एकः ओअङ्करः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः
वार् ८
भगवतः एकवचनेन (क्रमेण) विश्वरूपेण समग्रं प्रकृतिं स्थापयित्वा प्रसारितम्।
पञ्चतत्त्वान् प्रामाणिकं कृत्वा (सः) जीवनस्य चतुर्णां उत्पत्तिखानानां (अण्डं, भ्रूणं, स्वेदः, वनस्पतिः) कार्यं नियमितवान्।
पृथिव्याः विस्तारं व्योमविस्तारं च कथं कथयेत् ?
वायुः कियत् मुशः विस्तृतः, जलस्य भारः किम् ?
कथं मुशः अग्निराशिः इति अनुमानं कर्तुं न शक्यते। तस्य भगवतः भण्डाराः गणयितुं तौलितुं च न शक्यन्ते।
यदा तस्य सृष्टिः गणयितुं न शक्यते तदा कथं ज्ञायते प्रजापतिः कियत् महान् अस्ति।
जलपृथिवी पातालं च चतुरशीतिलक्षजातीयैः ।
प्रत्येकं जातिषु असंख्यजीवाः सन्ति ।
असंख्यं विश्वं सृष्ट्वा तेषां पोषणं प्रयच्छति।
प्रत्येकं कणे स भगवान् विस्तारितवान्।
प्रत्येकस्य प्राणिनः ललाटे तस्य विवरणानि लिखितानि सन्ति; केवलं स एव प्रजापतिः सर्वलेखागणनाभ्यां परः अस्ति।
तस्य माहात्म्यं कः चिन्तयितुं शक्नोति ?
सत्यं सन्तोषः करुणा धर्मः (अवधारणायाः) अर्थः तस्य अधिकविस्तारः च कियत् महत्?
कामक्रोधलोभमोहविस्तारः कियत् ।
आगन्तुकाः बहुविधाः कति च रूपाणि तेषां वर्णाः च?
कियत् महत् चैतन्यं कियत् च वचनस्य विस्तारः?
कति रसस्रोताः किं च नानागन्धानां कार्यम्।
भोज्यविलासानां अभक्ष्याणां च न किमपि वक्तुं शक्यते।
तस्य विस्तारोऽनन्तोऽपि वर्णनात् परः।
दुःखसुखसुखदुःखयोः परिधिः किम् ।
कथं सत्यं वक्ष्यति मृषावादिनां गणना कथम् ।
ऋतुषु मासेषु, दिवसेषु, रात्रौ च विभक्तुं भयङ्करः विचारः अस्ति ।
आशाः कामाः कियत् बृहत्तराः का च परिधिः निद्रायाः क्षुधायाः च।
प्रेम-भय-शान्ति-समता-परोपकार-दुष्टप्रवृत्तीनां विषये किं वक्तुं शक्यते स्म ?
एते सर्वे अनन्ताः, तेषां विषये कोऽपि ज्ञातुं न शक्नोति।
मिलनस्य (संजोगस्य) वियोगस्य (विजोगस्य) च परिधिविषये कथं चिन्तनीयम्, यतः मिलनं वियोगश्च प्राणिनां मध्ये निरन्तरप्रक्रियायाः भागः भवति।
किं हास्यं रोदनविलापयोः का सीमाः।
कथं भोगस्य प्रत्याख्यानस्य च परिधिं वक्तव्यम् ?
गुणपापं मोक्षद्वारं च कथयेत् ।।
प्रकृतिः अनिर्वचनीयः यतः तस्मिन् कोटिकोटिप्रसृतः ।
तस्य (महान) दाता मूल्याङ्कनं कर्तुं न शक्यते, तस्य विस्तारस्य विषये किमपि वक्तुं न शक्यते।
तस्य अवाच्यकथा, सर्वाधारात् परं सर्वदा अव्यक्तम्।
चतुरशीतिलक्षेषु मानुषं जीवनं दुर्लभम् ।
अयं मानवः चतुर्षु वर्णेषु धर्मेषु च विभक्तः अभवत् तथा च हिन्दुमुसलमानयोः।
कति पुंस्त्रीश्च गणयितुं न शक्यन्ते।
अयं जगत् धोखाधड़ी प्रदर्शनं माया यस्य तत्र गुणैः सह ब्रह्मविसानमहेसा अपि निर्मितः।
हिन्दुः वेदं पठन्ति मुसलमानाश्च काएबां पठन्ति किन्तु भगवान् एकः अस्ति यदा तु तस्य समीपं गन्तुं द्वौ मार्गौ कल्पितौ अस्ति।
शिवशक्त्याः अर्थात् मायाद् योगभोगस्य (भोगस्य) भ्रमाः निर्मिताः।
साधस्य वा दुष्कृतस्य वा सङ्गमे शुभाशुभफलं लभते।
हिन्दुधर्मे चतुर्णां वर्णानां, षट्दर्शनानां, शास्त्राणां, बेदानां, पुराणानां च व्याख्याः स्थापिताः ।
देवदेव्याः पूजां कुर्वन्ति तीर्थयात्रां जनाः ।
हिन्दुधर्मस्य अन्तः गणाः, गन्धर्वाः, परयः, इन्द्रः, इन्द्रासनः, इन्द्रस्य सिंहासनम् इति परिभाषिताः सन्ति ।
येतिः, सतिः, सन्तुष्टाः पुरुषाः, सिद्धाः, नाथाः, ईश्वरस्य अवताराः च तस्मिन् समाविष्टाः सन्ति।
पाठ, तपः, संयम, होमबलि, उपवास, दोस, न, हविः इत्यादीनां माध्यमेन पूजाविधयः तस्मिन् सन्ति।
केशग्रन्थिः, पवित्रसूत्रः, माला, (चप्पलः) ललाटे चिह्नः, पूर्वजानां कृते अन्तिमसंस्कारः, देवानां कृते संस्काराः (अपि) तस्मिन् विहिताः सन्ति।
सद्भिक्षा – दानस्य उपदेशः तस्मिन् वारं वारं पुनः पुनः।
अस्मिन् धर्मे (इस्लाम) पीरः, नबी, औलिया, गौन्, कुतुबः, वलीउल्लाः च सुप्रसिद्धाः सन्ति ।
कोटि-कोटि-शेखाः , मशैकाः (अभ्यासकाः) दरवेशाः च अस्मिन् वर्णिताः सन्ति ।
कोटिकोटि नीचजनाः, शहीदाः, फक्विर्, निश्चिन्ताः च जनाः सन्ति ।
कोटि-कोटि-सिन्धिरुखान-उल्मा-मौलाना (सर्वधर्म-संप्रदायाः) अस्मिन् उपलभ्यन्ते ।
तत्र बहवः सन्ति ये मुस्लिम-आचार-संहितायां (शरीयत) व्याख्यानं ददति तथा च बहवः आध्यात्मिकशुद्धेः पद्धतीनां तारिकायाः आधारेण वादविवादं कुर्वन्ति।
असंख्यजनाः ज्ञानस्य अन्तिमपदं प्राप्य प्रसिद्धाः अभवन्, मार्फतिः च तस्य दिव्ये इच्छायां बहवः हकीकाते, सत्ये च विलीनाः अभवन्।
वृद्धाः सहस्राणि जाताः, नष्टाः च अभवन् ।
सरसुआतगोत्रस्य बहवः ब्राह्मणाः, पुरोहिताः, लगित (एकः ध्वनिः भारतीयः सम्प्रदायः) च विद्यमानाः सन्ति ।
बहवः गौर, कनौजीए ब्राह्मणाः सन्ति ये तीर्थकेन्द्रेषु निवसन्ति।
लक्षजनाः सनौधिए, पाण्डे, पण्डित, वैद इत्युच्यन्ते।
अनेकाः लक्षाः ज्योतिषिणः सन्ति तथा च बहवः जनाः वेद-वेद-विज्ञान-विज्ञाः अभवन्।
लक्षजनाः ब्राह्मणभट् (स्तुतिवादकाः) कविनाम्ना ज्ञायन्ते।
भिक्षुकाः भूत्वा गुप्तचरकार्यं कुर्वन्तः बहवः जनाः भिक्षां याचन्ते, खादन्ति च ।
बहवः शुभाशुभशगुनानां पूर्वानुमानं कृत्वा जीविकां अर्जयन्ति ।
अनेकाः खटरीः (पञ्जाबे खात्रीः) द्वादशगोत्रेषु बहवः च द्वापञ्चाशत्गोत्रेषु भवन्ति ।
तेषु बहवः पवधे, पचढिया, फलियां, खोखराइन् इत्युच्यन्ते।
बहूनि चौरोतारी बहूनि सेरिन् च गताः।
अनेकाः अवताररूपाः (ईश्वरस्य) सार्वत्रिकाः राजानः आसन्।
सूर्यचन्द्रवंशानां बहवः प्रसिद्धाः ।
धर्मदेव इत्यादयः बहवः धार्मिकाः धर्मविषये चिन्तकाः ततः बहवः कस्यचित् परिचर्याकर्ताः न अभवन्।
असली खत्री स एव दानं करोति, बाहू धारयति, प्रेमभक्त्या ईश्वरं स्मरति च।
वैसेषु राजपूत इत्यादिषु बहवः विचारिताः।
अनेकाः, यथा तुआरः, गौरः, पवारः, मालान्, हसः, खानः इत्यादयः स्मर्यन्ते ।
कचवाहे, रौथोर इत्यादयः अनेके राजानः भूमिस्वामी च दिवंगताः।
बाघ्, बघेले इत्यादयः बहवः शक्तिशालिनः बुण्डेले इत्यादयः पूर्वं विद्यमानाः सन्ति ।
बहवः भटाः आसन् ये बृहत्तरेषु न्यायालयेषु दरबारीः आसन् ।
भदौरी-नगरस्य बहवः प्रतिभाशालिनः जनाः देशे विदेशे च स्वीकृताः आसन् ।
किन्तु ते सर्वे अहङ्कारे नष्टाः, यस्य नाशं कर्तुं न शक्तवन्तः।
बहवो सुद बहवो कैथ, पुस्तकपालाः |
बहवः व्यापारिणः सन्ति, बहवः अपि जैनस्वर्णकाराः सन्ति ।
अस्मिन् जगति कोटिः जाट्, कोटिः कैलिको मुद्रकाः च सन्ति।
बहवः ताम्रकाराः बहवः लोहकाराः स्मृताः ।
बहवः तैलनिर्मातारः सन्ति, बहवः मिष्टान्नकारिणः च विपण्यां उपलभ्यन्ते ।
बहवः दूताः, बहवः नाईकाः, बहवः अधिकाः व्यापारिणः च सन्ति ।
वस्तुतः चतुर्षु वर्णेषु बहूनि जातिः उपजातिः च सन्ति ।
बहवः गृहस्थाः कोटिजनाः उदासीनजीवनं यापयन्ति।
बहवः योगीसुराः (महायोगिनः) बहवः सन्नियासीः।
सन्नियासी तदा नाम योगिनः द्वादश सम्प्रदायेषु विभक्ताः।
अनेकाः उच्चतमश्रेणीयाः (परमहान्) तपस्विनः सन्ति, बहवः वनेषु निवसन्ति च।
अनेकाः करेषु यष्टीः धारयन्ति बहवः करुणाः जैनाः।
षट् शास्त्राणि षट् आचार्याः षट् वेषानुशासनानि च।
षड् ऋतुः द्वादशमासाः च सन्ति किन्तु द्वादशराशिषु प्रत्येकं गच्छन् सूर्यः एव।
गुरुणां गुरुः, सच्चः गुरुः (ईश्वरः) अविनाशी अस्ति)।
तत्र बहवः साधूः सन्ति ये पवित्रसङ्घे चरन्ति परोपकारिणः।
कोटिकोटिसन्ताः सन्ति ये निरन्तरं स्वभक्तेः कोषं पूरयन्ति।
जीवने बहवः मुक्ताः भवन्ति; तेषां ब्रह्मज्ञानं ब्रह्म ध्यायन्ति च।
अनेकाः समतावादिनः बहूनि च निर्मलाः, स्वच्छाः, निराकाराः च भगवतः अनुयायिनः।
बहवः विश्लेषणात्मकप्रज्ञाभिः सह तत्र सन्ति; बहवः शरीराणि सन्ति चेदपि शरीरं न्यूनं भवन्ति अर्थात् शरीरस्य इच्छाभ्यः उपरि भवन्ति।
ते प्रेमभक्त्या आचरणं कुर्वन्ति, समता, विरक्तिं च स्वस्य परिभ्रमणस्य वाहनं कुर्वन्ति।
आत्मनः अहङ्कारं मेटयन्तः गुरमुखाः परमानन्दफलं लभन्ते।
असंख्यदुष्टास्तौरदुर्पात्रद्यूतानां च लोके ।
बहवः राजमार्गस्य लुटेराः सन्ति। डुपराः, पश्चात्तापकाः, चिन्तनहीनाः च।
अनेके कृतघ्नाः, धर्मत्यागी, दूषिताचरणाः च सन्ति ।
स्वामिहन्ता अविश्वासिनः लवणस्य न सत्याः मूर्खाः च सन्ति।
बहवः दुष्टप्रवृत्तिषु गभीररूपेण निमग्नाः सन्ति, तेषां लवणस्य, मद्यपानकर्तृणां, दुष्टानां च असत्यम्।
बहवः मध्यस्थत्वेन विरोधं उत्थापयन्ति बहवः च केवलं अनृतकथकाः भवन्ति।
तेषां सच्चिदानन्दगुरुस्य पुरतः समर्पणं विना सर्वे स्तम्भात् पदं यावत् धाविष्यन्ति (किमपि न प्राप्नुयुः)।
बहवः ईसाई, सुन्नी, मोशेः अनुयायिनः च सन्ति । बहवः रफीजी, मुलाहिदः च सन्ति
(ये न्यायदिने न विश्वसन्ति)।
कोटिजनाः फिरङ्गी (यूरोपीय), आर्मिनी, रूमिस् इत्यादयः योद्धाः शत्रुणा सह युद्धं कुर्वन्ति ।
लोके बहवः सय्याद-तुर्क-नाम्ना ज्ञायन्ते ।
बहवः मुगलाः, पठानाः, नीग्रोजनाः, किल्माक् (सोलोमनस्य अनुयायिनः) च सन्ति ।
बहवः प्रामाणिकजीवनं यापयन्ति बहवः च अनैष्ठिकतया जीवन्ति।
तदापि गुणाशुभं निगूढं स्थातुं न शक्नोति
बहवो कर्ता बहवो याचकाः बहवः वैद्याः रोगिणः च।
आध्यात्मिकशान्तिस्थितौ बहवः (प्रियेन सह) सम्बद्धाः सन्ति तथा च बहवः विरहं प्राप्नुवन्ति विरहस्य पीडां प्राप्नुवन्ति।
बहवः बुभुक्षायाः म्रियन्ते बहवः तु राज्यभोगिनः प्रकाराः।
बहवः सुखेन गायन्ति बहवः रोदन्ति विलपन्ति च।
जगत् क्षणिकम् अस्ति; बहुवारं निर्मितं अद्यापि पुनः पुनः सृष्टं स्यात्।
बहवः सत्यजीवनं यापयन्ति बहवः वञ्चकाः मृषावादिनः च।
दुर्लभः कोऽपि सच्चिदानन्दयोगी योगी परमक्रमः ।
बहवः अन्धाः बहवः एकनेत्राः च।
बहवः लघुनेत्राः बहवः रात्रौ अन्धतायाः पीडिताः भवन्ति ।
बहवः च्छेदनासिकायुक्ताः, बहवः स्नुफ्लराः, बधिराः, बहवः कर्णहीनाः च सन्ति।
बहवः गोइटरपीडिताः, बहवः च अङ्गेषु अर्बुदाः सन्ति,
अपंगाः कटाक्षाः अहस्ताः कुष्ठाक्रान्ताः च बहवः ।
अनेके विकलाङ्गाः, अपाङ्गाः, कुब्जाः च इति कारणेन दुःखं प्राप्नुवन्ति ।
बहवो नपुंसकाः, बहवः मूकाः, बहवः स्तब्धाः च।
दूरं सिद्धगुरुं ते सर्वे स्थानान्तरचक्रे तिष्ठन्ति।
अनेकाः दयालुः बहवः तेषां मन्त्रिणः।
बहवः तेषां सत्रपाः अन्ये श्रेणीकाराः सहस्राणि च महाजनाः।
कोटिः वैद्याः वैद्याः निपुणाः, कोटिः च सशस्त्राः धनिनः सन्ति ।
बहवः सेवकाः, तृणकर्तकाः, पुलिसकर्मचारिणः, महौट्, सरदाराः च सन्ति ।
कोटिकोटिपुष्पाणि, उष्ट्रचालकाः, सिसेस्, वराः च सन्ति ।
कोटिजनाः राजवाहनानां अनुरक्षणपदाधिकारिणः, चालकाः च सन्ति ।
बहवः यष्टिधारिणः द्वारपालाः स्थित्वा प्रतीक्षन्ते।
बहवः केटलड्रम-ड्रम-वादकाः बहवः शहनाई-वादकाः च सन्ति ।
अनेकाः वेश्याः, बार्ड्स्, कौवाली इत्यस्य गायकाः च सन्ति, यत् गीतं प्रायः समूहे विशेषरूपेण अधिकतया मुसलमानैः गायितं भवति ।
अनेकाः अनुकरणकर्तारः, कलाबाजाः, कोटिः च विनोदिनः सन्ति।
बहवः मशालधारकाः सन्ति ये मशालानि प्रज्वालयन्ति।
बहवः सेनाभण्डारस्य रक्षकाः सन्ति, बहवः आरामदायकं कवचवस्त्रं धारयन्तः अधिकारिणः सन्ति ।
बहवः जलवाहकाः पाककाः च सन्ति ये नान्स् इति गोलसपाटं रोटिकां पचन्ति ।
सुपारीविक्रेतारः स्ववैभवस्य बहुमूल्यवस्तूनाम् भण्डारगृहस्य प्रभारी च।
बहवः इत्रविक्रेतारः बहवः रञ्जकाः च सन्ति ये वर्णानाम् उपयोगेन अनेकाः डिजाइनाः (रङ्गोलीः) निर्मान्ति ।
बहवः अनुबन्धेन कार्यं कुर्वन्तः सेवकाः सन्ति, बहवः च विनोदपूर्णाः वेश्याः सन्ति।
बहवः व्यक्तिगतदासीः, बम्बक्षेपकाः, तोपधारकाः, बहवः युद्धसामग्रीवाहकाः च सन्ति ।
बहवः राजस्वपदाधिकारिणः, अधीक्षकाः, पुलिसकर्मचारिणः, अनुमानकर्त्ताः च सन्ति ।
बहवः कृषकाः सन्ति ये कृषिसस्यस्य तत्सम्बद्धानां कार्याणां च तौलनं कुर्वन्ति, परिपालनं च कुर्वन्ति ।
कोटिकोटयः लेखाकाराः, गृहसचिवाः, शपथपदाधिकारिणः, वित्तमन्त्रिणः, आदिवासीजनाः च सन्ति ये धनुषः, बाणः च सज्जीकरोति ।
सम्पत्तिरक्षकाः भूत्वा बहवः देशस्य प्रशासनं कुर्वन्ति ।
अमूल्यरत्नादिलेखाः सन्ति, तेषां सम्यक् निक्षेपाः च बहवः सन्ति।
बहवः रत्नकाराः, सुवर्णकाराः, वस्त्रव्यापारिणः च सन्ति ।
ततः भ्रमणशीलव्यापारिणः, गन्धकाराः, ताम्रकाराः, भोजनविक्रेतारः च सन्ति ।
बहवः विक्रेतारः बहवः च विपण्यां दलालाः सन्ति।
बहवः शस्त्रनिर्मातारः सन्ति, बहवः कीमियासामग्रीषु कार्यं कुर्वन्ति ।
बहवः कुम्भकाराः, कागदकुण्डकाः, लवणस्य उत्पादकाः च सन्ति ।
बहवः दर्जीः, धौतकाः, सुवर्णपटलाः च सन्ति ।
बहवः धान्यशुष्ककर्तारः सन्ति ये धान्यशुष्कीकरणाय विशेषरूपेण निर्मितेषु अग्निकुण्डेषु अग्निम् अकुर्वन् ।
बहवः हरितकिराणां विक्रेतारः, बहवः कुप्पानिर्मातारः, प्रायः तैलधारणाय, वहनाय च कच्चचर्मणा निर्मिताः बृहत्पात्राः, अधिकाः कसाईकाराः च भवेयुः
बहवः क्रीडा-कङ्कण-विक्रेतारः बहवः चर्म-कर्मचारिणः शाक-उत्पादकाः-सह-विक्रेतारः च सन्ति ।
बहवः क्रीडा-कङ्कण-विक्रेतारः बहवः चर्म-कर्मचारिणः शाक-उत्पादकाः-सह-विक्रेतारः च सन्ति ।
कोटिजनाः भाङ्गं पिबन्ति, बहवः तण्डुलयवयोः मद्यनिर्मातारः सन्ति, तत्र मिष्टान्नकाराः अपि बहवः सन्ति ।
कोटिकोटिपशुपालकाः, पालकीधारकाः, क्षीरपुरुषाः च सम्प्रति गण्यन्ते ।
कोटिकोटि मेहतराः, बहिष्कृताः परियाः (चण्डालाः) च सन्ति ।
एवं असंख्यानि नामानि स्थानानि च यानि गणयितुं न शक्यन्ते।
कोटिः नीचाः, मध्यमाः, उच्चाः च सन्ति किन्तु गुरमुखः नीचानां नीचः इति वदति।
पादरजः भूत्वा गुरुशिष्यः भूत्वा अहङ्कारं मेटयति।
पवित्रसङ्घं प्रति प्रेम्णा आदरेन च गत्वा तत्र सेवां करोति।
मृदुभाषते, विनयशीलः, कस्मैचित् किमपि दत्त्वा अपि अन्येषां हितं कामयति।
विनयशीलः भगवतः प्राङ्गणे गौरवं प्राप्नोति इति वचने चेतनाम् अवशोषयन्।
मृत्युं अन्तिमसत्यं मत्वा धूर्ततायाः अज्ञातः सन् आशाकामयोः उदासीनः तिष्ठति।
आनन्दस्य अगोचरं फलं गुरमुखेनैव दृश्यते लभ्यते च।