एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः।
राग रामकाली, वार श्री भगौती जी (खड्ग) दशम गुरु के स्तुते
ईश्वरः सच्चिदानन्दसङ्घं स्वस्य आकाशसिंहासनरूपेण स्थापितवान्।
(गुरु) नानकेन निर्भयस्य निराकारस्य सत्यरूपेण सिद्धान् प्रकाशितवान्।
गुरुः (दशमरूपेण) द्विधारी खड्गद्वारा अमृतं वसीयतं कृत्वा शक्तिं अखण्डतां प्रार्थितवान्।
द्विधारी खड्गस्य अमृतं क्वाफं कृत्वा जन्मस्य मूल्यं साधय।
अहंकारकेन्द्रितः द्वन्द्वे तिष्ठति, खालसा शुद्धाः गुरुसङ्गतिं रमन्ते;
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
हे गुरुप्रिया, शृणु सनातन सत्य (गुरु सन्देश) गोविन्दसिंह।
यदा सच्चे सभायां सम्मिलितः भवति तदा पञ्च दुष्टाः परिसमाप्ताः भवन्ति ।
सङ्घे न कश्चित् आदरः क्रियते ये पतिपत्नीम् अवहेलयन्ति,
परन्तु गुरुस्य सिक्खः धर्मन्यायालये निर्दोषः एव तिष्ठति।
तथा क्रमिकरूपेण सदा अम्ब्रोसियलघण्टे ईश्वरीयगुरुगोविन्दसिंहस्य ध्यानं कुर्वन्तु।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
अहंकारः समग्रस्य जगतः कार्येषु व्याप्तः अस्ति।
ते एव गुरमुखाः (गुरुमार्गं स्वीकुर्वन्ति), ये आकाशक्रमं नमन्ति।
शेषाः तु किमर्थम् आगताः इति विस्मृत्य मिथ्याद्वन्द्वयोः मग्नाः भवन्ति।
येषां ईश्वरस्य नाम आशीर्वादः अस्ति, तेषां स्वकीयः समर्थनः अस्ति।
गुरमुखः जन्माधिकारस्य मूल्यं भुङ्क्ते अहङ्कारकेन्द्रितः तु द्वन्द्वे एव तिष्ठति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
आकाशवचनं तेषां कृते अस्ति, येषां दिव्यः रिट् धन्यः अस्ति।
अहंकारकेन्द्रितः परित्यक्तस्त्री इव किन्तु भाग्यशाली गुरमुखः।
गुरमुखः (श्वेतस्य) हंसस्य प्रतिरूपः अस्ति यदा तु (कृष्णः) काकः अहङ्कारकेन्द्रस्य प्रतिनिधित्वं करोति ।
अहंकारकेन्द्रितः शुष्कपद्मसदृशः किन्तु गुरमुखः पूर्णपुष्पः अस्ति।
यत्र असहमतिः प्रवासे एव तिष्ठति, गुरमुखः हर् इत्यत्र आश्रितः भवति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
सत्यं प्रभुः सत्यं च तस्यगुर्बाणी आकाशवचनम्।
सत्ये समाहितः लभ्यते दिव्यप्रमोदः।
ये सत्यप्रत्यभिज्ञानाय प्रयतन्ते, ते आनन्दं रमन्ते।
अहंकारकेन्द्रिकाः नरकं निन्दिताः, तेषां शरीराणि तैल-पीडनेन मर्दितानि भवन्ति।
गुरमुखस्य जन्म सन्तोषं जनयति, अहङ्कारिणः तु द्वन्द्वे भ्रमन्ति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
सत्यं नाम वचनं बहुमूल्यं, भाग्यवन्तः एव गृह्णाति,
सच्चे सभायां हरस्य स्तुतिगायनेन सदा |
कल-युगे धर्मक्षेत्रे यत् वप्यते तत् सस्यति।
सच्चिदानन्दः जलं छानयन् इव न्यायेन सत्यस्य मूल्याङ्कनं करोति।
सत्यं सङ्घे वर्तते, तस्य नित्यं सापेक्षता च अद्वितीयम्।
जय, जय (गुरु) गोविन्द सिंह; स्वयं गुरुः शिष्यः अपि अस्ति।
हरः, एकमात्रः ईश्वरः अधुना प्रबलः भविष्यति, भविष्यति च।
सः, स्वयं प्रजापतिः, गुरुवचनेन च आस्वादितः भवति।
विना कञ्चित् पूजनं क्षणमात्रेण दशमान् अपि उत्पादयति।
कल-युगे गुरुसेवाप्रशासनेन आपत्तिः क्लेशं न।
सर्वं विश्वं तव प्रस्तुतिः, त्वं च परोपकारसागरः ।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
आदिभूतः निरपेक्षः प्रतीतिः, गुरुं विना तस्य लक्ष्याणि अगम्यानि सन्ति।
सः अनन्तः आदिभूतः लौकिकयोग्यतायाः माध्यमेन न प्रलक्ष्यते।
न विनश्यति न च अनुग्रहस्य आवश्यकता वर्तते, अतः सर्वदा स्मर्तव्यः ।
यथा सत्यस्य सेवायां भयमुक्तमुद्रा अर्जिता भवति।
स एव असंख्यरूपेषु प्रकटितः।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
अविनाशी अनन्तभावः सर्वखण्डेषु दृश्यते।
दुष्टान्, सः निर्मूलयति, विस्मृतः च तं न विस्मर्तुं शक्नोति।
हरः, सर्वज्ञः कालातीतः, अक्षुब्धः अस्ति किन्तु गुरुवचनद्वारा अनुभवितुं शक्यते।
सर्वगतोऽसंलग्नः, माया न तं आकर्षयति।
गुरमुखः नाम उपरि समागत्य लौकिकसमुद्रं पारं सुलभतया तरति ।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
निराकारं, मानवतायाः दयालुं, परोपकारस्य निधिं, अवैरभावं च ज्ञातव्यम्।
अहोरात्रौ प्रयत्नशीलेन भगवतः स्तुतिं गायन्ति।
नरकं पलायितुं नरकं निवारकं यातनाममार्जनं च स्मरतु,
यथा सत्यस्य सेवायां भयरहितं चरागणं अर्जितम्।
स एव असंख्यरूपेषु प्रकटितः।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
ईश्वरः सर्वशक्तिमान् निर्मलः परमात्मनः।
सर्वान् ज्ञात्वा सः पतितानां त्राता अस्ति।
सर्वान् पश्यन् विवेकी दाने च विपुलः |
बहुमूल्यं मानवरूपेण तस्य सह मिलनस्य समयः अस्ति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
चिन्तानाशकं स्मर्य, व्यभिचारविनाशकं च भजस्व।
भक्तानां पोषकः तेषां दुःखानि नाशयति, तान् ध्याने स्थितान् नित्यं निररोगान् करोति।
तस्य आकर्षकव्यवहारः मुक्तिं ददाति, (ईश्वरेण सह) समागमं च संयोगं ददाति।
सः, स्वयं प्रशंसकः, रक्षकः, प्रजापतिः च, सः यथा इच्छति तथा प्रवर्तते।
दैवमुक्तिदाता ईश्वरः अहङ्कारद्वन्द्वयोः प्रतिद्वन्द्वी, नाटकानां बहुषु विलासं करोति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
(सः) कामसाक्षात्कारः, दैवलेखकः च।
हरः भक्तप्रेमवर्णेन सत्त्वेन सत्ये व्यवहारं करोति।
ध्यानार्हः दयालुः पुरुषस्त्रीषु समानरूपेण समावृतः।
रघुनाथ (श्रीरामचन्द्र) में बोध-अङ्ग-संरक्षक ऋखीकेश एवं तस्य प्रकटीकरण पर विचार करके बनवारी (भगवान कृष्ण) का ध्यान करें।
हरः परमात्मा भयं नाशयति; ध्यानं कृत्वा मनः शान्तं कुरुत।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
पुराणानाम् आयुः संरक्षकः, सिद्धः परमात्मा।
हरः धारकेश्वरः रक्षाहीनः नास्ति।
सभागृह! शूरगुरुगोविन्दसिंहमुखे परमात्मा प्रकटितः,
यः दर्शनीयः, विस्मयैः च प्रचुरेण सत्गुरुः सच्चिदानन्दः।
स्मर्यतां दिवारात्रौ हरस्य गुणान् यः काले प्रामाणिकः सत्यं ददाति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
गुरु गोविन्दसिंहः दशमावतारत्वेन प्रकटितः।
अगोचरं कालातीं निर्दोषं च प्रजापतिं ध्यानं प्रेरितवान् ।
खालसापन्थं च धर्ममार्गं दीक्षित्वा स्फुरद्वैभवं वसीयतवान्।
पूर्णकेशैः उच्चैः शिरः, खड्गः च हस्ते, (पन्थः) प्रतिद्वन्द्वीनां निराकरणं कृतवान्,
भङ्गानि धारयन् सतीत्वस्य प्रतीकं बाहून् उन्नमयत् ।
गर्जन् युद्धक्रन्दं गुरुं प्रति प्रबलं प्रचण्डेषु रणक्षेत्रेषु।
पिशाचशत्रून् सर्वान् परिवृत्य संहारयत्।
ततः च नम्रतया जगति महान् गुरुस्य मूल्याङ्कनं प्रकटितवान्।
एवम् अवतीर्य सिंहाः कुमाराः सिंहाः नीलाकाशात् वर्षा इव ।
यः सर्वान् तुर्क (शासकमुस्लिम) शत्रून् समाप्तवान् ईश्वरनामस्य प्रचारं कृतवान्।
न कश्चित् तान् सम्मुखीभवितुं साहसं कृतवान्, सर्वे प्रधानाः पार्ष्णिं गृहीतवन्तः ।
राजानः सार्वभौमाः अमीराट् च सर्वे नष्टाः अभवन् ।
उच्चैः ढोल-ताडनैः (जयस्य) पर्वताः अपि कम्पिताः अभवन् ।
उत्थानः पृथिवीं भ्रमितवान्, जनाः च स्वनिवासस्थानं त्यक्तवन्तः ।
एतादृशे विग्रहे दुःखे च जगत् लीनः अभवत् ।
न च सच्चिगुरुव्यतिरिक्तः कश्चित् भयं निर्मूलनं कर्तुं शक्नोति स्म।
सः खड्गं दृष्ट्वा असह्यं पराक्रमं प्रदर्शितवान्।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
कालातीतस्य आज्ञया परमसत्यगुरुः आत्मसाक्षात्कारं घोषयत्,
अथ च धीरेण खल्सां धर्मात्मां निर्मलं मानवरूपं सृजत्।
सिंहाः गर्जन्तः उत्थिताः, समग्रं जगत् अतिविस्मयितम् अभवत्।
ते (संस्कारात्मकाः) श्मशानानि, श्मशानानि, मन्दिराणि, मस्जिदानि च नष्टं कृत्वा भूमौ उत्थापितवन्तः ।
वेद-पुराण-षड्-शास्त्र-कुरानयोः (बाध्यकारी) पाठः निरस्तः अभवत् ।
मुस्लिमप्रार्थनायाः आह्वानं बाङ्ग्स् इति निष्कासनं कृत्वा राजानः समाप्ताः ।
लौकिक-आध्यात्मिक-नेतारः अस्पष्टाः अभवन्, सर्वे धर्माः च टॉपसी-टर्वी अभवन् ।
मुस्लिम-पुरोहिताः न्यायाधीशाः च कठिनतया व्याख्यां कृतवन्तः परन्तु विघटनं न अवगन्तुं शक्तवन्तः ।
कोटि ब्राह्मणविद्वांसः ज्योतिषिणः च विषेण उलझिताः आसन्,
मूर्तिदेवपूजने च अत्यन्तं भ्रमेषु मग्नाः आसन्।
एवं पाखण्डेन निरुद्धौ अज्ञानौ श्रद्धौ पश्चात्तापौ आस्ताम् ।
ततः तृतीयः धर्मः खालसा विजयी प्रकटितः |
गुरुगोविन्दसिंहस्य आज्ञानुसारं ते खड्गान् उच्चैः धारितवन्तः।
अकालस्य सर्वान् दुष्टान् क्रमान् च निर्मूलयन्ति स्म |
एवं च ते लोके कालातीतस्य आज्ञां प्रकाशितवन्तः।
तुर्काः मुसलमाना: भयभीताः आसन्, कश्चन अपि खतनां न चालयति स्म
फलतः मोहम्मदस्य अनुयायिनः अज्ञाने मग्नाः अभवन् ।
अथ विजयस्य दुन्दुभिताडनैः सर्वान् व्यसनानि समाप्ताः |
एवं च तृतीयः श्रद्धा महान् वीरः च घोषितः।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
शूराः प्रबलाः सिंहाः जागरित्वा सर्वान् शत्रून् निर्मूलयन्ति स्म |
मुस्लिमधर्मस्य वाष्पीकरणं जातम्, हिन्दुनां च दुर्लभता एव अभवत् ।
न मुस्लिमश्लोकपाठार्थं कोऽपि शरीरः आसीत् न च मुस्लिमदेवस्य अल्लाहस्य चर्चा आसीत्।
न कश्चित् निमाज इति मुस्लिमप्रार्थनाम् आहूतवान्, न च ते दररोड् इति आशीर्वादान् अवदन्। फातिमा न स्मर्यते स्म, कोऽपि खतनायां न आनन्दितवान्।
शरीयतस्य (मुस्लिम-ईश्वरीय-नियमस्य) एषः मार्गः मेटितः, मुसलमाना: भ्रमिताः अभवन्।
सर्वान् ताडयित्वा गुरुः सत्यस्य क्रियायाः प्रदर्शनं कृतवान्,
ततः च सः वीरयोद्धान् सिंहान् लक्षशः उत्तेजितवान्।
ते जगति सर्वान् क्रूरान् तुर्कान् उद्धृत्य, तान् लुण्ठयित्वा परिसमाप्य च।
एवं तत्र विश्वशान्तिः, क्लेशानां अवहेलना च प्रचलति स्म।
ततः प्रसारितः (गुरु) गोबिन्दस्य कालातीतस्य चिन्तनस्य आदेशः।
अभयस्य सार्वभौमत्वं प्रधानं न्यायं च सत्येन निर्धारितम्।
एवं कलयुगे अवतारं कृत्वा सत्जुगं सत्यस्य स्वर्णयुगं विवृतवान्।
सर्वान् तुर्कान् बर्बरान् च निराकृत्य सः निष्ठां प्रेरितवान् ।
व्याधिः सर्वलोकात् निष्कासिताः आशीर्वादाः च दत्ताः।
एवं प्रजापतिः क्रमः प्रवर्तितः, सर्वे विवादाः च निर्मूलिताः।
ततः निरन्तरं धर्मः प्रकटितः, हरस्य स्तुतिः च उक्तः।
सभागृह! अभेद्यः एकः एव नायकः इति प्रकटितः, घोषितः च अभवत् ।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
स्वयं सच्चो गुरुः फतेहं विजयस्य अभिवादनं आहूय दिव्यप्रकाशं प्रसारितवान्।
अनृतं दुर्भावं च विलुप्तं सत्यं च विजयं प्राप्तम्।
यजनहवनयोः (संस्कारान्) त्यक्त्वा धर्मस्य प्रचारः अभवत्।
तुर्कानाम् सर्वे विवादाः निराकृताः, (खालसा) ताडनं च व्याप्तम् ।
इति प्रकीर्त्तिताः सिंहाः बोधकाः धर्मिणः च।
सर्वं जगत् क्रमेण नीतं ते च उदारमदृश्यं ध्यायन्ति स्म।
गुरुस्य धर्ममार्गं विचार्य (आकाशीय) प्रकाशः प्रज्वलितः अन्धकारः (अज्ञानस्य) च मेटितः।
ततः च सुखं कल्याणं आनन्दं च समग्रे जगति सम्पन्नम्।
मुक्तिदाता गुरु (उन्नत) हर, वाहिगुरु, परमेश्वर परम, हर, वाहिगुरु के मंत्रमुग्ध।
भक्त्या ध्यायन्ति ये, उदात्तं दरबारं साक्षात्कयन्ति।
गुरुचरणयोः सर्वान् आलिंग्य भ्रान्तीनां रक्तं प्राप्नुहि।
अहङ्कारकेन्द्रिताः मिथ्याः च एव धर्मन्यायालये दण्डं प्राप्नुवन्ति।
ते एव हरं चिन्तयन्तः सूक्ष्मोन्नतिं साधयन्ति शेषाः निष्फलाः तिष्ठन्ति।
असङ्गतचित्तस्य नियन्त्रणेन प्रजापतिं स्मर्यताम्।
अथ स्वर्गाज्ञया दशमद्वारं (अन्तरात्मनः) अभिभूतः ।
आध्यात्मिकन्यायार्थं च सहजतया ईश्वरीयक्षेत्रे स्वं प्रस्तुतं करोति।
क्रमेण स्वर्गे तस्य आध्यात्मिकमूल्यांकनं प्रशंसितं भवति ।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
सभागृह! ईश्वरस्य शिष्यः जातः, महान् नायकः इति स्वीकृतः च।
सर्वलोकं जित्वा पुण्यध्वजान् विमोचयन् ।
सर्वान् सिंहान् रक्षित्वा, आनन्देन च युक्तवान्।
ततः सम्पूर्णं समाजं नियन्त्र्य, आज्ञां च व्याख्यातवान्।
जगति सुव्यवस्थां प्रवर्धयति स्म, उल्लासं च प्रेरितवान्।
ध्यात्वा च कालातीतस्य विषये, हरस्य सर्वशक्तिमान् देवस्य महिमाम् अकरोत्।
उदात्त गुरु गोविन्दसिंह ने पराक्रमी क्रूसेडिंग सिंहों की स्थापना की।
एवं प्रचुरा लोके खल्सा धर्मिणः पाषण्डाः च मोहिताः।
उत्थाय सिंहाः महाबलाः बाहून् प्रज्वलितवन्तः |
सर्वे तुर्काः वशीकृताः भूत्वा कालहीनस्य विषये चिन्तनं कृतवन्तः।
सर्वान् काशत्रियान् परित्यज्य तेषां शान्तिं न प्राप्नुवन् |
धर्मः प्रकटितः लोकं सत्यं च प्रकीर्तितम्।
द्वादशशताब्द्याः प्रभावं निर्मूलयन् गुरुस्य नारा व्याकुलः अभवत्,
येन सर्वान् शत्रून् बर्बरान् च अनुग्रहेण असिद्धं कृत्वा पाखण्डः स्वपक्षं गृहीतवान्।
एवं जगत् जित्वा सत्यं मुकुटं कृत्वा तस्य सिंहासने उपविष्टम्।
जगत् सान्त्वितम्, भक्ताः हरं प्रति प्रेरिताः।
सर्वं मानवत्वं धन्यं क्लेशाः च निर्मूलिताः।
अथ शाश्वतेन आशीर्वादेन संसारे चिन्ता शमिता।
द्वारे अवलम्ब्य गुरदासः एतस्य स्तुतिं कुर्वन् आसीत्;
`अहो मम सच्चिदानन्दः ! यमानां कम्पनात् मां त्राहि ।
`भृत्यसेवकं गुरुनुग्रहार्जनं कर्तुं समर्थयतु।
`यथा सर्वे निरोधाः मेट्यन्ते, न च नरकं प्रति निवर्तते।'
हरः स्वभक्तानाम् कृते सर्वदा उद्विग्नः आसीत्, एवं च भक्तानाम् (दिव्यः) संयोगः स्पष्टः आसीत् ।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
गुरो (गोविन्दसिंह) सिक्खाः सन्ताः भक्ताः च जगतः मोक्षाय आगताः।
एते च उदाराः लोकं गुरुमन्त्रं ध्यायन्ति,
नाम (प्रजापतिः) ध्यायति भक्तः अनुयायी सेवकः पवित्रः भवति।
विचारेण तपसा च तपसा च भक्तः देवतां साधयति,
काम्यं च क्रोधं लोभं च दम्भं मोहं च त्यजति।
सः समर्थेन रणनीत्या सुधारं करोति, मनः डुलन्तं वायुं च आधिपत्यं करोति,
षट् गोलानि (शरीरसंयमस्य) अभिभूताः, सः अन्ते, दिव्यं ऊर्ध्वतां अभिभूतवान्।
ततः स सत्कृतः सद्रूपः स्वर्गं प्रति गच्छति।
(गुरु) नानकस्य महिमा यः कथयति, सः सर्वशूरतमः।
भगौतिमहाकाव्यमिदं च यः कथयति, सः नित्यत्वं प्राप्नोति।
न सः दुःखं न पश्चात्तापं सम्मुखीभवति; अपितु आनन्दे विजयते।
यद् इच्छति तत्साधयति, हृदयेन च अदृश्यं आह्वयति।
तदर्थं सः, दिवारात्रौ, मुखात् एतत् महाकाव्यं कथयति,
भौतिकवस्तूनाम् आग्रहात् मुक्तिं प्राप्तुं मोक्षं प्राप्नोति, उड्डीयमानं च उच्छ्रितं भवति ।
यमस्य आव्हानं न तिष्ठति, २.
तथा धर्मः सर्वान् अतिक्रमणान् निवारयति।
न कश्चित् यमानां दण्डः प्रभावी तिष्ठति, विपत्तयः च न कष्टप्रदाः भवन्ति।
जय, जय (गुरु) गोविन्द सिंह; सः, स्वयं गुरुः शिष्यः अपि अस्ति।
स्वयं ईश्वरस्य मूर्तरूपः गुरुनानकः अस्य (ईश्वरस्य) क्रियायाः व्याप्तः आसीत् ।
तथा (गुरु) अंगद पर पवित्र रिट आह्वान किया।
प्रथमे प्रकटीकरणे सः नाम (स्वसृष्टिकर्तायां प्रजापतिः) व्याख्यातवान् ।
द्वितीयं च, (गुरु) अङ्गदः हरस्य परोपकारं गायति स्म।
तृतीये प्रकाशने (गुरु) अमर दासः सनातनवचनेन मनः गृहीतवान्,
येन सः हृदये भगवन्तं ईश्वरं कल्पितवान् आसीत्।
सः स्वस्य (गुरुस्य) निवासस्थानं जलं आनयन् स्वस्य सत्यगुरुं सेवितवान्,
एवं च दिव्यसिंहासनं लब्धवान्।
चतुर्थे मूर्तरूपे गुरु राम दास, 1999।
निर्दोषम् अमर-भूतं यः पुनः संक्षेपं कृतवान्, .
गुरु अर्जनस्य उपरि पञ्चमं पोपत्वं च पुष्टिं कृतवान्,
यः अमृतवचननिधिना सह, ग्रन्थं (पवित्रग्रन्थग्रन्थं) संकलितवान्।
ग्रन्थं निर्माय सः उच्चारितवान्-
प्रवचनं पुनः पुनः वक्तुं समग्रं जगत्,
ग्रन्थात् प्रवचनैः च जगत् मुक्तं जातम्।
मुक्ताः तु ये अहोरात्रौ नाम स्मरन्ति स्म।
ततः देहिनां गुरु हरगोबिन्दः षष्ठः गुरुः ।
यः खड्गेन उच्चैः प्रणम्य शत्रून्।
सः मुस्लिमशासकानां मनः उन्मत्तं कृतवान्,
भक्तानां च कृते सः उत्थाय (तेषां) क्षययुद्धं प्रारब्धवान्।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
अभेद्य ईश्वरः (गुरु) हर रायं सप्तमगुरुरूपेण मूर्तरूपं कृतवान्।
सः निकामेश्वरात् निश्चिन्तः आसीत्, महत्त्वं च प्राप्तवान् आसीत्।
आरुह्य आकाशगुहायास्तस्थौ लीनः ॥२४॥
सदा च चिन्तने अविक्षिप्तः उपविष्टः।
सर्वाणि संकायानि प्राप्तवान् परन्तु गुप्तः एव अभवत्।
न च कस्मैचित् सः स्वस्य व्यक्तिगत-आत्मानं प्रकाशितवान्।
एवं सः पवित्रात्मनः प्रमुखतां उन्नतवान् ।
वीर्यवान् वीर्यवान् (गुरुः) हरकृष्णः अष्टमः गुरुः अभवत्,
यः दिल्लीनगरे स्वस्य लौकिकत्वं त्यक्तवान्।
प्रतीयमानः सन् निर्दोषयुगे चातुर्यं प्रदर्शयत् ।
शान्ततया च शरीरं त्यक्त्वा आरुह्य स्वर्गं स्थानं प्रति।
एवं मुगलशासकानां शिरसि अपमानं स्तम्भयन्
सः, स्वयं, धर्मन्यायालयं गौरवपूर्वकम्।
ततः औरङ्गजेबः विवादं प्रारभत ।
अर्जितवान् च स्वस्य वंशस्य निर्जनम्।
कलहेन, कलहेन च मुगलाः परस्परं विनाशं कृतवन्तः;
सः एव मार्गः आसीत्, सर्वे पापिनः नरकं प्रति अनुसृत्य गतवन्तः।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
अस्माकं सर्वेभ्यः उपरि गुरु नानकः सर्वोपरि,
कस्य ध्यात्वा सर्वाणि मिशनानि सिद्ध्यन्ति।
अथ गुरु तेघबहादुर विस्मयम् अकरोत्;
शिरः त्यागं कृत्वा जगत् मुक्तवान्।
एवं मुगलान् भ्रान्तान् त्यक्त्वा,
यथा स्वव्यक्तिशक्तिं न प्रदर्शयत् ।
ईश्वरस्य इच्छां च स्वीकृत्य सः स्वर्गीयन्यायालयस्य साक्षात्कारं कृतवान्।
सच्चो गुरुः, एवं स्वस्य दयालुं भोगं प्रकटितवान्।
मुगलाः दोषिणः इति घोषिताः,
उपदेशेन च ते असिद्धाः अभवन्।
तेन मया महागुरुणां युक्तिः कथिता,
ये भगवतः स्मरणेन तेषां भक्तान् तारयन्ति स्म।
ततः समग्रं जगत् ताडनाम् अर्पितवती।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
गुरु गोविन्दसिंह, दशम अवतार, २.
विजयी खालसापन्थं धर्मसंप्रदायं केन पुनर्जन्म कृतम्,
सर्वान् तुर्कशत्रून् नष्टवान्, २.
एवं कृतं सर्वं पृथिवी वसन्तोद्यानम्।
महान् योद्धाः देहाः आसन्, .
यस्य सम्मुखीकरणं कर्तुं कोऽपि साहसं न कर्तुं शक्नोति स्म।
विजयः प्रधानः अभवत्, सर्वे क्लेशाः विग्रहाः च मेटिताः,
ध्यानं च देवस्य कालातीतस्य प्रवर्तितम्।
प्रथमे स्वामी प्रजापतिं चिन्तयितुं संकल्पितवान्,
अथ च सर्वं जगत् प्रज्वलितवान्।
भक्ताः सङ्कल्पाः अभवन्, दिव्यप्रकाशः सर्वान् मुक्तवान् ।
यदा ईश्वरः स्वस्य आज्ञां आह्वयत् ।
ततः, ते पवित्रसङ्घं सम्मुखीकृतवन्तः,
भगवतः प्रशंसाम् उक्तुं दिवारात्रौ ।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
उदात्ततया त्वं निराकारः अनिष्टः पवित्र आत्मा असि।
ब्रह्मविष्णुशिवस्तव रहस्यं विमोचयितुं न शक्तवान्।
त्वं हि भगवन् निर्दोषः चिन्तनशीलः |
पादस्पर्शेन सहनशक्तिं प्रयच्छ नः ।
यथा मया भवतः न्यायालयस्य रक्षणं याचितम्।
यत्किमपि साधनं स्याद् नो पुनर्जन्म कुरु ।
कामलोभनृते च ये निमग्नाः |
त्वं मम स्वामिन् निर्दोषकः .
त्वया विना च कश्चित् अस्मान् प्रति सहानुभूतिम् न करोति,
अस्माकं पोषणं प्रदातुं।
त्वं गहनः अविक्षिप्तः अप्रतिमः अद्वितीयः च असि।
त्वया सर्वं जगत् आजीविका प्रदत्तम् ।
भवतः क्रमः भूमिजलं शून्यं च प्रधानम् अस्ति।
त्वां चिन्तयित्वा च समग्रं मानवजातिः तरति।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
अदृष्टा अविवेकी, वञ्चनाविहीन इति ख्यातः ।
तव आकाशसिंहासनात् च, तव आज्ञां व्यतीतवान्।
त्वदन्यः कोऽपि अस्माकं रक्षकः नास्ति ।
त्वमेव निर्दोषः, २.
कः सर्वेषां त्राता भूत्वा लौकिकनाटकस्य उद्घाटनं करोति,
त्वं च निरपेक्षं गुप्तं च तिष्ठसि,
किन्तु तव दुर्गमक्रीडा दृढनिश्चयेन तिष्ठति,
अद्वितीयरीत्या च सर्वान् हृदयान् प्रवासयसि।
एवं त्वं अद्भुतं नाटकं निर्मायसि,
यस्मिन् त्वं विश्वशतसहस्राणि अवशोषयसि।
त्वां चिन्तयित्वा तु न कश्चित् भक्षितः भविष्यति।
केवलं ते एव मोक्षं प्राप्नुवन्ति, ये त्वां अवलम्बन्ते।
निर्धनः गुरदासः तव शिष्यः, २.
तपसा च तपसा च तव आरामं याचते।
आशीर्वादं ददातु, तस्य दोषान् लोपान् च क्षमस्व,
दासगुरदासस्वीकारेण, स्वकीयत्वेन।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
कोऽयं गुरदासः, दरिद्रः प्राणी?
दुर्गमस्य शरीर-निगमस्य विषये कथयति।
यदा गुरुणा बोधेन दत्तः ।
सः एतत् आख्यानं व्याख्यायते।
तस्य आज्ञां विना, न पत्रं फूत्करोति,
यत् च कल्पकः इच्छति तत् भवति।
तस्य आज्ञायां समग्रं जगत् अस्ति।
ये क्रमं विज्ञायन्ते, तरन्ति तरन्ति।
आज्ञानुसारं सर्वे देवाः, मनुष्याः, पशवः च विद्यन्ते।
आज्ञायां तिष्ठन्तु (देवताः) ब्रह्मा महेशः |
आज्ञा च विष्णुं सृजति।
कमाण्ड्-अन्तर्गतं काल-न्यायालयाः भवन्ति ।
आज्ञा धार्मिकचेतनां उन्नतयति।
आज्ञया सह देवराजः शक्रः सिंहासनमास्थितः |
तस्य आज्ञया सूर्यचन्द्रौ जीवन्ति।
हरस्य च चरणाशिषं च आकांक्षय।
आज्ञायां पृथिवी आकाशं च अग्रे गच्छन्तु।
जन्म मृत्युश्च तस्य आज्ञां विना न आगच्छति।
आज्ञां विज्ञाय नित्यत्वं साधयति ।
एवं च गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |
भगौतिमहाकाव्यमिदं प्रमुखं पवित्रं,
प्रवचनं यद्, (उदात्तं) प्रतीतिः प्रकाश्यते।
ये, एतत् महाकाव्यं आलिंगयिष्यन्ति,
तेषां मानसिककामनाः पूर्णाः भविष्यन्ति।
विपत्तयः, विग्रहाः, कलहाः च सर्वे मेटिताः भविष्यन्ति।
पवित्रं प्रकटीकरणं अवतरति, सन्तोषं च लभते।
यः पठेत् एतां महाकाव्यं दिवारात्रौ,
हरस्य आन्तरिकं न्यायालयं साक्षात्करिष्यति।
एवं भगौती महाकाव्यं समाप्तं भवति।
तस्य ज्ञानेन प्रजापतिः प्रत्यभिज्ञायते,
तदा एव सच्चो गुरुः परोपकारी भवति,
सर्वे च भ्रान्तिः आरुह्यन्ते।
हे देव सर्वविभु अनुग्रहं कुरु, .
बाहुं धारयित्वा लौकिकसमुद्रं तरितुं समर्थं कुरुत।
इति गुरदासः उद्घोषितवान्;
मोक्षं प्रयच्छ मे सत्यगुरवे |