वारं भाई गुरुदासः

पुटः - 23


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओन्कारः,आदिमशक्तिः, दिव्यगुरुप्रसादेन साक्षात्कृता

ਪਉੜੀ ੧
पउड़ी १

ਸਤਿ ਰੂਪ ਗੁਰੁ ਦਰਸਨੋ ਪੂਰਨ ਬ੍ਰਹਮੁ ਅਚਰਜੁ ਦਿਖਾਇਆ ।
सति रूप गुरु दरसनो पूरन ब्रहमु अचरजु दिखाइआ ।

गुरुस्य (नानकदेवस्य) झलकं सत्यरूपं यत् सिद्धविस्मयकारीभिः सह सम्मुखीभवति

ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਧਿਆਇਆ ।
सति नामु करता पुरखु पारब्रहमु परमेसरु धिआइआ ।

प्रजां सत्नाम मन्त्रं प्रजापतिं च दत्त्वा जनान् स्मरणं कृतवान् पारमार्थिकं B

ਸਤਿਗੁਰ ਸਬਦ ਗਿਆਨੁ ਸਚੁ ਅਨਹਦ ਧੁਨਿ ਵਿਸਮਾਦ ਸੁਣਾਇਆ ।
सतिगुर सबद गिआनु सचु अनहद धुनि विसमाद सुणाइआ ।

सत्यस्य ज्ञानं गुरुवचनं यस्य माध्यमेन आश्चर्यं प्रेरकं अप्रहारं रागं श्रूयते।

ਗੁਰਮੁਖਿ ਪੰਥੁ ਚਲਾਇਓਨੁ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦ੍ਰਿੜਾਇਆ ।
गुरमुखि पंथु चलाइओनु नामु दानु इसनानु द्रिड़ाइआ ।

गुरमुख-पन्थस्य आरम्भं कृत्वा (सिखधर्मः गुरमुखानाम् राजमार्गः) गुरुः एकस्य सर्वस्य च दृढतया लीनतां प्राप्तुं प्रेरितवान्

ਗੁਰ ਸਿਖੁ ਦੇ ਗੁਰਸਿਖ ਕਰਿ ਸਾਧ ਸੰਗਤਿ ਸਚੁ ਖੰਡੁ ਵਸਾਇਆ ।
गुर सिखु दे गुरसिख करि साध संगति सचु खंडु वसाइआ ।

जनान् शिक्षयन् शिष्यान् कृत्वा गुमः सत्यस्य निवासस्थानं पवित्रसङ्घं स्थापितवान्।

ਸਚੁ ਰਾਸ ਰਹਰਾਸਿ ਦੇ ਸਤਿਗੁਰ ਗੁਰਸਿਖ ਪੈਰੀ ਪਾਇਆ ।
सचु रास रहरासि दे सतिगुर गुरसिख पैरी पाइआ ।

सत्यराजधानीं जनान् समर्प्य गुरुः तान् (भगवतः) चरणकमलेषु प्रणामम् अकरोत्।

ਚਰਣ ਕਵਲ ਪਰਤਾਪੁ ਜਣਾਇਆ ।੧।
चरण कवल परतापु जणाइआ ।१।

सः जनान् पादस्य महिमाम् अवगन्तुं कृतवान्।

ਪਉੜੀ ੨
पउड़ी २

ਤੀਰਥ ਨ੍ਹਾਤੈ ਪਾਪ ਜਾਨਿ ਪਤਿਤ ਉਧਾਰਣ ਨਾਉਂ ਧਰਾਇਆ ।
तीरथ न्हातै पाप जानि पतित उधारण नाउं धराइआ ।

यतः तीर्थकेन्द्रेषु पापानां विनाशः भवति, तस्मात् जनाः तान् पतितानां उत्थापकानां नाम वेन् कृतवन्तः।

ਤੀਰਥ ਹੋਨ ਸਕਾਰਥੇ ਸਾਧ ਜਨਾਂ ਦਾ ਦਰਸਨੁ ਪਾਇਆ ।
तीरथ होन सकारथे साध जनां दा दरसनु पाइआ ।

किन्तु तीर्थकेन्द्राणि तत्रत्यानां साधूनां दर्शनेनैव सार्थकानि भवन्ति।

ਸਾਧ ਹੋਏ ਮਨ ਸਾਧਿ ਕੈ ਚਰਣ ਕਵਲ ਗੁਰ ਚਿਤਿ ਵਸਾਇਆ ।
साध होए मन साधि कै चरण कवल गुर चिति वसाइआ ।

साधुः ते, हो अनुशासित्वा मनः गुरुपादकमलेषु स्थापिताः। ory of sadhu इति अगाह्यम् च

ਉਪਮਾ ਸਾਧ ਅਗਾਧਿ ਬੋਧ ਕੋਟ ਮਧੇ ਕੋ ਸਾਧੁ ਸੁਣਾਇਆ ।
उपमा साध अगाधि बोध कोट मधे को साधु सुणाइआ ।

कोटिषु एकः (सत्यः) साधुः भवितुं d भवेत्।

ਗੁਰਸਿਖ ਸਾਧ ਅਸੰਖ ਜਗਿ ਧਰਮਸਾਲ ਥਾਇ ਥਾਇ ਸੁਹਾਇਆ ।
गुरसिख साध असंख जगि धरमसाल थाइ थाइ सुहाइआ ।

तथापि गुरु अणक्) सिक्खरूपेण साधुः असंख्यः यतः धर्म्स्चयः पवित्रकेन्द्राः एरिव् प्रफुल्लिताः भवन्ति

ਪੈਰੀ ਪੈ ਪੈਰ ਧੋਵਣੇ ਚਰਣੋਦਕੁ ਲੈ ਪੈਰੁ ਪੁਜਾਇਆ ।
पैरी पै पैर धोवणे चरणोदकु लै पैरु पुजाइआ ।

गुरुस्य सिक्खानां चरणौ प्रणताः जनाः पादप्रक्षालनम् अमृतं गृहीत्वा तदेव पूजयन्ति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਅਲਖੁ ਲਖਾਇਆ ।੨।
गुरमुखि सुख फलु अलखु लखाइआ ।२।

गुरमुखस्य अगोचरस्य भगवतः सुखफलस्य च झलकं प्राप्तम् अस्ति।

ਪਉੜੀ ੩
पउड़ी ३

ਪੰਜਿ ਤਤ ਉਤਪਤਿ ਕਰਿ ਗੁਰਮੁਖਿ ਧਰਤੀ ਆਪੁ ਗਵਾਇਆ ।
पंजि तत उतपति करि गुरमुखि धरती आपु गवाइआ ।

हृदि पञ्चतत्त्वानां गुणान् संवर्धयन्तः पृथिव्या इव गुरमुखाः अहङ्कारं नष्टवन्तः।

ਚਰਣ ਕਵਲ ਸਰਣਾਗਤੀ ਸਭ ਨਿਧਾਨ ਸਭੇ ਫਲ ਪਾਇਆ ।
चरण कवल सरणागती सभ निधान सभे फल पाइआ ।

ते गुरुचरणाश्रयम् आगताः तस्मात् भण्डार - गृहात् च सर्वविधं लाभं प्राप्नुवन्ति।

ਲੋਕ ਵੇਦ ਗੁਰ ਗਿਆਨ ਵਿਚਿ ਸਾਧੂ ਧੂੜਿ ਜਗਤ ਤਰਾਇਆ ।
लोक वेद गुर गिआन विचि साधू धूड़ि जगत तराइआ ।

रूढितः गुरुदत्तं ज्ञानं च स एव (निष्कर्षः) उद्भवति यत् साधस्य (पादस्य) रजः

ਪਤਿਤ ਪੁਨੀਤ ਕਰਾਇ ਕੈ ਪਾਵਨ ਪੁਰਖ ਪਵਿਤ੍ਰ ਕਰਾਇਆ ।
पतित पुनीत कराइ कै पावन पुरख पवित्र कराइआ ।

पतिताः पुण्याः कृताः पुण्याः पुण्याः पुण्याः पुनः।

ਚਰਣੋਦਕ ਮਹਿਮਾ ਅਮਿਤ ਸੇਖ ਸਹਸ ਮੁਖਿ ਅੰਤੁ ਨ ਪਾਇਆ ।
चरणोदक महिमा अमित सेख सहस मुखि अंतु न पाइआ ।

साधूनां पादप्रक्षालनमृतस्य महिमा असीमम्; अपि स्टेसानाग् (सहस्रं फणाधारी पौराणिकसर्पः) यदा

ਧੂੜੀ ਲੇਖੁ ਮਿਟਾਇਆ ਚਰਣੋਦਕ ਮਨੁ ਵਸਿਗਤਿ ਆਇਆ ।
धूड़ी लेखु मिटाइआ चरणोदक मनु वसिगति आइआ ।

भगवतः बहुभिः स्तुत्वा मुखं तत् ज्ञातुं न शक्तवान्। साधुपादस्य रजः सर्वाणि ऋणानि मेटितवती, तस्य पादप्रक्षालनमृतस्य कारणात् मनः अपि वशं प्राप्तम्।

ਪੈਰੀ ਪੈ ਜਗੁ ਚਰਨੀ ਲਾਇਆ ।੩।
पैरी पै जगु चरनी लाइआ ।३।

गुरमुखः प्रथमं स्वयं पादौ प्रणम्य ततः सर्वं जगत् पादयोः पतनं कृतवान्।

ਪਉੜੀ ੪
पउड़ी ४

ਚਰਣੋਦਕੁ ਹੋਇ ਸੁਰਸਰੀ ਤਜਿ ਬੈਕੁੰਠ ਧਰਤਿ ਵਿਚਿ ਆਈ ।
चरणोदकु होइ सुरसरी तजि बैकुंठ धरति विचि आई ।

गङ्गा भगवन्तं पादप्रक्षालनं स्वर्गं त्यक्त्वा अर्थम् अवतरत्।

ਨਉ ਸੈ ਨਦੀ ਨੜਿੰਨਵੈ ਅਠਸਠਿ ਤੀਰਥਿ ਅੰਗਿ ਸਮਾਈ ।
नउ सै नदी नड़िंनवै अठसठि तीरथि अंगि समाई ।

नवशतानि नवतिः नद्यः, अष्टषष्टिः च तीर्थकेन्द्राणि तस्मिन् प्रवहन्ति स्म ।

ਤਿਹੁ ਲੋਈ ਪਰਵਾਣੁ ਹੈ ਮਹਾਦੇਵ ਲੈ ਸੀਸ ਚੜ੍ਹਾਈ ।
तिहु लोई परवाणु है महादेव लै सीस चढ़ाई ।

त्रिषु लोकेषु प्रामाणिकत्वेन स्वीक्रियते महादेव ,iva) शिरसि धारयति।

ਦੇਵੀ ਦੇਵ ਸਰੇਵਦੇ ਜੈ ਜੈਕਾਰ ਵਡੀ ਵਡਿਆਈ ।
देवी देव सरेवदे जै जैकार वडी वडिआई ।

देवदेवताः सर्वे तत्पूजयन्ति, माहात्म्यं च जयन्ते।

ਸਣੁ ਗੰਗਾ ਬੈਕੁੰਠ ਲਖ ਲਖ ਬੈਕੁੰਠ ਨਾਥਿ ਲਿਵ ਲਾਈ ।
सणु गंगा बैकुंठ लख लख बैकुंठ नाथि लिव लाई ।

असंख्य स्वर्गाः श्रृङ्खला सहितः स्वर्गस्वामी ध्यानमग्नः कथयति।

ਸਾਧੂ ਧੂੜਿ ਦੁਲੰਭ ਹੈ ਸਾਧਸੰਗਤਿ ਸਤਿਗੁਰੁ ਸਰਣਾਈ ।
साधू धूड़ि दुलंभ है साधसंगति सतिगुरु सरणाई ।

साधुपादरजः दुर्लभा सच्चिगुरुणाश्रयमागत्य एव लभ्यते इति।

ਚਰਨ ਕਵਲ ਦਲ ਕੀਮ ਨ ਪਾਈ ।੪।
चरन कवल दल कीम न पाई ।४।

पादपद्मस्यैकदलस्यापि मूल्यं मूल्याङ्कनात् परम्।

ਪਉੜੀ ੫
पउड़ी ५

ਚਰਣ ਸਰਣਿ ਜਿਸੁ ਲਖਮੀ ਲਖ ਕਲਾ ਹੋਇ ਲਖੀ ਨ ਜਾਈ ।
चरण सरणि जिसु लखमी लख कला होइ लखी न जाई ।

अदृश्यशक्तयः लक्षशः धनदेव्याः (लक्ष्मी) चरणाश्रयं शोभन्ते;

ਰਿਧਿ ਸਿਧਿ ਨਿਧਿ ਸਭ ਗੋਲੀਆਂ ਸਾਧਿਕ ਸਿਧ ਰਹੇ ਲਪਟਾਈ ।
रिधि सिधि निधि सभ गोलीआं साधिक सिध रहे लपटाई ।

सर्वाणि समृद्धयः, चमत्कारिकशक्तयः, निधयः च तस्याः सेवकाः सन्ति, बहवः सिद्धाः तस्याः मनसि निमग्नाः सन्ति।

ਚਾਰਿ ਵਰਨ ਛਿਅ ਦਰਸਨਾਂ ਜਤੀ ਸਤੀ ਨਉ ਨਾਥ ਨਿਵਾਈ ।
चारि वरन छिअ दरसनां जती सती नउ नाथ निवाई ।

चत्वारः वामाः, षट् दर्शनानि, उत्सवाः, सुत्तीः, नव गणितानि च तया प्रणम्य कृताः।

ਤਿੰਨ ਲੋਅ ਚੌਦਹ ਭਵਨ ਜਲਿ ਥਲਿ ਮਹੀਅਲ ਛਲੁ ਕਰਿ ਛਾਈ ।
तिंन लोअ चौदह भवन जलि थलि महीअल छलु करि छाई ।

वञ्चकतया व्याप्य त्रिलोकं चतुर्दश धामभूमिसमुद्रपातालम् ।

ਕਵਲਾ ਸਣੁ ਕਵਲਾਪਤੀ ਸਾਧਸੰਗਤਿ ਸਰਣਾਗਤਿ ਆਈ ।
कवला सणु कवलापती साधसंगति सरणागति आई ।

सा कमला (लक्ष्मी) भर्त्रा सह (विष्णु) पवित्रसङ्घस्य आश्रयं याचते

ਪੈਰੀ ਪੈ ਪਾਖਾਕ ਹੋਇ ਆਪੁ ਗਵਾਇ ਨ ਆਪੁ ਗਣਾਈ ।
पैरी पै पाखाक होइ आपु गवाइ न आपु गणाई ।

यत्र पवित्रपादप्रणताः गुरमुखाः अहङ्कारं त्यक्त्वा अद्यापि अप्रत्यक्षं स्थापितवन्तः।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਵਡੀ ਵਡਿਆਈ ।੫।
गुरमुखि सुख फलु वडी वडिआई ।५।

गुरमुखानां भोगफलस्य भव्यता अतीव महती भवति।

ਪਉੜੀ ੬
पउड़ी ६

ਬਾਵਨ ਰੂਪੀ ਹੋਇ ਕੈ ਬਲਿ ਛਲਿ ਅਛਲਿ ਆਪੁ ਛਲਾਇਆ ।
बावन रूपी होइ कै बलि छलि अछलि आपु छलाइआ ।

वामनरूपं (ह्रस्वकदं ब्राह्मणम्) धारणं कृत्वा बलिराजस्य मोहने असफलः स्थितः

ਕਰੌਂ ਅਢਾਈ ਧਰਤਿ ਮੰਗਿ ਪਿਛੋਂ ਦੇ ਵਡ ਪਿੰਡੁ ਵਧਾਇਆ ।
करौं अढाई धरति मंगि पिछों दे वड पिंडु वधाइआ ।

सः एव मोहितः अभवत् । सार्धद्वयं पदं याच्य वमनः पश्चात् स्वशरीरं विवृद्धयामास ।

ਦੁਇ ਕਰੁਵਾ ਕਰਿ ਤਿੰਨਿ ਲੋਅ ਬਲਿ ਰਾਜੇ ਫਿਰਿ ਮਗਰੁ ਮਿਣਾਇਆ ।
दुइ करुवा करि तिंनि लोअ बलि राजे फिरि मगरु मिणाइआ ।

पदद्वयेन त्रैलोक्यमाप्य अर्धपदे बलिराजस्य शरीरं परिमितम्।

ਸੁਰਗਹੁ ਚੰਗਾ ਜਾਣਿ ਕੈ ਰਾਜੁ ਪਤਾਲ ਲੋਕ ਦਾ ਪਾਇਆ ।
सुरगहु चंगा जाणि कै राजु पताल लोक दा पाइआ ।

स्वर्गात् श्रेष्ठं पातालराज्यं स्वीकृत्य बली तस्य शासनं कर्तुं आरब्धवान् ।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਤ੍ਰੈ ਭਗਤਿ ਵਛਲ ਦਰਵਾਨ ਸਦਾਇਆ ।
ब्रहमा बिसनु महेसु त्रै भगति वछल दरवान सदाइआ ।

अथ भगवान् यस्मिन् ब्रह्मविष्णुमहेन् वशीकृत्य स्वभक्तकामना भूत्वा बलिराजस्य द्वारपालत्वेन कार्यं कृतवान्

ਬਾਵਨ ਲਖ ਸੁ ਪਾਵਨਾ ਸਾਧਸੰਗਤਿ ਰਜ ਇਛ ਇਛਾਇਆ ।
बावन लख सु पावना साधसंगति रज इछ इछाइआ ।

वामनादिषु अनेकेषु पवित्रावतारेषु अपि पवित्रसङ्घस्य चरणरजः भवतु इति इच्छा वर्तते।

ਸਾਧ ਸੰਗਤਿ ਗੁਰ ਚਰਨ ਧਿਆਇਆ ।੬।
साध संगति गुर चरन धिआइआ ।६।

पुण्यसङ्गमे गुरुपादान् च चिन्तयन्ति।

ਪਉੜੀ ੭
पउड़ी ७

ਸਹਸ ਬਾਹੁ ਜਮਦਗਨਿ ਘਰਿ ਹੋਇ ਪਰਾਹੁਣਚਾਰੀ ਆਇਆ ।
सहस बाहु जमदगनि घरि होइ पराहुणचारी आइआ ।

सहस्रबाहुः नाम राजा जमदग्नी ऋषिम् अतिथिरूपेण आगतः |

ਕਾਮਧੇਣੁ ਲੋਭਾਇ ਕੈ ਜਮਦਗਨੈ ਦਾ ਸਿਰੁ ਵਢਵਾਇਆ ।
कामधेणु लोभाइ कै जमदगनै दा सिरु वढवाइआ ।

दृष्ट्वा ऋष्या सह कामपूरणीं गां लोभी भूत्वा जमदग्निं जघान |

ਪਿਟਦੀ ਸੁਣਿ ਕੈ ਰੇਣੁਕਾ ਪਰਸਰਾਮ ਧਾਈ ਕਰਿ ਧਾਇਆ ।
पिटदी सुणि कै रेणुका परसराम धाई करि धाइआ ।

रेणुकस्य विलापं श्रुत्वा तस्य मातुः पराणरामः धावन् तस्याः समीपम् आगतः।

ਇਕੀਹ ਵਾਰ ਕਰੋਧ ਕਰਿ ਖਤ੍ਰੀ ਮਾਰਿ ਨਿਖਤ੍ਰ ਕਰਾਇਆ ।
इकीह वार करोध करि खत्री मारि निखत्र कराइआ ।

क्रोधपूर्णः भूत्वा एकविंशतिवारं क्षत्रियाणां पृथिवीं विमृशत् अर्थात् सर्वान् काशत्रियान् हत्वा।

ਚਰਣ ਸਰਣਿ ਫੜਿ ਉਬਰੇ ਦੂਜੈ ਕਿਸੈ ਨ ਖੜਗੁ ਉਚਾਇਆ ।
चरण सरणि फड़ि उबरे दूजै किसै न खड़गु उचाइआ ।

परसुरिं पादयोः पतिताः एव त्राताः अभवन्; न कश्चित् तस्य विरुद्धं बाहून् उत्थापयितुं शक्नोति स्म।

ਹਉਮੈ ਮਾਰਿ ਨ ਸਕੀਆ ਚਿਰੰਜੀਵ ਹੁਇ ਆਪੁ ਜਣਾਇਆ ।
हउमै मारि न सकीआ चिरंजीव हुइ आपु जणाइआ ।

सः अपि स्वस्य अहङ्कारं नाशयितुं न शक्तवान् तथापि चिरैइजीव अर्थात् नित्यजीवितः अभवत् ।

ਚਰਣ ਕਵਲ ਮਕਰੰਦੁ ਨ ਪਾਇਆ ।੭।
चरण कवल मकरंदु न पाइआ ।७।

सदा अहङ्कारं दर्शयति स्म, कदाचन पादाम्बुजपरागं प्राप्तुं न शक्तवान्।

ਪਉੜੀ ੮
पउड़ी ८

ਰੰਗ ਮਹਲ ਰੰਗ ਰੰਗ ਵਿਚਿ ਦਸਰਥੁ ਕਉਸਲਿਆ ਰਲੀਆਲੇ ।
रंग महल रंग रंग विचि दसरथु कउसलिआ रलीआले ।

स्वभोगप्रासादे दैसरथः कौस'अल्या च स्वहर्षेषु लीनाः आसन् ।

ਮਤਾ ਮਤਾਇਨਿ ਆਪ ਵਿਚਿ ਚਾਇ ਚਈਲੇ ਖਰੇ ਸੁਖਾਲੇ ।
मता मताइनि आप विचि चाइ चईले खरे सुखाले ।

तेषां हर्षेण योजनां कुर्वन्ति स्म यत् तेषां पुत्रस्य नाम किं भवेत् इति ।

ਘਰਿ ਅਸਾੜੈ ਪੁਤੁ ਹੋਇ ਨਾਉ ਕਿ ਧਰੀਐ ਬਾਲਕ ਬਾਲੇ ।
घरि असाड़ै पुतु होइ नाउ कि धरीऐ बालक बाले ।

ते मन्यन्ते स्म यत् नाम रामचन्द्रः भवेत् यतः केवलं रामस्य नाम पाठयन् एव

ਰਾਮਚੰਦੁ ਨਾਉ ਲੈਂਦਿਆਂ ਤਿੰਨਿ ਹਤਿਆ ਤੇ ਹੋਇ ਨਿਰਾਲੇ ।
रामचंदु नाउ लैंदिआं तिंनि हतिआ ते होइ निराले ।

ते त्रयः वधाः (embroy and its parents murder) मुक्ताः भविष्यन्ति स्म।

ਰਾਮ ਰਾਜ ਪਰਵਾਣ ਜਗਿ ਸਤ ਸੰਤੋਖ ਧਰਮ ਰਖਵਾਲੇ ।
राम राज परवाण जगि सत संतोख धरम रखवाले ।

रामराय (रामराज्य) यस्मिन् सत्यं सन्तोषं धर्मं च रक्षितम्,

ਮਾਇਆ ਵਿਚਿ ਉਦਾਸ ਹੋਇ ਸੁਣੈ ਪੁਰਾਣੁ ਬਸਿਸਟੁ ਬਹਾਲੇ ।
माइआ विचि उदास होइ सुणै पुराणु बसिसटु बहाले ।

सम्पूर्णे विश्वे स्वीकृतः आसीत् । रिमः मायाविरक्तः स्थित्वा वसिष्ठस्य समीपे उपविश्य ठस्य कथाः श्रुतवान्

ਰਾਮਾਇਣੁ ਵਰਤਾਇਆ ਸਿਲਾ ਤਰੀ ਪਗ ਛੁਹਿ ਤਤਕਾਲੇ ।
रामाइणु वरताइआ सिला तरी पग छुहि ततकाले ।

ऋतिमयतद्वारा जनाः ज्ञातवन्तः यत् रिमस्य पादस्पर्शेन शिला (अहल्यः) पुनः जीवितः अभवत् ।

ਸਾਧਸੰਗਤਿ ਪਗ ਧੂੜਿ ਨਿਹਾਲੇ ।੮।
साधसंगति पग धूड़ि निहाले ।८।

स रामः अपि साधुसङ्घस्य रजः प्राप्य प्रसन्नः पतितः (अञ्चपादप्रक्षालनार्थं वनम् अगच्छत्

ਪਉੜੀ ੯
पउड़ी ९

ਕਿਸਨ ਲੈਆ ਅਵਤਾਰੁ ਜਗਿ ਮਹਮਾ ਦਸਮ ਸਕੰਧੁ ਵਖਾਣੈ ।
किसन लैआ अवतारु जगि महमा दसम सकंधु वखाणै ।

भागवतस्य दशमोऽध्यायः लोके कृष्णावतारस्य महिमा विवक्षितः ।

ਲੀਲਾ ਚਲਤ ਅਚਰਜ ਕਰਿ ਜੋਗੁ ਭੋਗੁ ਰਸ ਰਲੀਆ ਮਾਣੈ ।
लीला चलत अचरज करि जोगु भोगु रस रलीआ माणै ।

अनेकानि अद्भुतानि भोगानि भोगानि च योगानि च कृतवान् ।

ਮਹਾਭਾਰਥੁ ਕਰਵਾਇਓਨੁ ਕੈਰੋ ਪਾਡੋ ਕਰਿ ਹੈਰਾਣੈ ।
महाभारथु करवाइओनु कैरो पाडो करि हैराणै ।

कौरवं (ध्र्त्रस्त्रस्य पुत्रान्) पाण्डायान् च परस्परं युद्धं कर्तुं कृत्वा सः तान् अधिकं आश्चर्यं जनयति स्म।

ਇੰਦ੍ਰਾਦਿਕ ਬ੍ਰਹਮਾਦਿਕਾ ਮਹਿਮਾ ਮਿਤਿ ਮਿਰਜਾਦ ਨ ਜਾਣੈ ।
इंद्रादिक ब्रहमादिका महिमा मिति मिरजाद न जाणै ।

इन्द्रश्च ब्रह्मा इत्यादयः । तस्य भव्यतायाः सीमां न जानन्ति।

ਮਿਲੀਆ ਟਹਲਾ ਵੰਡਿ ਕੈ ਜਗਿ ਰਾਜਸੂ ਰਾਜੇ ਰਾਣੈ ।
मिलीआ टहला वंडि कै जगि राजसू राजे राणै ।

यदा युधिष्ठरेण रैस्फीयस्य व्यवस्था कृता तदा सर्वेषां कर्तव्यानि आवंटितानि आसन्।

ਮੰਗ ਲਈ ਹਰਿ ਟਹਲ ਏਹ ਪੈਰ ਧੋਇ ਚਰਣੋਦਕੁ ਮਾਣੈ ।
मंग लई हरि टहल एह पैर धोइ चरणोदकु माणै ।

कृष्णः एव सर्वेषां पादप्रक्षालनस्य कर्तव्यं स्वीकृतवान् यथा अस्याः सेवायाः माध्यमेन

ਸਾਧਸੰਗਤਿ ਗੁਰ ਸਬਦੁ ਸਿਞਾਣੈ ।੯।
साधसंगति गुर सबदु सिञाणै ।९।

सः पवित्रसङ्घस्य सेवायाः गुरुवचनस्य च महत्त्वं ज्ञातुं शक्नोति स्म ।

ਪਉੜੀ ੧੦
पउड़ी १०

ਮਛ ਰੂਪ ਅਵਤਾਰੁ ਧਰਿ ਪੁਰਖਾਰਥੁ ਕਰਿ ਵੇਦ ਉਧਾਰੇ ।
मछ रूप अवतारु धरि पुरखारथु करि वेद उधारे ।

उच्यते यत् (महत्) मत्स्यरूपेण विष्ट' अवतारं कृत्वा शौर्येण वेदान् तारयति स्म।

ਕਛੁ ਰੂਪ ਹੁਇ ਅਵਤਰੇ ਸਾਗਰੁ ਮਥਿ ਜਗਿ ਰਤਨ ਪਸਾਰੇ ।
कछु रूप हुइ अवतरे सागरु मथि जगि रतन पसारे ।

ततः कूर्मरूपः समुद्रं मथ्य रत्नानि बहिः आनयत् ।

ਤੀਜਾ ਕਰਿ ਬੈਰਾਹ ਰੂਪੁ ਧਰਤਿ ਉਧਾਰੀ ਦੈਤ ਸੰਘਾਰੇ ।
तीजा करि बैराह रूपु धरति उधारी दैत संघारे ।

तृतीयावताररूपं विरहं दैत्यनाशं कृत्वा पृथिवीं मुक्तवान् ।

ਚਉਥਾ ਕਰਿ ਨਰਸਿੰਘ ਰੂਪੁ ਅਸੁਰੁ ਮਾਰਿ ਪ੍ਰਹਿਲਾਦਿ ਉਬਾਰੇ ।
चउथा करि नरसिंघ रूपु असुरु मारि प्रहिलादि उबारे ।

चतुर्थे अवतारे सः पुरुषसिंहं अण्डेइसिलिंग् राक्षसं (हिरण्यकशिपु) रूपं धारितवान् प्रहालिदं तारितवान्।

ਇਕਸੈ ਹੀ ਬ੍ਰਹਮੰਡ ਵਿਚਿ ਦਸ ਅਵਤਾਰ ਲਏ ਅਹੰਕਾਰੇ ।
इकसै ही ब्रहमंड विचि दस अवतार लए अहंकारे ।

अस्मिन् एकस्मिन् लोके दशवारं अवतारं कृत्वा विस्मिः अपि अहङ्कारिणी अभवत्।

ਕਰਿ ਬ੍ਰਹਮੰਡ ਕਰੋੜਿ ਜਿਨਿ ਲੂੰਅ ਲੂੰਅ ਅੰਦਰਿ ਸੰਜਾਰੇ ।
करि ब्रहमंड करोड़ि जिनि लूंअ लूंअ अंदरि संजारे ।

किन्तु, कोटिलोकान् समाहितः भगवान् ओअङ्करः

ਲਖ ਕਰੋੜਿ ਇਵੇਹਿਆ ਓਅੰਕਾਰ ਅਕਾਰ ਸਵਾਰੇ ।
लख करोड़ि इवेहिआ ओअंकार अकार सवारे ।

तस्य प्रत्येकं त्रिकोमः तादृशानां असंख्यव्यक्तिनां प्रबन्धनं कृतवान् अस्ति।

ਚਰਣ ਕਮਲ ਗੁਰ ਅਗਮ ਅਪਾਰੇ ।੧੦।
चरण कमल गुर अगम अपारे ।१०।

तथापि गुरुचरणकमलानि अगम्यानि सर्वसीमानि परम्।

ਪਉੜੀ ੧੧
पउड़ी ११

ਸਾਸਤ੍ਰ ਵੇਦ ਪੁਰਾਣ ਸਭ ਸੁਣਿ ਸੁਣਿ ਆਖਣੁ ਆਖ ਸੁਣਾਵਹਿ ।
सासत्र वेद पुराण सभ सुणि सुणि आखणु आख सुणावहि ।

शास्त्रवेदपुराणानि श्रुत्वा जनाः अग्रे पठन्ति शृण्वन्ति च।

ਰਾਗ ਨਾਦ ਸੰਗਤਿ ਲਖ ਅਨਹਦ ਧੁਨਿ ਸੁਣਿ ਸੁਣਿ ਗੁਣ ਗਾਵਹਿ ।
राग नाद संगति लख अनहद धुनि सुणि सुणि गुण गावहि ।

कोटि-कोटि-जनाः चीर-नोड् (संगीत-मापाः)अप्रहृत-रागं च शृण्वन्ति, तथैव गायन्ति च ।

ਸੇਖ ਨਾਗ ਲਖ ਲੋਮਸਾ ਅਬਿਗਤਿ ਗਤਿ ਅੰਦਰਿ ਲਿਵ ਲਾਵਹਿ ।
सेख नाग लख लोमसा अबिगति गति अंदरि लिव लावहि ।

सेसनएग् च कोटिलोमऋषयः तस्य अव्यक्तस्य भगवतः गतिशीलतां ज्ञातुं एकाग्रतां प्राप्नुवन्ति।

ਬ੍ਰਹਮੇ ਬਿਸਨੁ ਮਹੇਸ ਲਖ ਗਿਆਨੁ ਧਿਆਨੁ ਤਿਲੁ ਅੰਤੁ ਨ ਪਾਵਹਿ ।
ब्रहमे बिसनु महेस लख गिआनु धिआनु तिलु अंतु न पावहि ।

तस्य विषये एकाग्रतां कुर्वन्तः, तस्य विषये चर्चां कुर्वन्तः ब्रह्मविष्णुशिवाः कोटिशो अद्यापि तस्य मयस्य किञ्चित् अपि अज्ञानिनः सन्ति

ਦੇਵੀ ਦੇਵ ਸਰੇਵਦੇ ਅਲਖ ਅਭੇਵ ਨ ਸੇਵ ਪੁਜਾਵਹਿ ।
देवी देव सरेवदे अलख अभेव न सेव पुजावहि ।

देवदेवताः तं भगवन्तं पूजयन्ति किन्तु तेषां सेवा तान् तस्य रहस्यं न नयति।

ਗੋਰਖ ਨਾਥ ਮਛੰਦ੍ਰ ਲਖ ਸਾਧਿਕ ਸਿਧਿ ਨੇਤ ਕਰਿ ਧਿਆਵਹਿ ।
गोरख नाथ मछंद्र लख साधिक सिधि नेत करि धिआवहि ।

कोटि-कोटि-मछेन्द्रनाथाः (मत्सेन्द्रनाथः), गोरखनाथाः, सिद्धाः च (उच्चक्रमस्य तपस्विनः) स्वस्य योग-अभ्यासैः (धौत्र-नेति-आदिषु) तस्मिन् एकाग्रतां कुर्वन्ति।

ਚਰਨ ਕਮਲ ਗੁਰੁ ਅਗਮ ਅਲਾਵਹਿ ।੧੧।
चरन कमल गुरु अगम अलावहि ।११।

ते सर्वे गुरवपादान् अगम्यमाहुः |

ਪਉੜੀ ੧੨
पउड़ी १२

ਮਥੈ ਤਿਵੜੀ ਬਾਮਣੈ ਸਉਹੇ ਆਏ ਮਸਲਤਿ ਫੇਰੀ ।
मथै तिवड़ी बामणै सउहे आए मसलति फेरी ।

यदि बहिः गच्छन् कश्चन ब्राह्मणः (यः भारते स्वस्य उच्चजातेः गर्वम् अनुभवति) भवति तर्हि पारम्परिकाः जनाः तत् मन्यन्ते

ਸਿਰੁ ਉਚਾ ਅਹੰਕਾਰ ਕਰਿ ਵਲ ਦੇ ਪਗ ਵਲਾਏ ਡੇਰੀ ।
सिरु उचा अहंकार करि वल दे पग वलाए डेरी ।

शिरः स्वोच्चस्थानस्य गर्वः पगडीबद्धः भवति।

ਅਖੀਂ ਮੂਲਿ ਨ ਪੂਜੀਅਨਿ ਕਰਿ ਕਰਿ ਵੇਖਨਿ ਮੇਰੀ ਤੇਰੀ ।
अखीं मूलि न पूजीअनि करि करि वेखनि मेरी तेरी ।

नेत्राणि च न पूज्यन्ते द्वैतभावेन पश्यन्ति।

ਨਕੁ ਨ ਕੋਈ ਪੂਜਦਾ ਖਾਇ ਮਰੋੜੀ ਮਣੀ ਘਨੇਰੀ ।
नकु न कोई पूजदा खाइ मरोड़ी मणी घनेरी ।

नासिका अपि न पूज्यते यतः नीचस्य दर्शनेन नासिका अवमाननादर्शनार्थं उपरि कृत्वा भवति ।

ਉਚੇ ਕੰਨ ਨ ਪੂਜੀਅਨਿ ਉਸਤਤਿ ਨਿੰਦਾ ਭਲੀ ਭਲੇਰੀ ।
उचे कंन न पूजीअनि उसतति निंदा भली भलेरी ।

उच्चतरं स्थापिताः अपि कर्णाः अपि न पूज्यन्ते यतः ते स्तुतिं शृण्वन्ति तथा च निन्दां शृण्वन्ति।

ਬੋਲਹੁ ਜੀਭ ਨ ਪੂਜੀਐ ਰਸ ਕਸ ਬਹੁ ਚਖੀ ਦੰਦਿ ਘੇਰੀ ।
बोलहु जीभ न पूजीऐ रस कस बहु चखी दंदि घेरी ।

जिह्वा अपि न पूज्यते यतः सा अपि दन्तैः परिवृता भक्ष्याभक्ष्ययोः स्वादः भवति ।

ਨੀਵੇਂ ਚਰਣ ਪੂਜ ਹਥ ਕੇਰੀ ।੧੨।
नीवें चरण पूज हथ केरी ।१२।

केवलं नीचत्वात् पादयोः पूज्यमानेन हस्तस्पर्शः भवति ।

ਪਉੜੀ ੧੩
पउड़ी १३

ਹਸਤਿ ਅਖਾਜੁ ਗੁਮਾਨ ਕਰਿ ਸੀਹੁ ਸਤਾਣਾ ਕੋਇ ਨ ਖਾਈ ।
हसति अखाजु गुमान करि सीहु सताणा कोइ न खाई ।

अभिमानी गजः अभक्ष्यः कश्चित् न भुङ्क्ते सिंहं महाबलम् |

ਹੋਇ ਨਿਮਾਣੀ ਬਕਰੀ ਦੀਨ ਦੁਨੀ ਵਡਿਆਈ ਪਾਈ ।
होइ निमाणी बकरी दीन दुनी वडिआई पाई ।

बकः विनयः अतः सर्वत्र आदरः भवति।

ਮਰਣੈ ਪਰਣੈ ਮੰਨੀਐ ਜਗਿ ਭੋਗਿ ਪਰਵਾਣੁ ਕਰਾਈ ।
मरणै परणै मंनीऐ जगि भोगि परवाणु कराई ।

मृत्यु-आनन्द-विवाह-यज्ञ-आदि-प्रसङ्गेषु केवलं तस्य मांसं विस्वीकृतम्।

ਮਾਸੁ ਪਵਿਤ੍ਰ ਗ੍ਰਿਹਸਤ ਨੋ ਆਂਦਹੁ ਤਾਰ ਵੀਚਾਰਿ ਵਜਾਈ ।
मासु पवित्र ग्रिहसत नो आंदहु तार वीचारि वजाई ।

गृहस्थेषु तस्य मांसं पवित्रं स्वीक्रियते, तस्य आतङ्कतारयुक्तानि यन्त्राणि च निर्मीयन्ते ।

ਚਮੜੇ ਦੀਆਂ ਕਰਿ ਜੁਤੀਆ ਸਾਧੂ ਚਰਣ ਸਰਣਿ ਲਿਵ ਲਾਈ ।
चमड़े दीआं करि जुतीआ साधू चरण सरणि लिव लाई ।

तस्य चर्मात् जूताः भगवत्ध्यानविलीनसाधवः प्रयोक्तुं क्रियन्ते।

ਤੂਰ ਪਖਾਵਜ ਮੜੀਦੇ ਕੀਰਤਨੁ ਸਾਧਸੰਗਤਿ ਸੁਖਦਾਈ ।
तूर पखावज मड़ीदे कीरतनु साधसंगति सुखदाई ।

तस्य चर्मणा ढोलः आरुह्य ततः पवित्रसङ्घे भगवतः स्तुतिः आनन्ददायकः कीर्तनः गायते।

ਸਾਧਸੰਗਤਿ ਸਤਿਗੁਰ ਸਰਣਾਈ ।੧੩।
साधसंगति सतिगुर सरणाई ।१३।

वस्तुतः पवित्रसङ्घं गमनं सच्चिद्गुरुस्य आश्रयं गमनम् एव।

ਪਉੜੀ ੧੪
पउड़ी १४

ਸਭ ਸਰੀਰ ਅਕਾਰਥੇ ਅਤਿ ਅਪਵਿਤ੍ਰੁ ਸੁ ਮਾਣਸ ਦੇਹੀ ।
सभ सरीर अकारथे अति अपवित्रु सु माणस देही ।

सर्वे शरीराणि उपयोगिनो भवन्ति किन्तु मनुष्यशरीरं अत्यन्तं निरर्थकं दूषितं च।

ਬਹੁ ਬਿੰਜਨ ਮਿਸਟਾਨ ਪਾਨ ਹੁਇ ਮਲ ਮੂਤ੍ਰ ਕੁਸੂਤ੍ਰ ਇਵੇਹੀ ।
बहु बिंजन मिसटान पान हुइ मल मूत्र कुसूत्र इवेही ।

तस्य सङ्गमे बहवः स्वादिष्टानि भोजनानि, मधुराणि इत्यादीनि मूत्रं, मलं च परिवर्तयन्ति।

ਪਾਟ ਪਟੰਬਰ ਵਿਗੜਦੇ ਪਾਨ ਕਪੂਰ ਕੁਸੰਗ ਸਨੇਹੀ ।
पाट पटंबर विगड़दे पान कपूर कुसंग सनेही ।

तस्य दुष्टसङ्गमे क्षौमवस्त्राणि, सुपारी, कम्पोर इत्यादयः अपि दूषिताः भवन्ति।

ਚੋਆ ਚੰਦਨੁ ਅਰਗਜਾ ਹੁਇ ਦੁਰਗੰਧ ਸੁਗੰਧ ਹੁਰੇਹੀ ।
चोआ चंदनु अरगजा हुइ दुरगंध सुगंध हुरेही ।

चप्पलस्य गन्धः, तथा च जोस् यष्टयः इत्यादयः अपि पक्षिगन्धे परिणमन्ति।

ਰਾਜੇ ਰਾਜ ਕਮਾਂਵਦੇ ਪਾਤਿਸਾਹ ਖਹਿ ਮੁਏ ਸਭੇ ਹੀ ।
राजे राज कमांवदे पातिसाह खहि मुए सभे ही ।

राजाः घेइर् राज्यं पालयन्ति, परस्परं युद्धात् म्रियन्ते च।

ਸਾਧਸੰਗਤਿ ਗੁਰੁ ਸਰਣਿ ਵਿਣੁ ਨਿਹਫਲੁ ਮਾਣਸ ਦੇਹ ਇਵੇਹੀ ।
साधसंगति गुरु सरणि विणु निहफलु माणस देह इवेही ।

पवित्रसङ्घं गुरु आश्रयं च गत्वा अयं मानवशरीरः अपि निष्फलः अस्ति।

ਚਰਨ ਸਰਣਿ ਮਸਕੀਨੀ ਜੇਹੀ ।੧੪।
चरन सरणि मसकीनी जेही ।१४।

केवलं तत् शरीरं सार्थकं यत् विनयेन गुरुवंशम् आगतं

ਪਉੜੀ ੧੫
पउड़ी १५

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਪਾਇਆ ਸਾਧਸੰਗਤਿ ਗੁਰ ਸਰਣੀ ਆਏ ।
गुरमुखि सुख फलु पाइआ साधसंगति गुर सरणी आए ।

ये गुरमुखाः पुण्यसंवादाश्रयगताः भोगफलं प्राप्ताः।

ਧ੍ਰੂ ਪ੍ਰਹਿਲਾਦ ਵਖਾਣੀਅਨਿ ਅੰਬਰੀਕੁ ਬਲਿ ਭਗਤਿ ਸਬਾਏ ।
ध्रू प्रहिलाद वखाणीअनि अंबरीकु बलि भगति सबाए ।

एते भक्ताः सन्ति ध्रुवः, प्रहलादः, अम्बरीः, बाली, जनकः, जयदेवः, वाल्मिल्चि इत्यादयः ।

ਜਨਕਾਦਿਕ ਜੈਦੇਉ ਜਗਿ ਬਾਲਮੀਕੁ ਸਤਿਸੰਗਿ ਤਰਾਏ ।
जनकादिक जैदेउ जगि बालमीकु सतिसंगि तराए ।

ते पवित्रसङ्घस्य माध्यमेन पारं गतवन्तः। बेन्ट, त्रिलोचन, नामदेव, धन्ना, ९.

ਬੇਣੁ ਤਿਲੋਚਨੁ ਨਾਮਦੇਉ ਧੰਨਾ ਸਧਨਾ ਭਗਤ ਸਦਾਏ ।
बेणु तिलोचनु नामदेउ धंना सधना भगत सदाए ।

साधना अपि साधवः इति उच्यन्ते । कबीरः भगतः, भक्तः, रविदासः,

ਭਗਤੁ ਕਬੀਰੁ ਵਖਾਣੀਐ ਜਨ ਰਵਿਦਾਸੁ ਬਿਦਰ ਗੁਰੁ ਭਾਏ ।
भगतु कबीरु वखाणीऐ जन रविदासु बिदर गुरु भाए ।

विदुर इत्याख्यः । भगवता अपि प्रियाः अभवन्। उच्चजाते वा नीचवर्णे वा जातः ।

ਜਾਤਿ ਅਜਾਤਿ ਸਨਾਤਿ ਵਿਚਿ ਗੁਰਮੁਖਿ ਚਰਣ ਕਵਲ ਚਿਤੁ ਲਾਏ ।
जाति अजाति सनाति विचि गुरमुखि चरण कवल चितु लाए ।

गुरमुखः हृदि पादपद्मं दत्तवान्, .

ਹਉਮੈ ਮਾਰੀ ਪ੍ਰਗਟੀ ਆਏ ।੧੫।
हउमै मारी प्रगटी आए ।१५।

तस्य अहङ्कारस्य क्षयः ज्ञातः (भक्तः इति) अभवत्।

ਪਉੜੀ ੧੬
पउड़ी १६

ਲੋਕ ਵੇਦ ਸੁਣਿ ਆਖਦਾ ਸੁਣਿ ਸੁਣਿ ਗਿਆਨੀ ਗਿਆਨੁ ਵਖਾਣੈ ।
लोक वेद सुणि आखदा सुणि सुणि गिआनी गिआनु वखाणै ।

श्रृण्वन्ति तथाकथिताः ज्ञानिनः शृण्वन्ति जगतः विषये स्वज्ञानं इति वेदम्

ਸੁਰਗ ਲੋਕ ਸਣੁ ਮਾਤ ਲੋਕ ਸੁਣਿ ਸੁਣਿ ਸਾਤ ਪਤਾਲੁ ਨਾ ਜਾਣੈ ।
सुरग लोक सणु मात लोक सुणि सुणि सात पतालु ना जाणै ।

स्वर्गस्य, पृथिवीमातुः च सर्वेषां सप्तविषमाणां विषये अपि शिक्षन्ति, परन्तु अद्यापि ते वास्तविकं सत्यं न जानन्ति।

ਭੂਤ ਭਵਿਖ ਨ ਵਰਤਮਾਨ ਆਦਿ ਮਧਿ ਅੰਤ ਹੋਏ ਹੈਰਾਣੈ ।
भूत भविख न वरतमान आदि मधि अंत होए हैराणै ।

न च ते अतीतं भविष्यं वर्तमानं च, न च आरम्भमध्यस्य रहस्यं समर्पयन्ति, अपितु केवलं आश्चर्यचकिताः भवन्ति

ਉਤਮ ਮਧਮ ਨੀਚ ਹੋਇ ਸਮਝਿ ਨ ਸਕਣਿ ਚੋਜ ਵਿਡਾਣੈ ।
उतम मधम नीच होइ समझि न सकणि चोज विडाणै ।

मध्यमनिम्नवर्णानां वर्गीकरणद्वारा ते महान् क्रीडां अवगन्तुं न शक्नुवन्ति।

ਰਜ ਗੁਣ ਤਮ ਗੁਣ ਆਖੀਐ ਸਤਿ ਗੁਣ ਸੁਣ ਆਖਾਣ ਵਖਾਣੈ ।
रज गुण तम गुण आखीऐ सति गुण सुण आखाण वखाणै ।

कर्मणि (रजोगुनि) जडता (तमोगुनि) शान्ति (सतोगुनि) च मग्नाः अपि वार्तालापं शृण्वन्ति च,

ਮਨ ਬਚ ਕਰਮ ਸਿ ਭਰਮਦੇ ਸਾਧਸੰਗਤਿ ਸਤਿਗੁਰ ਨ ਸਿਞਾਣੈ ।
मन बच करम सि भरमदे साधसंगति सतिगुर न सिञाणै ।

परन्तु पवित्रराष्ट्रं सच्चं गुरुं च न अवगत्य ते स्वस्य ईचस्य कर्मणां च क्रियाकलापैः भ्रमन्ति।

ਫਕੜੁ ਹਿੰਦੂ ਮੁਸਲਮਾਣੈ ।੧੬।
फकड़ु हिंदू मुसलमाणै ।१६।

एवं मुसलमानानां हिन्दुनां च (वर्गीकरणं)।

ਪਉੜੀ ੧੭
पउड़ी १७

ਸਤਿਜੁਗਿ ਇਕੁ ਵਿਗਾੜਦਾ ਤਿਸੁ ਪਿਛੈ ਫੜਿ ਦੇਸੁ ਪੀੜਾਏ ।
सतिजुगि इकु विगाड़दा तिसु पिछै फड़ि देसु पीड़ाए ।

सतयुगे एकस्य दुष्कृतस्य दुष्कृत्यात् सर्वदेशः दुःखं प्राप्नोत्।

ਤ੍ਰੇਤੈ ਨਗਰੀ ਵਗਲੀਐ ਦੁਆਪਰਿ ਵੰਸੁ ਨਰਕਿ ਸਹਮਾਏ ।
त्रेतै नगरी वगलीऐ दुआपरि वंसु नरकि सहमाए ।

त्रेशियायां समग्रं नगरं परितः आसीत्, द्वापारे च सर्वं कुटुम्बं नरकं भोक्तुं अर्हति स्म।

ਜੋ ਫੇੜੈ ਸੋ ਫੜੀਦਾ ਕਲਿਜੁਗਿ ਸਚਾ ਨਿਆਉ ਕਰਾਏ ।
जो फेड़ै सो फड़ीदा कलिजुगि सचा निआउ कराए ।

कलियुगस्य न्यायः सत्यः यतः सः एव दुःखं प्राप्नोति यः कुकर्म करोति।

ਸਤਿਜੁਗ ਸਤੁ ਤ੍ਰੇਤੈ ਜੁਗਾ ਦੁਆਪਰਿ ਪੂਜਾ ਚਾਰਿ ਦਿੜਾਏ ।
सतिजुग सतु त्रेतै जुगा दुआपरि पूजा चारि दिड़ाए ।

सतयुगे सत्यं त्रेता- यजति द्वापरे संस्कारपूजा सिद्धा।

ਕਲਿਜੁਗਿ ਨਾਉ ਅਰਾਧਣਾ ਹੋਰ ਕਰਮ ਕਰਿ ਮੁਕਤਿ ਨ ਪਾਏ ।
कलिजुगि नाउ अराधणा होर करम करि मुकति न पाए ।

कलियुगे नित्यं भगवतः नामस्मरणात् परं कस्यापि कर्मणा मुक्तिं प्राप्तुं न शक्नोति स्म।

ਜੁਗਿ ਜੁਗਿ ਲੁਣੀਐ ਬੀਜਿਆ ਪਾਪੁ ਪੁੰਨੁ ਕਰਿ ਦੁਖ ਸੁਖ ਪਾਏ ।
जुगि जुगि लुणीऐ बीजिआ पापु पुंनु करि दुख सुख पाए ।

सर्वेषु युगेषु (युगेषु) व्यक्तिः यत् रोपितं तत् लभते, स्वस्य देमेरनुसारेण दुःखानि, आनन्दं च अर्जयति

ਕਲਿਜੁਗਿ ਚਿਤਵੈ ਪੁੰਨ ਫਲ ਪਾਪਹੁ ਲੇਪੁ ਅਧਰਮ ਕਮਾਏ ।
कलिजुगि चितवै पुंन फल पापहु लेपु अधरम कमाए ।

कलियुगे व्यक्तिः पापकर्मसु लीनः सन् अपि पुण्यकर्मफलं प्राप्तुम् इच्छति

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਆਪੁ ਗਵਾਏ ।੧੭।
गुरमुखि सुख फलु आपु गवाए ।१७।

गुरमुखाः अहङ्कारस्य हानिमात्रेण सुखफलं प्राप्नुवन्ति

ਪਉੜੀ ੧੮
पउड़ी १८

ਸਤਜੁਗ ਦਾ ਅਨਿਆਉ ਵੇਖਿ ਧਉਲ ਧਰਮੁ ਹੋਆ ਉਡੀਣਾ ।
सतजुग दा अनिआउ वेखि धउल धरमु होआ उडीणा ।

सत्ययुगस्य अन्यायं दृष्ट्वा वृषरूपधर्मः दुःखितः अभवत्।

ਸੁਰਪਤਿ ਨਰਪਤਿ ਚਕ੍ਰਵੈ ਰਖਿ ਨ ਹੰਘਨਿ ਬਲ ਮਤਿ ਹੀਣਾ ।
सुरपति नरपति चक्रवै रखि न हंघनि बल मति हीणा ।

देवराजः इन्द्रादिः विशालसाम्राज्ययुक्ताः अहङ्कारमग्नाः शक्तिप्रज्ञाविहीनाः अपि न पोषणं कर्तुं न शक्तवन्तः

ਤ੍ਰੇਤੇ ਖਿਸਿਆ ਪੈਰੁ ਇਕੁ ਹੋਮ ਜਗ ਜਗੁ ਥਾਪਿ ਪਤੀਣਾ ।
त्रेते खिसिआ पैरु इकु होम जग जगु थापि पतीणा ।

त्रेता- तस्य एकः पादः स्खलितः अधुना धार्मिकाः जनाः केवलं अनुष्ठानं कृत्वा तृप्तिं अनुभवितुं आरब्धवन्तः

ਦੁਆਪੁਰਿ ਦੁਇ ਪਗ ਧਰਮ ਦੇ ਪੂਜਾ ਚਾਰ ਪਖੰਡੁ ਅਲੀਣਾ ।
दुआपुरि दुइ पग धरम दे पूजा चार पखंडु अलीणा ।

द्वापारे केवलं द्वौ पादौ धर्मः एव तिष्ठति स्म अधुना जनाः केवलं संस्कारपूजायां लीनाः एव तिष्ठितुं आरब्धवन्तः।

ਕਲਿਜੁਗ ਰਹਿਆ ਪੈਰ ਇਕੁ ਹੋਇ ਨਿਮਾਣਾ ਧਰਮ ਅਧੀਣਾ ।
कलिजुग रहिआ पैर इकु होइ निमाणा धरम अधीणा ।

कलियुगे धर्मस्य एकपादमात्रं भवति फलतः सः अत्यन्तं दुर्बलः अभवत् ।

ਮਾਣੁ ਨਿਮਾਣੈ ਸਤਿਗੁਰੂ ਸਾਧਸੰਗਤਿ ਪਰਗਟ ਪਰਬੀਣਾ ।
माणु निमाणै सतिगुरू साधसंगति परगट परबीणा ।

अशक्तानाम् शक्तिः सच्चः गुरुः पवित्र Icongretgations सृष्ट्वा तस्य माध्यमेन च तत् (धर्मं) प्रकटितवान्।

ਗੁਰਮੁਖ ਧਰਮ ਸਪੂਰਣੁ ਰੀਣਾ ।੧੮।
गुरमुख धरम सपूरणु रीणा ।१८।

गुरमुखैः पूर्वं धूलिनिवृत्तं धर्मं सिद्धं कृतम्।

ਪਉੜੀ ੧੯
पउड़ी १९

ਚਾਰਿ ਵਰਨਿ ਇਕ ਵਰਨ ਕਰਿ ਵਰਨ ਅਵਰਨ ਸਾਧਸੰਗੁ ਜਾਪੈ ।
चारि वरनि इक वरन करि वरन अवरन साधसंगु जापै ।

यतः सत्यगुरुः चतुर्णां वर्णानाम् एकस्मिन् समावेशं कृतवान्, अतः एषः वर्णसङ्घः पवित्रः कोन् इति प्रसिद्धः अभवत्

ਛਿਅ ਰੁਤੀ ਛਿਅ ਦਰਸਨਾ ਗੁਰਮੁਖਿ ਦਰਸਨੁ ਸੂਰਜੁ ਥਾਪੈ ।
छिअ रुती छिअ दरसना गुरमुखि दरसनु सूरजु थापै ।

षड्ऋतुषु षट्दर्शनेषु च सूर्यवत् (ग्रहेषु) गुरमुख-दर्शनं स्थापितं अस्ति।

ਬਾਰਹ ਪੰਥ ਮਿਟਾਇ ਕੈ ਗੁਰਮੁਖਿ ਪੰਥ ਵਡਾ ਪਰਤਾਪੈ ।
बारह पंथ मिटाइ कै गुरमुखि पंथ वडा परतापै ।

सर्वान् द्वादशमार्गान् (योगिनां) परिमार्जयन् गुरुणा महाबलं गुरमुखमार्गं (पंथं) निर्मितवान्।

ਵੇਦ ਕਤੇਬਹੁ ਬਾਹਰਾ ਅਨਹਦ ਸਬਦੁ ਅਗੰਮ ਅਲਾਪੈ ।
वेद कतेबहु बाहरा अनहद सबदु अगंम अलापै ।

अयं पन्थः वेदकटेबसीमाभ्यां दूरं धारयति, सदा स्मरति तथा च उंसं गायति

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਗੁਰਸਿਖਾ ਰਹਰਾਸਿ ਪਛਾਪੈ ।
पैरी पै पा खाक होइ गुरसिखा रहरासि पछापै ।

अस्मिन् निरपेक्षविनयस्य गुञ्जपादरजः भवितुं च मार्गे शिष्यः सम्यक् आचरणं शिक्षते।

ਮਾਇਆ ਵਿਚਿ ਉਦਾਸੁ ਕਰਿ ਆਪੁ ਗਵਾਏ ਜਪੈ ਅਜਾਪੈ ।
माइआ विचि उदासु करि आपु गवाए जपै अजापै ।

अयं पन्थः मायामध्ये विरक्तः तिष्ठति अहङ्कारभावनाशनं च स्वतःस्फूर्ततया भगवन्तं स्मरति अर्थात् सदा रेमा

ਲੰਘ ਨਿਕਥੈ ਵਰੈ ਸਰਾਪੈ ।੧੯।
लंघ निकथै वरै सरापै ।१९।

वरशापप्रभावात् दूरं गतः।

ਪਉੜੀ ੨੦
पउड़ी २०

ਮਿਲਦੇ ਮੁਸਲਮਾਨ ਦੁਇ ਮਿਲਿ ਮਿਲਿ ਕਰਨਿ ਸਲਾਮਾਲੇਕੀ ।
मिलदे मुसलमान दुइ मिलि मिलि करनि सलामालेकी ।

यदा मुसलमानद्वयं मिलति तदा ते `सलाम' (सलमलैकुम) इति वदन् परस्परं अभिवादनं कुर्वन्ति।

ਜੋਗੀ ਕਰਨਿ ਅਦੇਸ ਮਿਲਿ ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੁ ਵਿਸੇਖੀ ।
जोगी करनि अदेस मिलि आदि पुरखु आदेसु विसेखी ।

यदा योगिनः मिलन्ति तदा ते तस्मै ,प्रिमयुगीनेश्वराय वेस नमस्कारस्य आदानप्रदानं कुर्वन्ति।

ਸੰਨਿਆਸੀ ਕਰਿ ਓਨਮੋ ਓਨਮ ਨਾਰਾਇਣ ਬਹੁ ਭੇਖੀ ।
संनिआसी करि ओनमो ओनम नाराइण बहु भेखी ।

भिन्न-भिन्न-वस्त्र-संन्यासाः 'ॐ नमः', 'ॐ नमः नारायणः' इति वदन्ति।

ਬਾਮ੍ਹਣ ਨੋ ਕਰਿ ਨਮਸਕਾਰ ਕਰਿ ਆਸੀਰ ਵਚਨ ਮੁਹੁ ਦੇਖੀ ।
बाम्हण नो करि नमसकार करि आसीर वचन मुहु देखी ।

ब्राह्मणस्य पुरतः प्रणामं कृत्वा तदनुष्ठानं पश्यन् अपि तदनुसारेण आशीर्वादं ददाति।

ਪੈਰੀ ਪਵਣਾ ਸਤਿਗੁਰੂ ਗੁਰ ਸਿਖਾ ਰਹਰਾਸਿ ਸਰੇਖੀ ।
पैरी पवणा सतिगुरू गुर सिखा रहरासि सरेखी ।

सिक्खेषु मिलने पादस्पर्शेन अभिवादनस्य परम्परा अस्ति, एषा च श्रेष्ठा।

ਰਾਜਾ ਰੰਕੁ ਬਰਾਬਰੀ ਬਾਲਕ ਬਿਰਧਿ ਨ ਭੇਦੁ ਨਿਮੇਖੀ ।
राजा रंकु बराबरी बालक बिरधि न भेदु निमेखी ।

अस्मिन् कर्मणि राजा दरिद्रयोः समानौ न च कुमारवृद्धयोः भेदः लक्ष्यते।

ਚੰਦਨ ਭਗਤਾ ਰੂਪ ਨ ਰੇਖੀ ।੨੦।
चंदन भगता रूप न रेखी ।२०।

चन्दना इव भक्ताः न विवेकं कुर्वन्ति (गन्धं प्रसारयन्तः)।

ਪਉੜੀ ੨੧
पउड़ी २१

ਨੀਚਹੁ ਨੀਚੁ ਸਦਾਵਣਾ ਗੁਰ ਉਪਦੇਸੁ ਕਮਾਵੈ ਕੋਈ ।
नीचहु नीचु सदावणा गुर उपदेसु कमावै कोई ।

कोऽपि दुर्लभः गुरुशिक्षां अभ्यासयति यत् नीचेषु स्वं नीचतमः इति।

ਤ੍ਰੈ ਵੀਹਾਂ ਦੇ ਦੰਮ ਲੈ ਇਕੁ ਰੁਪਈਆ ਹੋਛਾ ਹੋਈ ।
त्रै वीहां दे दंम लै इकु रुपईआ होछा होई ।

एकरूप्यकं षष्टिपैसायां परिवर्तनं भवति तदा तस्य शक्तिः प्रकीर्णा भवति, दुर्बलं च भवति ।

ਦਸੀ ਰੁਪਯੀਂ ਲਈਦਾ ਇਕੁ ਸੁਨਈਆ ਹਉਲਾ ਸੋਈ ।
दसी रुपयीं लईदा इकु सुनईआ हउला सोई ।

यदि दशरूप्यकाणां कृते सुवर्ण-मुहारः (मुद्रा) परिवर्तनं भवति तर्हि तस्य मूल्यं नष्टं भवति ।

ਸਹਸ ਸੁਨਈਏ ਮੁਲੁ ਕਰਿ ਲੱਯੈ ਹੀਰਾ ਹਾਰ ਪਰੋਈ ।
सहस सुनईए मुलु करि लयै हीरा हार परोई ।

यदि च हीरकं सहस्रं मुद्रां लभ्यते, तत् तावत् लघु भवति यत् सः हारे तारितः (धारितः च भवति)।

ਪੈਰੀ ਪੈ ਪਾ ਖਾਕ ਹੋਇ ਮਨ ਬਚ ਕਰਮ ਭਰਮ ਭਉ ਖੋਈ ।
पैरी पै पा खाक होइ मन बच करम भरम भउ खोई ।

यः पुरुषः पादस्पर्शेन पादरजः भूत्वा वाग्मायाभयान् मेटयति

ਹੋਇ ਪੰਚਾਇਣੁ ਪੰਜਿ ਮਾਰ ਬਾਹਰਿ ਜਾਦਾ ਰਖਿ ਸਗੋਈ ।
होइ पंचाइणु पंजि मार बाहरि जादा रखि सगोई ।

मनसा च पवित्रसङ्घे च कर्माणि पञ्च दुष्टप्रवृत्तयः परिमार्जयन्ति, सः मनः अधिकं निरुध्यते

ਬੋਲ ਅਬੋਲੁ ਸਾਧ ਜਨ ਓਈ ।੨੧।੨੩। ਤ੍ਰੇਈ ।
बोल अबोलु साध जन ओई ।२१।२३। त्रेई ।

तादृशः वास्तविकः साधुः (गुर्मुखः) तस्य वचनं च अवाच्यम्।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41