एकः ओअङ्करः, दिव्यगुरुप्रसादेन साक्षात्कृता आदिमशक्तिः
गुरुशिष्यत्वं तादृशं कठिनं कार्यं यत् दुर्लभः एव तत् अवगन्तुं शक्नोति।
यो वेत्ति सः आध्यात्मिकमार्गदर्शकानां मार्गदर्शकः गुरुणां च मुख्यगुरुः भवति।
अस्मिन् चरणे शिष्येण गुरुत्वस्य अद्भुतं पराक्रमं तद्विपरीतम् च प्रवर्तते।
बाह्यतः सिक्खगुरुः यथावत् तिष्ठन्ति, परन्तु अन्तः एकस्य प्रकाशः अन्यस्य व्याप्तः भवति।
एकगुरुस्य सिक्खः भूत्वा शिष्यः गुरुवचनं अवगच्छति।
गुरुप्रसादः शिष्यप्रेमश्च दिव्यक्रमेण मिलित्वा गुरुप्रेमरूपेण शिष्यस्य मनसि भयस्य रूपेण परस्परं मिलित्वा सन्तुलितं सुन्दरं च व्यक्तित्वं निर्मान्ति।
गुरुशिक्षणैः बहवः गुरुशिष्याः भवन्ति, किन्तु कश्चित् दुर्लभः स गुरुः सदृशः गुरुः भवति।
केवलं वचनस्य चैतन्यस्य च अभ्यासकः एव गुरु-ईश्वर-पदवीं प्राप्तुं शक्नोति।
एतादृशः शिष्यः गुरुदर्शने एकाग्रः (तथा च दैनन्दिन आचरणस्य भागं कृत्वा) स्वयं गुरुस्य उपमा भवति।
नामपाठद्वारा स्वस्य चेतनां वचनस्य प्रति सावधानं कृत्वा पवित्रसङ्घस्य विलयः भवति।
तस्य गुरुमन्तः वाहिगुरुः, यस्य पाठः अहंकारं मेटयति।
अहङ्कारं नष्टं कृत्वा परमेश्वरस्य गुणेषु विलीनः स एव गुणपूर्णः भवति ।
गुरुदर्शनावसरं यस्य सः सौभाग्यशालिनी प्रेमविस्मयगुणान् सुविज्ञः अस्ति।
शब्दचेतनारूपेण त्यागं स्वीकृत्य समतायां निवसन् सर्वव्याधिरहितः।
मनः वाक्यं कर्म च न मोहेषु निमग्नं स च योगिनां राजा।
प्रेमचषकस्य क्वाफरः अमृतप्रमोदे विलीनः तिष्ठति।
ज्ञान-ध्यान-स्मरण-मृतं पिबन् सर्वदुःख-दुःख-अतिरिक्तः ।
आनन्दफलप्रदं प्रेममृतं क्वाफं कृत्वा गुरमुखः कथं तत् अकथनीयं आनन्दं व्याख्यातुं शक्नोति स्म।
बहु उक्तं श्रूयते च किन्तु जनाः तस्य वास्तविकरसस्य विषये अज्ञानिनः एव तिष्ठन्ति।
वेदपुराणेषु ब्रह्मविष्णुमहेसा च प्रेमानन्दस्य पर्याप्तं कथितम्।
अस्मिन् सन्दर्भे सेमिटिकधर्मस्य चत्वारि शास्त्राणि द्रष्टुं शक्यन्ते ।
सेसानागः अपि तत् स्मरति तथा च सर्वे सङ्गीतमापाः अपि तस्य अलङ्कारे व्यस्ताः सन्ति।
असंख्यमप्रहतरागान् श्रुत्वा विस्मयपूर्णः भवति ।
परन्तु तस्य अमृतस्य प्रेमस्य कथा अवाच्यम् अस्ति यत् भगवतः इच्छायां दिष्ट्या पिबति।
षट् रसाः (सत्राः) अपि प्रेमामृतरूपेण गुरमुखस्य मनोहरफलस्य पुरतः आश्चर्यपूर्णाः सन्ति।
षट्त्रिंशत् प्रकाराः भोजनं तस्य भव्यतायाः पुरतः भयंकरं प्राप्य तस्य समत्वं तृष्णां कुर्वन्ति।
दशमद्वारेण प्रवहन्तः आनन्दप्रवाहाः असंख्याः अपि तस्य पुरतः आश्चर्यभयपूर्णाः भवन्ति ।
इरा-पिङ्गल-सुसुम्ना-तंत्रिकाधारेषु सोहं पाठस्य रसः प्रेमामृतस्य रसस्य समः नास्ति ।
प्राणान् निर्जीवान् अर्थात् समग्रं जगत् परं गत्वा चैतन्यं भगवता विलीनं भवति।
तदा स्थितिः तादृशी भवति यत् यथा पिबन् वक्तुं न शक्यते तथा प्रेमामृतस्य पानस्य वार्तालापः अवाच्यः भवति।
यावत् स्वादिष्टं वस्तु न मुखं प्रविशति तावत् रसस्य कथनमात्रेण किमपि आनन्दं न आनेतुं शक्यते।
धारणे मुखं रसपूर्णं जिह्वा च आनन्दपूर्णं कथं वक्तुं शक्यते स्म ।
पाठपदं अतिक्रम्य येषां चैतन्यं वचने विलीनं भवति, ते भगवन्तं विना किमपि न पश्यन्ति।
प्रेमसिक्तानां जनानां कृते शुभाशुभमार्गाणां न अर्थः।
गुरु (गुर्मत) प्रज्ञा प्रेमपूर्ण व्यक्ति के डगमगाती चाल विशिष्ट रूप से सुन्दर दृश्यते।
इदानीं हृदयस्य आकाशे उद्भूतः चन्द्रः पिष्टपिष्टकुण्डेन स्वप्रकाशं आच्छादयितुं प्रयत्नाः अपि गुप्तः तिष्ठितुं न शक्नोति।
असंख्य पादुकाः सुगन्धितयष्टयः च मिश्रिताः भवेयुः;
असंख्यकर्पूरकस्तूरीभिः आकाशं गन्धपूर्णं भवेत्;
यदि असंख्य केसराः गोस्य पीतवर्णकेन सह मिश्रिताः भवन्ति;
एतेषां सर्वेषां च गन्धानां धूपदण्डः निर्मितः भवति;
अथ पुष्पगन्धगन्धैः सह तादृशाः असंख्याः यष्टयः ।
तदापि एते सर्वे गुरमुखप्रेममृतगन्धं सहितुं न शक्नुवन्ति।
इन्द्रपुरीयां कोटिशो सुन्दराः जनाः निवसन्ति;
कोटिशो जनाः स्वर्गे निवसन्ति;
कोटिकोटियुवकाः अनेकप्रकारस्य परिधानं धारयन्ति;
कोटि-कोटि-दीप-तारक-सूर्य-चन्द्र-प्रकाशाः सन्ति;
रत्नानां माणिक्यानां च कोटिज्योतिषां स्फुरन्ति ।
परन्तु एते सर्वे प्रकाशाः प्रेमस्य अमृतस्य प्रकाशं यावत् न प्राप्नुवन्ति अर्थात् एते सर्वे प्रकाशाः तस्य पुरतः विवर्णाः सन्ति।
जीवनस्य चतुर्णां आदर्शानां ऋद्धिसिद्धिषु, असंख्यनिधिषु च सर्वेषु;
दार्शनिकस्य शिलाः, इच्छापूरणवृक्षाः, अनेकविधाः धनाः च सङ्गृह्यन्ते;
एतत्सर्वं किमपि इष्टं, इच्छापूर्तिं च गावः च प्रदातुं कल्पिताः असंख्य-कथा-रत्नाः अपि योजिताः सन्ति;
पुनः अनेन सर्वैः सह अमूल्यरत्नाः, मौक्तिकाः, हीरकाः च रक्षिताः सन्ति;
असंख्य कैलासः सुमेरपर्वताः अपि एकत्र समागताः सन्ति;
तदापि तेषां सर्वेषां गुरमुखप्रेमस्य अमूल्यमृतस्य पुरतः सर्वथा स्थितिः नास्ति।
गुरमुखाः विश्वसागरस्य मायातरङ्गानाम् मध्ये मनोहरफलतरङ्गं परिचययन्ति।
लौकिकनदीनां कोटितरङ्गं वहन्ति शरीरे ।
असंख्य नद्यः समुद्रे सन्ति तथा च बहवः गङ्गायाः तीर्थकेन्द्राः सन्ति ।
समुद्रेषु कोटिः समुद्राः विविधरूपवर्णाः सन्ति ।
एतादृशाः समुद्राः प्रेमाश्रुपातस्य एकस्मिन् बिन्दौ दृश्यन्ते स्यात् ।
प्रेमचषकात् कूजन्तस्य पुरुषस्य किमपि शुभं दुष्टं वा नास्ति।
एकस्मात् अनुनादात् ओअङ्कर-ब्रह्मः समग्रं जगत् निर्मितवान् ।
ओअङ्करः एव कोटि-कोटि-कोटि-रूपं धारितवान् ।
पञ्च तत्त्वानि सृष्टानि, असंख्यानि उत्पादनानि कृतानि, त्रयः लोकाः च अलङ्कृताः।
जलं पृथिवीं च पर्वतं वृक्षान् सृष्ट्वा पुण्यानदीः प्रवहति स्म ।
सः सृजत् महासागरान् येषु असंख्यनदीः आश्रिताः सन्ति।
तेषां भव्यतायाः अंशः व्याख्यातुं न शक्यते । केवलं प्रकृतिः अनन्ता यस्याः विस्तारः गणयितुं न शक्यते।
यदा प्रकृतिः अज्ञाता भवति तदा कथं तस्य प्रजापतिः ज्ञायते स्म।
अवाच्यः प्रेमानन्दस्य रसः, यः गुरमुखानां भोगफलम्।
इदं तटं ततः परं च सीमातः परं कोऽपि तत् प्राप्तुं न शक्नोति।
अस्य आरम्भः अन्तः च अगाधः, भव्यता च अत्यन्तं प्रख्याता अस्ति ।
एतावत् यत् अनेके समुद्राः तस्मिन् निमज्जन्ति तथापि तस्य गभीरता अज्ञाता एव तिष्ठति।
एतादृशस्य प्रेमचषकस्य एकं बिन्दुमपि को मूल्याङ्कनं कर्तुं शक्नोति स्म।
दुर्गमं तस्य ज्ञानं च अगाधं, परन्तु गुरुः अस्य अगोचरस्य प्रेमचषकस्य साक्षात्कारं कर्तुं शक्नोति।
प्रेमानन्दरूपेण गुरमुखानाम् सुखफलस्य अंशोऽपि अगोचरः सर्वलेखात् परः।
चतुरशीतिलक्षेषु जातिषु बहवः प्राणिनः।
तेषां सर्वेषां त्रिकोणानां विविधवर्णः भवति ।
यदि तेषां एककेशेषु कोटिशिरः मुखं च संयोजितम् आसीत्;
यदि एतादृशाः कोटिमुखाः स्वकोटिजिह्वाभिः वक्तुं शक्नुवन्ति स्म;
यदि असंख्यगुणाधिकं जगत् निर्मितम् आसीत् तर्हि अपि तत् एकस्य क्षणस्य (प्रेमस्य आनन्दस्य) तुल्यं कर्तुं न शक्नोति।
गुरुणा मिलनानन्तरं अर्थात् गुरुशिक्षां स्वीकृत्य गुरमुखः प्रेमानन्दस्य सुखफलं प्राप्नोति।
गुरुः शिष्यस्य चैतन्यं वचने विलीनं कृत्वा तस्मिन् भगवतः प्रति नित्यं नवीनं प्रेम सृजति।
एवं लौकिकतायाः उपरि गत्वा शिष्यः गुरुः गुरुशिष्यः च भवति।
इदानीं प्रेमरसस्य असह्यं पेयं क्वाफ् कृत्वा असह्यं अधिकं सहते। परन्तु एतत् सर्वं गुरुसेवाया एव सम्भवं भवति
(प्रेमस्य आनन्दं प्राप्तुं) अहङ्कारं वधं कर्तव्यं भवति, जगतः प्रति उदासीनत्वेन च तत् जितुम् अर्हति।
इमां अरुचिकरं (अलवणं) पाषाणं लेहयति अर्थात् अनिच्छा भक्तिमार्गं स्वीकृतवान् स एव अमृतमृतसमानि असंख्यानन्दान् क्षिपति।
जलं काष्ठं न मज्जति यतोहि तत् वस्तुनां पोषणस्य स्वाभाविकं प्रतिष्ठां पूरयति (जलं वनस्पतिं वर्धयति)।
आरा इव शिरसि पात्रं वहति यतः पात्रं जलं छित्त्वा अग्रे गच्छति।
अवश्यं काष्ठे लोहं स्तम्भितम् अस्ति किन्तु जलं तस्य अपि भारं वहति।
जलं जानाति यत् तस्य शत्रुवह्निः काष्ठे अस्ति किन्तु तथापि एतत् तथ्यं आच्छादयति न च मज्जयति।
चन्दनकाष्ठं ज्ञात्वा मग्नं भवति येन तत् वास्तविकचन्दनकाष्ठं सिद्धं भवति तस्य मूल्यं च अधिकं नियतं भवेत्।
गुरमुखानाम् अपि मार्गः समानः; ते हानिलाभस्य परिचर्या विना अधिकाधिकं गच्छन्ति।
खानि खननेन हीरकं बहिः आनयति।
ततः शान्तमहारत्नहस्तेषु गच्छति।
समागमेषु नृपाः मन्त्रिणः च परीक्षन्ते परिशीलयन्ति च।
पूर्णविश्वासेन बैंककाः तस्य मूल्याङ्कनं कुर्वन्ति।
मुद्गरप्रहारैः निहङ्गे स्थापयित्वा तस्य शरीरं व्रणार्थं प्रयतते।
दुर्लभः कोऽपि अक्षुण्णः एव तिष्ठति । तथैव कोऽपि दुर्लभः गुरुस्य (ईश्वरस्य) दरबारं प्राप्नोति अर्थात् कोऽपि दुर्लभः मायायाः अन्धकारात् तस्य मोहात् च मुक्तः भवति।
यः प्रेमचषकं कूजति सः उपरिष्टात् आत्मानं मज्जति परन्तु वस्तुतः मत्तः भूत्वा तस्मिन् मग्नः तत् तरति, पारं च गच्छति।
एषः एव गुरमुखानाम् मार्गः यत् ते जित्वा हार्यमानाः सर्वं एकं सर्वं जित्वा हारयन्ति।
विश्वे सागरः द्विधातुः खड्गः इव वधशिला इव अस्ति
या सर्वं नाशयति, दुर्युक्ता बुद्धिः दुष्टकर्मणाम्।
गुरुस्य शिष्यः गुरमतद्वारा अहङ्कारं नष्टं करोति,
गुरवस्य प्रज्ञां च याति लोकाब्धिमिदम् |
बीजं भूमौ प्रविश्य मूलरूपेण निवसति ।
ततः हरितवनस्पतिरूपेण काण्डशाखा भवति।
वृक्षः भूत्वा अधिकं प्रसरति, तस्मात् उलझिताः शाखाः लम्बन्ते।
एते प्रफुल्लिताः शाखाः अन्ते भूमौ प्रविष्टाः पुनः मूलरूपं प्राप्नुवन्ति।
इदानीं तस्य छाया चिन्तनं भवति पत्राणि च सुन्दराणि दृश्यन्ते, तस्मिन् कोटिफलानि वर्धन्ते च।
प्रत्येकं फले बहवः बीजानि अवशिष्यन्ते (एषा प्रक्रिया च प्रचलति)। गुरुस्य सिक्खानां रहस्यं तदेव; ते अपि वटवृक्ष इव भगवतः नाम प्रसारयन्ति।
एकः सिक्खः, द्वौ सङ्घः पञ्चसु च ईश्वरः निवसति।
यथा एकस्मिन् योजिताः साइफराः अनन्तसङ्ख्यां कुर्वन्ति, तथैव सुन्या (ईश्वर) इत्यनेन सह आसक्ताः भवन्ति, तथैव प्राणिनः अपि महापुरुषाः, पृथिव्याः राजानः च परिणमन्ति।
एवं असंख्याकाः लघुबृहत्पुरुषाः अपि मुक्ताः मोक्षदाः च भवन्ति ।
नगरे नगरे देशे देशे च सिक्खाः असंख्याः सन्ति।
यथा वृक्षात् कोटिफलानि प्राप्यन्ते तेषु फलेषु कोटिबीजानि अवशिष्यन्ते (तत्त्वतः सिक्खाः गुरुवृक्षस्य फलानि तेषु फलेषु च गुरुः बीजरूपेण निवसति)।
एते गुरुशिष्याः आनन्दभोगिनः भूत्वा राजसम्राटाः योगविधिज्ञाः भूत्वा योगिनां राजानः सन्ति।
शिष्यगुरुयोः प्रेम यथा व्यापारिकस्य बैंकरस्य च भवति।
भगवन्नामस्य मालवस्तु एकस्मिन् एव पोते (गुरुस्य) उपलभ्यते तथा च समग्रं जगत् तत्र-मात्रं क्रयति।
केचन लौकिकाः दुकानदाराः कचरान् विक्रयन्ति अन्ये तु धनसङ्ग्रहं कुर्वन्ति ।
केचन रुप्यकाणि व्यययित्वा सुवर्णमुद्राः संग्रहयन्ति;
केचन च भगवतः स्तुतिरत्नव्यापारं कुर्वन्ति।
यः कोऽपि दुर्लभः माननीयः बैंकरः भगवति पूर्णविश्वासं धारयति सः एतत् व्यापारं निर्वाहयति।
सिद्धः सच्चः गुरुः वास्तविकं मालम् (भगवतः नामस्य) रक्षति।
सः एव शूरः यः दुष्टान् स्वीकृत्य गुणदातृत्वस्य कीर्तिं धारयति।
क्षौम-कर्पासवृक्षेषु रसयुक्तानि फलानि वर्धयितुं शक्नोति, लोहभस्मात् सुवर्णं च उत्पादयितुं शक्नोति ।
सः वेणुषु गन्धं प्रविशति अर्थात् अहंकारिणः विनयशीलतां जनयति तथा च क्षीरात् जलं भेदं कर्तुं समर्थानाम् हंसानाम् अपेक्षया काकाः न्यूनाः न भवन्ति।
उलूकं ज्ञानिनां रजः शङ्खमुक्तिकान् च परिणमयति।
वेदकटेबनिरूपणात्परः गुरुः तादृशः (शब्दप्रसादाद्ब्रह्मणेन सेमिटिकशास्त्रं प्रकटितं भवति)।
जनाः कोटिभिः प्रकारेण गुरुं स्तुवन्ति, तदर्थं च अनेकानां तुलनानां साहाय्यं गृह्णन्ति।
कोटिकोटिजनाः एतावत् स्तुतिं कुर्वन्ति यत् स्तुतिः अपि आश्चर्यं अनुभवति।
कोटिकोटि अध्यात्माः गुरुस्य भव्यतां व्याख्यायन्ते किन्तु ते समानं न अवगच्छन्ति।
कोटिशो स्तुतिकर्तारः स्तुतिं पठन्ति किन्तु ते वास्तविकं स्तुतिं न अवगच्छन्ति।
मम सदृशस्य विनयस्य गौरवस्य तादृशस्य आदिमस्य पुरतः नमामि सादरम् ।
कोटिकोटि सम्प्रदायाः, बुद्धिः, विचाराः, कौशलं च विद्यन्ते;
चेतनायां अवशोषणस्य कोटिकोटिवाक्यानि, युक्तयः, पद्धतयः च भवितुं शक्नुवन्ति;
कोटिः ज्ञानस्य, ध्यानानां, स्मरणस्य च तत्र स्यात्;
कोटि-कोटि-शिक्षायाः, उद्देश्यस्य पाठाः तन्त्र-मन्त्र-प्रैक्सिश्च विद्यन्ते;
कोटि-कोटि-आनन्द-भक्ति-मोक्षयोः मिश्रिताः भवन्तु,
यथा तु सूर्योदयसमये तमः नक्षत्राणि च पलायन्ते, तथैव पूर्वोक्तवस्तूनि नष्टानि गुरवस्य प्रियमित्रत्वेन च।
गुरमुखः भगवतः अगम्यं सुखफलं प्राप्तुं शक्नोति।
आश्चर्यं भगवन्तं दृष्ट्वा असंख्य आश्चर्यं विस्मयपूर्णं भवति।
तस्य अद्भुतं कर्म दृष्ट्वा उल्लासः एव उल्लासः भवति।
तस्य अद्भुतं क्रमं ज्ञात्वा बहवः अलौकिकव्यवस्थाः आश्चर्यपूर्णाः अनुभवन्ति।
अव्यक्तं स्थितिं तस्य अज्ञेयं रूपवेषं च निराकारम्।
तस्य कथा अवाच्यम् अस्ति; अपाठपाठाः तस्य कृते क्रियन्ते किन्तु सोऽपि नेति नेति(न इदं न तत्) परिकीर्तितम्।
अहं तं आदिमेश्वरं नमामि, अहं च तस्य पराक्रमेषु बलिदानं करोमि।
गुरु नानकः सिद्धः पारमार्थिकः ब्रह्म।
गुरुः अंगदः गुरुसङ्गमे भूत्वा वचने विलयं प्राप्तवान्।
अगोचर द्वन्द्वहीन गुरु अंगद के अनन्तर अमरत्व दाता गुरु अमस दास प्रफुल्लित।
अनन्तगुणानां सहनशीलः, भण्डारः च गुरु अमर दासः अनन्तरं गुरु राम दासः स्वस्य अस्तित्वं प्रकटितवान् ।
गुरु राम दास से सर्व कलंक स्थावर परे राम-नाम एक लीन गुरु अर्जन देव।
अथ गुरु हरगोबिन्दः आगतवान् यः सर्वकारणानां कारणः अर्थात् यः गोबिन्दः स्वयं प्रभुः।