ ਗੁਰਮੁਖਿ ਕੀਤੀਅਨੁ ਜਿਨਿ ਹੁਕਮ ਮਨਾਈ ।
इकि आपे गुरमुखि कीतीअनु जिनि हुकम मनाई ।

ते एव गुरमुखाः (गुरुमार्गं स्वीकुर्वन्ति), ये आकाशक्रमं नमन्ति।

ਇਕਿ ਆਪੇ ਭਰਮ ਭੁਲਾਇਅਨੁ ਦੂਜੈ ਚਿਤੁ ਲਾਈ ।
इकि आपे भरम भुलाइअनु दूजै चितु लाई ।

शेषाः तु किमर्थम् आगताः इति विस्मृत्य मिथ्याद्वन्द्वयोः मग्नाः भवन्ति।

ਇਕਨਾ ਨੋ ਨਾਮੁ ਬਖਸਿਅਨੁ ਹੋਇ ਆਪਿ ਸਹਾਈ ।
इकना नो नामु बखसिअनु होइ आपि सहाई ।

येषां ईश्वरस्य नाम आशीर्वादः अस्ति, तेषां स्वकीयः समर्थनः अस्ति।

ਗੁਰਮੁਖਿ ਜਨਮੁ ਸਕਾਰਥਾ ਮਨਮੁਖੀ ਦੁਹੇਲਾ ।
गुरमुखि जनमु सकारथा मनमुखी दुहेला ।

गुरमुखः जन्माधिकारस्य मूल्यं भुङ्क्ते अहङ्कारकेन्द्रितः तु द्वन्द्वे एव तिष्ठति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੩।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।३।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਗੁਰਬਾਣੀ ਤਿਨਿ ਭਾਈਆ ਜਿਨਿ ਮਸਤਕਿ ਭਾਗ ।
गुरबाणी तिनि भाईआ जिनि मसतकि भाग ।

आकाशवचनं तेषां कृते अस्ति, येषां दिव्यः रिट् धन्यः अस्ति।

ਮਨਮੁਖਿ ਛੁਟੜਿ ਕਾਮਣੀ ਗੁਰਮੁਖਿ ਸੋਹਾਗ ।
मनमुखि छुटड़ि कामणी गुरमुखि सोहाग ।

अहंकारकेन्द्रितः परित्यक्तस्त्री इव किन्तु भाग्यशाली गुरमुखः।

ਗੁਰਮੁਖਿ ਊਜਲ ਹੰਸੁ ਹੈ ਮਨਮੁਖ ਹੈ ਕਾਗ ।
गुरमुखि ऊजल हंसु है मनमुख है काग ।

गुरमुखः (श्वेतस्य) हंसस्य प्रतिरूपः अस्ति यदा तु (कृष्णः) काकः अहङ्कारकेन्द्रस्य प्रतिनिधित्वं करोति ।

ਮਨਮੁਖਿ ਊਂਧੇ ਕਵਲੁ ਹੈਂ ਗੁਰਮੁਖਿ ਸੋ ਜਾਗ ।
मनमुखि ऊंधे कवलु हैं गुरमुखि सो जाग ।

अहंकारकेन्द्रितः शुष्कपद्मसदृशः किन्तु गुरमुखः पूर्णपुष्पः अस्ति।

ਮਨਮੁਖਿ ਜੋਨਿ ਭਵਾਈਅਨਿ ਗੁਰਮੁਖਿ ਹਰਿ ਮੇਲਾ ।
मनमुखि जोनि भवाईअनि गुरमुखि हरि मेला ।

यत्र असहमतिः प्रवासे एव तिष्ठति, गुरमुखः हर् इत्यत्र आश्रितः भवति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰ ਚੇਲਾ ।੪।
वाह वाह गोबिंद सिंघ आपे गुर चेला ।४।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਸਚਾ ਸਾਹਿਬੁ ਅਮਰ ਸਚੁ ਸਚੀ ਗੁਰੁ ਬਾਣੀ ।
सचा साहिबु अमर सचु सची गुरु बाणी ।

सत्यं प्रभुः सत्यं च तस्यगुर्बाणी आकाशवचनम्।

ਸਚੇ ਸੇਤੀ ਰਤਿਆ ਸੁਖ ਦਰਗਹ ਮਾਣੀ ।
सचे सेती रतिआ सुख दरगह माणी ।

सत्ये समाहितः लभ्यते दिव्यप्रमोदः।

ਜਿਨਿ ਸਤਿਗੁਰੁ ਸਚੁ ਧਿਆਇਆ ਤਿਨਿ ਸੁਖ ਵਿਹਾਣੀ ।
जिनि सतिगुरु सचु धिआइआ तिनि सुख विहाणी ।

ये सत्यप्रत्यभिज्ञानाय प्रयतन्ते, ते आनन्दं रमन्ते।

ਮਨਮੁਖਿ ਦਰਗਹਿ ਮਾਰੀਐ ਤਿਲ ਪੀੜੈ ਘਾਣੀ ।
मनमुखि दरगहि मारीऐ तिल पीड़ै घाणी ।

अहंकारकेन्द्रिकाः नरकं निन्दिताः, तेषां शरीराणि तैल-पीडनेन मर्दितानि भवन्ति।

ਗੁਰਮੁਖਿ ਜਨਮ ਸਦਾ ਸੁਖੀ ਮਨਮੁਖੀ ਦੁਹੇਲਾ ।
गुरमुखि जनम सदा सुखी मनमुखी दुहेला ।

गुरमुखस्य जन्म सन्तोषं जनयति, अहङ्कारिणः तु द्वन्द्वे भ्रमन्ति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੫।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।५।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਸਚਾ ਨਾਮੁ ਅਮੋਲ ਹੈ ਵਡਭਾਗੀ ਸੁਣੀਐ ।
सचा नामु अमोल है वडभागी सुणीऐ ।

सत्यं नाम वचनं बहुमूल्यं, भाग्यवन्तः एव गृह्णाति,

ਸਤਿਸੰਗਤਿ ਵਿਚਿ ਪਾਈਐ ਨਿਤ ਹਰਿ ਗੁਣ ਗੁਣੀਐ ।
सतिसंगति विचि पाईऐ नित हरि गुण गुणीऐ ।

सच्चे सभायां हरस्य स्तुतिगायनेन सदा |

ਧਰਮ ਖੇਤ ਕਲਿਜੁਗ ਸਰੀਰ ਬੋਈਐ ਸੋ ਲੁਣੀਐ ।
धरम खेत कलिजुग सरीर बोईऐ सो लुणीऐ ।

कल-युगे धर्मक्षेत्रे यत् वप्यते तत् सस्यति।

ਸਚਾ ਸਾਹਿਬ ਸਚੁ ਨਿਆਇ ਪਾਣੀ ਜਿਉਂ ਪੁਣੀਐ ।
सचा साहिब सचु निआइ पाणी जिउं पुणीऐ ।

सच्चिदानन्दः जलं छानयन् इव न्यायेन सत्यस्य मूल्याङ्कनं करोति।

ਵਿਚਿ ਸੰਗਤਿ ਸਚੁ ਵਰਤਦਾ ਨਿਤ ਨੇਹੁ ਨਵੇਲਾ ।
विचि संगति सचु वरतदा नित नेहु नवेला ।

सत्यं सङ्घे वर्तते, तस्य नित्यं सापेक्षता च अद्वितीयम्।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੬।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।६।

जय, जय (गुरु) गोविन्द सिंह; स्वयं गुरुः शिष्यः अपि अस्ति।

ਓਅੰਕਾਰ ਅਕਾਰ ਆਪਿ ਹੈ ਹੋਸੀ ਭੀ ਆਪੈ ।
ओअंकार अकार आपि है होसी भी आपै ।

हरः, एकमात्रः ईश्वरः अधुना प्रबलः भविष्यति, भविष्यति च।

ਓਹੀ ਉਪਾਵਨਹਾਰੁ ਹੈ ਗੁਰ ਸਬਦੀ ਜਾਪੈ ।
ओही उपावनहारु है गुर सबदी जापै ।

सः, स्वयं प्रजापतिः, गुरुवचनेन च आस्वादितः भवति।

ਖਿਨ ਮਹਿਂ ਢਾਹਿ ਉਸਾਰਦਾ ਤਿਸੁ ਭਉ ਨ ਬਿਆਪੈ ।
खिन महिं ढाहि उसारदा तिसु भउ न बिआपै ।

विना कञ्चित् पूजनं क्षणमात्रेण दशमान् अपि उत्पादयति।

ਕਲੀ ਕਾਲ ਗੁਰੁ ਸੇਵੀਐ ਨਹੀਂ ਦੁਖ ਸੰਤਾਪੈ ।
कली काल गुरु सेवीऐ नहीं दुख संतापै ।

कल-युगे गुरुसेवाप्रशासनेन आपत्तिः क्लेशं न।

ਸਭ ਜਗੁ ਤੇਰਾ ਖੇਲੁ ਹੈ ਤੂੰ ਗੁਣੀ ਗਹੇਲਾ ।
सभ जगु तेरा खेलु है तूं गुणी गहेला ।

सर्वं विश्वं तव प्रस्तुतिः, त्वं च परोपकारसागरः ।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੭।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।७।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਆਦਿ ਪੁਰਖ ਅਨਭੈ ਅਨੰਤ ਗੁਰੁ ਅੰਤ ਨ ਪਾਈਐ ।
आदि पुरख अनभै अनंत गुरु अंत न पाईऐ ।

आदिभूतः निरपेक्षः प्रतीतिः, गुरुं विना तस्य लक्ष्याणि अगम्यानि सन्ति।

ਅਪਰ ਅਪਾਰ ਅਗੰਮ ਆਦਿ ਜਿਸੁ ਲਖੀ ਨ ਜਾਈਐ ।
अपर अपार अगंम आदि जिसु लखी न जाईऐ ।

सः अनन्तः आदिभूतः लौकिकयोग्यतायाः माध्यमेन न प्रलक्ष्यते।

ਅਮਰ ਅਜਾਚੀ ਸਤਿ ਨਾਮੁ ਤਿਸੁ ਸਦਾ ਧਿਆਈਐ ।
अमर अजाची सति नामु तिसु सदा धिआईऐ ।

न विनश्यति न च अनुग्रहस्य आवश्यकता वर्तते, अतः सर्वदा स्मर्तव्यः ।

ਸਚਾ ਸਾਹਿਬ ਸੇਵੀਐ ਮਨ ਚਿੰਦਿਆ ਪਾਈਐ ।
सचा साहिब सेवीऐ मन चिंदिआ पाईऐ ।

यथा सत्यस्य सेवायां भयमुक्तमुद्रा अर्जिता भवति।

ਅਨਿਕ ਰੂਪ ਧਰਿ ਪ੍ਰਗਟਿਆ ਹੈ ਏਕ ਅਕੇਲਾ ।
अनिक रूप धरि प्रगटिआ है एक अकेला ।

स एव असंख्यरूपेषु प्रकटितः।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੮।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।८।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਅਬਿਨਾਸੀ ਅਨੰਤ ਹੈ ਘਟਿ ਘਟਿ ਦਿਸਟਾਇਆ ।
अबिनासी अनंत है घटि घटि दिसटाइआ ।

अविनाशी अनन्तभावः सर्वखण्डेषु दृश्यते।

ਅਘ ਨਾਸੀ ਆਤਮ ਅਭੁਲ ਨਹੀਂ ਭੁਲੈ ਭੁਲਾਇਆ ।
अघ नासी आतम अभुल नहीं भुलै भुलाइआ ।

दुष्टान्, सः निर्मूलयति, विस्मृतः च तं न विस्मर्तुं शक्नोति।

ਹਰਿ ਅਲਖ ਅਕਾਲ ਅਡੋਲ ਹੈ ਗੁਰੁ ਸਬਦਿ ਲਖਾਇਆ ।
हरि अलख अकाल अडोल है गुरु सबदि लखाइआ ।

हरः, सर्वज्ञः कालातीतः, अक्षुब्धः अस्ति किन्तु गुरुवचनद्वारा अनुभवितुं शक्यते।

ਸਰਬ ਬਿਆਪੀ ਹੈ ਅਲੇਪ ਜਿਸੁ ਲਗੈ ਨ ਮਾਇਆ ।
सरब बिआपी है अलेप जिसु लगै न माइआ ।

सर्वगतोऽसंलग्नः, माया न तं आकर्षयति।

ਹਰਿ ਗੁਰਮੁਖਿ ਨਾਮ ਧਿਆਈਐ ਜਿਤੁ ਲੰਘੈ ਵਹੇਲਾ ।
हरि गुरमुखि नाम धिआईऐ जितु लंघै वहेला ।

गुरमुखः नाम उपरि समागत्य लौकिकसमुद्रं पारं सुलभतया तरति ।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰ ਚੇਲਾ ।੯।
वाह वाह गोबिंद सिंघ आपे गुर चेला ।९।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਨਿਰੰਕਾਰ ਨਰਹਰਿ ਨਿਧਾਨ ਨਿਰਵੈਰੁ ਧਿਆਈਐ ।
निरंकार नरहरि निधान निरवैरु धिआईऐ ।

निराकारं, मानवतायाः दयालुं, परोपकारस्य निधिं, अवैरभावं च ज्ञातव्यम्।

ਨਾਰਾਇਣ ਨਿਰਬਾਣ ਨਾਥ ਮਨ ਅਨਦਿਨ ਗਾਈਐ ।
नाराइण निरबाण नाथ मन अनदिन गाईऐ ।

अहोरात्रौ प्रयत्नशीलेन भगवतः स्तुतिं गायन्ति।

ਨਰਕ ਨਿਵਾਰਣ ਦੁਖ ਦਲਣ ਜਪਿ ਨਰਕਿ ਨ ਜਾਈਐ ।
नरक निवारण दुख दलण जपि नरकि न जाईऐ ।

नरकं पलायितुं नरकं निवारकं यातनाममार्जनं च स्मरतु,

ਦੇਣਹਾਰ ਦਇਆਲ ਨਾਥ ਜੋ ਦੇਇ ਸੁ ਪਾਈਐ ।
देणहार दइआल नाथ जो देइ सु पाईऐ ।

यथा सत्यस्य सेवायां भयरहितं चरागणं अर्जितम्।

ਦੁਖ ਭੰਜਨ ਸੁਖ ਹਰਿ ਧਿਆਨ ਮਾਇਆ ਵਿਚਿ ਖੇਲਾ ।
दुख भंजन सुख हरि धिआन माइआ विचि खेला ।

स एव असंख्यरूपेषु प्रकटितः।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੦।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१०।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਪੁਰਖ ਪਰਮੇਸੁਰ ਦਾਤਾ ।
पारब्रहम पूरन पुरख परमेसुर दाता ।

ईश्वरः सर्वशक्तिमान् निर्मलः परमात्मनः।

ਪਤਿਤ ਪਾਵਨ ਪਰਮਾਤਮਾ ਸਰਬ ਅੰਤਰਿ ਜਾਤਾ ।
पतित पावन परमातमा सरब अंतरि जाता ।

सर्वान् ज्ञात्वा सः पतितानां त्राता अस्ति।

ਹਰਿ ਦਾਨਾ ਬੀਨਾ ਬੇਸੁਮਾਰ ਬੇਅੰਤ ਬਿਧਾਤਾ ।
हरि दाना बीना बेसुमार बेअंत बिधाता ।

सर्वान् पश्यन् विवेकी दाने च विपुलः |

ਬਨਵਾਰੀ ਬਖਸਿੰਦ ਆਪੁ ਆਪੇ ਪਿਤ ਮਾਤਾ ।
बनवारी बखसिंद आपु आपे पित माता ।

ਇਹ ਮਾਨਸ ਜਨਮ ਅਮੋਲ ਹੈ ਮਿਲਨੇ ਕੀ ਵੇਲਾ ।
इह मानस जनम अमोल है मिलने की वेला ।

बहुमूल्यं मानवरूपेण तस्य सह मिलनस्य समयः अस्ति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੧।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।११।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਭੈ ਭੰਜਨ ਭਗਵਾਨ ਭਜੋ ਭੈ ਨਾਸਨ ਭੋਗੀ ।
भै भंजन भगवान भजो भै नासन भोगी ।

चिन्तानाशकं स्मर्य, व्यभिचारविनाशकं च भजस्व।

ਭਗਤਿ ਵਛਲ ਭੈ ਭੰਜਨੋ ਜਪਿ ਸਦਾ ਅਰੋਗੀ ।
भगति वछल भै भंजनो जपि सदा अरोगी ।

भक्तानां पोषकः तेषां दुःखानि नाशयति, तान् ध्याने स्थितान् नित्यं निररोगान् करोति।

ਮਨਮੋਹਨ ਮੂਰਤਿ ਮੁਕੰਦ ਪ੍ਰਭੁ ਜੋਗ ਸੰਜੋਗੀ ।
मनमोहन मूरति मुकंद प्रभु जोग संजोगी ।

तस्य आकर्षकव्यवहारः मुक्तिं ददाति, (ईश्वरेण सह) समागमं च संयोगं ददाति।

ਰਸੀਆ ਰਖਵਾਲਾ ਰਚਨਹਾਰ ਜੋ ਕਰੇ ਸੁ ਹੋਗੀ ।
रसीआ रखवाला रचनहार जो करे सु होगी ।

सः, स्वयं प्रशंसकः, रक्षकः, प्रजापतिः च, सः यथा इच्छति तथा प्रवर्तते।

ਮਧੁਸੂਦਨ ਮਾਧੋ ਮੁਰਾਰਿ ਬਹੁ ਰੰਗੀ ਖੇਲਾ ।
मधुसूदन माधो मुरारि बहु रंगी खेला ।

दैवमुक्तिदाता ईश्वरः अहङ्कारद्वन्द्वयोः प्रतिद्वन्द्वी, नाटकानां बहुषु विलासं करोति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੨।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१२।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਲੋਚਾ ਪੂਰਨ ਲਿਖਨਹਾਰੁ ਹੈ ਲੇਖ ਲਿਖਾਰੀ ।
लोचा पूरन लिखनहारु है लेख लिखारी ।

(सः) कामसाक्षात्कारः, दैवलेखकः च।

ਹਰਿ ਲਾਲਨ ਲਾਲ ਗੁਲਾਲ ਸਚੁ ਸਚਾ ਵਾਪਾਰੀ ।
हरि लालन लाल गुलाल सचु सचा वापारी ।

हरः भक्तप्रेमवर्णेन सत्त्वेन सत्ये व्यवहारं करोति।

ਰਾਵਨਹਾਰੁ ਰਹੀਮੁ ਰਾਮ ਆਪੇ ਨਰ ਨਾਰੀ ।
रावनहारु रहीमु राम आपे नर नारी ।

ध्यानार्हः दयालुः पुरुषस्त्रीषु समानरूपेण समावृतः।

ਰਿਖੀਕੇਸ ਰਘੁਨਾਥ ਰਾਇ ਜਪੀਐ ਬਨਵਾਰੀ ।
रिखीकेस रघुनाथ राइ जपीऐ बनवारी ।

रघुनाथ (श्रीरामचन्द्र) में बोध-अङ्ग-संरक्षक ऋखीकेश एवं तस्य प्रकटीकरण पर विचार करके बनवारी (भगवान कृष्ण) का ध्यान करें।

ਪਰਮਹੰਸ ਭੈ ਤ੍ਰਾਸ ਨਾਸ ਜਪਿ ਰਿਦੈ ਸੁਹੇਲਾ ।
परमहंस भै त्रास नास जपि रिदै सुहेला ।

हरः परमात्मा भयं नाशयति; ध्यानं कृत्वा मनः शान्तं कुरुत।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੩।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१३।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਪ੍ਰਾਨ ਮੀਤ ਪਰਮਾਤਮਾ ਪੁਰਖੋਤਮ ਪੂਰਾ ।
प्रान मीत परमातमा पुरखोतम पूरा ।

पुराणानाम् आयुः संरक्षकः, सिद्धः परमात्मा।

ਪੋਖਨਹਾਰਾ ਪਾਤਿਸਾਹ ਹੈ ਪ੍ਰਤਿਪਾਲਨ ਊਰਾ ।
पोखनहारा पातिसाह है प्रतिपालन ऊरा ।

हरः धारकेश्वरः रक्षाहीनः नास्ति।

ਪਤਿਤ ਉਧਾਰਨ ਪ੍ਰਾਨਪਤਿ ਸਦ ਸਦਾ ਹਜੂਰਾ ।
पतित उधारन प्रानपति सद सदा हजूरा ।

सभागृह! शूरगुरुगोविन्दसिंहमुखे परमात्मा प्रकटितः,

ਵਹ ਪ੍ਰਗਟਿਓ ਪੁਰਖ ਭਗਵੰਤ ਰੂਪ ਗੁਰ ਗੋਬਿੰਦ ਸੂਰਾ ।
वह प्रगटिओ पुरख भगवंत रूप गुर गोबिंद सूरा ।

यः दर्शनीयः, विस्मयैः च प्रचुरेण सत्गुरुः सच्चिदानन्दः।

ਅਨੰਦ ਬਿਨੋਦੀ ਜੀਅ ਜਪਿ ਸਚੁ ਸਚੀ ਵੇਲਾ ।
अनंद बिनोदी जीअ जपि सचु सची वेला ।

स्मर्यतां दिवारात्रौ हरस्य गुणान् यः काले प्रामाणिकः सत्यं ददाति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੪।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१४।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਉਹੁ ਗੁਰੁ ਗੋਬਿੰਦ ਹੋਇ ਪ੍ਰਗਟਿਓ ਦਸਵਾਂ ਅਵਤਾਰਾ ।
उहु गुरु गोबिंद होइ प्रगटिओ दसवां अवतारा ।

गुरु गोविन्दसिंहः दशमावतारत्वेन प्रकटितः।

ਜਿਨ ਅਲਖ ਅਪਾਰ ਨਿਰੰਜਨਾ ਜਪਿਓ ਕਰਤਾਰਾ ।
जिन अलख अपार निरंजना जपिओ करतारा ।

अगोचरं कालातीं निर्दोषं च प्रजापतिं ध्यानं प्रेरितवान् ।

ਨਿਜ ਪੰਥ ਚਲਾਇਓ ਖਾਲਸਾ ਧਰਿ ਤੇਜ ਕਰਾਰਾ ।
निज पंथ चलाइओ खालसा धरि तेज करारा ।

खालसापन्थं च धर्ममार्गं दीक्षित्वा स्फुरद्वैभवं वसीयतवान्।

ਸਿਰ ਕੇਸ ਧਾਰਿ ਗਹਿ ਖੜਗ ਕੋ ਸਭ ਦੁਸਟ ਪਛਾਰਾ ।
सिर केस धारि गहि खड़ग को सभ दुसट पछारा ।

पूर्णकेशैः उच्चैः शिरः, खड्गः च हस्ते, (पन्थः) प्रतिद्वन्द्वीनां निराकरणं कृतवान्,

ਸੀਲ ਜਤ ਕੀ ਕਛ ਪਹਰਿ ਪਕੜੋ ਹਥਿਆਰਾ ।
सील जत की कछ पहरि पकड़ो हथिआरा ।

भङ्गानि धारयन् सतीत्वस्य प्रतीकं बाहून् उन्नमयत् ।

ਸਚ ਫਤੇ ਬੁਲਾਈ ਗੁਰੂ ਕੀ ਜੀਤਿਓ ਰਣ ਭਾਰਾ ।
सच फते बुलाई गुरू की जीतिओ रण भारा ।

गर्जन् युद्धक्रन्दं गुरुं प्रति प्रबलं प्रचण्डेषु रणक्षेत्रेषु।

ਸਭ ਦੈਤ ਅਰਿਨਿ ਕੋ ਘੇਰ ਕਰਿ ਕੀਚੈ ਪ੍ਰਹਾਰਾ ।
सभ दैत अरिनि को घेर करि कीचै प्रहारा ।

पिशाचशत्रून् सर्वान् परिवृत्य संहारयत्।

ਤਬ ਸਹਿਜੇ ਪ੍ਰਗਟਿਓ ਜਗਤ ਮੈ ਗੁਰੁ ਜਾਪ ਅਪਾਰਾ ।
तब सहिजे प्रगटिओ जगत मै गुरु जाप अपारा ।

ततः च नम्रतया जगति महान् गुरुस्य मूल्याङ्कनं प्रकटितवान्।

ਇਉਂ ਉਪਜੇ ਸਿੰਘ ਭੁਜੰਗੀਏ ਨੀਲ ਅੰਬਰ ਧਾਰਾ ।
इउं उपजे सिंघ भुजंगीए नील अंबर धारा ।

एवम् अवतीर्य सिंहाः कुमाराः सिंहाः नीलाकाशात् वर्षा इव ।

ਤੁਰਕ ਦੁਸਟ ਸਭਿ ਛੈ ਕੀਏ ਹਰਿ ਨਾਮ ਉਚਾਰਾ ।
तुरक दुसट सभि छै कीए हरि नाम उचारा ।

यः सर्वान् तुर्क (शासकमुस्लिम) शत्रून् समाप्तवान् ईश्वरनामस्य प्रचारं कृतवान्।

ਤਿਨ ਆਗੈ ਕੋਇ ਨ ਠਹਿਰਿਓ ਭਾਗੇ ਸਿਰਦਾਰਾ ।
तिन आगै कोइ न ठहिरिओ भागे सिरदारा ।

न कश्चित् तान् सम्मुखीभवितुं साहसं कृतवान्, सर्वे प्रधानाः पार्ष्णिं गृहीतवन्तः ।

ਜਹ ਰਾਜੇ ਸਾਹ ਅਮੀਰੜੇ ਹੋਏ ਸਭ ਛਾਰਾ ।
जह राजे साह अमीरड़े होए सभ छारा ।

राजानः सार्वभौमाः अमीराट् च सर्वे नष्टाः अभवन् ।

ਫਿਰ ਸੁਨ ਕਰਿ ਐਸੀ ਧਮਕ ਕਉ ਕਾਂਪੈ ਗਿਰਿ ਭਾਰਾ ।
फिर सुन करि ऐसी धमक कउ कांपै गिरि भारा ।

उच्चैः ढोल-ताडनैः (जयस्य) पर्वताः अपि कम्पिताः अभवन् ।

ਤਬ ਸਭ ਧਰਤੀ ਹਲਚਲ ਭਈ ਛਾਡੇ ਘਰ ਬਾਰਾ ।
तब सभ धरती हलचल भई छाडे घर बारा ।

उत्थानः पृथिवीं भ्रमितवान्, जनाः च स्वनिवासस्थानं त्यक्तवन्तः ।

ਇਉਂ ਐਸੇ ਦੁੰਦ ਕਲੇਸ ਮਹਿ ਖਪਿਓ ਸੰਸਾਰਾ ।
इउं ऐसे दुंद कलेस महि खपिओ संसारा ।

एतादृशे विग्रहे दुःखे च जगत् लीनः अभवत् ।

ਤਿਹਿ ਬਿਨੁ ਸਤਿਗੁਰ ਕੋਈ ਹੈ ਨਹੀ ਭੈ ਕਾਟਨਹਾਰਾ ।
तिहि बिनु सतिगुर कोई है नही भै काटनहारा ।

न च सच्चिगुरुव्यतिरिक्तः कश्चित् भयं निर्मूलनं कर्तुं शक्नोति स्म।

ਗਹਿ ਐਸੇ ਖੜਗ ਦਿਖਾਈਐ ਕੋ ਸਕੈ ਨ ਝੇਲਾ ।
गहि ऐसे खड़ग दिखाईऐ को सकै न झेला ।

सः खड्गं दृष्ट्वा असह्यं पराक्रमं प्रदर्शितवान्।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੫।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१५।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਗੁਰੁਬਰ ਅਕਾਲ ਕੇ ਹੁਕਮ ਸਿਉਂ ਉਪਜਿਓ ਬਿਗਿਆਨਾ ।
गुरुबर अकाल के हुकम सिउं उपजिओ बिगिआना ।

कालातीतस्य आज्ञया परमसत्यगुरुः आत्मसाक्षात्कारं घोषयत्,

ਤਬ ਸਹਿਜੇ ਰਚਿਓ ਖਾਲਸਾ ਸਾਬਤ ਮਰਦਾਨਾ ।
तब सहिजे रचिओ खालसा साबत मरदाना ।

अथ च धीरेण खल्सां धर्मात्मां निर्मलं मानवरूपं सृजत्।

ਇਉਂ ਉਠੇ ਸਿੰਘ ਭਭਕਾਰਿ ਕੈ ਸਭ ਜਗ ਡਰਪਾਨਾ ।
इउं उठे सिंघ भभकारि कै सभ जग डरपाना ।

सिंहाः गर्जन्तः उत्थिताः, समग्रं जगत् अतिविस्मयितम् अभवत्।

ਮੜੀ ਦੇਵਲ ਗੋਰ ਮਸੀਤ ਢਾਹਿ ਕੀਏ ਮੈਦਾਨਾ ।
मड़ी देवल गोर मसीत ढाहि कीए मैदाना ।

ते (संस्कारात्मकाः) श्मशानानि, श्मशानानि, मन्दिराणि, मस्जिदानि च नष्टं कृत्वा भूमौ उत्थापितवन्तः ।

ਬੇਦ ਪੁਰਾਨ ਖਟ ਸਾਸਤ੍ਰਾ ਫੁਨ ਮਿਟੇ ਕੁਰਾਨਾ ।
बेद पुरान खट सासत्रा फुन मिटे कुराना ।

वेद-पुराण-षड्-शास्त्र-कुरानयोः (बाध्यकारी) पाठः निरस्तः अभवत् ।

ਬਾਂਗ ਸਲਾਤ ਹਟਾਇ ਕਰਿ ਮਾਰੇ ਸੁਲਤਾਨਾ ।
बांग सलात हटाइ करि मारे सुलताना ।

मुस्लिमप्रार्थनायाः आह्वानं बाङ्ग्स् इति निष्कासनं कृत्वा राजानः समाप्ताः ।

ਮੀਰ ਪੀਰ ਸਭ ਛਪਿ ਗਏ ਮਜਹਬ ਉਲਟਾਨਾ ।
मीर पीर सभ छपि गए मजहब उलटाना ।

लौकिक-आध्यात्मिक-नेतारः अस्पष्टाः अभवन्, सर्वे धर्माः च टॉपसी-टर्वी अभवन् ।

ਮਲਵਾਨੇ ਕਾਜੀ ਪੜਿ ਥਕੇ ਕਛੁ ਮਰਮੁ ਨ ਜਾਨਾ ।
मलवाने काजी पड़ि थके कछु मरमु न जाना ।

मुस्लिम-पुरोहिताः न्यायाधीशाः च कठिनतया व्याख्यां कृतवन्तः परन्तु विघटनं न अवगन्तुं शक्तवन्तः ।

ਲਖ ਪੰਡਿਤ ਬ੍ਰਹਮਨ ਜੋਤਕੀ ਬਿਖ ਰਸ ਉਰਝਾਨਾ ।
लख पंडित ब्रहमन जोतकी बिख रस उरझाना ।

कोटि ब्राह्मणविद्वांसः ज्योतिषिणः च विषेण उलझिताः आसन्,

ਫੁਨ ਪਾਥਰ ਦੇਵਲ ਪੂਜਿ ਕੈ ਅਤਿ ਹੀ ਭਰਮਾਨਾ ।
फुन पाथर देवल पूजि कै अति ही भरमाना ।

मूर्तिदेवपूजने च अत्यन्तं भ्रमेषु मग्नाः आसन्।

ਇਉਂ ਦੋਨੋ ਫਿਰਕੇ ਕਪਟ ਮੋਂ ਰਚ ਰਹੇ ਨਿਦਾਨਾ ।
इउं दोनो फिरके कपट मों रच रहे निदाना ।

एवं पाखण्डेन निरुद्धौ अज्ञानौ श्रद्धौ पश्चात्तापौ आस्ताम् ।

ਇਉਂ ਤੀਸਰ ਮਜਹਬ ਖਾਲਸਾ ਉਪਜਿਓ ਪਰਧਾਨਾ ।
इउं तीसर मजहब खालसा उपजिओ परधाना ।

ततः तृतीयः धर्मः खालसा विजयी प्रकटितः |

ਜਿਨਿ ਗੁਰੁ ਗੋਬਿੰਦ ਕੇ ਹੁਕਮ ਸਿਉ ਗਹਿ ਖੜਗ ਦਿਖਾਨਾ ।
जिनि गुरु गोबिंद के हुकम सिउ गहि खड़ग दिखाना ।

गुरुगोविन्दसिंहस्य आज्ञानुसारं ते खड्गान् उच्चैः धारितवन्तः।

ਤਿਹ ਸਭ ਦੁਸਟਨ ਕਉ ਛੇਦਿ ਕੈ ਅਕਾਲ ਜਪਾਨਾ ।
तिह सभ दुसटन कउ छेदि कै अकाल जपाना ।

अकालस्य सर्वान् दुष्टान् क्रमान् च निर्मूलयन्ति स्म |

ਫਿਰ ਐਸਾ ਹੁਕਮ ਅਕਾਲ ਕਾ ਜਗ ਮੈ ਪ੍ਰਗਟਾਨਾ ।
फिर ऐसा हुकम अकाल का जग मै प्रगटाना ।

एवं च ते लोके कालातीतस्य आज्ञां प्रकाशितवन्तः।

ਤਬ ਸੁੰਨਤ ਕੋਇ ਨ ਕਰਿ ਸਕੈ ਕਾਂਪਤਿ ਤੁਰਕਾਨਾ ।
तब सुंनत कोइ न करि सकै कांपति तुरकाना ।

तुर्काः मुसलमाना: भयभीताः आसन्, कश्चन अपि खतनां न चालयति स्म

ਇਉਂ ਉਮਤ ਸਭ ਮੁਹੰਮਦੀ ਖਪਿ ਗਈ ਨਿਦਾਨਾ ।
इउं उमत सभ मुहंमदी खपि गई निदाना ।

फलतः मोहम्मदस्य अनुयायिनः अज्ञाने मग्नाः अभवन् ।

ਤਬ ਫਤੇ ਡੰਕ ਜਗ ਮੋ ਘੁਰੇ ਦੁਖ ਦੁੰਦ ਮਿਟਾਨਾ ।
तब फते डंक जग मो घुरे दुख दुंद मिटाना ।

अथ विजयस्य दुन्दुभिताडनैः सर्वान् व्यसनानि समाप्ताः |

ਇਉਂ ਤੀਸਰ ਪੰਥ ਰਚਾਇਅਨੁ ਵਡ ਸੂਰ ਗਹੇਲਾ ।
इउं तीसर पंथ रचाइअनु वड सूर गहेला ।

एवं च तृतीयः श्रद्धा महान् वीरः च घोषितः।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰ ਚੇਲਾ ।੧੬।
वाह वाह गोबिंद सिंघ आपे गुर चेला ।१६।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਜਾਗੇ ਸਿੰਘ ਬਲਵੰਤ ਬੀਰ ਸਭ ਦੁਸਟ ਖਪਾਏ ।
जागे सिंघ बलवंत बीर सभ दुसट खपाए ।

शूराः प्रबलाः सिंहाः जागरित्वा सर्वान् शत्रून् निर्मूलयन्ति स्म |

ਦੀਨ ਮੁਹੰਮਦੀ ਉਠ ਗਇਓ ਹਿੰਦਕ ਠਹਿਰਾਏ ।
दीन मुहंमदी उठ गइओ हिंदक ठहिराए ।

मुस्लिमधर्मस्य वाष्पीकरणं जातम्, हिन्दुनां च दुर्लभता एव अभवत् ।

ਤਹਿ ਕਲਮਾ ਕੋਈ ਨ ਪੜ੍ਹ ਸਕੈ ਨਹੀਂ ਜਿਕਰੁ ਅਲਾਏ ।
तहि कलमा कोई न पढ़ सकै नहीं जिकरु अलाए ।

न मुस्लिमश्लोकपाठार्थं कोऽपि शरीरः आसीत् न च मुस्लिमदेवस्य अल्लाहस्य चर्चा आसीत्।

ਨਿਵਾਜ਼ ਦਰੂਦ ਨ ਫਾਇਤਾ ਨਹ ਲੰਡ ਕਟਾਏ ।
निवाज़ दरूद न फाइता नह लंड कटाए ।

न कश्चित् निमाज इति मुस्लिमप्रार्थनाम् आहूतवान्, न च ते दररोड् इति आशीर्वादान् अवदन्। फातिमा न स्मर्यते स्म, कोऽपि खतनायां न आनन्दितवान्।

ਯਹ ਰਾਹੁ ਸਰੀਅਤ ਮੇਟ ਕਰਿ ਮੁਸਲਮ ਭਰਮਾਏ ।
यह राहु सरीअत मेट करि मुसलम भरमाए ।

शरीयतस्य (मुस्लिम-ईश्वरीय-नियमस्य) एषः मार्गः मेटितः, मुसलमाना: भ्रमिताः अभवन्।

ਗੁਰੁ ਫਤੇ ਬੁਲਾਈ ਸਭਨ ਕਉ ਸਚ ਖੇਲ ਰਚਾਏ ।
गुरु फते बुलाई सभन कउ सच खेल रचाए ।

सर्वान् ताडयित्वा गुरुः सत्यस्य क्रियायाः प्रदर्शनं कृतवान्,

ਨਿਜ ਸੂਰ ਸਿੰਘ ਵਰਿਆਮੜੇ ਬਹੁ ਲਾਖ ਜਗਾਏ ।
निज सूर सिंघ वरिआमड़े बहु लाख जगाए ।

ततः च सः वीरयोद्धान् सिंहान् लक्षशः उत्तेजितवान्।

ਸਭ ਜਗ ਤਿਨਹੂੰ ਲੂਟ ਕਰਿ ਤੁਰਕਾਂ ਚੁਣਿ ਖਾਏ ।
सभ जग तिनहूं लूट करि तुरकां चुणि खाए ।

ते जगति सर्वान् क्रूरान् तुर्कान् उद्धृत्य, तान् लुण्ठयित्वा परिसमाप्य च।

ਫਿਰ ਸੁਖ ਉਪਜਾਇਓ ਜਗਤ ਮੈ ਸਭ ਦੁਖ ਬਿਸਰਾਏ ।
फिर सुख उपजाइओ जगत मै सभ दुख बिसराए ।

एवं तत्र विश्वशान्तिः, क्लेशानां अवहेलना च प्रचलति स्म।

ਨਿਜ ਦੋਹੀ ਫਿਰੀ ਗੋਬਿੰਦ ਕੀ ਅਕਾਲ ਜਪਾਏ ।
निज दोही फिरी गोबिंद की अकाल जपाए ।

ततः प्रसारितः (गुरु) गोबिन्दस्य कालातीतस्य चिन्तनस्य आदेशः।

ਤਿਹ ਨਿਰਭਉ ਰਾਜ ਕਮਾਇਅਨੁ ਸਚ ਅਦਲ ਚਲਾਏ ।
तिह निरभउ राज कमाइअनु सच अदल चलाए ।

अभयस्य सार्वभौमत्वं प्रधानं न्यायं च सत्येन निर्धारितम्।

ਇਉ ਕਲਿਜੁਗ ਮੈ ਅਵਤਾਰ ਧਾਰਿ ਸਤਿਜੁਗ ਵਰਤਾਏ ।
इउ कलिजुग मै अवतार धारि सतिजुग वरताए ।

एवं कलयुगे अवतारं कृत्वा सत्जुगं सत्यस्य स्वर्णयुगं विवृतवान्।

ਸਭ ਤੁਰਕ ਮਲੇਛ ਖਪਾਇ ਕਰਿ ਸਚ ਬਨਤ ਬਨਾਏ ।
सभ तुरक मलेछ खपाइ करि सच बनत बनाए ।

सर्वान् तुर्कान् बर्बरान् च निराकृत्य सः निष्ठां प्रेरितवान् ।

ਤਬ ਸਕਲ ਜਗਤ ਕਉ ਸੁਖ ਦੀਏ ਦੁਖ ਮਾਰਿ ਹਟਾਏ ।
तब सकल जगत कउ सुख दीए दुख मारि हटाए ।

व्याधिः सर्वलोकात् निष्कासिताः आशीर्वादाः च दत्ताः।

ਇਉਂ ਹੁਕਮ ਭਇਓ ਕਰਤਾਰ ਕਾ ਸਭ ਦੁੰਦ ਮਿਟਾਏ ।
इउं हुकम भइओ करतार का सभ दुंद मिटाए ।

एवं प्रजापतिः क्रमः प्रवर्तितः, सर्वे विवादाः च निर्मूलिताः।

ਤਬ ਸਹਜੇ ਧਰਮ ਪ੍ਰਗਾਸਿਆ ਹਰਿ ਹਰਿ ਜਸ ਗਾਏ ।
तब सहजे धरम प्रगासिआ हरि हरि जस गाए ।

ततः निरन्तरं धर्मः प्रकटितः, हरस्य स्तुतिः च उक्तः।

ਵਹ ਪ੍ਰਗਟਿਓ ਮਰਦ ਅਗੰਮੜਾ ਵਰਿਆਮ ਇਕੇਲਾ ।
वह प्रगटिओ मरद अगंमड़ा वरिआम इकेला ।

सभागृह! अभेद्यः एकः एव नायकः इति प्रकटितः, घोषितः च अभवत् ।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੭।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१७।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਨਿਜ ਫਤੇ ਬੁਲਾਈ ਸਤਿਗੁਰੂ ਕੀਨੋ ਉਜੀਆਰਾ ।
निज फते बुलाई सतिगुरू कीनो उजीआरा ।

स्वयं सच्चो गुरुः फतेहं विजयस्य अभिवादनं आहूय दिव्यप्रकाशं प्रसारितवान्।

ਝੂਠ ਕਪਟ ਸਭ ਛਪਿ ਗਏ ਸਚ ਸਚ ਵਰਤਾਰਾ ।
झूठ कपट सभ छपि गए सच सच वरतारा ।

अनृतं दुर्भावं च विलुप्तं सत्यं च विजयं प्राप्तम्।

ਫਿਰ ਜਗ ਹੋਮ ਠਹਿਰਾਇ ਕੈ ਨਿਜ ਧਰਮ ਸਵਾਰਾ ।
फिर जग होम ठहिराइ कै निज धरम सवारा ।

यजनहवनयोः (संस्कारान्) त्यक्त्वा धर्मस्य प्रचारः अभवत्।

ਤੁਰਕ ਦੁੰਦ ਸਭ ਉਠ ਗਇਓ ਰਚਿਓ ਜੈਕਾਰਾ ।
तुरक दुंद सभ उठ गइओ रचिओ जैकारा ।

तुर्कानाम् सर्वे विवादाः निराकृताः, (खालसा) ताडनं च व्याप्तम् ।

ਜਹ ਉਪਜੇ ਸਿੰਘ ਮਹਾਂ ਬਲੀ ਖਾਲਸ ਨਿਰਧਾਰਾ ।
जह उपजे सिंघ महां बली खालस निरधारा ।

इति प्रकीर्त्तिताः सिंहाः बोधकाः धर्मिणः च।

ਸਭ ਜਗ ਤਿਨਹੂੰ ਬਸ ਕੀਓ ਜਪ ਅਲਖ ਅਪਾਰਾ ।
सभ जग तिनहूं बस कीओ जप अलख अपारा ।

सर्वं जगत् क्रमेण नीतं ते च उदारमदृश्यं ध्यायन्ति स्म।

ਗੁਰ ਧਰਮ ਸਿਮਰਿ ਜਗ ਚਮਕਿਓ ਮਿਟਿਓ ਅੰਧਿਆਰਾ ।
गुर धरम सिमरि जग चमकिओ मिटिओ अंधिआरा ।

गुरुस्य धर्ममार्गं विचार्य (आकाशीय) प्रकाशः प्रज्वलितः अन्धकारः (अज्ञानस्य) च मेटितः।

ਤਬ ਕੁਸਲ ਖੇਮ ਆਨੰਦ ਸਿਉਂ ਬਸਿਓ ਸੰਸਾਰਾ ।
तब कुसल खेम आनंद सिउं बसिओ संसारा ।

ततः च सुखं कल्याणं आनन्दं च समग्रे जगति सम्पन्नम्।

ਹਰਿ ਵਾਹਿਗੁਰੂ ਮੰਤਰ ਅਗੰਮ ਜਗ ਤਾਰਨਹਾਰਾ ।
हरि वाहिगुरू मंतर अगंम जग तारनहारा ।

मुक्तिदाता गुरु (उन्नत) हर, वाहिगुरु, परमेश्वर परम, हर, वाहिगुरु के मंत्रमुग्ध।

ਜੋ ਸਿਮਰਹਿ ਨਰ ਪ੍ਰੇਮ ਸਿਉ ਪਹੁਂਚੈ ਦਰਬਾਰਾ ।
जो सिमरहि नर प्रेम सिउ पहुंचै दरबारा ।

भक्त्या ध्यायन्ति ये, उदात्तं दरबारं साक्षात्कयन्ति।

ਸਭ ਪਕੜੋ ਚਰਨ ਗੋਬਿੰਦ ਕੇ ਛਾਡੋ ਜੰਜਾਰਾ ।
सभ पकड़ो चरन गोबिंद के छाडो जंजारा ।

गुरुचरणयोः सर्वान् आलिंग्य भ्रान्तीनां रक्तं प्राप्नुहि।

ਨਾਤਰੁ ਦਰਗਹ ਕੁਟੀਅਨੁ ਮਨਮੁਖਿ ਕੂੜਿਆਰਾ ।
नातरु दरगह कुटीअनु मनमुखि कूड़िआरा ।

अहङ्कारकेन्द्रिताः मिथ्याः च एव धर्मन्यायालये दण्डं प्राप्नुवन्ति।

ਤਹ ਛੁਟੈ ਸੋਈ ਜੁ ਹਰਿ ਭਜੈ ਸਭ ਤਜੈ ਬਿਕਾਰਾ ।
तह छुटै सोई जु हरि भजै सभ तजै बिकारा ।

ते एव हरं चिन्तयन्तः सूक्ष्मोन्नतिं साधयन्ति शेषाः निष्फलाः तिष्ठन्ति।

ਇਸ ਮਨ ਚੰਚਲ ਕਉ ਘੇਰ ਕਰਿ ਸਿਮਰੈ ਕਰਤਾਰਾ ।
इस मन चंचल कउ घेर करि सिमरै करतारा ।

असङ्गतचित्तस्य नियन्त्रणेन प्रजापतिं स्मर्यताम्।

ਤਬ ਪਹੁੰਚੈ ਹਰਿ ਹੁਕਮ ਸਿਉਂ ਨਿਜ ਦਸਵੈਂ ਦੁਆਰਾ ।
तब पहुंचै हरि हुकम सिउं निज दसवैं दुआरा ।

अथ स्वर्गाज्ञया दशमद्वारं (अन्तरात्मनः) अभिभूतः ।

ਫਿਰ ਇਉਂ ਸਹਿਜੇ ਭੇਟੈ ਗਗਨ ਮੈ ਆਤਮ ਨਿਰਧਾਰਾ ।
फिर इउं सहिजे भेटै गगन मै आतम निरधारा ।

आध्यात्मिकन्यायार्थं च सहजतया ईश्वरीयक्षेत्रे स्वं प्रस्तुतं करोति।

ਤਬ ਵੈ ਨਿਰਖੈਂ ਸੁਰਗ ਮਹਿ ਆਨੰਦ ਸੁਹੇਲਾ ।
तब वै निरखैं सुरग महि आनंद सुहेला ।

क्रमेण स्वर्गे तस्य आध्यात्मिकमूल्यांकनं प्रशंसितं भवति ।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੮।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१८।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਵਹਿ ਉਪਜਿਓ ਚੇਲਾ ਮਰਦ ਕਾ ਮਰਦਾਨ ਸਦਾਏ ।
वहि उपजिओ चेला मरद का मरदान सदाए ।

सभागृह! ईश्वरस्य शिष्यः जातः, महान् नायकः इति स्वीकृतः च।

ਜਿਨਿ ਸਭ ਪ੍ਰਿਥਵੀ ਕਉ ਜੀਤ ਕਰਿ ਨੀਸਾਨ ਝੁਲਾਏ ।
जिनि सभ प्रिथवी कउ जीत करि नीसान झुलाए ।

सर्वलोकं जित्वा पुण्यध्वजान् विमोचयन् ।

ਤਬ ਸਿੰਘਨ ਕਉ ਬਖਸ ਕਰਿ ਬਹੁ ਸੁਖ ਦਿਖਲਾਏ ।
तब सिंघन कउ बखस करि बहु सुख दिखलाए ।

सर्वान् सिंहान् रक्षित्वा, आनन्देन च युक्तवान्।

ਫਿਰ ਸਭ ਪ੍ਰਿਥਵੀ ਕੇ ਊਪਰੇ ਹਾਕਮ ਠਹਿਰਾਏ ।
फिर सभ प्रिथवी के ऊपरे हाकम ठहिराए ।

ततः सम्पूर्णं समाजं नियन्त्र्य, आज्ञां च व्याख्यातवान्।

ਤਿਨਹੂਂ ਜਗਤ ਸੰਭਾਲ ਕਰਿ ਆਨੰਦ ਰਚਾਏ ।
तिनहूं जगत संभाल करि आनंद रचाए ।

जगति सुव्यवस्थां प्रवर्धयति स्म, उल्लासं च प्रेरितवान्।

ਤਹ ਸਿਮਰਿ ਸਿਮਰਿ ਅਕਾਲ ਕਉ ਹਰਿ ਹਰਿ ਗੁਨ ਗਾਏ ।
तह सिमरि सिमरि अकाल कउ हरि हरि गुन गाए ।

ध्यात्वा च कालातीतस्य विषये, हरस्य सर्वशक्तिमान् देवस्य महिमाम् अकरोत्।

ਵਾਹ ਗੁਰੁ ਗੋਬਿੰਦ ਗਾਜੀ ਸਬਲ ਜਿਨਿ ਸਿੰਘ ਜਗਾਏ ।
वाह गुरु गोबिंद गाजी सबल जिनि सिंघ जगाए ।

उदात्त गुरु गोविन्दसिंह ने पराक्रमी क्रूसेडिंग सिंहों की स्थापना की।

ਤਬ ਭਇਓ ਜਗਤ ਸਭ ਖਾਲਸਾ ਮਨਮੁਖ ਭਰਮਾਏ ।
तब भइओ जगत सभ खालसा मनमुख भरमाए ।

एवं प्रचुरा लोके खल्सा धर्मिणः पाषण्डाः च मोहिताः।

ਇਉਂ ਉਠਿ ਭਬਕੇ ਬਲ ਬੀਰ ਸਿੰਘ ਸਸਤ੍ਰ ਝਮਕਾਏ ।
इउं उठि भबके बल बीर सिंघ ससत्र झमकाए ।

उत्थाय सिंहाः महाबलाः बाहून् प्रज्वलितवन्तः |

ਤਬ ਸਭ ਤੁਰਕਨ ਕੋ ਛੇਦ ਕਰਿ ਅਕਾਲ ਜਪਾਏ ।
तब सभ तुरकन को छेद करि अकाल जपाए ।

सर्वे तुर्काः वशीकृताः भूत्वा कालहीनस्य विषये चिन्तनं कृतवन्तः।

ਸਭ ਛਤ੍ਰਪਤੀ ਚੁਨਿ ਚੁਨਿ ਹਤੇ ਕਹੂੰ ਟਿਕਨਿ ਨ ਪਾਏ ।
सभ छत्रपती चुनि चुनि हते कहूं टिकनि न पाए ।

सर्वान् काशत्रियान् परित्यज्य तेषां शान्तिं न प्राप्नुवन् |

ਤਬ ਜਗ ਮੈਂ ਧਰਮ ਪਰਗਾਸਿਓ ਸਚੁ ਹੁਕਮ ਚਲਾਏ ।
तब जग मैं धरम परगासिओ सचु हुकम चलाए ।

धर्मः प्रकटितः लोकं सत्यं च प्रकीर्तितम्।

ਯਹ ਬਾਰਹ ਸਦੀ ਨਿਬੇੜ ਕਰਿ ਗੁਰ ਫਤੇ ਬੁਲਾਏ ।
यह बारह सदी निबेड़ करि गुर फते बुलाए ।

द्वादशशताब्द्याः प्रभावं निर्मूलयन् गुरुस्य नारा व्याकुलः अभवत्,

ਤਬ ਦੁਸਟ ਮਲੇਛ ਸਹਿਜੇ ਖਪੇ ਛਲ ਕਪਟ ਉਡਾਏ ।
तब दुसट मलेछ सहिजे खपे छल कपट उडाए ।

येन सर्वान् शत्रून् बर्बरान् च अनुग्रहेण असिद्धं कृत्वा पाखण्डः स्वपक्षं गृहीतवान्।

ਇਉਂ ਹਰਿ ਅਕਾਲ ਕੇ ਹੁਕਮ ਸੋਂ ਰਣ ਜੁਧ ਮਚਾਏ ।
इउं हरि अकाल के हुकम सों रण जुध मचाए ।

एवं जगत् जित्वा सत्यं मुकुटं कृत्वा तस्य सिंहासने उपविष्टम्।

ਤਬ ਕੁਦੇ ਸਿੰਘ ਭੁਜੰਗੀਏ ਦਲ ਕਟਕ ਉਡਾਏ ।
तब कुदे सिंघ भुजंगीए दल कटक उडाए ।

जगत् सान्त्वितम्, भक्ताः हरं प्रति प्रेरिताः।

ਇਉਂ ਫਤੇ ਭਈ ਜਗ ਜੀਤ ਕਰਿ ਸਚੁ ਤਖਤ ਰਚਾਏ ।
इउं फते भई जग जीत करि सचु तखत रचाए ।

सर्वं मानवत्वं धन्यं क्लेशाः च निर्मूलिताः।

ਬਹੁ ਦੀਓ ਦਿਲਾਸਾ ਜਗਤ ਕੋ ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ।
बहु दीओ दिलासा जगत को हरि भगति द्रिड़ाए ।

ਤਬ ਸਭ ਪ੍ਰਿਥਵੀ ਸੁਖੀਆ ਭਈ ਦੁਖ ਦਰਦ ਗਵਾਏ ।
तब सभ प्रिथवी सुखीआ भई दुख दरद गवाए ।

ਫਿਰ ਸੁਖ ਨਿਹਚਲ ਬਖਸਿਓ ਜਗਤ ਭੈ ਤ੍ਰਾਸ ਚੁਕਾਏ ।
फिर सुख निहचल बखसिओ जगत भै त्रास चुकाए ।

अथ शाश्वतेन आशीर्वादेन संसारे चिन्ता शमिता।

ਗੁਰਦਾਸ ਖੜਾ ਦਰ ਪਕੜਿ ਕੈ ਇਉਂ ਉਚਰਿ ਸੁਣਾਏ ।
गुरदास खड़ा दर पकड़ि कै इउं उचरि सुणाए ।

द्वारे अवलम्ब्य गुरदासः एतस्य स्तुतिं कुर्वन् आसीत्;

ਹੇ ਸਤਿਗੁਰ ਜਮ ਤ੍ਰਾਸ ਸੋਂ ਮੁਹਿ ਲੇਹੁ ਛੁਡਾਏ ।
हे सतिगुर जम त्रास सों मुहि लेहु छुडाए ।

`अहो मम सच्चिदानन्दः ! यमानां कम्पनात् मां त्राहि ।

ਜਬ ਹਉਂ ਦਾਸਨ ਕੋ ਦਾਸਰੋ ਗੁਰ ਟਹਿਲ ਕਮਾਏ ।
जब हउं दासन को दासरो गुर टहिल कमाए ।

`भृत्यसेवकं गुरुनुग्रहार्जनं कर्तुं समर्थयतु।

ਤਬ ਛੂਟੈ ਬੰਧਨ ਸਕਲ ਫੁਨ ਨਰਕਿ ਨ ਜਾਏ ।
तब छूटै बंधन सकल फुन नरकि न जाए ।

`यथा सर्वे निरोधाः मेट्यन्ते, न च नरकं प्रति निवर्तते।'

ਹਰਿ ਦਾਸਾਂ ਚਿੰਦਿਆ ਸਦ ਸਦਾ ਗੁਰ ਸੰਗਤਿ ਮੇਲਾ ।
हरि दासां चिंदिआ सद सदा गुर संगति मेला ।

हरः स्वभक्तानाम् कृते सर्वदा उद्विग्नः आसीत्, एवं च भक्तानाम् (दिव्यः) संयोगः स्पष्टः आसीत् ।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੧੯।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।१९।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਸੰਤ ਭਗਤ ਗੁਰਸਿਖ ਹਹਿ ਜਗ ਤਾਰਨ ਆਏ ।
संत भगत गुरसिख हहि जग तारन आए ।

गुरो (गोविन्दसिंह) सिक्खाः सन्ताः भक्ताः च जगतः मोक्षाय आगताः।

ਸੇ ਪਰਉਪਕਾਰੀ ਜਗ ਮੋ ਗੁਰੁ ਮੰਤ੍ਰ ਜਪਾਏ ।
से परउपकारी जग मो गुरु मंत्र जपाए ।

एते च उदाराः लोकं गुरुमन्त्रं ध्यायन्ति,

ਜਪ ਤਪ ਸੰਜਮ ਸਾਧ ਕਰਿ ਹਰਿ ਭਗਤਿ ਕਮਾਏ ।
जप तप संजम साध करि हरि भगति कमाए ।

नाम (प्रजापतिः) ध्यायति भक्तः अनुयायी सेवकः पवित्रः भवति।

ਤਹਿ ਸੇਵਕ ਸੋ ਪਰਵਾਨ ਹੈ ਹਰਿ ਨਾਮ ਦ੍ਰਿੜਾਏ ।
तहि सेवक सो परवान है हरि नाम द्रिड़ाए ।

विचारेण तपसा च तपसा च भक्तः देवतां साधयति,

ਕਾਮ ਕਰੋਧ ਫੁਨ ਲੋਭ ਮੋਹ ਅਹੰਕਾਰ ਚੁਕਾਏ ।
काम करोध फुन लोभ मोह अहंकार चुकाए ।

काम्यं च क्रोधं लोभं च दम्भं मोहं च त्यजति।

ਜੋਗ ਜੁਗਤਿ ਘਟਿ ਸੇਧ ਕਰਿ ਪਵਣਾ ਠਹਿਰਾਏ ।
जोग जुगति घटि सेध करि पवणा ठहिराए ।

सः समर्थेन रणनीत्या सुधारं करोति, मनः डुलन्तं वायुं च आधिपत्यं करोति,

ਤਬ ਖਟ ਚਕਰਾ ਸਹਿਜੇ ਘੁਰੇ ਗਗਨਾ ਘਰਿ ਛਾਏ ।
तब खट चकरा सहिजे घुरे गगना घरि छाए ।

षट् गोलानि (शरीरसंयमस्य) अभिभूताः, सः अन्ते, दिव्यं ऊर्ध्वतां अभिभूतवान्।

ਨਿਜ ਸੁੰਨ ਸਮਾਧਿ ਲਗਾਇ ਕੈ ਅਨਹਦ ਲਿਵ ਲਾਏ ।
निज सुंन समाधि लगाइ कै अनहद लिव लाए ।

ततः स सत्कृतः सद्रूपः स्वर्गं प्रति गच्छति।

ਤਬ ਦਰਗਹ ਮੁਖ ਉਜਲੇ ਪਤਿ ਸਿਉਂ ਘਰਿ ਜਾਏ ।
तब दरगह मुख उजले पति सिउं घरि जाए ।

(गुरु) नानकस्य महिमा यः कथयति, सः सर्वशूरतमः।

ਕਲੀ ਕਾਲ ਮਰਦਾਨ ਮਰਦ ਨਾਨਕ ਗੁਨ ਗਾਏ ।
कली काल मरदान मरद नानक गुन गाए ।

भगौतिमहाकाव्यमिदं च यः कथयति, सः नित्यत्वं प्राप्नोति।

ਯਹ ਵਾਰ ਭਗਉਤੀ ਜੋ ਪੜ੍ਹੈ ਅਮਰਾ ਪਦ ਪਾਏ ।
यह वार भगउती जो पढ़ै अमरा पद पाए ।

न सः दुःखं न पश्चात्तापं सम्मुखीभवति; अपितु आनन्दे विजयते।

ਤਿਹ ਦੂਖ ਸੰਤਾਪ ਨ ਕਛੁ ਲਗੈ ਆਨੰਦ ਵਰਤਾਏ ।
तिह दूख संताप न कछु लगै आनंद वरताए ।

यद् इच्छति तत्साधयति, हृदयेन च अदृश्यं आह्वयति।

ਫਿਰ ਜੋ ਚਿਤਵੈ ਸੋਈ ਲਹੈ ਘਟਿ ਅਲਖ ਲਖਾਏ ।
फिर जो चितवै सोई लहै घटि अलख लखाए ।

तदर्थं सः, दिवारात्रौ, मुखात् एतत् महाकाव्यं कथयति,

ਤਬ ਨਿਸ ਦਿਨ ਇਸ ਵਾਰ ਸੋਂ ਮੁਖ ਪਾਠ ਸੁਨਾਏ ।
तब निस दिन इस वार सों मुख पाठ सुनाए ।

भौतिकवस्तूनाम् आग्रहात् मुक्तिं प्राप्तुं मोक्षं प्राप्नोति, उड्डीयमानं च उच्छ्रितं भवति ।

ਸੋ ਲਹੈ ਪਦਾਰਥ ਮੁਕਤਿ ਪਦ ਚੜ੍ਹਿ ਗਗਨ ਸਮਾਏ ।
सो लहै पदारथ मुकति पद चढ़ि गगन समाए ।

यमस्य आव्हानं न तिष्ठति, २.

ਤਬ ਕਛੂ ਨ ਪੂਛੇ ਜਮ ਧਰਮ ਸਭ ਪਾਪ ਮਿਟਾਏ ।
तब कछू न पूछे जम धरम सभ पाप मिटाए ।

तथा धर्मः सर्वान् अतिक्रमणान् निवारयति।

ਤਬ ਲਗੈ ਨ ਤਿਸੁ ਜਮ ਡੰਡ ਦੁਖ ਨਹਿਂ ਹੋਇ ਦੁਹੇਲਾ ।
तब लगै न तिसु जम डंड दुख नहिं होइ दुहेला ।

न कश्चित् यमानां दण्डः प्रभावी तिष्ठति, विपत्तयः च न कष्टप्रदाः भवन्ति।

ਵਾਹ ਵਾਹ ਗੋਬਿੰਦ ਸਿੰਘ ਆਪੇ ਗੁਰੁ ਚੇਲਾ ।੨੦।
वाह वाह गोबिंद सिंघ आपे गुरु चेला ।२०।

जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।

ਹਰਿ ਸਤਿਗੁਰ ਨਾਨਕ ਖੇਲ ਰਚਾਇਆ ।
हरि सतिगुर नानक खेल रचाइआ ।

स्वयं ईश्वरस्य मूर्तरूपः गुरुनानकः अस्य (ईश्वरस्य) क्रियायाः व्याप्तः आसीत् ।

ਅੰਗਦ ਕਉ ਪ੍ਰਭੁ ਅਲਖ ਲਖਾਇਆ ।
अंगद कउ प्रभु अलख लखाइआ ।

तथा (गुरु) अंगद पर पवित्र रिट आह्वान किया।

ਪ੍ਰਿਥਮ ਮਹਲ ਹਰਿ ਨਾਮੁ ਜਪਾਇਓ ।
प्रिथम महल हरि नामु जपाइओ ।

प्रथमे प्रकटीकरणे सः नाम (स्वसृष्टिकर्तायां प्रजापतिः) व्याख्यातवान् ।

ਦੁਤੀਏ ਅੰਗਦ ਹਰਿ ਗੁਨ ਗਾਇਓ ।
दुतीए अंगद हरि गुन गाइओ ।

द्वितीयं च, (गुरु) अङ्गदः हरस्य परोपकारं गायति स्म।

ਤੀਸਰ ਮਹਲ ਅਮਰ ਪਰਧਾਨਾ ।
तीसर महल अमर परधाना ।

तृतीये प्रकाशने (गुरु) अमर दासः सनातनवचनेन मनः गृहीतवान्,

ਜਿਹ ਘਟ ਮਹਿ ਨਿਰਖੇ ਹਰਿ ਭਗਵਾਨਾ ।
जिह घट महि निरखे हरि भगवाना ।

येन सः हृदये भगवन्तं ईश्वरं कल्पितवान् आसीत्।

ਜਲ ਭਰਿਓ ਸਤਿਗੁਰੁ ਕੇ ਦੁਆਰੇ ।
जल भरिओ सतिगुरु के दुआरे ।

सः स्वस्य (गुरुस्य) निवासस्थानं जलं आनयन् स्वस्य सत्यगुरुं सेवितवान्,

ਤਬ ਇਹ ਪਾਇਓ ਮਹਲ ਅਪਾਰੇ ।
तब इह पाइओ महल अपारे ।

एवं च दिव्यसिंहासनं लब्धवान्।

ਗੁਰੁ ਰਾਮਦਾਸ ਚਉਥੇ ਪਰਗਾਸਾ ।
गुरु रामदास चउथे परगासा ।

चतुर्थे मूर्तरूपे गुरु राम दास, 1999।

ਜਿਨਿ ਰਟੇ ਨਿਰੰਜਨ ਪ੍ਰਭੁ ਅਬਿਨਾਸਾ ।
जिनि रटे निरंजन प्रभु अबिनासा ।

निर्दोषम् अमर-भूतं यः पुनः संक्षेपं कृतवान्, .

ਗੁਰੂ ਅਰਜਨ ਪੰਚਮ ਠਹਿਰਾਇਓ ।
गुरू अरजन पंचम ठहिराइओ ।

गुरु अर्जनस्य उपरि पञ्चमं पोपत्वं च पुष्टिं कृतवान्,

ਜਿਨ ਸਬਦ ਸੁਧਾਰ ਗਰੰਥ ਬਣਾਇਓ ।
जिन सबद सुधार गरंथ बणाइओ ।

यः अमृतवचननिधिना सह, ग्रन्थं (पवित्रग्रन्थग्रन्थं) संकलितवान्।

ਗ੍ਰੰਥ ਬਣਾਇ ਉਚਾਰ ਸੁਨਾਇਓ ।
ग्रंथ बणाइ उचार सुनाइओ ।

ग्रन्थं निर्माय सः उच्चारितवान्-

ਤਬ ਸਰਬ ਜਗਤ ਮੈ ਪਾਠ ਰਚਾਇਓ ।
तब सरब जगत मै पाठ रचाइओ ।

प्रवचनं पुनः पुनः वक्तुं समग्रं जगत्,

ਕਰਿ ਪਾਠ ਗ੍ਰੰਥ ਜਗਤ ਸਭ ਤਰਿਓ ।
करि पाठ ग्रंथ जगत सभ तरिओ ।

ग्रन्थात् प्रवचनैः च जगत् मुक्तं जातम्।

ਜਿਹ ਨਿਸ ਬਾਸੁਰ ਹਰਿ ਨਾਮ ਉਚਰਿਓ ।
जिह निस बासुर हरि नाम उचरिओ ।

मुक्ताः तु ये अहोरात्रौ नाम स्मरन्ति स्म।

ਗੁਰ ਹਰਿਗੋਬਿੰਦ ਖਸਟਮ ਅਵਤਾਰੇ ।
गुर हरिगोबिंद खसटम अवतारे ।

ततः देहिनां गुरु हरगोबिन्दः षष्ठः गुरुः ।

ਜਿਨਿ ਪਕੜਿ ਤੇਗ ਬਹੁ ਦੁਸਟ ਪਛਾਰੇ ।
जिनि पकड़ि तेग बहु दुसट पछारे ।

यः खड्गेन उच्चैः प्रणम्य शत्रून्।

ਇਉਂ ਸਭ ਮੁਗਲਨ ਕਾ ਮਨ ਬਉਰਾਨਾ ।
इउं सभ मुगलन का मन बउराना ।

सः मुस्लिमशासकानां मनः उन्मत्तं कृतवान्,

ਤਬ ਹਰਿ ਭਗਤਨ ਸੋਂ ਦੁੰਦ ਰਚਾਨਾ ।
तब हरि भगतन सों दुंद रचाना ।

भक्तानां च कृते सः उत्थाय (तेषां) क्षययुद्धं प्रारब्धवान्।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

एवं च गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੧।
हे सतिगुरु मुहि लेहु उबारा ।२१।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਸਪਤਮ ਮਹਿਲ ਅਗਮ ਹਰਿ ਰਾਇਆ ।
सपतम महिल अगम हरि राइआ ।

अभेद्य ईश्वरः (गुरु) हर रायं सप्तमगुरुरूपेण मूर्तरूपं कृतवान्।

ਜਿਨ ਸੁੰਨ ਧਿਆਨ ਕਰਿ ਜੋਗ ਕਮਾਇਆ ।
जिन सुंन धिआन करि जोग कमाइआ ।

सः निकामेश्वरात् निश्चिन्तः आसीत्, महत्त्वं च प्राप्तवान् आसीत्।

ਚੜ੍ਹਿ ਗਗਨ ਗੁਫਾ ਮਹਿ ਰਹਿਓ ਸਮਾਈ ।
चढ़ि गगन गुफा महि रहिओ समाई ।

आरुह्य आकाशगुहायास्तस्थौ लीनः ॥२४॥

ਜਹ ਬੈਠ ਅਡੋਲ ਸਮਾਧਿ ਲਗਾਈ ।
जह बैठ अडोल समाधि लगाई ।

सदा च चिन्तने अविक्षिप्तः उपविष्टः।

ਸਭ ਕਲਾ ਖੈਂਚ ਕਰਿ ਗੁਪਤ ਰਹਾਯੰ ।
सभ कला खैंच करि गुपत रहायं ।

सर्वाणि संकायानि प्राप्तवान् परन्तु गुप्तः एव अभवत्।

ਤਹਿ ਅਪਨ ਰੂਪ ਕੋ ਨਹਿਂ ਦਿਖਲਾਯੰ ।
तहि अपन रूप को नहिं दिखलायं ।

न च कस्मैचित् सः स्वस्य व्यक्तिगत-आत्मानं प्रकाशितवान्।

ਇਉਂ ਇਸ ਪਰਕਾਰ ਗੁਬਾਰ ਮਚਾਇਓ ।
इउं इस परकार गुबार मचाइओ ।

एवं सः पवित्रात्मनः प्रमुखतां उन्नतवान् ।

ਤਹ ਦੇਵ ਅੰਸ ਕੋ ਬਹੁ ਚਮਕਾਇਓ ।
तह देव अंस को बहु चमकाइओ ।

वीर्यवान् वीर्यवान् (गुरुः) हरकृष्णः अष्टमः गुरुः अभवत्,

ਹਰਿਕ੍ਰਿਸਨ ਭਯੋ ਅਸਟਮ ਬਲ ਬੀਰਾ ।
हरिक्रिसन भयो असटम बल बीरा ।

यः दिल्लीनगरे स्वस्य लौकिकत्वं त्यक्तवान्।

ਜਿਨ ਪਹੁੰਚਿ ਦੇਹਲੀ ਤਜਿਓ ਸਰੀਰਾ ।
जिन पहुंचि देहली तजिओ सरीरा ।

प्रतीयमानः सन् निर्दोषयुगे चातुर्यं प्रदर्शयत् ।

ਬਾਲ ਰੂਪ ਧਰਿ ਸ੍ਵਾਂਗ ਰਚਾਇਓ ।
बाल रूप धरि स्वांग रचाइओ ।

शान्ततया च शरीरं त्यक्त्वा आरुह्य स्वर्गं स्थानं प्रति।

ਤਬ ਸਹਿਜੇ ਤਨ ਕੋ ਛੋਡਿ ਸਿਧਾਇਓ ।
तब सहिजे तन को छोडि सिधाइओ ।

एवं मुगलशासकानां शिरसि अपमानं स्तम्भयन्

ਇਉ ਮੁਗਲਨਿ ਸੀਸ ਪਰੀ ਬਹੁ ਛਾਰਾ ।
इउ मुगलनि सीस परी बहु छारा ।

सः, स्वयं, धर्मन्यायालयं गौरवपूर्वकम्।

ਵੈ ਖੁਦ ਪਤਿ ਸੋ ਪਹੁੰਚੇ ਦਰਬਾਰਾ ।
वै खुद पति सो पहुंचे दरबारा ।

ततः औरङ्गजेबः विवादं प्रारभत ।

ਔਰੰਗੇ ਇਹ ਬਾਦ ਰਚਾਇਓ ।
औरंगे इह बाद रचाइओ ।

अर्जितवान् च स्वस्य वंशस्य निर्जनम्।

ਤਿਨ ਅਪਨਾ ਕੁਲ ਸਭ ਨਾਸ ਕਰਾਇਓ ।
तिन अपना कुल सभ नास कराइओ ।

कलहेन, कलहेन च मुगलाः परस्परं विनाशं कृतवन्तः;

ਇਉ ਠਹਕਿ ਠਹਕਿ ਮੁਗਲਨਿ ਸਿਰਿ ਝਾਰੀ ।
इउ ठहकि ठहकि मुगलनि सिरि झारी ।

सः एव मार्गः आसीत्, सर्वे पापिनः नरकं प्रति अनुसृत्य गतवन्तः।

ਫੁਨ ਹੋਇ ਪਾਪੀ ਵਹ ਨਰਕ ਸਿਧਾਰੀ ।
फुन होइ पापी वह नरक सिधारी ।

एवं च गुरदासः उद्घोषितवान्;

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

ਹੇ ਸਤਿਗੁਰ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੨।
हे सतिगुर मुहि लेहु उबारा ।२२।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਗੁਰੂ ਨਾਨਕ ਸਭ ਕੇ ਸਿਰਤਾਜਾ ।
गुरू नानक सभ के सिरताजा ।

अस्माकं सर्वेभ्यः उपरि गुरु नानकः सर्वोपरि,

ਜਿਹ ਕਉ ਸਿਮਰਿ ਸਰੇ ਸਭ ਕਾਜਾ ।
जिह कउ सिमरि सरे सभ काजा ।

कस्य ध्यात्वा सर्वाणि मिशनानि सिद्ध्यन्ति।

ਗੁਰੂ ਤੇਗ ਬਹਾਦਰ ਸ੍ਵਾਂਗ ਰਚਾਯੰ ।
गुरू तेग बहादर स्वांग रचायं ।

अथ गुरु तेघबहादुर विस्मयम् अकरोत्;

ਜਿਹ ਅਪਨ ਸੀਸ ਦੇ ਜਗ ਠਹਰਾਯੰ ।
जिह अपन सीस दे जग ठहरायं ।

शिरः त्यागं कृत्वा जगत् मुक्तवान्।

ਇਸ ਬਿਧਿ ਮੁਗਲਨ ਕੋ ਭਰਮਾਇਓ ।
इस बिधि मुगलन को भरमाइओ ।

एवं मुगलान् भ्रान्तान् त्यक्त्वा,

ਤਬ ਸਤਿਗੁਰੁ ਅਪਨਾ ਬਲ ਨ ਜਨਾਇਓ ।
तब सतिगुरु अपना बल न जनाइओ ।

यथा स्वव्यक्तिशक्तिं न प्रदर्शयत् ।

ਪ੍ਰਭੁ ਹੁਕਮ ਬੂਝਿ ਪਹੁੰਚੇ ਦਰਬਾਰਾ ।
प्रभु हुकम बूझि पहुंचे दरबारा ।

ईश्वरस्य इच्छां च स्वीकृत्य सः स्वर्गीयन्यायालयस्य साक्षात्कारं कृतवान्।

ਤਬ ਸਤਿਗੁਰੁ ਕੀਨੀ ਮਿਹਰ ਅਪਾਰਾ ।
तब सतिगुरु कीनी मिहर अपारा ।

सच्चो गुरुः, एवं स्वस्य दयालुं भोगं प्रकटितवान्।

ਇਉਂ ਮੁਗਲਨ ਕੋ ਦੋਖ ਲਗਾਨਾ ।
इउं मुगलन को दोख लगाना ।

मुगलाः दोषिणः इति घोषिताः,

ਹੋਇ ਖਰਾਬ ਖਪਿ ਗਏ ਨਿਦਾਨਾ ।
होइ खराब खपि गए निदाना ।

उपदेशेन च ते असिद्धाः अभवन्।

ਇਉਂ ਨਉਂ ਮਹਿਲੋਂ ਕੀ ਜੁਗਤਿ ਸੁਨਾਈ ।
इउं नउं महिलों की जुगति सुनाई ।

तेन मया महागुरुणां युक्तिः कथिता,

ਜਿਹ ਕਰਿ ਸਿਮਰਨ ਹਰਿ ਭਗਤਿ ਰਚਾਈ ।
जिह करि सिमरन हरि भगति रचाई ।

ये भगवतः स्मरणेन तेषां भक्तान् तारयन्ति स्म।

ਹਰਿ ਭਗਤਿ ਰਚਾਇ ਨਾਮ ਨਿਸਤਾਰੇ ।
हरि भगति रचाइ नाम निसतारे ।

ततः समग्रं जगत् ताडनाम् अर्पितवती।

ਤਬ ਸਭ ਜਗ ਮੈ ਪ੍ਰਗਟਿਓ ਜੈਕਾਰੇ ।
तब सभ जग मै प्रगटिओ जैकारे ।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

एवं च गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੩।
हे सतिगुरु मुहि लेहु उबारा ।२३।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਓਹ ਗੁਰੁ ਗੋਬਿੰਦ ਸਿੰਘ ਦਸਵਾਂ ਅਵਤਾਰਾ ।
ओह गुरु गोबिंद सिंघ दसवां अवतारा ।

गुरु गोविन्दसिंह, दशम अवतार, २.

ਜਿਨ ਖਾਲਸਾ ਪੰਥ ਅਜੀਤ ਸੁਧਾਰਾ ।
जिन खालसा पंथ अजीत सुधारा ।

विजयी खालसापन्थं धर्मसंप्रदायं केन पुनर्जन्म कृतम्,

ਤੁਰਕ ਦੁਸਟ ਸਭ ਮਾਰਿ ਬਿਦਾਰੇ ।
तुरक दुसट सभ मारि बिदारे ।

सर्वान् तुर्कशत्रून् नष्टवान्, २.

ਸਭ ਪ੍ਰਿਥਵੀ ਕੀਨੀ ਗੁਲਜਾਰੇ ।
सभ प्रिथवी कीनी गुलजारे ।

एवं कृतं सर्वं पृथिवी वसन्तोद्यानम्।

ਇਉਂ ਪ੍ਰਗਟੇ ਸਿੰਘ ਮਹਾਂ ਬਲ ਬੀਰਾ ।
इउं प्रगटे सिंघ महां बल बीरा ।

महान् योद्धाः देहाः आसन्, .

ਤਿਨ ਆਗੇ ਕੋ ਧਰੈ ਨ ਧੀਰਾ ।
तिन आगे को धरै न धीरा ।

यस्य सम्मुखीकरणं कर्तुं कोऽपि साहसं न कर्तुं शक्नोति स्म।

ਫਤੇ ਭਈ ਦੁਖ ਦੁੰਦ ਮਿਟਾਏ ।
फते भई दुख दुंद मिटाए ।

विजयः प्रधानः अभवत्, सर्वे क्लेशाः विग्रहाः च मेटिताः,

ਤਹ ਹਰਿ ਅਕਾਲ ਕਾ ਜਾਪ ਜਪਾਏ ।
तह हरि अकाल का जाप जपाए ।

ध्यानं च देवस्य कालातीतस्य प्रवर्तितम्।

ਪ੍ਰਿਥਮ ਮਹਲ ਜਪਿਓ ਕਰਤਾਰਾ ।
प्रिथम महल जपिओ करतारा ।

प्रथमे स्वामी प्रजापतिं चिन्तयितुं संकल्पितवान्,

ਤਿਨ ਸਭ ਪ੍ਰਿਥਵੀ ਕੋ ਲੀਓ ਉਬਾਰਾ ।
तिन सभ प्रिथवी को लीओ उबारा ।

अथ च सर्वं जगत् प्रज्वलितवान्।

ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜਾਇ ਨਰੂ ਸਭ ਤਾਰੇ ।
हरि भगति द्रिड़ाइ नरू सभ तारे ।

भक्ताः सङ्कल्पाः अभवन्, दिव्यप्रकाशः सर्वान् मुक्तवान् ।

ਜਬ ਆਗਿਆ ਕੀਨੀ ਅਲਖ ਅਪਾਰੇ ।
जब आगिआ कीनी अलख अपारे ।

यदा ईश्वरः स्वस्य आज्ञां आह्वयत् ।

ਇਉਂ ਸਤਿ ਸੰਗਤਿ ਕਾ ਮੇਲ ਮਿਲਾਯੰ ।
इउं सति संगति का मेल मिलायं ।

ततः, ते पवित्रसङ्घं सम्मुखीकृतवन्तः,

ਜਹ ਨਿਸ ਬਾਸੁਰ ਹਰਿ ਹਰਿ ਗੁਨ ਗਾਯੰ ।
जह निस बासुर हरि हरि गुन गायं ।

भगवतः प्रशंसाम् उक्तुं दिवारात्रौ ।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

एवं च गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੪।
हे सतिगुरु मुहि लेहु उबारा ।२४।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਤੂੰ ਅਲਖ ਅਪਾਰ ਨਿਰੰਜਨ ਦੇਵਾ ।
तूं अलख अपार निरंजन देवा ।

उदात्ततया त्वं निराकारः अनिष्टः पवित्र आत्मा असि।

ਜਿਹ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਸਿਵ ਲਖੈ ਨ ਭੇਵਾ ।
जिह ब्रहमा बिसनु सिव लखै न भेवा ।

ब्रह्मविष्णुशिवस्तव रहस्यं विमोचयितुं न शक्तवान्।

ਤੁਮ ਨਾਥ ਨਿਰੰਜਨ ਗਹਰ ਗੰਭੀਰੇ ।
तुम नाथ निरंजन गहर गंभीरे ।

त्वं हि भगवन् निर्दोषः चिन्तनशीलः |

ਤੁਮ ਚਰਨਨਿ ਸੋਂ ਬਾਂਧੇ ਧੀਰੇ ।
तुम चरननि सों बांधे धीरे ।

पादस्पर्शेन सहनशक्तिं प्रयच्छ नः ।

ਅਬ ਗਹਿ ਪਕਰਿਓ ਤੁਮਰਾ ਦਰਬਾਰਾ ।
अब गहि पकरिओ तुमरा दरबारा ।

यथा मया भवतः न्यायालयस्य रक्षणं याचितम्।

ਜਿਉਂ ਜਾਨਹੁ ਤਿਉਂ ਲੇਹੁ ਸੁਧਾਰਾ ।
जिउं जानहु तिउं लेहु सुधारा ।

यत्किमपि साधनं स्याद् नो पुनर्जन्म कुरु ।

ਹਮ ਕਾਮੀ ਕ੍ਰੋਧੀ ਅਤਿ ਕੂੜਿਆਰੇ ।
हम कामी क्रोधी अति कूड़िआरे ।

कामलोभनृते च ये निमग्नाः |

ਤੁਮ ਹੀ ਠਾਕੁਰ ਬਖਸਨਹਾਰੇ ।
तुम ही ठाकुर बखसनहारे ।

त्वं मम स्वामिन् निर्दोषकः .

ਨਹੀਂ ਕੋਈ ਤੁਮ ਬਿਨੁ ਅਵਰੁ ਹਮਾਰਾ ।
नहीं कोई तुम बिनु अवरु हमारा ।

त्वया विना च कश्चित् अस्मान् प्रति सहानुभूतिम् न करोति,

ਜੋ ਕਰਿ ਹੈ ਹਮਰੀ ਪ੍ਰਤਿਪਾਰਾ ।
जो करि है हमरी प्रतिपारा ।

अस्माकं पोषणं प्रदातुं।

ਤੁਮ ਅਗਮ ਅਡੋਲ ਅਤੋਲ ਨਿਰਾਲੇ ।
तुम अगम अडोल अतोल निराले ।

त्वं गहनः अविक्षिप्तः अप्रतिमः अद्वितीयः च असि।

ਸਭ ਜਗ ਕੀ ਕਰਿਹੋ ਪ੍ਰਤਿਪਾਲੇ ।
सभ जग की करिहो प्रतिपाले ।

त्वया सर्वं जगत् आजीविका प्रदत्तम् ।

ਜਲ ਥਲ ਮਹੀਅਲ ਹੁਕਮ ਤੁਮਾਰਾ ।
जल थल महीअल हुकम तुमारा ।

भवतः क्रमः भूमिजलं शून्यं च प्रधानम् अस्ति।

ਤੁਮ ਕਉ ਸਿਮਰਿ ਤਰਿਓ ਸੰਸਾਰਾ ।
तुम कउ सिमरि तरिओ संसारा ।

त्वां चिन्तयित्वा च समग्रं मानवजातिः तरति।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

एवं च गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੫।
हे सतिगुरु मुहि लेहु उबारा ।२५।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਤੁਮ ਅਛਲ ਅਛੇਦ ਅਭੇਦ ਕਹਾਯੰ ।
तुम अछल अछेद अभेद कहायं ।

अदृष्टा अविवेकी, वञ्चनाविहीन इति ख्यातः ।

ਜਹਾ ਬੈਠਿ ਤਖਤ ਪਰ ਹੁਕਮ ਚਲਾਯੰ ।
जहा बैठि तखत पर हुकम चलायं ।

तव आकाशसिंहासनात् च, तव आज्ञां व्यतीतवान्।

ਤੁਝ ਬਿਨੁ ਦੂਸਰਿ ਅਵਰ ਨ ਕੋਈ ।
तुझ बिनु दूसरि अवर न कोई ।

त्वदन्यः कोऽपि अस्माकं रक्षकः नास्ति ।

ਤੁਮ ਏਕੋ ਏਕੁ ਨਿਰੰਜਨ ਸੋਈ ।
तुम एको एकु निरंजन सोई ।

त्वमेव निर्दोषः, २.

ਓਅੰਕਾਰ ਧਰਿ ਖੇਲ ਰਚਾਯੰ ।
ओअंकार धरि खेल रचायं ।

कः सर्वेषां त्राता भूत्वा लौकिकनाटकस्य उद्घाटनं करोति,

ਤੁਮ ਆਪ ਅਗੋਚਰ ਗੁਪਤ ਰਹਾਯੰ ।
तुम आप अगोचर गुपत रहायं ।

त्वं च निरपेक्षं गुप्तं च तिष्ठसि,

ਪ੍ਰਭ ਤੁਮਰਾ ਖੇਲ ਅਗਮ ਨਿਰਧਾਰੇ ।
प्रभ तुमरा खेल अगम निरधारे ।

किन्तु तव दुर्गमक्रीडा दृढनिश्चयेन तिष्ठति,

ਤੁਮ ਸਭ ਘਟ ਭੀਤਰ ਸਭ ਤੇ ਨ੍ਯਾਰੇ ।
तुम सभ घट भीतर सभ ते न्यारे ।

अद्वितीयरीत्या च सर्वान् हृदयान् प्रवासयसि।

ਤੁਮ ਐਸਾ ਅਚਰਜ ਖੇਲ ਬਨਾਇਓ ।
तुम ऐसा अचरज खेल बनाइओ ।

एवं त्वं अद्भुतं नाटकं निर्मायसि,

ਜਿਹ ਲਖ ਬ੍ਰਹਮੰਡ ਕੋ ਧਾਰਿ ਖਪਾਇਓ ।
जिह लख ब्रहमंड को धारि खपाइओ ।

यस्मिन् त्वं विश्वशतसहस्राणि अवशोषयसि।

ਪ੍ਰਭੁ ਤੁਮਰਾ ਮਰਮੁ ਨ ਕਿਨਹੂ ਲਖਿਓ ।
प्रभु तुमरा मरमु न किनहू लखिओ ।

त्वां चिन्तयित्वा तु न कश्चित् भक्षितः भविष्यति।

ਜਹ ਸਭ ਜਗ ਝੂਠੇ ਧੰਦੇ ਖਪਿਓ ।
जह सभ जग झूठे धंदे खपिओ ।

केवलं ते एव मोक्षं प्राप्नुवन्ति, ये त्वां अवलम्बन्ते।

ਬਿਨੁ ਸਿਮਰਨ ਤੇ ਛੁਟੈ ਨ ਕੋਈ ।
बिनु सिमरन ते छुटै न कोई ।

निर्धनः गुरदासः तव शिष्यः, २.

ਤੁਮ ਕੋ ਭਜੈ ਸੁ ਮੁਕਤਾ ਹੋਈ ।
तुम को भजै सु मुकता होई ।

तपसा च तपसा च तव आरामं याचते।

ਗੁਰਦਾਸ ਗਰੀਬ ਤੁਮਨ ਕਾ ਚੇਲਾ ।
गुरदास गरीब तुमन का चेला ।

आशीर्वादं ददातु, तस्य दोषान् लोपान् च क्षमस्व,

ਜਪਿ ਜਪਿ ਤੁਮ ਕਉ ਭਇਓ ਸੁਹੇਲਾ ।
जपि जपि तुम कउ भइओ सुहेला ।

दासगुरदासस्वीकारेण, स्वकीयत्वेन।

ਇਹ ਭੂਲ ਚੂਕ ਸਭ ਬਖਸ ਕਰੀਜੈ ।
इह भूल चूक सभ बखस करीजै ।

ਗੁਰਦਾਸ ਗੁਲਾਮ ਅਪਨਾ ਕਰਿ ਲੀਜੈ ।
गुरदास गुलाम अपना करि लीजै ।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

एवं च गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੬।
हे सतिगुरु मुहि लेहु उबारा ।२६।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਇਹ ਕਵਨ ਕੀਟ ਗੁਰਦਾਸ ਬਿਚਾਰਾ ।
इह कवन कीट गुरदास बिचारा ।

कोऽयं गुरदासः, दरिद्रः प्राणी?

ਜੋ ਅਗਮ ਨਿਗਮ ਕੀ ਲਖੈ ਸੁਮਾਰਾ ।
जो अगम निगम की लखै सुमारा ।

दुर्गमस्य शरीर-निगमस्य विषये कथयति।

ਜਬ ਕਰਿ ਕਿਰਪਾ ਗੁਰ ਬੂਝ ਬੁਝਾਈ ।
जब करि किरपा गुर बूझ बुझाई ।

यदा गुरुणा बोधेन दत्तः ।

ਤਬ ਇਹ ਕਥਾ ਉਚਾਰਿ ਸੁਨਾਈ ।
तब इह कथा उचारि सुनाई ।

सः एतत् आख्यानं व्याख्यायते।

ਜਿਹ ਬਿਨ ਹੁਕਮ ਇਕ ਝੁਲੈ ਨ ਪਾਤਾ ।
जिह बिन हुकम इक झुलै न पाता ।

तस्य आज्ञां विना, न पत्रं फूत्करोति,

ਫੁਨਿ ਹੋਇ ਸੋਈ ਜੇ ਕਰੈ ਬਿਧਾਤਾ ।
फुनि होइ सोई जे करै बिधाता ।

यत् च कल्पकः इच्छति तत् भवति।

ਹੁਕਮੈ ਅੰਦਰਿ ਸਗਲ ਅਕਾਰੇ ।
हुकमै अंदरि सगल अकारे ।

तस्य आज्ञायां समग्रं जगत् अस्ति।

ਬੁਝੈ ਹੁਕਮ ਸੁ ਉਤਰੈ ਪਾਰੇ ।
बुझै हुकम सु उतरै पारे ।

ये क्रमं विज्ञायन्ते, तरन्ति तरन्ति।

ਹੁਕਮੈ ਅੰਦਰਿ ਬ੍ਰਹਮ ਮਹੇਸਾ ।
हुकमै अंदरि ब्रहम महेसा ।

आज्ञानुसारं सर्वे देवाः, मनुष्याः, पशवः च विद्यन्ते।

ਹੁਕਮੈ ਅੰਦਰਿ ਸੁਰ ਨਰ ਸੇਸਾ ।
हुकमै अंदरि सुर नर सेसा ।

आज्ञायां तिष्ठन्तु (देवताः) ब्रह्मा महेशः |

ਹੁਕਮੈ ਅੰਦਰਿ ਬਿਸਨੁ ਬਨਾਯੰ ।
हुकमै अंदरि बिसनु बनायं ।

आज्ञा च विष्णुं सृजति।

ਜਿਨ ਹੁਕਮ ਪਾਇ ਦੀਵਾਨ ਲਗਾਯੰ ।
जिन हुकम पाइ दीवान लगायं ।

कमाण्ड्-अन्तर्गतं काल-न्यायालयाः भवन्ति ।

ਹੁਕਮੈ ਅੰਦਰਿ ਧਰਮ ਰਚਾਯੰ ।
हुकमै अंदरि धरम रचायं ।

आज्ञा धार्मिकचेतनां उन्नतयति।

ਹੁਕਮੈ ਅੰਦਰਿ ਇੰਦ੍ਰ ਉਪਾਯੰ ।
हुकमै अंदरि इंद्र उपायं ।

आज्ञया सह देवराजः शक्रः सिंहासनमास्थितः |

ਹੁਕਮੈ ਅੰਦਰਿ ਸਸਿ ਅਰੁ ਸੂਰੇ ।
हुकमै अंदरि ससि अरु सूरे ।

तस्य आज्ञया सूर्यचन्द्रौ जीवन्ति।

ਸਭ ਹਰਿ ਚਰਣ ਕੀ ਬਾਂਛਹਿ ਧੂਰੇ ।
सभ हरि चरण की बांछहि धूरे ।

हरस्य च चरणाशिषं च आकांक्षय।

ਹੁਕਮੈ ਅੰਦਰਿ ਧਰਨਿ ਅਕਾਸਾ ।
हुकमै अंदरि धरनि अकासा ।

आज्ञायां पृथिवी आकाशं च अग्रे गच्छन्तु।

ਹੁਕਮੈ ਅੰਦਰਿ ਸਾਸਿ ਗਿਰਾਸਾ ।
हुकमै अंदरि सासि गिरासा ।

जन्म मृत्युश्च तस्य आज्ञां विना न आगच्छति।

ਜਿਹ ਬਿਨਾ ਹੁਕਮ ਕੋਈ ਮਰੈ ਨ ਜੀਵੈ ।
जिह बिना हुकम कोई मरै न जीवै ।

आज्ञां विज्ञाय नित्यत्वं साधयति ।

ਬੂਝੈ ਹੁਕਮ ਸੋ ਨਿਹਚਲ ਥੀਵੈ ।
बूझै हुकम सो निहचल थीवै ।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

एवं च गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੭।
हे सतिगुरु मुहि लेहु उबारा ।२७।

मोक्षं प्रयच्छ मे सत्यगुरवे |

ਇਹ ਵਾਰ ਭਗਉਤੀ ਮਹਾਂ ਪੁਨੀਤੇ ।
इह वार भगउती महां पुनीते ।

भगौतिमहाकाव्यमिदं प्रमुखं पवित्रं,

ਜਿਸ ਉਚਰਤਿ ਉਪਜਤਿ ਪਰਤੀਤੇ ।
जिस उचरति उपजति परतीते ।

प्रवचनं यद्, (उदात्तं) प्रतीतिः प्रकाश्यते।

ਜੋ ਇਸ ਵਾਰ ਸੋਂ ਪ੍ਰੇਮ ਲਗਾਵੈ ।
जो इस वार सों प्रेम लगावै ।

ये, एतत् महाकाव्यं आलिंगयिष्यन्ति,

ਸੋਈ ਮਨ ਬਾਂਛਿਤ ਫਲ ਪਾਵੈ ।
सोई मन बांछित फल पावै ।

तेषां मानसिककामनाः पूर्णाः भविष्यन्ति।

ਮਿਟਹਿਂ ਸਗਲ ਦੁਖ ਦੁੰਦ ਕਲੇਸਾ ।
मिटहिं सगल दुख दुंद कलेसा ।

विपत्तयः, विग्रहाः, कलहाः च सर्वे मेटिताः भविष्यन्ति।

ਫੁਨ ਪ੍ਰਗਟੈਂ ਬਹੁ ਸੁਖ ਪਰਵੇਸਾ ।
फुन प्रगटैं बहु सुख परवेसा ।

पवित्रं प्रकटीकरणं अवतरति, सन्तोषं च लभते।

ਜੋ ਨਿਸ ਬਾਸੁਰ ਰਟਹਿਂ ਇਹ ਵਾਰੇ ।
जो निस बासुर रटहिं इह वारे ।

यः पठेत् एतां महाकाव्यं दिवारात्रौ,

ਸੋ ਪਹੁੰਚੇ ਧੁਰ ਹਰਿ ਦਰਬਾਰੇ ।
सो पहुंचे धुर हरि दरबारे ।

हरस्य आन्तरिकं न्यायालयं साक्षात्करिष्यति।

ਇਹ ਵਾਰ ਭਗਉਤੀ ਸਮਾਪਤਿ ਕੀਨੀ ।
इह वार भगउती समापति कीनी ।

एवं भगौती महाकाव्यं समाप्तं भवति।

ਤਬ ਘਟ ਬਿਦਿਆ ਕੀ ਸਭ ਬਿਧਿ ਚੀਨੀ ।
तब घट बिदिआ की सभ बिधि चीनी ।

तस्य ज्ञानेन प्रजापतिः प्रत्यभिज्ञायते,

ਇਉ ਸਤਿਗੁਰੁ ਸਾਹਿਬ ਭਏ ਦਿਆਲਾ ।
इउ सतिगुरु साहिब भए दिआला ।

तदा एव सच्चो गुरुः परोपकारी भवति,

ਤਬ ਛੂਟ ਗਏ ਸਭ ਹੀ ਜੰਜਾਲਾ ।
तब छूट गए सभ ही जंजाला ।

सर्वे च भ्रान्तिः आरुह्यन्ते।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਹਰਿ ਗਿਰਧਾਰੇ ।
करि किरपा प्रभ हरि गिरधारे ।

हे देव सर्वविभु अनुग्रहं कुरु, .

ਤਹਿ ਪਕੜਿ ਬਾਂਹ ਭਉਜਲ ਸੋਂ ਤਾਰੇ ।
तहि पकड़ि बांह भउजल सों तारे ।

बाहुं धारयित्वा लौकिकसमुद्रं तरितुं समर्थं कुरुत।

ਇਉਂ ਕਰਿ ਹੈ ਗੁਰਦਾਸ ਪੁਕਾਰਾ ।
इउं करि है गुरदास पुकारा ।

इति गुरदासः उद्घोषितवान्;

ਹੇ ਸਤਿਗੁਰੁ ਮੁਹਿ ਲੇਹੁ ਉਬਾਰਾ ।੨੮।੪੧। ਇਤੀ ।
हे सतिगुरु मुहि लेहु उबारा ।२८।४१। इती ।

मोक्षं प्रयच्छ मे सत्यगुरवे |


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41