वारं भाई गुरुदासः

पुटः - 13


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः, दिव्यगुरुप्रसादेन साक्षात्कृता आदिमशक्तिः

ਪਉੜੀ ੧
पउड़ी १

ਪੀਰ ਮੁਰੀਦੀ ਗਾਖੜੀ ਕੋ ਵਿਰਲਾ ਜਾਣੈ ।
पीर मुरीदी गाखड़ी को विरला जाणै ।

गुरुशिष्यत्वं तादृशं कठिनं कार्यं यत् दुर्लभः एव तत् अवगन्तुं शक्नोति।

ਪੀਰਾ ਪੀਰੁ ਵਖਾਣੀਐ ਗੁਰੁ ਗੁਰਾਂ ਵਖਾਣੈ ।
पीरा पीरु वखाणीऐ गुरु गुरां वखाणै ।

यो वेत्ति सः आध्यात्मिकमार्गदर्शकानां मार्गदर्शकः गुरुणां च मुख्यगुरुः भवति।

ਗੁਰੁ ਚੇਲਾ ਚੇਲਾ ਗੁਰੂ ਕਰਿ ਚੋਜ ਵਿਡਾਣੈ ।
गुरु चेला चेला गुरू करि चोज विडाणै ।

अस्मिन् चरणे शिष्येण गुरुत्वस्य अद्भुतं पराक्रमं तद्विपरीतम् च प्रवर्तते।

ਸੋ ਗੁਰੁ ਸੋਈ ਸਿਖੁ ਹੈ ਜੋਤੀ ਜੋਤਿ ਸਮਾਣੈ ।
सो गुरु सोई सिखु है जोती जोति समाणै ।

बाह्यतः सिक्खगुरुः यथावत् तिष्ठन्ति, परन्तु अन्तः एकस्य प्रकाशः अन्यस्य व्याप्तः भवति।

ਇਕੁ ਗੁਰੁ ਇਕੁ ਸਿਖੁ ਹੈ ਗੁਰੁ ਸਬਦਿ ਸਿਞਾਣੈ ।
इकु गुरु इकु सिखु है गुरु सबदि सिञाणै ।

एकगुरुस्य सिक्खः भूत्वा शिष्यः गुरुवचनं अवगच्छति।

ਮਿਹਰ ਮੁਹਬਤਿ ਮੇਲੁ ਕਰਿ ਭਉ ਭਾਉ ਸੁ ਭਾਣੈ ।੧।
मिहर मुहबति मेलु करि भउ भाउ सु भाणै ।१।

गुरुप्रसादः शिष्यप्रेमश्च दिव्यक्रमेण मिलित्वा गुरुप्रेमरूपेण शिष्यस्य मनसि भयस्य रूपेण परस्परं मिलित्वा सन्तुलितं सुन्दरं च व्यक्तित्वं निर्मान्ति।

ਪਉੜੀ ੨
पउड़ी २

ਗੁਰ ਸਿਖਹੁ ਗੁਰਸਿਖੁ ਹੈ ਪੀਰ ਪੀਰਹੁ ਕੋਈ ।
गुर सिखहु गुरसिखु है पीर पीरहु कोई ।

गुरुशिक्षणैः बहवः गुरुशिष्याः भवन्ति, किन्तु कश्चित् दुर्लभः स गुरुः सदृशः गुरुः भवति।

ਸਬਦਿ ਸੁਰਤਿ ਚੇਲਾ ਗੁਰੂ ਪਰਮੇਸਰੁ ਸੋਈ ।
सबदि सुरति चेला गुरू परमेसरु सोई ।

केवलं वचनस्य चैतन्यस्य च अभ्यासकः एव गुरु-ईश्वर-पदवीं प्राप्तुं शक्नोति।

ਦਰਸਨਿ ਦਿਸਟਿ ਧਿਆਨ ਧਰਿ ਗੁਰ ਮੂਰਤਿ ਹੋਈ ।
दरसनि दिसटि धिआन धरि गुर मूरति होई ।

एतादृशः शिष्यः गुरुदर्शने एकाग्रः (तथा च दैनन्दिन आचरणस्य भागं कृत्वा) स्वयं गुरुस्य उपमा भवति।

ਸਬਦ ਸੁਰਤਿ ਕਰਿ ਕੀਰਤਨੁ ਸਤਿਸੰਗਿ ਵਿਲੋਈ ।
सबद सुरति करि कीरतनु सतिसंगि विलोई ।

नामपाठद्वारा स्वस्य चेतनां वचनस्य प्रति सावधानं कृत्वा पवित्रसङ्घस्य विलयः भवति।

ਵਾਹਿਗੁਰੂ ਗੁਰ ਮੰਤ੍ਰ ਹੈ ਜਪਿ ਹਉਮੈ ਖੋਈ ।
वाहिगुरू गुर मंत्र है जपि हउमै खोई ।

तस्य गुरुमन्तः वाहिगुरुः, यस्य पाठः अहंकारं मेटयति।

ਆਪੁ ਗਵਾਏ ਆਪਿ ਹੈ ਗੁਣ ਗੁਣੀ ਪਰੋਈ ।੨।
आपु गवाए आपि है गुण गुणी परोई ।२।

अहङ्कारं नष्टं कृत्वा परमेश्वरस्य गुणेषु विलीनः स एव गुणपूर्णः भवति ।

ਪਉੜੀ ੩
पउड़ी ३

ਦਰਸਨ ਦਿਸਟਿ ਸੰਜੋਗੁ ਹੈ ਭੈ ਭਾਇ ਸੰਜੋਗੀ ।
दरसन दिसटि संजोगु है भै भाइ संजोगी ।

गुरुदर्शनावसरं यस्य सः सौभाग्यशालिनी प्रेमविस्मयगुणान् सुविज्ञः अस्ति।

ਸਬਦ ਸੁਰਤਿ ਬੈਰਾਗੁ ਹੈ ਸੁਖ ਸਹਜ ਅਰੋਗੀ ।
सबद सुरति बैरागु है सुख सहज अरोगी ।

शब्दचेतनारूपेण त्यागं स्वीकृत्य समतायां निवसन् सर्वव्याधिरहितः।

ਮਨ ਬਚ ਕਰਮ ਨ ਭਰਮੁ ਹੈ ਜੋਗੀਸਰੁ ਜੋਗੀ ।
मन बच करम न भरमु है जोगीसरु जोगी ।

मनः वाक्यं कर्म च न मोहेषु निमग्नं स च योगिनां राजा।

ਪਿਰਮ ਪਿਆਲਾ ਪੀਵਣਾ ਅੰਮ੍ਰਿਤ ਰਸ ਭੋਗੀ ।
पिरम पिआला पीवणा अंम्रित रस भोगी ।

प्रेमचषकस्य क्वाफरः अमृतप्रमोदे विलीनः तिष्ठति।

ਗਿਆਨੁ ਧਿਆਨੁ ਸਿਮਰਣੁ ਮਿਲੈ ਪੀ ਅਪਿਓ ਅਸੋਗੀ ।੩।
गिआनु धिआनु सिमरणु मिलै पी अपिओ असोगी ।३।

ज्ञान-ध्यान-स्मरण-मृतं पिबन् सर्वदुःख-दुःख-अतिरिक्तः ।

ਪਉੜੀ ੪
पउड़ी ४

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਿਰਮ ਰਸੁ ਕਿਉ ਆਖਿ ਵਖਾਣੈ ।
गुरमुखि सुख फलु पिरम रसु किउ आखि वखाणै ।

आनन्दफलप्रदं प्रेममृतं क्वाफं कृत्वा गुरमुखः कथं तत् अकथनीयं आनन्दं व्याख्यातुं शक्नोति स्म।

ਸੁਣਿ ਸੁਣਿ ਆਖਣੁ ਆਖਣਾ ਓਹੁ ਸਾਉ ਨ ਜਾਣੈ ।
सुणि सुणि आखणु आखणा ओहु साउ न जाणै ।

बहु उक्तं श्रूयते च किन्तु जनाः तस्य वास्तविकरसस्य विषये अज्ञानिनः एव तिष्ठन्ति।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਮਿਲਿ ਕਥਿ ਵੇਦ ਪੁਰਾਣੈ ।
ब्रहमा बिसनु महेसु मिलि कथि वेद पुराणै ।

वेदपुराणेषु ब्रह्मविष्णुमहेसा च प्रेमानन्दस्य पर्याप्तं कथितम्।

ਚਾਰਿ ਕਤੇਬਾਂ ਆਖੀਅਨਿ ਦੀਨ ਮੁਸਲਮਾਣੈ ।
चारि कतेबां आखीअनि दीन मुसलमाणै ।

अस्मिन् सन्दर्भे सेमिटिकधर्मस्य चत्वारि शास्त्राणि द्रष्टुं शक्यन्ते ।

ਸੇਖਨਾਗੁ ਸਿਮਰਣੁ ਕਰੈ ਸਾਂਗੀਤ ਸੁਹਾਣੈ ।
सेखनागु सिमरणु करै सांगीत सुहाणै ।

सेसानागः अपि तत् स्मरति तथा च सर्वे सङ्गीतमापाः अपि तस्य अलङ्कारे व्यस्ताः सन्ति।

ਅਨਹਦ ਨਾਦ ਅਸੰਖ ਸੁਣਿ ਹੋਏ ਹੈਰਾਣੈ ।
अनहद नाद असंख सुणि होए हैराणै ।

असंख्यमप्रहतरागान् श्रुत्वा विस्मयपूर्णः भवति ।

ਅਕਥ ਕਥਾ ਕਰਿ ਨੇਤਿ ਨੇਤਿ ਪੀਲਾਏ ਭਾਣੈ ।੪।
अकथ कथा करि नेति नेति पीलाए भाणै ।४।

परन्तु तस्य अमृतस्य प्रेमस्य कथा अवाच्यम् अस्ति यत् भगवतः इच्छायां दिष्ट्या पिबति।

ਪਉੜੀ ੫
पउड़ी ५

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਿਰਮ ਰਸੁ ਛਿਅ ਰਸ ਹੈਰਾਣਾ ।
गुरमुखि सुख फलु पिरम रसु छिअ रस हैराणा ।

षट् रसाः (सत्राः) अपि प्रेमामृतरूपेण गुरमुखस्य मनोहरफलस्य पुरतः आश्चर्यपूर्णाः सन्ति।

ਛਤੀਹ ਅੰਮ੍ਰਿਤ ਤਰਸਦੇ ਵਿਸਮਾਦ ਵਿਡਾਣਾ ।
छतीह अंम्रित तरसदे विसमाद विडाणा ।

षट्त्रिंशत् प्रकाराः भोजनं तस्य भव्यतायाः पुरतः भयंकरं प्राप्य तस्य समत्वं तृष्णां कुर्वन्ति।

ਨਿਝਰ ਧਾਰ ਹਜਾਰ ਹੋਇ ਭੈ ਚਕਿਤ ਭੁਲਾਣਾ ।
निझर धार हजार होइ भै चकित भुलाणा ।

दशमद्वारेण प्रवहन्तः आनन्दप्रवाहाः असंख्याः अपि तस्य पुरतः आश्चर्यभयपूर्णाः भवन्ति ।

ਇੜਾ ਪਿੰਗੁਲਾ ਸੁਖਮਨਾ ਸੋਹੰ ਨ ਸਮਾਣਾ ।
इड़ा पिंगुला सुखमना सोहं न समाणा ।

इरा-पिङ्गल-सुसुम्ना-तंत्रिकाधारेषु सोहं पाठस्य रसः प्रेमामृतस्य रसस्य समः नास्ति ।

ਵੀਹ ਇਕੀਹ ਚੜਾਉ ਚੜਿ ਪਰਚਾ ਪਰਵਾਣਾ ।
वीह इकीह चड़ाउ चड़ि परचा परवाणा ।

प्राणान् निर्जीवान् अर्थात् समग्रं जगत् परं गत्वा चैतन्यं भगवता विलीनं भवति।

ਪੀਤੈ ਬੋਲਿ ਨ ਹੰਘਈ ਆਖਾਣ ਵਖਾਣਾ ।੫।
पीतै बोलि न हंघई आखाण वखाणा ।५।

तदा स्थितिः तादृशी भवति यत् यथा पिबन् वक्तुं न शक्यते तथा प्रेमामृतस्य पानस्य वार्तालापः अवाच्यः भवति।

ਪਉੜੀ ੬
पउड़ी ६

ਗਲੀ ਸਾਦੁ ਨ ਆਵਈ ਜਿਚਰੁ ਮੁਹੁ ਖਾਲੀ ।
गली सादु न आवई जिचरु मुहु खाली ।

यावत् स्वादिष्टं वस्तु न मुखं प्रविशति तावत् रसस्य कथनमात्रेण किमपि आनन्दं न आनेतुं शक्यते।

ਮੁਹੁ ਭਰਿਐ ਕਿਉਂ ਬੋਲੀਐ ਰਸ ਜੀਭ ਰਸਾਲੀ ।
मुहु भरिऐ किउं बोलीऐ रस जीभ रसाली ।

धारणे मुखं रसपूर्णं जिह्वा च आनन्दपूर्णं कथं वक्तुं शक्यते स्म ।

ਸਬਦੁ ਸੁਰਤਿ ਸਿਮਰਣ ਉਲੰਘਿ ਨਹਿ ਨਦਰਿ ਨਿਹਾਲੀ ।
सबदु सुरति सिमरण उलंघि नहि नदरि निहाली ।

पाठपदं अतिक्रम्य येषां चैतन्यं वचने विलीनं भवति, ते भगवन्तं विना किमपि न पश्यन्ति।

ਪੰਥੁ ਕੁਪੰਥੁ ਨ ਸੁਝਈ ਅਲਮਸਤ ਖਿਆਲੀ ।
पंथु कुपंथु न सुझई अलमसत खिआली ।

प्रेमसिक्तानां जनानां कृते शुभाशुभमार्गाणां न अर्थः।

ਡਗਮਗ ਚਾਲ ਸੁਢਾਲ ਹੈ ਗੁਰਮਤਿ ਨਿਰਾਲੀ ।
डगमग चाल सुढाल है गुरमति निराली ।

गुरु (गुर्मत) प्रज्ञा प्रेमपूर्ण व्यक्ति के डगमगाती चाल विशिष्ट रूप से सुन्दर दृश्यते।

ਚੜਿਆ ਚੰਦੁ ਨ ਲੁਕਈ ਢਕਿ ਜੋਤਿ ਕੁਨਾਲੀ ।੬।
चड़िआ चंदु न लुकई ढकि जोति कुनाली ।६।

इदानीं हृदयस्य आकाशे उद्भूतः चन्द्रः पिष्टपिष्टकुण्डेन स्वप्रकाशं आच्छादयितुं प्रयत्नाः अपि गुप्तः तिष्ठितुं न शक्नोति।

ਪਉੜੀ ੭
पउड़ी ७

ਲਖ ਲਖ ਬਾਵਨ ਚੰਦਨਾ ਲਖ ਅਗਰ ਮਿਲੰਦੇ ।
लख लख बावन चंदना लख अगर मिलंदे ।

असंख्य पादुकाः सुगन्धितयष्टयः च मिश्रिताः भवेयुः;

ਲਖ ਕਪੂਰ ਕਥੂਰੀਆ ਅੰਬਰ ਮਹਿਕੰਦੇ ।
लख कपूर कथूरीआ अंबर महिकंदे ।

असंख्यकर्पूरकस्तूरीभिः आकाशं गन्धपूर्णं भवेत्;

ਲਖ ਲਖ ਗਉੜੇ ਮੇਦ ਮਿਲਿ ਕੇਸਰ ਚਮਕੰਦੇ ।
लख लख गउड़े मेद मिलि केसर चमकंदे ।

यदि असंख्य केसराः गोस्य पीतवर्णकेन सह मिश्रिताः भवन्ति;

ਸਭ ਸੁਗੰਧ ਰਲਾਇ ਕੈ ਅਰਗਜਾ ਕਰੰਦੇ ।
सभ सुगंध रलाइ कै अरगजा करंदे ।

एतेषां सर्वेषां च गन्धानां धूपदण्डः निर्मितः भवति;

ਲਖ ਅਰਗਜੇ ਫੁਲੇਲ ਫੁਲ ਫੁਲਵਾੜੀ ਸੰਦੇ ।
लख अरगजे फुलेल फुल फुलवाड़ी संदे ।

अथ पुष्पगन्धगन्धैः सह तादृशाः असंख्याः यष्टयः ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਪਿਰਮ ਰਸੁ ਵਾਸੂ ਨ ਲਹੰਦੇ ।੭।
गुरमुखि सुख फल पिरम रसु वासू न लहंदे ।७।

तदापि एते सर्वे गुरमुखप्रेममृतगन्धं सहितुं न शक्नुवन्ति।

ਪਉੜੀ ੮
पउड़ी ८

ਰੂਪ ਸਰੂਪ ਅਨੂਪ ਲਖ ਇੰਦ੍ਰਪੁਰੀ ਵਸੰਦੇ ।
रूप सरूप अनूप लख इंद्रपुरी वसंदे ।

इन्द्रपुरीयां कोटिशो सुन्दराः जनाः निवसन्ति;

ਰੰਗ ਬਿਰੰਗ ਸੁਰੰਗ ਲਖ ਬੈਕੁੰਠ ਰਹੰਦੇ ।
रंग बिरंग सुरंग लख बैकुंठ रहंदे ।

कोटिशो जनाः स्वर्गे निवसन्ति;

ਲਖ ਜੋਬਨ ਸੀਗਾਰ ਲਖ ਲਖ ਵੇਸ ਕਰੰਦੇ ।
लख जोबन सीगार लख लख वेस करंदे ।

कोटिकोटियुवकाः अनेकप्रकारस्य परिधानं धारयन्ति;

ਲਖ ਦੀਵੇ ਲਖ ਤਾਰਿਆਂ ਜੋਤਿ ਸੂਰਜ ਚੰਦੇ ।
लख दीवे लख तारिआं जोति सूरज चंदे ।

कोटि-कोटि-दीप-तारक-सूर्य-चन्द्र-प्रकाशाः सन्ति;

ਰਤਨ ਜਵਾਹਰ ਲਖ ਮਣੀ ਜਗਮਗ ਟਹਕੰਦੇ ।
रतन जवाहर लख मणी जगमग टहकंदे ।

रत्नानां माणिक्यानां च कोटिज्योतिषां स्फुरन्ति ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਿਰਮ ਰਸ ਜੋਤੀ ਨ ਪੁਜੰਦੇ ।੮।
गुरमुखि सुख फलु पिरम रस जोती न पुजंदे ।८।

परन्तु एते सर्वे प्रकाशाः प्रेमस्य अमृतस्य प्रकाशं यावत् न प्राप्नुवन्ति अर्थात् एते सर्वे प्रकाशाः तस्य पुरतः विवर्णाः सन्ति।

ਪਉੜੀ ੯
पउड़ी ९

ਚਾਰਿ ਪਦਾਰਥ ਰਿਧਿ ਸਿਧਿ ਨਿਧਿ ਲਖ ਕਰੋੜੀ ।
चारि पदारथ रिधि सिधि निधि लख करोड़ी ।

जीवनस्य चतुर्णां आदर्शानां ऋद्धिसिद्धिषु, असंख्यनिधिषु च सर्वेषु;

ਲਖ ਪਾਰਸ ਲਖ ਪਾਰਿਜਾਤ ਲਖ ਲਖਮੀ ਜੋੜੀ ।
लख पारस लख पारिजात लख लखमी जोड़ी ।

दार्शनिकस्य शिलाः, इच्छापूरणवृक्षाः, अनेकविधाः धनाः च सङ्गृह्यन्ते;

ਲਖ ਚਿੰਤਾਮਣਿ ਕਾਮਧੇਣੁ ਚਤੁਰੰਗ ਚਮੋੜੀ ।
लख चिंतामणि कामधेणु चतुरंग चमोड़ी ।

एतत्सर्वं किमपि इष्टं, इच्छापूर्तिं च गावः च प्रदातुं कल्पिताः असंख्य-कथा-रत्नाः अपि योजिताः सन्ति;

ਮਾਣਕ ਮੋਤੀ ਹੀਰਿਆ ਨਿਰਮੋਲ ਮਹੋੜੀ ।
माणक मोती हीरिआ निरमोल महोड़ी ।

पुनः अनेन सर्वैः सह अमूल्यरत्नाः, मौक्तिकाः, हीरकाः च रक्षिताः सन्ति;

ਲਖ ਕਵਿਲਾਸ ਸੁਮੇਰੁ ਲਖ ਲਖ ਰਾਜ ਬਹੋੜੀ ।
लख कविलास सुमेरु लख लख राज बहोड़ी ।

असंख्य कैलासः सुमेरपर्वताः अपि एकत्र समागताः सन्ति;

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਿਰਮ ਰਸੁ ਮੁਲੁ ਅਮੁਲੁ ਸੁ ਥੋੜੀ ।੯।
गुरमुखि सुख फलु पिरम रसु मुलु अमुलु सु थोड़ी ।९।

तदापि तेषां सर्वेषां गुरमुखप्रेमस्य अमूल्यमृतस्य पुरतः सर्वथा स्थितिः नास्ति।

ਪਉੜੀ ੧੦
पउड़ी १०

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਲਖ ਲਖ ਲਖ ਲਹਰਿ ਤਰੰਗਾ ।
गुरमुखि सुख फल लख लख लख लहरि तरंगा ।

गुरमुखाः विश्वसागरस्य मायातरङ्गानाम् मध्ये मनोहरफलतरङ्गं परिचययन्ति।

ਲਖ ਦਰੀਆਉ ਸਮਾਉ ਕਰਿ ਲਖ ਲਹਰੀ ਅੰਗਾ ।
लख दरीआउ समाउ करि लख लहरी अंगा ।

लौकिकनदीनां कोटितरङ्गं वहन्ति शरीरे ।

ਲਖ ਦਰੀਆਉ ਸਮੁੰਦ ਵਿਚਿ ਲਖ ਤੀਰਥ ਗੰਗਾ ।
लख दरीआउ समुंद विचि लख तीरथ गंगा ।

असंख्य नद्यः समुद्रे सन्ति तथा च बहवः गङ्गायाः तीर्थकेन्द्राः सन्ति ।

ਲਖ ਸਮੁੰਦ ਗੜਾੜ ਵਿਚਿ ਬਹੁ ਰੰਗ ਬਿਰੰਗਾ ।
लख समुंद गड़ाड़ विचि बहु रंग बिरंगा ।

समुद्रेषु कोटिः समुद्राः विविधरूपवर्णाः सन्ति ।

ਲਖ ਗੜਾੜ ਤਰੰਗ ਵਿਚਿ ਲਖ ਅਝੁ ਕਿਣੰਗਾ ।
लख गड़ाड़ तरंग विचि लख अझु किणंगा ।

एतादृशाः समुद्राः प्रेमाश्रुपातस्य एकस्मिन् बिन्दौ दृश्यन्ते स्यात् ।

ਪਿਰਮ ਪਿਆਲਾ ਪੀਵਣਾ ਕੋ ਬੁਰਾ ਨ ਚੰਗਾ ।੧੦।
पिरम पिआला पीवणा को बुरा न चंगा ।१०।

प्रेमचषकात् कूजन्तस्य पुरुषस्य किमपि शुभं दुष्टं वा नास्ति।

ਪਉੜੀ ੧੧
पउड़ी ११

ਇਕ ਕਵਾਉ ਪਸਾਉ ਕਰਿ ਓਅੰਕਾਰੁ ਸੁਣਾਇਆ ।
इक कवाउ पसाउ करि ओअंकारु सुणाइआ ।

एकस्मात् अनुनादात् ओअङ्कर-ब्रह्मः समग्रं जगत् निर्मितवान् ।

ਓਅੰਕਾਰਿ ਅਕਾਰ ਲਖ ਬ੍ਰਹਮੰਡ ਬਣਾਇਆ ।
ओअंकारि अकार लख ब्रहमंड बणाइआ ।

ओअङ्करः एव कोटि-कोटि-कोटि-रूपं धारितवान् ।

ਪੰਜਿ ਤਤੁ ਉਤਪਤਿ ਲਖ ਤ੍ਰੈ ਲੋਅ ਸੁਹਾਇਆ ।
पंजि ततु उतपति लख त्रै लोअ सुहाइआ ।

पञ्च तत्त्वानि सृष्टानि, असंख्यानि उत्पादनानि कृतानि, त्रयः लोकाः च अलङ्कृताः।

ਜਲਿ ਥਲਿ ਗਿਰਿ ਤਰਵਰ ਸਫਲ ਦਰੀਆਵ ਚਲਾਇਆ ।
जलि थलि गिरि तरवर सफल दरीआव चलाइआ ।

जलं पृथिवीं च पर्वतं वृक्षान् सृष्ट्वा पुण्यानदीः प्रवहति स्म ।

ਲਖ ਦਰੀਆਉ ਸਮਾਉ ਕਰਿ ਤਿਲ ਤੁਲ ਨ ਤੁਲਾਇਆ ।
लख दरीआउ समाउ करि तिल तुल न तुलाइआ ।

सः सृजत् महासागरान् येषु असंख्यनदीः आश्रिताः सन्ति।

ਕੁਦਰਤਿ ਇਕ ਅਤੋਲਵੀ ਲੇਖਾ ਨ ਲਿਖਾਇਆ ।
कुदरति इक अतोलवी लेखा न लिखाइआ ।

तेषां भव्यतायाः अंशः व्याख्यातुं न शक्यते । केवलं प्रकृतिः अनन्ता यस्याः विस्तारः गणयितुं न शक्यते।

ਕੁਦਰਤਿ ਕੀਮ ਨ ਜਾਣੀਐ ਕਾਦਰੁ ਕਿਨਿ ਪਾਇਆ ।੧੧।
कुदरति कीम न जाणीऐ कादरु किनि पाइआ ।११।

यदा प्रकृतिः अज्ञाता भवति तदा कथं तस्य प्रजापतिः ज्ञायते स्म।

ਪਉੜੀ ੧੨
पउड़ी १२

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪ੍ਰੇਮ ਰਸੁ ਅਬਿਗਤਿ ਗਤਿ ਭਾਈ ।
गुरमुखि सुख फलु प्रेम रसु अबिगति गति भाई ।

अवाच्यः प्रेमानन्दस्य रसः, यः गुरमुखानां भोगफलम्।

ਪਾਰਾਵਾਰੁ ਅਪਾਰੁ ਹੈ ਕੋ ਆਇ ਨ ਜਾਈ ।
पारावारु अपारु है को आइ न जाई ।

इदं तटं ततः परं च सीमातः परं कोऽपि तत् प्राप्तुं न शक्नोति।

ਆਦਿ ਅੰਤਿ ਪਰਜੰਤ ਨਾਹਿ ਪਰਮਾਦਿ ਵਡਾਈ ।
आदि अंति परजंत नाहि परमादि वडाई ।

अस्य आरम्भः अन्तः च अगाधः, भव्यता च अत्यन्तं प्रख्याता अस्ति ।

ਹਾਥ ਨ ਪਾਇ ਅਥਾਹ ਦੀ ਅਸਗਾਹ ਸਮਾਈ ।
हाथ न पाइ अथाह दी असगाह समाई ।

एतावत् यत् अनेके समुद्राः तस्मिन् निमज्जन्ति तथापि तस्य गभीरता अज्ञाता एव तिष्ठति।

ਪਿਰਮ ਪਿਆਲੇ ਬੂੰਦ ਇਕ ਕਿਨਿ ਕੀਮਤਿ ਪਾਈ ।
पिरम पिआले बूंद इक किनि कीमति पाई ।

एतादृशस्य प्रेमचषकस्य एकं बिन्दुमपि को मूल्याङ्कनं कर्तुं शक्नोति स्म।

ਅਗਮਹੁ ਅਗਮ ਅਗਾਧਿ ਬੋਧ ਗੁਰ ਅਲਖੁ ਲਖਾਈ ।੧੨।
अगमहु अगम अगाधि बोध गुर अलखु लखाई ।१२।

दुर्गमं तस्य ज्ञानं च अगाधं, परन्तु गुरुः अस्य अगोचरस्य प्रेमचषकस्य साक्षात्कारं कर्तुं शक्नोति।

ਪਉੜੀ ੧੩
पउड़ी १३

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਿਰਮ ਰਸੁ ਤਿਲੁ ਅਲਖੁ ਅਲੇਖੈ ।
गुरमुखि सुख फलु पिरम रसु तिलु अलखु अलेखै ।

प्रेमानन्दरूपेण गुरमुखानाम् सुखफलस्य अंशोऽपि अगोचरः सर्वलेखात् परः।

ਲਖ ਚਉਰਾਸੀਹ ਜੂਨਿ ਵਿਚਿ ਜੀਅ ਜੰਤ ਵਿਸੇਖੈ ।
लख चउरासीह जूनि विचि जीअ जंत विसेखै ।

चतुरशीतिलक्षेषु जातिषु बहवः प्राणिनः।

ਸਭਨਾ ਦੀ ਰੋਮਾਵਲੀ ਬਹੁ ਬਿਧਿ ਬਹੁ ਭੇਖੈ ।
सभना दी रोमावली बहु बिधि बहु भेखै ।

तेषां सर्वेषां त्रिकोणानां विविधवर्णः भवति ।

ਰੋਮਿ ਰੋਮਿ ਲਖ ਲਖ ਸਿਰ ਮੁਹੁ ਲਖ ਸਰੇਖੈ ।
रोमि रोमि लख लख सिर मुहु लख सरेखै ।

यदि तेषां एककेशेषु कोटिशिरः मुखं च संयोजितम् आसीत्;

ਲਖ ਲਖ ਮੁਹਿ ਮੁਹਿ ਜੀਭੁ ਕਰਿ ਸੁਣਿ ਬੋਲੈ ਦੇਖੈ ।
लख लख मुहि मुहि जीभु करि सुणि बोलै देखै ।

यदि एतादृशाः कोटिमुखाः स्वकोटिजिह्वाभिः वक्तुं शक्नुवन्ति स्म;

ਸੰਖ ਅਸੰਖ ਇਕੀਹ ਵੀਹ ਸਮਸਰਿ ਨ ਨਿਮੇਖੈ ।੧੩।
संख असंख इकीह वीह समसरि न निमेखै ।१३।

यदि असंख्यगुणाधिकं जगत् निर्मितम् आसीत् तर्हि अपि तत् एकस्य क्षणस्य (प्रेमस्य आनन्दस्य) तुल्यं कर्तुं न शक्नोति।

ਪਉੜੀ ੧੪
पउड़ी १४

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਪਿਰਮ ਰਸੁ ਹੁਇ ਗੁਰਸਿਖ ਮੇਲਾ ।
गुरमुखि सुख फल पिरम रसु हुइ गुरसिख मेला ।

गुरुणा मिलनानन्तरं अर्थात् गुरुशिक्षां स्वीकृत्य गुरमुखः प्रेमानन्दस्य सुखफलं प्राप्नोति।

ਸਬਦ ਸੁਰਤਿ ਪਰਚਾਇ ਕੈ ਨਿਤ ਨੇਹੁ ਨਵੇਲਾ ।
सबद सुरति परचाइ कै नित नेहु नवेला ।

गुरुः शिष्यस्य चैतन्यं वचने विलीनं कृत्वा तस्मिन् भगवतः प्रति नित्यं नवीनं प्रेम सृजति।

ਵੀਹ ਇਕੀਹ ਚੜਾਉ ਚੜਿ ਸਿਖ ਗੁਰੁ ਗੁਰੁ ਚੇਲਾ ।
वीह इकीह चड़ाउ चड़ि सिख गुरु गुरु चेला ।

एवं लौकिकतायाः उपरि गत्वा शिष्यः गुरुः गुरुशिष्यः च भवति।

ਅਪਿਉ ਪੀਐ ਅਜਰੁ ਜਰੈ ਗੁਰ ਸੇਵ ਸੁਹੇਲਾ ।
अपिउ पीऐ अजरु जरै गुर सेव सुहेला ।

इदानीं प्रेमरसस्य असह्यं पेयं क्वाफ् कृत्वा असह्यं अधिकं सहते। परन्तु एतत् सर्वं गुरुसेवाया एव सम्भवं भवति

ਜੀਵਦਿਆ ਮਰਿ ਚਲਣਾ ਹਾਰਿ ਜਿਣੈ ਵਹੇਲਾ ।
जीवदिआ मरि चलणा हारि जिणै वहेला ।

(प्रेमस्य आनन्दं प्राप्तुं) अहङ्कारं वधं कर्तव्यं भवति, जगतः प्रति उदासीनत्वेन च तत् जितुम् अर्हति।

ਸਿਲ ਅਲੂਣੀ ਚਟਣੀ ਲਖ ਅੰਮ੍ਰਿਤ ਪੇਲਾ ।੧੪।
सिल अलूणी चटणी लख अंम्रित पेला ।१४।

इमां अरुचिकरं (अलवणं) पाषाणं लेहयति अर्थात् अनिच्छा भक्तिमार्गं स्वीकृतवान् स एव अमृतमृतसमानि असंख्यानन्दान् क्षिपति।

ਪਉੜੀ ੧੫
पउड़ी १५

ਪਾਣੀ ਕਾਠੁ ਨ ਡੋਬਈ ਪਾਲੇ ਦੀ ਲਜੈ ।
पाणी काठु न डोबई पाले दी लजै ।

जलं काष्ठं न मज्जति यतोहि तत् वस्तुनां पोषणस्य स्वाभाविकं प्रतिष्ठां पूरयति (जलं वनस्पतिं वर्धयति)।

ਸਿਰਿ ਕਲਵਤ੍ਰੁ ਧਰਾਇ ਕੈ ਸਿਰਿ ਚੜਿਆ ਭਜੈ ।
सिरि कलवत्रु धराइ कै सिरि चड़िआ भजै ।

आरा इव शिरसि पात्रं वहति यतः पात्रं जलं छित्त्वा अग्रे गच्छति।

ਲੋਹੇ ਜੜੀਐ ਬੋਹਿਥਾ ਭਾਰਿ ਭਰੇ ਨ ਤਜੈ ।
लोहे जड़ीऐ बोहिथा भारि भरे न तजै ।

अवश्यं काष्ठे लोहं स्तम्भितम् अस्ति किन्तु जलं तस्य अपि भारं वहति।

ਪੇਟੈ ਅੰਦਰਿ ਅਗਿ ਰਖਿ ਤਿਸੁ ਪੜਦਾ ਕਜੈ ।
पेटै अंदरि अगि रखि तिसु पड़दा कजै ।

जलं जानाति यत् तस्य शत्रुवह्निः काष्ठे अस्ति किन्तु तथापि एतत् तथ्यं आच्छादयति न च मज्जयति।

ਅਗਰੈ ਡੋਬੈ ਜਾਣਿ ਕੈ ਨਿਰਮੋਲਕ ਧਜੈ ।
अगरै डोबै जाणि कै निरमोलक धजै ।

चन्दनकाष्ठं ज्ञात्वा मग्नं भवति येन तत् वास्तविकचन्दनकाष्ठं सिद्धं भवति तस्य मूल्यं च अधिकं नियतं भवेत्।

ਗੁਰਮੁਖਿ ਮਾਰਗਿ ਚਲਣਾ ਛਡਿ ਖਬੈ ਸਜੈ ।੧੫।
गुरमुखि मारगि चलणा छडि खबै सजै ।१५।

गुरमुखानाम् अपि मार्गः समानः; ते हानिलाभस्य परिचर्या विना अधिकाधिकं गच्छन्ति।

ਪਉੜੀ ੧੬
पउड़ी १६

ਖਾਣਿ ਉਖਣਿ ਕਢਿ ਆਣਦੇ ਨਿਰਮੋਲਕ ਹੀਰਾ ।
खाणि उखणि कढि आणदे निरमोलक हीरा ।

खानि खननेन हीरकं बहिः आनयति।

ਜਉਹਰੀਆ ਹਥਿ ਆਵਦਾ ਉਇ ਗਹਿਰ ਗੰਭੀਰਾ ।
जउहरीआ हथि आवदा उइ गहिर गंभीरा ।

ततः शान्तमहारत्नहस्तेषु गच्छति।

ਮਜਲਸ ਅੰਦਰਿ ਦੇਖਦੇ ਪਾਤਿਸਾਹ ਵਜੀਰਾ ।
मजलस अंदरि देखदे पातिसाह वजीरा ।

समागमेषु नृपाः मन्त्रिणः च परीक्षन्ते परिशीलयन्ति च।

ਮੁਲੁ ਕਰਨਿ ਅਜਮਾਇ ਕੈ ਸਾਹਾ ਮਨ ਧੀਰਾ ।
मुलु करनि अजमाइ कै साहा मन धीरा ।

पूर्णविश्वासेन बैंककाः तस्य मूल्याङ्कनं कुर्वन्ति।

ਅਹਰਣਿ ਉਤੈ ਰਖਿ ਕੈ ਘਣ ਘਾਉ ਸਰੀਰਾ ।
अहरणि उतै रखि कै घण घाउ सरीरा ।

मुद्गरप्रहारैः निहङ्गे स्थापयित्वा तस्य शरीरं व्रणार्थं प्रयतते।

ਵਿਰਲਾ ਹੀ ਠਹਿਰਾਵਦਾ ਦਰਗਹ ਗੁਰ ਪੀਰਾ ।੧੬।
विरला ही ठहिरावदा दरगह गुर पीरा ।१६।

दुर्लभः कोऽपि अक्षुण्णः एव तिष्ठति । तथैव कोऽपि दुर्लभः गुरुस्य (ईश्वरस्य) दरबारं प्राप्नोति अर्थात् कोऽपि दुर्लभः मायायाः अन्धकारात् तस्य मोहात् च मुक्तः भवति।

ਪਉੜੀ ੧੭
पउड़ी १७

ਤਰਿ ਡੁਬੈ ਡੁਬਾ ਤਰੈ ਪੀ ਪਿਰਮ ਪਿਆਲਾ ।
तरि डुबै डुबा तरै पी पिरम पिआला ।

यः प्रेमचषकं कूजति सः उपरिष्टात् आत्मानं मज्जति परन्तु वस्तुतः मत्तः भूत्वा तस्मिन् मग्नः तत् तरति, पारं च गच्छति।

ਜਿਣਿ ਹਾਰੈ ਹਾਰੈ ਜਿਣੈ ਏਹੁ ਗੁਰਮੁਖਿ ਚਾਲਾ ।
जिणि हारै हारै जिणै एहु गुरमुखि चाला ।

एषः एव गुरमुखानाम् मार्गः यत् ते जित्वा हार्यमानाः सर्वं एकं सर्वं जित्वा हारयन्ति।

ਮਾਰਗੁ ਖੰਡੇ ਧਾਰ ਹੈ ਭਵਜਲੁ ਭਰਨਾਲਾ ।
मारगु खंडे धार है भवजलु भरनाला ।

विश्वे सागरः द्विधातुः खड्गः इव वधशिला इव अस्ति

ਵਾਲਹੁ ਨਿਕਾ ਆਖੀਐ ਗੁਰ ਪੰਥੁ ਨਿਰਾਲਾ ।
वालहु निका आखीऐ गुर पंथु निराला ।

या सर्वं नाशयति, दुर्युक्ता बुद्धिः दुष्टकर्मणाम्।

ਹਉਮੈ ਬਜਰੁ ਭਾਰ ਹੈ ਦੁਰਮਤਿ ਦੁਰਾਲਾ ।
हउमै बजरु भार है दुरमति दुराला ।

गुरुस्य शिष्यः गुरमतद्वारा अहङ्कारं नष्टं करोति,

ਗੁਰਮਤਿ ਆਪੁ ਗਵਾਇ ਕੈ ਸਿਖੁ ਜਾਇ ਸੁਖਾਲਾ ।੧੭।
गुरमति आपु गवाइ कै सिखु जाइ सुखाला ।१७।

गुरवस्य प्रज्ञां च याति लोकाब्धिमिदम् |

ਪਉੜੀ ੧੮
पउड़ी १८

ਧਰਤਿ ਵੜੈ ਵੜਿ ਬੀਉ ਹੋਇ ਜੜ ਅੰਦਰਿ ਜੰਮੈ ।
धरति वड़ै वड़ि बीउ होइ जड़ अंदरि जंमै ।

बीजं भूमौ प्रविश्य मूलरूपेण निवसति ।

ਹੋਇ ਬਰੂਟਾ ਚੁਹਚੁਹਾ ਮੂਲ ਡਾਲ ਧਰੰਮੈ ।
होइ बरूटा चुहचुहा मूल डाल धरंमै ।

ततः हरितवनस्पतिरूपेण काण्डशाखा भवति।

ਬਿਰਖ ਅਕਾਰੁ ਬਿਥਾਰੁ ਕਰਿ ਬਹੁ ਜਟਾ ਪਲੰਮੈ ।
बिरख अकारु बिथारु करि बहु जटा पलंमै ।

वृक्षः भूत्वा अधिकं प्रसरति, तस्मात् उलझिताः शाखाः लम्बन्ते।

ਜਟਾ ਲਟਾ ਮਿਲਿ ਧਰਤਿ ਵਿਚਿ ਹੋਇ ਮੂਲ ਅਗੰਮੈ ।
जटा लटा मिलि धरति विचि होइ मूल अगंमै ।

एते प्रफुल्लिताः शाखाः अन्ते भूमौ प्रविष्टाः पुनः मूलरूपं प्राप्नुवन्ति।

ਛਾਂਵ ਘਣੀ ਪਤ ਸੋਹਣੇ ਫਲ ਲੱਖ ਲਖੰਮੈ ।
छांव घणी पत सोहणे फल लक्ख लखंमै ।

इदानीं तस्य छाया चिन्तनं भवति पत्राणि च सुन्दराणि दृश्यन्ते, तस्मिन् कोटिफलानि वर्धन्ते च।

ਫਲ ਫਲ ਅੰਦਰਿ ਬੀਅ ਬਹੁ ਗੁਰਸਿਖ ਮਰੰਮੈ ।੧੮।
फल फल अंदरि बीअ बहु गुरसिख मरंमै ।१८।

प्रत्येकं फले बहवः बीजानि अवशिष्यन्ते (एषा प्रक्रिया च प्रचलति)। गुरुस्य सिक्खानां रहस्यं तदेव; ते अपि वटवृक्ष इव भगवतः नाम प्रसारयन्ति।

ਪਉੜੀ ੧੯
पउड़ी १९

ਇਕੁ ਸਿਖੁ ਦੁਇ ਸਾਧ ਸੰਗੁ ਪੰਜੀਂ ਪਰਮੇਸਰੁ ।
इकु सिखु दुइ साध संगु पंजीं परमेसरु ।

एकः सिक्खः, द्वौ सङ्घः पञ्चसु च ईश्वरः निवसति।

ਨਉ ਅੰਗ ਨੀਲ ਅਨੀਲ ਸੁੰਨ ਅਵਤਾਰ ਮਹੇਸਰੁ ।
नउ अंग नील अनील सुंन अवतार महेसरु ।

यथा एकस्मिन् योजिताः साइफराः अनन्तसङ्ख्यां कुर्वन्ति, तथैव सुन्या (ईश्वर) इत्यनेन सह आसक्ताः भवन्ति, तथैव प्राणिनः अपि महापुरुषाः, पृथिव्याः राजानः च परिणमन्ति।

ਵੀਹ ਇਕੀਹ ਅਸੰਖ ਸੰਖ ਮੁਕਤੈ ਮੁਕਤੇਸਰੁ ।
वीह इकीह असंख संख मुकतै मुकतेसरु ।

एवं असंख्याकाः लघुबृहत्पुरुषाः अपि मुक्ताः मोक्षदाः च भवन्ति ।

ਨਗਰਿ ਨਗਰਿ ਮੈ ਸਹੰਸ ਸਿਖ ਦੇਸ ਦੇਸ ਲਖੇਸਰੁ ।
नगरि नगरि मै सहंस सिख देस देस लखेसरु ।

नगरे नगरे देशे देशे च सिक्खाः असंख्याः सन्ति।

ਇਕ ਦੂੰ ਬਿਰਖਹੁ ਲਖ ਫਲ ਫਲ ਬੀਅ ਲੋਮੇਸਰੁ ।
इक दूं बिरखहु लख फल फल बीअ लोमेसरु ।

यथा वृक्षात् कोटिफलानि प्राप्यन्ते तेषु फलेषु कोटिबीजानि अवशिष्यन्ते (तत्त्वतः सिक्खाः गुरुवृक्षस्य फलानि तेषु फलेषु च गुरुः बीजरूपेण निवसति)।

ਭੋਗ ਭੁਗਤਿ ਰਾਜੇਸੁਰਾ ਜੋਗ ਜੁਗਤਿ ਜੋਗੇਸਰੁ ।੧੯।
भोग भुगति राजेसुरा जोग जुगति जोगेसरु ।१९।

एते गुरुशिष्याः आनन्दभोगिनः भूत्वा राजसम्राटाः योगविधिज्ञाः भूत्वा योगिनां राजानः सन्ति।

ਪਉੜੀ ੨੦
पउड़ी २०

ਪੀਰ ਮੁਰੀਦਾ ਪਿਰਹੜੀ ਵਣਜਾਰੇ ਸਾਹੈ ।
पीर मुरीदा पिरहड़ी वणजारे साहै ।

शिष्यगुरुयोः प्रेम यथा व्यापारिकस्य बैंकरस्य च भवति।

ਸਉਦਾ ਇਕਤੁ ਹਟਿ ਹੈ ਸੰਸਾਰੁ ਵਿਸਾਹੈ ।
सउदा इकतु हटि है संसारु विसाहै ।

भगवन्नामस्य मालवस्तु एकस्मिन् एव पोते (गुरुस्य) उपलभ्यते तथा च समग्रं जगत् तत्र-मात्रं क्रयति।

ਕੋਈ ਵੇਚੈ ਕਉਡੀਆ ਕੋ ਦਮ ਉਗਾਹੈ ।
कोई वेचै कउडीआ को दम उगाहै ।

केचन लौकिकाः दुकानदाराः कचरान् विक्रयन्ति अन्ये तु धनसङ्ग्रहं कुर्वन्ति ।

ਕੋਈ ਰੁਪਯੇ ਵਿਕਣੈ ਸੁਨਈਏ ਕੋ ਡਾਹੈ ।
कोई रुपये विकणै सुनईए को डाहै ।

केचन रुप्यकाणि व्यययित्वा सुवर्णमुद्राः संग्रहयन्ति;

ਕੋਈ ਰਤਨ ਵਣੰਜਦਾ ਕਰਿ ਸਿਫਤਿ ਸਲਾਹੈ ।
कोई रतन वणंजदा करि सिफति सलाहै ।

केचन च भगवतः स्तुतिरत्नव्यापारं कुर्वन्ति।

ਵਣਜਿ ਸੁਪਤਾ ਸਾਹ ਨਾਲਿ ਵੇਸਾਹੁ ਨਿਬਾਹੈ ।੨੦।
वणजि सुपता साह नालि वेसाहु निबाहै ।२०।

यः कोऽपि दुर्लभः माननीयः बैंकरः भगवति पूर्णविश्वासं धारयति सः एतत् व्यापारं निर्वाहयति।

ਪਉੜੀ ੨੧
पउड़ी २१

ਸਉਦਾ ਇਕਤੁ ਹਟਿ ਹੈ ਸਾਹੁ ਸਤਿਗੁਰੁ ਪੂਰਾ ।
सउदा इकतु हटि है साहु सतिगुरु पूरा ।

सिद्धः सच्चः गुरुः वास्तविकं मालम् (भगवतः नामस्य) रक्षति।

ਅਉਗੁਣ ਲੈ ਗੁਣ ਵਿਕਣੈ ਵਚਨੈ ਦਾ ਸੂਰਾ ।
अउगुण लै गुण विकणै वचनै दा सूरा ।

सः एव शूरः यः दुष्टान् स्वीकृत्य गुणदातृत्वस्य कीर्तिं धारयति।

ਸਫਲੁ ਕਰੈ ਸਿੰਮਲੁ ਬਿਰਖੁ ਸੋਵਰਨੁ ਮਨੂਰਾ ।
सफलु करै सिंमलु बिरखु सोवरनु मनूरा ।

क्षौम-कर्पासवृक्षेषु रसयुक्तानि फलानि वर्धयितुं शक्नोति, लोहभस्मात् सुवर्णं च उत्पादयितुं शक्नोति ।

ਵਾਸਿ ਸੁਵਾਸੁ ਨਿਵਾਸੁ ਕਰਿ ਕਾਉ ਹੰਸੁ ਨ ਊਰਾ ।
वासि सुवासु निवासु करि काउ हंसु न ऊरा ।

सः वेणुषु गन्धं प्रविशति अर्थात् अहंकारिणः विनयशीलतां जनयति तथा च क्षीरात् जलं भेदं कर्तुं समर्थानाम् हंसानाम् अपेक्षया काकाः न्यूनाः न भवन्ति।

ਘੁਘੂ ਸੁਝੁ ਸੁਝਾਇਦਾ ਸੰਖ ਮੋਤੀ ਚੂਰਾ ।
घुघू सुझु सुझाइदा संख मोती चूरा ।

उलूकं ज्ञानिनां रजः शङ्खमुक्तिकान् च परिणमयति।

ਵੇਦ ਕਤੇਬਹੁ ਬਾਹਰਾ ਗੁਰ ਸਬਦਿ ਹਜੂਰਾ ।੨੧।
वेद कतेबहु बाहरा गुर सबदि हजूरा ।२१।

वेदकटेबनिरूपणात्परः गुरुः तादृशः (शब्दप्रसादाद्ब्रह्मणेन सेमिटिकशास्त्रं प्रकटितं भवति)।

ਪਉੜੀ ੨੨
पउड़ी २२

ਲਖ ਉਪਮਾ ਉਪਮਾ ਕਰੈ ਉਪਮਾ ਨ ਵਖਾਣੈ ।
लख उपमा उपमा करै उपमा न वखाणै ।

जनाः कोटिभिः प्रकारेण गुरुं स्तुवन्ति, तदर्थं च अनेकानां तुलनानां साहाय्यं गृह्णन्ति।

ਲਖ ਮਹਿਮਾ ਮਹਿਮਾ ਕਰੈ ਮਹਿਮਾ ਹੈਰਾਣੈ ।
लख महिमा महिमा करै महिमा हैराणै ।

कोटिकोटिजनाः एतावत् स्तुतिं कुर्वन्ति यत् स्तुतिः अपि आश्चर्यं अनुभवति।

ਲਖ ਮਹਾਤਮ ਮਹਾਤਮਾ ਨ ਮਹਾਤਮੁ ਜਾਣੈ ।
लख महातम महातमा न महातमु जाणै ।

कोटिकोटि अध्यात्माः गुरुस्य भव्यतां व्याख्यायन्ते किन्तु ते समानं न अवगच्छन्ति।

ਲਖ ਉਸਤਤਿ ਉਸਤਤਿ ਕਰੈ ਉਸਤਤਿ ਨ ਸਿਞਾਣੈ ।
लख उसतति उसतति करै उसतति न सिञाणै ।

कोटिशो स्तुतिकर्तारः स्तुतिं पठन्ति किन्तु ते वास्तविकं स्तुतिं न अवगच्छन्ति।

ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੁ ਹੈ ਮੈਂ ਮਾਣੁ ਨਿਮਾਣੈ ।੨੨।
आदि पुरखु आदेसु है मैं माणु निमाणै ।२२।

मम सदृशस्य विनयस्य गौरवस्य तादृशस्य आदिमस्य पुरतः नमामि सादरम् ।

ਪਉੜੀ ੨੩
पउड़ी २३

ਲਖ ਮਤਿ ਲਖ ਬੁਧਿ ਸੁਧਿ ਲਖ ਲਖ ਚਤੁਰਾਈ ।
लख मति लख बुधि सुधि लख लख चतुराई ।

कोटिकोटि सम्प्रदायाः, बुद्धिः, विचाराः, कौशलं च विद्यन्ते;

ਲਖ ਲਖ ਉਕਤਿ ਸਿਆਣਪਾਂ ਲਖ ਸੁਰਤਿ ਸਮਾਈ ।
लख लख उकति सिआणपां लख सुरति समाई ।

चेतनायां अवशोषणस्य कोटिकोटिवाक्यानि, युक्तयः, पद्धतयः च भवितुं शक्नुवन्ति;

ਲਖ ਗਿਆਨ ਧਿਆਨ ਲਖ ਲਖ ਸਿਮਰਣ ਰਾਈ ।
लख गिआन धिआन लख लख सिमरण राई ।

कोटिः ज्ञानस्य, ध्यानानां, स्मरणस्य च तत्र स्यात्;

ਲਖ ਵਿਦਿਆ ਲਖ ਇਸਟ ਜਪ ਤੰਤ ਮੰਤ ਕਮਾਈ ।
लख विदिआ लख इसट जप तंत मंत कमाई ।

कोटि-कोटि-शिक्षायाः, उद्देश्यस्य पाठाः तन्त्र-मन्त्र-प्रैक्सिश्च विद्यन्ते;

ਲਖ ਭੁਗਤਿ ਲਖ ਲਖ ਭਗਤਿ ਲਖ ਮੁਕਤਿ ਮਿਲਾਈ ।
लख भुगति लख लख भगति लख मुकति मिलाई ।

कोटि-कोटि-आनन्द-भक्ति-मोक्षयोः मिश्रिताः भवन्तु,

ਜਿਉ ਤਾਰੇ ਦਿਹ ਉਗਵੈ ਆਨ੍ਹੇਰ ਗਵਾਈ ।
जिउ तारे दिह उगवै आन्हेर गवाई ।

यथा तु सूर्योदयसमये तमः नक्षत्राणि च पलायन्ते, तथैव पूर्वोक्तवस्तूनि नष्टानि गुरवस्य प्रियमित्रत्वेन च।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਅਗਮੁ ਹੈ ਹੋਇ ਪਿਰਮ ਸਖਾਈ ।੨੩।
गुरमुखि सुख फलु अगमु है होइ पिरम सखाई ।२३।

गुरमुखः भगवतः अगम्यं सुखफलं प्राप्तुं शक्नोति।

ਪਉੜੀ ੨੪
पउड़ी २४

ਲਖ ਅਚਰਜ ਅਚਰਜ ਹੋਇ ਅਚਰਜ ਹੈਰਾਣਾ ।
लख अचरज अचरज होइ अचरज हैराणा ।

आश्चर्यं भगवन्तं दृष्ट्वा असंख्य आश्चर्यं विस्मयपूर्णं भवति।

ਵਿਸਮੁ ਹੋਇ ਵਿਸਮਾਦ ਲਖ ਲਖ ਚੋਜ ਵਿਡਾਣਾ ।
विसमु होइ विसमाद लख लख चोज विडाणा ।

तस्य अद्भुतं कर्म दृष्ट्वा उल्लासः एव उल्लासः भवति।

ਲਖ ਅਦਭੁਤ ਪਰਮਦਭੁਤੀ ਪਰਮਦਭੁਤ ਭਾਣਾ ।
लख अदभुत परमदभुती परमदभुत भाणा ।

तस्य अद्भुतं क्रमं ज्ञात्वा बहवः अलौकिकव्यवस्थाः आश्चर्यपूर्णाः अनुभवन्ति।

ਅਬਿਗਤਿ ਗਤਿ ਅਗਾਧ ਬੋਧ ਅਪਰੰਪਰੁ ਬਾਣਾ ।
अबिगति गति अगाध बोध अपरंपरु बाणा ।

अव्यक्तं स्थितिं तस्य अज्ञेयं रूपवेषं च निराकारम्।

ਅਕਥ ਕਥਾ ਅਜਪਾ ਜਪਣੁ ਨੇਤਿ ਨੇਤਿ ਵਖਾਣਾ ।
अकथ कथा अजपा जपणु नेति नेति वखाणा ।

तस्य कथा अवाच्यम् अस्ति; अपाठपाठाः तस्य कृते क्रियन्ते किन्तु सोऽपि नेति नेति(न इदं न तत्) परिकीर्तितम्।

ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਹੈ ਕੁਦਰਤਿ ਕੁਰਬਾਣਾ ।੨੪।
आदि पुरख आदेसु है कुदरति कुरबाणा ।२४।

अहं तं आदिमेश्वरं नमामि, अहं च तस्य पराक्रमेषु बलिदानं करोमि।

ਪਉੜੀ ੨੫
पउड़ी २५

ਪਾਰਬ੍ਰਹਮੁ ਪੂਰਣ ਬ੍ਰਹਮੁ ਗੁਰ ਨਾਨਕ ਦੇਉ ।
पारब्रहमु पूरण ब्रहमु गुर नानक देउ ।

गुरु नानकः सिद्धः पारमार्थिकः ब्रह्म।

ਗੁਰ ਅੰਗਦੁ ਗੁਰ ਅੰਗ ਤੇ ਸਚ ਸਬਦ ਸਮੇਉ ।
गुर अंगदु गुर अंग ते सच सबद समेउ ।

गुरुः अंगदः गुरुसङ्गमे भूत्वा वचने विलयं प्राप्तवान्।

ਅਮਰਾਪਦੁ ਗੁਰ ਅੰਗਦਹੁ ਅਤਿ ਅਲਖ ਅਭੇਉ ।
अमरापदु गुर अंगदहु अति अलख अभेउ ।

अगोचर द्वन्द्वहीन गुरु अंगद के अनन्तर अमरत्व दाता गुरु अमस दास प्रफुल्लित।

ਗੁਰ ਅਮਰਹੁ ਗੁਰ ਰਾਮ ਨਾਮੁ ਗਤਿ ਅਛਲ ਅਛੇਉ ।
गुर अमरहु गुर राम नामु गति अछल अछेउ ।

अनन्तगुणानां सहनशीलः, भण्डारः च गुरु अमर दासः अनन्तरं गुरु राम दासः स्वस्य अस्तित्वं प्रकटितवान् ।

ਰਾਮ ਰਸਕ ਅਰਜਨ ਗੁਰੂ ਅਬਿਚਲ ਅਰਖੇਉ ।
राम रसक अरजन गुरू अबिचल अरखेउ ।

गुरु राम दास से सर्व कलंक स्थावर परे राम-नाम एक लीन गुरु अर्जन देव।

ਹਰਿਗੋਵਿੰਦੁ ਗੋਵਿੰਦੁ ਗੁਰੁ ਕਾਰਣ ਕਰਣੇਉ ।੨੫।੧੩। ਤੇਰਾਂ ।
हरिगोविंदु गोविंदु गुरु कारण करणेउ ।२५।१३। तेरां ।

अथ गुरु हरगोबिन्दः आगतवान् यः सर्वकारणानां कारणः अर्थात् यः गोबिन्दः स्वयं प्रभुः।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41