वारं भाई गुरुदासः

पुटः - 22


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअङ्करः,आदिमशक्तिः, दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

ਨਿਰਾਧਾਰ ਨਿਰੰਕਾਰੁ ਨ ਅਲਖੁ ਲਖਾਇਆ ।
निराधार निरंकारु न अलखु लखाइआ ।

निराकारः भगवन् लंगरहीनः अगोचरः, न केनापि पूर्णतया आत्मनः प्रसिद्धः कृतः।

ਹੋਆ ਏਕੰਕਾਰੁ ਆਪੁ ਉਪਾਇਆ ।
होआ एकंकारु आपु उपाइआ ।

अशरीरात् स्वयं रूपं धृत्वा ओअङ्कर् भूत्वा

ਓਅੰਕਾਰਿ ਅਕਾਰੁ ਚਲਿਤੁ ਰਚਾਇਆ ।
ओअंकारि अकारु चलितु रचाइआ ।

अनन्तविस्मयरूपाणि सृष्टवान्।

ਸਚੁ ਨਾਉ ਕਰਤਾਰੁ ਬਿਰਦੁ ਸਦਾਇਆ ।
सचु नाउ करतारु बिरदु सदाइआ ।

सत्यनाम (ndm) रूपेण च प्रजापतिः भूत्वा स्वकीर्तेः रक्षकः इति प्रसिद्धः अभवत् ।

ਸਚਾ ਪਰਵਦਗਾਰੁ ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ।
सचा परवदगारु त्रै गुण माइआ ।

त्रिविधमायाद्वारा एकं सर्वान् पोषयति।

ਸਿਰਠੀ ਸਿਰਜਣਹਾਰੁ ਲੇਖੁ ਲਿਖਾਇਆ ।
सिरठी सिरजणहारु लेखु लिखाइआ ।

ब्रह्माण्डस्य सृष्टिकर्ता तस्य दैवं विधीयते ।

ਸਭਸੈ ਦੇ ਆਧਾਰੁ ਨ ਤੋਲਿ ਤੁਲਾਇਆ ।
सभसै दे आधारु न तोलि तुलाइआ ।

सः सर्वेषां आधारः, अतुलः।

ਲਖਿਆ ਥਿਤਿ ਨ ਵਾਰੁ ਨ ਮਾਹੁ ਜਣਾਇਆ ।
लखिआ थिति न वारु न माहु जणाइआ ।

न कश्चित् कदापि तिथिं, दिवसं, मासं च (सृष्टेः) प्रकाशितवान्।

ਵੇਦ ਕਤੇਬ ਵੀਚਾਰੁ ਨ ਆਖਿ ਸੁਣਾਇਆ ।੧।
वेद कतेब वीचारु न आखि सुणाइआ ।१।

तस्य विचारान् सम्यक् व्याख्यातुं न शक्तवन्तः वेदादिशास्त्राणि अपि ।

ਪਉੜੀ ੨
पउड़ी २

ਨਿਰਾਲੰਬੁ ਨਿਰਬਾਣੁ ਬਾਣੁ ਚਲਾਇਆ ।
निरालंबु निरबाणु बाणु चलाइआ ।

केन विना प्रपञ्चः, आदत्या अनियंत्रितः च व्यवहारस्य स्वरूपं निर्मितवान् ।

ਉਡੈ ਹੰਸ ਉਚਾਣ ਕਿਨਿ ਪਹੁਚਾਇਆ ।
उडै हंस उचाण किनि पहुचाइआ ।

कथं हंसः आकाशस्य ऊर्ध्वतां प्राप्नोति ?

ਖੰਭੀ ਚੋਜ ਵਿਡਾਣੁ ਆਣਿ ਮਿਲਾਇਆ ।
खंभी चोज विडाणु आणि मिलाइआ ।

आश्चर्यं पक्षरहस्यं येन हंसः तादृशेषु ऊर्ध्वतासु उड्डीयत।

ਧ੍ਰੂ ਚੜਿਆ ਅਸਮਾਣਿ ਨ ਟਲੈ ਟਲਾਇਆ ।
ध्रू चड़िआ असमाणि न टलै टलाइआ ।

कथं ध्रुवः स्थावरतारकरूपेण आकाशं आरुहत्।

ਮਿਲੈ ਨਿਮਾਣੈ ਮਾਣੁ ਆਪੁ ਗਵਾਇਆ ।
मिलै निमाणै माणु आपु गवाइआ ।

विनयशीलः परिहारकः अहङ्कारः जीवने कथं गौरवं प्राप्नोति इति रहस्यम्।

ਦਰਗਹ ਪਤਿ ਪਰਵਾਣੁ ਗੁਰਮੁਖਿ ਧਿਆਇਆ ।੨।
दरगह पति परवाणु गुरमुखि धिआइआ ।२।

ध्यात्वा गुरमुख एव तस्य प्राङ्गणे स्वीक्रियते।

ਪਉੜੀ ੩
पउड़ी ३

ਓੜਕੁ ਓੜਕੁ ਭਾਲਿ ਨ ਓੜਕੁ ਪਾਇਆ ।
ओड़कु ओड़कु भालि न ओड़कु पाइआ ।

तं ज्ञातुं जनाः अत्यन्तं प्रयत्नाः कृतवन्तः परन्तु तस्य विद्यमानं ज्ञातुं न शक्तवन्तः ।

ਓੜਕੁ ਭਾਲਣਿ ਗਏ ਸਿ ਫੇਰ ਨ ਆਇਆ ।
ओड़कु भालणि गए सि फेर न आइआ ।

तस्य सीमां ज्ञातुं ये निर्गताः ते कदापि न प्रत्यागन्तुं शक्नुवन्ति स्म ।

ਓੜਕੁ ਲਖ ਕਰੋੜਿ ਭਰਮਿ ਭੁਲਾਇਆ ।
ओड़कु लख करोड़ि भरमि भुलाइआ ।

तं ज्ञातुं असंख्यजनाः भ्रमेषु भ्रमन्तः अवशिष्टाः सन्ति ।

ਆਦੁ ਵਡਾ ਵਿਸਮਾਦੁ ਨ ਅੰਤੁ ਸੁਣਾਇਆ ।
आदु वडा विसमादु न अंतु सुणाइआ ।

स आदिमः भगवान् भव्यं आश्चर्यं यस्य रहस्यं श्रवणमात्रेण न बोध्यते।

ਹਾਥਿ ਨ ਪਾਰਾਵਾਰੁ ਲਹਰੀ ਛਾਇਆ ।
हाथि न पारावारु लहरी छाइआ ।

तस्य तरङ्गाः, छायाः इत्यादयः असीमाः सन्ति।

ਇਕੁ ਕਵਾਉ ਪਸਾਉ ਨ ਅਲਖੁ ਲਖਾਇਆ ।
इकु कवाउ पसाउ न अलखु लखाइआ ।

एकस्पन्दनेन सर्वं सृष्टवान् अगोचरः न प्रतीयमानः ।

ਕਾਦਰੁ ਨੋ ਕੁਰਬਾਣੁ ਕੁਦਰਤਿ ਮਾਇਆ ।
कादरु नो कुरबाणु कुदरति माइआ ।

यज्ञोऽस्मि तस्मै प्रजापते यस्य माया इयं सृष्टिः |

ਆਪੇ ਜਾਣੈ ਆਪੁ ਗੁਰਿ ਸਮਝਾਇਆ ।੩।
आपे जाणै आपु गुरि समझाइआ ।३।

गुरुणा मां अवगन्तुं कृतवान् यत् ईश्वरः एव स्वस्य आत्मनः विषये जानाति (अन्यः कोऽपि तं ज्ञातुं न शक्नोति)।

ਪਉੜੀ ੪
पउड़ी ४

ਸਚਾ ਸਿਰਜਣਿਹਾਰੁ ਸਚਿ ਸਮਾਇਆ ।
सचा सिरजणिहारु सचि समाइआ ।

सत्यत्वेन सच्चिदानन्दः प्रजापतिः एकसर्वव्याप्तः |

ਸਚਹੁ ਪਉਣੁ ਉਪਾਇ ਘਟਿ ਘਟਿ ਛਾਇਆ ।
सचहु पउणु उपाइ घटि घटि छाइआ ।

सत्याद् वायुं सृष्ट्वा सर्वेषु निवसति (जीववायुरूपः)

ਪਵਣਹੁ ਪਾਣੀ ਸਾਜਿ ਸੀਸੁ ਨਿਵਾਇਆ ।
पवणहु पाणी साजि सीसु निवाइआ ।

वायुतः जलं निर्मितम् यत् सर्वदा विनयशीलं तिष्ठति अर्थात् तत्। सर्वदा वार्ड्स् अधः गच्छति।

ਤੁਲਹਾ ਧਰਤਿ ਬਣਾਇ ਨੀਰ ਤਰਾਇਆ ।
तुलहा धरति बणाइ नीर तराइआ ।

जले प्लवमानं भूमिं पालवत् क्रियते।

ਨੀਰਹੁ ਉਪਜੀ ਅਗਿ ਵਣਖੰਡੁ ਛਾਇਆ ।
नीरहु उपजी अगि वणखंडु छाइआ ।

जलाद् अग्निः उद्भूतः यः समग्रवनस्पतिषु प्रसृतः।

ਅਗੀ ਹੋਦੀ ਬਿਰਖੁ ਸੁਫਲ ਫਲਾਇਆ ।
अगी होदी बिरखु सुफल फलाइआ ।

अनेनैव वह्निना (उष्णता) वृक्षाः अभवन् । फलैः पूर्णम्

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਮੇਲਿ ਮਿਲਾਇਆ ।
पउणु पाणी बैसंतरु मेलि मिलाइआ ।

एवं तस्य आदिमेश्वरस्य क्रमेण वायुजलं अग्निः च एकीकृताः आसन्

ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੁ ਖੇਲੁ ਰਚਾਇਆ ।੪।
आदि पुरखु आदेसु खेलु रचाइआ ।४।

एवं च सृष्टिक्रीडा एषा व्यवस्थापिता आसीत्।

ਪਉੜੀ ੫
पउड़ी ५

ਕੇਵਡੁ ਆਖਾ ਸਚੁ ਸਚੇ ਭਾਇਆ ।
केवडु आखा सचु सचे भाइआ ।

प्रवाह महान् इति'सत्यं यत् तस्य सच्चिदानन्दस्य (ईश्वरस्य) रोचते।

ਕੇਵਡੁ ਹੋਆ ਪਉਣੁ ਫਿਰੈ ਚਉਵਾਇਆ ।
केवडु होआ पउणु फिरै चउवाइआ ।

चतुर्दिक्षु गच्छन् वायुः कथं विशालः।

ਚੰਦਣ ਵਾਸੁ ਨਿਵਾਸੁ ਬਿਰਖ ਬੋਹਾਇਆ ।
चंदण वासु निवासु बिरख बोहाइआ ।

चन्दने गन्धः स्थाप्यते येन अन्यवृक्षाः अपि सुगन्धिताः भवन्ति।

ਖਹਿ ਖਹਿ ਵੰਸੁ ਗਵਾਇ ਵਾਂਸੁ ਜਲਾਇਆ ।
खहि खहि वंसु गवाइ वांसु जलाइआ ।

वेणुः स्वघर्षणेन दहन्ति, स्वपदं नाशयन्ति च।

ਸਿਵ ਸਕਤੀ ਸਹਲੰਗੁ ਅੰਗੁ ਜਣਾਇਆ ।
सिव सकती सहलंगु अंगु जणाइआ ।

शरीराणां रूपाणि दृश्यन्ते य शिवशक्तिसङ्गः।

ਕੋਇਲ ਕਾਉ ਨਿਆਉ ਬਚਨ ਸੁਣਾਇਆ ।
कोइल काउ निआउ बचन सुणाइआ ।

कोकिलस्य काकस्य च वाणीं श्रुत्वा भेदं करोति ।

ਖਾਣੀ ਬਾਣੀ ਚਾਰਿ ਸਾਹ ਗਣਾਇਆ ।
खाणी बाणी चारि साह गणाइआ ।

चत्वारि प्राणखानानि सृष्ट्वा योग्यवाक्यानि, विवेकदानयुक्तानि निःश्वासानि च दत्तवान्।

ਪੰਜਿ ਸਬਦ ਪਰਵਾਣੁ ਨੀਸਾਣੁ ਬਜਾਇਆ ।੫।
पंजि सबद परवाणु नीसाणु बजाइआ ।५।

सः अ-जनानाम् (सूक्ष्मस्य) अविष्टस्य शब्दस्य पञ्च स्थूलविविधतां स्वीकुर्वन् एवं दुन्दुभिताडनेन सर्वेषां उपरि स्वस्य आधिपत्यं उच्चारितवान्।

ਪਉੜੀ ੬
पउड़ी ६

ਰਾਗ ਨਾਦ ਸੰਬਾਦ ਗਿਆਨੁ ਚੇਤਾਇਆ ।
राग नाद संबाद गिआनु चेताइआ ।

सङ्गीतं, रागः, संवादः, ज्ञानं च मनुष्यं चेतनं जीवं करोति।

ਨਉ ਦਰਵਾਜੇ ਸਾਧਿ ਸਾਧੁ ਸਦਾਇਆ ।
नउ दरवाजे साधि साधु सदाइआ ।

नवद्वारानुशासनेन साधु उच्यते ।

ਵੀਹ ਇਕੀਹ ਉਲੰਘਿ ਨਿਜ ਘਰਿ ਆਇਆ ।
वीह इकीह उलंघि निज घरि आइआ ।

लौकिकमायातिक्रम्य आत्मनः अन्तः स्थिरं करोति।

ਪੂਰਕ ਕੁੰਭਕ ਰੇਚਕ ਤ੍ਰਾਟਕ ਧਾਇਆ ।
पूरक कुंभक रेचक त्राटक धाइआ ।

अतः पूर्वं सः हथयोगस्य विविधान् अभ्यासान् अनुसृत्य धावति स्म,

ਨਿਉਲੀ ਕਰਮ ਭੁਯੰਗੁ ਆਸਣ ਲਾਇਆ ।
निउली करम भुयंगु आसण लाइआ ।

यथा रेचक्, पुरक, कुम्भक, त्रटक, न्योलरन्द भुजरीग आसन।

ਇੜਾ ਪਿੰਗੁਲਾ ਝਾਗ ਸੁਖਮਨਿ ਛਾਇਆ ।
इड़ा पिंगुला झाग सुखमनि छाइआ ।

इरे', पिरिगला, सुसुम्ना इत्यादीनि भिन्नानि श्वसनप्रक्रियाः अभ्यासयति स्म ।

ਖੇਚਰ ਭੂਚਰ ਚਾਚਰ ਸਾਧਿ ਸਧਾਇਆ ।
खेचर भूचर चाचर साधि सधाइआ ।

तेषां खेचारी चचारी मुद्रां च सिद्धं कृतवान्।

ਸਾਧ ਅਗੋਚਰ ਖੇਲੁ ਉਨਮਨਿ ਆਇਆ ।੬।
साध अगोचर खेलु उनमनि आइआ ।६।

एतादृशेन रहस्यपूर्णक्रीडायाः माध्यमेन सः समतायां स्थापयति।

ਪਉੜੀ ੭
पउड़ी ७

ਤ੍ਰੈ ਸਤੁ ਅੰਗੁਲ ਲੈ ਮਨੁ ਪਵਣੁ ਮਿਲਾਇਆ ।
त्रै सतु अंगुल लै मनु पवणु मिलाइआ ।

दश अङ्गुली मनसा बहिः गच्छन् प्राणः प्राणवायुना सह सम्बद्धः अभ्यासः समाप्तः भवति।

ਸੋਹੰ ਸਹਜਿ ਸੁਭਾਇ ਅਲਖ ਲਖਾਇਆ ।
सोहं सहजि सुभाइ अलख लखाइआ ।

अगोचर सोहं (अहं सः) समतायां उलिज्यते।

ਨਿਝਰਿ ਧਾਰਿ ਚੁਆਇ ਅਪਿਉ ਪੀਆਇਆ ।
निझरि धारि चुआइ अपिउ पीआइआ ।

अस्मिन् समतावस्थायां नित्यपक्षस्य झरनादुर्लभं पेयं क्वाफ् भवति ।

ਅਨਹਦ ਧੁਨਿ ਲਿਵ ਲਾਇ ਨਾਦ ਵਜਾਇਆ ।
अनहद धुनि लिव लाइ नाद वजाइआ ।

अप्रहृतरागे लीनः भूत्वा रहस्यमयः शब्दः श्रूयते।

ਅਜਪਾ ਜਾਪੁ ਜਪਾਇ ਸੁੰਨ ਸਮਾਇਆ ।
अजपा जापु जपाइ सुंन समाइआ ।

मौनप्रार्थनाद्वारा सूर्य्ये विलीयते ।

ਸੁੰਨਿ ਸਮਾਧਿ ਸਮਾਇ ਆਪੁ ਗਵਾਇਆ ।
सुंनि समाधि समाइ आपु गवाइआ ।

तस्मिन् च सिद्धमानसिकशान्ते अहङ्कारः निष्क्रान्तः भवति।

ਗੁਰਮੁਖਿ ਪਿਰਮੁ ਚਖਾਇ ਨਿਜ ਘਰੁ ਛਾਇਆ ।
गुरमुखि पिरमु चखाइ निज घरु छाइआ ।

गुरमुखाः प्रेमचषकात् पिबन्ति, स्वस्य वास्तविकात्मनि स्थापयन्ति च।

ਗੁਰਸਿਖਿ ਸੰਧਿ ਮਿਲਾਇ ਪੂਰਾ ਪਾਇਆ ।੭।
गुरसिखि संधि मिलाइ पूरा पाइआ ।७।

गुरुं मिलित्वा सिक्खः सम्यक् पूर्णतां प्राप्नोति।

ਪਉੜੀ ੮
पउड़ी ८

ਜੋਤੀ ਜੋਤਿ ਜਗਾਇ ਦੀਵਾ ਬਾਲਿਆ ।
जोती जोति जगाइ दीवा बालिआ ।

यथा दीपः अन्यदीपस्य ज्वालाद् प्रज्वलितः भवति;

ਚੰਦਨ ਵਾਸੁ ਨਿਵਾਸੁ ਵਣਸਪਤਿ ਫਾਲਿਆ ।
चंदन वासु निवासु वणसपति फालिआ ।

यथा चप्पलस्य गन्धः समग्रं वनस्पतिं सुगन्धितं करोति

ਸਲਲੈ ਸਲਲਿ ਸੰਜੋਗੁ ਤ੍ਰਿਬੇਣੀ ਚਾਲਿਆ ।
सललै सललि संजोगु त्रिबेणी चालिआ ।

यथा जलेन सह मिश्रितं जलं त्रिवेवी(त्रिनदीनां संगमम् - गतिगा; यमुना सरस्वती च);

ਪਵਣੈ ਪਵਣੁ ਸਮਾਇ ਅਨਹਦੁ ਭਾਲਿਆ ।
पवणै पवणु समाइ अनहदु भालिआ ।

यथा वायुः प्राणवायुः मिलित्वा अप्रहृतः रागः भवति;

ਹੀਰੈ ਹੀਰਾ ਬੇਧਿ ਪਰੋਇ ਦਿਖਾਲਿਆ ।
हीरै हीरा बेधि परोइ दिखालिआ ।

यथा अन्येन हीरकेन छिद्रितः हीरकः हारे तारितः भवति;

ਪਥਰੁ ਪਾਰਸੁ ਹੋਇ ਪਾਰਸੁ ਪਾਲਿਆ ।
पथरु पारसु होइ पारसु पालिआ ।

पाषाणः दार्शनिकशिला भूत्वा स्वस्य पराक्रमं करोति च

ਅਨਲ ਪੰਖਿ ਪੁਤੁ ਹੋਇ ਪਿਤਾ ਸਮ੍ਹਾਲਿਆ ।
अनल पंखि पुतु होइ पिता सम्हालिआ ।

यथा अनिलपक्षी आकाशे जन्म प्राप्य पितुः कार्यस्य प्रचारं करोति;

ਬ੍ਰਹਮੈ ਬ੍ਰਹਮੁ ਮਿਲਾਇ ਸਹਜਿ ਸੁਖਾਲਿਆ ।੮।
ब्रहमै ब्रहमु मिलाइ सहजि सुखालिआ ।८।

तथा गुरुः सिक्खं भगवता मिलित्वा तं समतायां स्थापयति।

ਪਉੜੀ ੯
पउड़ी ९

ਕੇਵਡੁ ਇਕੁ ਕਵਾਉ ਪਸਾਉ ਕਰਾਇਆ ।
केवडु इकु कवाउ पसाउ कराइआ ।

तस्य एकं स्पन्दनं कियत् महत् यत् जगतः समग्रं विस्तारं निर्मितवान्!

ਕੇਵਡੁ ਕੰਡਾ ਤੋਲੁ ਤੋਲਿ ਤੁਲਾਇਆ ।
केवडु कंडा तोलु तोलि तुलाइआ ।

तस्य तौलन-हुकः कियत् विशालः यत् तया समग्रसृष्टिः धारिता अस्ति!

ਕਰਿ ਬ੍ਰਹਮੰਡ ਕਰੋੜਿ ਕਵਾਉ ਵਧਾਇਆ ।
करि ब्रहमंड करोड़ि कवाउ वधाइआ ।

कोटिशं विश्वं सृजन् वाग्शक्तिं परितः प्रसृतम्।

ਲਖ ਲਖ ਧਰਤਿ ਅਗਾਸਿ ਅਧਰ ਧਰਾਇਆ ।
लख लख धरति अगासि अधर धराइआ ।

लक्षशः पृथिवीन्याकाशं स लम्बमानोऽभवत् ॥३॥

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਲਖ ਉਪਾਇਆ ।
पउणु पाणी बैसंतरु लख उपाइआ ।

कोटिप्रकारं वायुजलं वह्निं च सृजत् ।

ਲਖ ਚਉਰਾਸੀਹ ਜੋਨਿ ਖੇਲੁ ਰਚਾਇਆ ।
लख चउरासीह जोनि खेलु रचाइआ ।

चतुरशीतिलक्षजातीनां क्रीडां सृजत् ।

ਜੋਨਿ ਜੋਨਿ ਜੀਅ ਜੰਤ ਅੰਤੁ ਨ ਪਾਇਆ ।
जोनि जोनि जीअ जंत अंतु न पाइआ ।

एकजातीयस्यापि प्राणिनां न कश्चित् अन्तः ज्ञायते ।

ਸਿਰਿ ਸਿਰਿ ਲੇਖੁ ਲਿਖਾਇ ਅਲੇਖੁ ਧਿਆਇਆ ।੯।
सिरि सिरि लेखु लिखाइ अलेखु धिआइआ ।९।

तेन सर्वेषां ललाटे लेखनं उत्कीर्णं यत् ते सर्वे लेखनात् परं भगवन्तं ध्यायन्ति।

ਪਉੜੀ ੧੦
पउड़ी १०

ਸਤਿਗੁਰ ਸਚਾ ਨਾਉ ਆਖਿ ਸੁਣਾਇਆ ।
सतिगुर सचा नाउ आखि सुणाइआ ।

सच्चे गुरुणा सत्यं नाम (शिष्येभ्यः) पठितम्।

ਗੁਰ ਮੂਰਤਿ ਸਚੁ ਥਾਉ ਧਿਆਨੁ ਧਰਾਇਆ ।
गुर मूरति सचु थाउ धिआनु धराइआ ।

गुरमुराति,गुरुवचनं ध्यानस्य वास्तविकं वस्तु अस्ति।

ਸਾਧਸੰਗਤਿ ਅਸਰਾਉ ਸਚਿ ਸੁਹਾਇਆ ।
साधसंगति असराउ सचि सुहाइआ ।

पवित्रसङ्घः तादृशः आश्रयः यत्र सत्यं स्थानं शोभते।

ਦਰਗਹ ਸਚੁ ਨਿਆਉ ਹੁਕਮੁ ਚਲਾਇਆ ।
दरगह सचु निआउ हुकमु चलाइआ ।

सत्यन्यायस्य न्यायालये भगवतः आदेशः प्रबलः भवति।

ਗੁਰਮੁਖਿ ਸਚੁ ਗਿਰਾਉ ਸਬਦ ਵਸਾਇਆ ।
गुरमुखि सचु गिराउ सबद वसाइआ ।

गुरमुखानाम् ग्रामः (निवासः) सत्यं यत् वचनेन (सबद्) निवसितम् अस्ति।

ਮਿਟਿਆ ਗਰਬੁ ਗੁਆਉ ਗਰੀਬੀ ਛਾਇਆ ।
मिटिआ गरबु गुआउ गरीबी छाइआ ।

अहङ्कारः तत्र विनश्यति (सुखदा) विनयस्य छाया तत्र लभ्यते।

ਗੁਰਮਤਿ ਸਚੁ ਹਿਆਉ ਅਜਰੁ ਜਰਾਇਆ ।
गुरमति सचु हिआउ अजरु जराइआ ।

गुरु (गुर्मती) प्रज्ञाद्वारा असह्यसत्यं हृदये प्रवर्तते।

ਤਿਸੁ ਬਲਿਹਾਰੈ ਜਾਉ ਸੁ ਭਾਣਾ ਭਾਇਆ ।੧੦।
तिसु बलिहारै जाउ सु भाणा भाइआ ।१०।

यस्य भगवतः इच्छां प्रेम करोति तस्मै अहं बलिदानः अस्मि।

ਪਉੜੀ ੧੧
पउड़ी ११

ਸਚੀ ਖਸਮ ਰਜਾਇ ਭਾਣਾ ਭਾਵਣਾ ।
सची खसम रजाइ भाणा भावणा ।

गुरमुखाः तस्य भगवतः इच्छां सत्यं गृह्णन्ति तस्य इच्छां च प्रेम्णा भवन्ति।

ਸਤਿਗੁਰ ਪੈਰੀ ਪਾਇ ਆਪੁ ਗਵਾਵਣਾ ।
सतिगुर पैरी पाइ आपु गवावणा ।

सच्चे गुरोः चरणौ प्रणम्य अहङ्कारं पातयन्ति स्म |

ਗੁਰ ਚੇਲਾ ਪਰਚਾਇ ਮਨੁ ਪਤੀਆਵਣਾ ।
गुर चेला परचाइ मनु पतीआवणा ।

शिष्याः गुरुं प्रीणयन्ति गुमहृदयं च सुखी भवति।

ਗੁਰਮੁਖਿ ਸਹਜਿ ਸੁਭਾਇ ਨ ਅਲਖ ਲਖਾਵਣਾ ।
गुरमुखि सहजि सुभाइ न अलख लखावणा ।

गुरमुखः अगोचरं भगवन्तं स्वतः एव साक्षात्करोति।

ਗੁਰਸਿਖ ਤਿਲ ਨ ਤਮਾਇ ਕਾਰ ਕਮਾਵਣਾ ।
गुरसिख तिल न तमाइ कार कमावणा ।

गुरुशिखस्य लोभः सर्वथा नास्ति, सः हस्तश्रमेण आजीविकायाः साधनं करोति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲਾਇ ਹੁਕਮੁ ਮਨਾਵਣਾ ।
सबद सुरति लिव लाइ हुकमु मनावणा ।

विलीय चैतन्यं वचने भगवतः आज्ञां पालयति।

ਵੀਹ ਇਕੀਹ ਲੰਘਾਇ ਨਿਜ ਘਰਿ ਜਾਵਣਾ ।
वीह इकीह लंघाइ निज घरि जावणा ।

लौकिकमायाभ्यः परं लङ्घयन् स्वस्य वास्तविकात्मनि तिष्ठति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲ ਪਾਇ ਸਹਜਿ ਸਮਾਵਣਾ ।੧੧।
गुरमुखि सुख फल पाइ सहजि समावणा ।११।

एवं गुरमुखाः सुखफलं प्राप्य समतायां लीनाः भवन्ति।

ਪਉੜੀ ੧੨
पउड़ी १२

ਇਕੁ ਗੁਰੂ ਇਕੁ ਸਿਖੁ ਗੁਰਮੁਖਿ ਜਾਣਿਆ ।
इकु गुरू इकु सिखु गुरमुखि जाणिआ ।

एकस्य गुरुस्य (नानकस्य) एकस्य शिष्यस्य (गुरुअङ्गदस्य) विषये गुरमुखाः बहु सम्यक् जानन्ति स्म।

ਗੁਰ ਚੇਲਾ ਗੁਰ ਸਿਖੁ ਸਚਿ ਸਮਾਣਿਆ ।
गुर चेला गुर सिखु सचि समाणिआ ।

गुरुस्य सच्चा सिक्खः भूत्वा अयं शिष्यः प्रायः उत्तरे विलीनः अभवत् ।

ਸੋ ਸਤਿਗੁਰ ਸੋ ਸਿਖੁ ਸਬਦੁ ਵਖਾਣਿਆ ।
सो सतिगुर सो सिखु सबदु वखाणिआ ।

सच्चः गुरुः शिष्यश्च समानौ (आत्मतः) तेषां वचनं अपि एकम् आसीत्।

ਅਚਰਜ ਭੂਰ ਭਵਿਖ ਸਚੁ ਸੁਹਾਣਿਆ ।
अचरज भूर भविख सचु सुहाणिआ ।

एतत् अतीतानां भविष्यस्य च आश्चर्यं यत् तौ (उभौ) सत्यं प्रेम्णा पश्यतः।

ਲੇਖੁ ਅਲੇਖੁ ਅਲਿਖੁ ਮਾਣੁ ਨਿਮਾਣਿਆ ।
लेखु अलेखु अलिखु माणु निमाणिआ ।

सर्वलेखात् परा विनयानां गौरवम्।

ਸਮਸਰਿ ਅੰਮ੍ਰਿਤੁ ਵਿਖੁ ਨ ਆਵਣ ਜਾਣਿਆ ।
समसरि अंम्रितु विखु न आवण जाणिआ ।

तेषां कृते अमृतं विषं च समानं आसीत्, ते च प्रवासचक्रात् मुक्ताः आसन्

ਨੀਸਾਣਾ ਹੋਇ ਲਿਖੁ ਹਦ ਨੀਸਾਣਿਆ ।
नीसाणा होइ लिखु हद नीसाणिआ ।

विशेषगुणानां आदर्शरूपेण अभिलेखिताः ते अत्यन्तं गौरवपूर्णाः इति प्रसिद्धाः सन्ति ।

ਗੁਰਸਿਖਹੁ ਗੁਰ ਸਿਖੁ ਹੋਇ ਹੈਰਾਣਿਆ ।੧੨।
गुरसिखहु गुर सिखु होइ हैराणिआ ।१२।

अद्भुतं तथ्यं यत् गुरुस्य सिक्खः गुरुः अभवत्।

ਪਉੜੀ ੧੩
पउड़ी १३

ਪਿਰਮ ਪਿਆਲਾ ਪੂਰਿ ਅਪਿਓ ਪੀਆਵਣਾ ।
पिरम पिआला पूरि अपिओ पीआवणा ।

गुरमुखाः पिबन्ति असह्यं प्रेमचषकं पूरितं सर्वेषां सान्निध्यं च;

ਮਹਰਮੁ ਹਕੁ ਹਜੂਰਿ ਅਲਖੁ ਲਖਾਵਣਾ ।
महरमु हकु हजूरि अलखु लखावणा ।

व्याप्तं भगवन्तं ते प्रतीयन्ते अगोचरम्।

ਘਟ ਅਵਘਟ ਭਰਪੂਰਿ ਰਿਦੈ ਸਮਾਵਣਾ ।
घट अवघट भरपूरि रिदै समावणा ।

सर्वहृदयेषु यः वसति सः तेषां हृदयेषु निवसति।

ਬੀਅਹੁ ਹੋਇ ਅੰਗੂਰੁ ਸੁਫਲਿ ਸਮਾਵਣਾ ।
बीअहु होइ अंगूरु सुफलि समावणा ।

तेषां प्रेमलता फलपूर्णा अभवत् यथा द्राक्षावृक्षः फलप्रदः बेलः भवति।

ਬਾਵਨ ਹੋਇ ਠਰੂਰ ਮਹਿ ਮਹਿਕਾਵਣਾ ।
बावन होइ ठरूर महि महिकावणा ।

चप्पलः भूत्वा एकस्य सर्वेषां च शीतलतां ददति।

ਚੰਦਨ ਚੰਦ ਕਪੂਰ ਮੇਲਿ ਮਿਲਾਵਣਾ ।
चंदन चंद कपूर मेलि मिलावणा ।

तेषां शीतलं चन्दनचन्द्रकर्पूरसदृशम् ।

ਸਸੀਅਰ ਅੰਦਰਿ ਸੂਰ ਤਪਤਿ ਬੁਝਾਵਣਾ ।
ससीअर अंदरि सूर तपति बुझावणा ।

सूर्यं (राजान्) चन्द्रेण सह संसर्गं कृत्वा तस्य तापं शामयन्ति।

ਚਰਣ ਕਵਲ ਦੀ ਧੂਰਿ ਮਸਤਕਿ ਲਾਵਣਾ ।
चरण कवल दी धूरि मसतकि लावणा ।

ललाटे पादकमलस्य रजः स्थापयन्ति स्म |

ਕਾਰਣ ਲਖ ਅੰਕੂਰ ਕਰਣੁ ਕਰਾਵਣਾ ।
कारण लख अंकूर करणु करावणा ।

सर्वकारणानां मूलकारणं च प्रजापतिं ज्ञातुम् आगच्छन्तु।

ਵਜਨਿ ਅਨਹਦ ਤੂਰ ਜੋਤਿ ਜਗਾਵਣਾ ।੧੩।
वजनि अनहद तूर जोति जगावणा ।१३।

यदा तेषां हृदये ज्वाला (ज्ञानस्य) ज्वलति तदा अप्रहारः रागः ध्वनितुं आरभते।

ਪਉੜੀ ੧੪
पउड़ी १४

ਇਕੁ ਕਵਾਉ ਅਤੋਲੁ ਕੁਦਰਤਿ ਜਾਣੀਐ ।
इकु कवाउ अतोलु कुदरति जाणीऐ ।

भगवतः एकस्य स्पन्दनस्य शक्तिः सर्वसीमातिक्रमति।

ਓਅੰਕਾਰੁ ਅਬੋਲੁ ਚੋਜ ਵਿਡਾਣੀਐ ।
ओअंकारु अबोलु चोज विडाणीऐ ।

ओअङ्क्फ्टस्य आश्चर्यं शक्तिः च अवर्णनीया अस्ति।

ਲਖ ਦਰੀਆਵ ਅਲੋਲੁ ਪਾਣੀ ਆਣੀਐ ।
लख दरीआव अलोलु पाणी आणीऐ ।

तस्य समर्थनेन एव प्राणजलवाहकाः नद्यः कोटिः प्रवहन्ति ।

ਹੀਰੇ ਲਾਲ ਅਮੋਲੁ ਗੁਰਸਿਖ ਜਾਣੀਐ ।
हीरे लाल अमोलु गुरसिख जाणीऐ ।

तस्य सृष्टौ गुरमुखाः अमूल्यहीराणि माणिक्याणि च इति प्रसिद्धाः सन्ति

ਗੁਰਮਤਿ ਅਚਲ ਅਡੋਲ ਪਤਿ ਪਰਵਾਣੀਐ ।
गुरमति अचल अडोल पति परवाणीऐ ।

गुरमति च स्थिराः तिष्ठन्ति भगवतः प्राङ्गणे मानेन स्वीकृताः भवन्ति।

ਗੁਰਮੁਖਿ ਪੰਥੁ ਨਿਰੋਲੁ ਸਚੁ ਸੁਹਾਣੀਐ ।
गुरमुखि पंथु निरोलु सचु सुहाणीऐ ।

गुरमुखानां मार्गः ऋजुः स्पष्टश्च सत्यप्रतिबिम्बः।

ਸਾਇਰ ਲਖ ਢੰਢੋਲ ਸਬਦੁ ਨੀਸਾਣੀਐ ।
साइर लख ढंढोल सबदु नीसाणीऐ ।

असंख्यकवयः तस्य वचनस्य रहस्यं ज्ञातुम् इच्छन्ति।

ਚਰਣ ਕਵਲ ਰਜ ਘੋਲਿ ਅੰਮ੍ਰਿਤ ਵਾਣੀਐ ।
चरण कवल रज घोलि अंम्रित वाणीऐ ।

गुरमुखैः अमृतवत् गुमपादरजः क्वाफः कृतः।

ਗੁਰਮੁਖਿ ਪੀਤਾ ਰਜਿ ਅਕਥ ਕਹਾਣੀਐ ।੧੪।
गुरमुखि पीता रजि अकथ कहाणीऐ ।१४।

इयं कथा अपि अवाच्यम् अस्ति।

ਪਉੜੀ ੧੫
पउड़ी १५

ਕਾਦਰੁ ਨੋ ਕੁਰਬਾਣੁ ਕੀਮ ਨ ਜਾਣੀਐ ।
कादरु नो कुरबाणु कीम न जाणीऐ ।

यज्ञोऽस्मि तस्मै प्रजापतिं यस्य मूल्यं न अनुमानं कर्तुं शक्यते।

ਕੇਵਡੁ ਵਡਾ ਹਾਣੁ ਆਖਿ ਵਖਾਣੀਐ ।
केवडु वडा हाणु आखि वखाणीऐ ।

कथं कश्चित् वक्तुं शक्नोति स्म यत् सः कियत् वयः अस्ति?

ਕੇਵਡੁ ਆਖਾ ਤਾਣੁ ਮਾਣੁ ਨਿਮਾਣੀਐ ।
केवडु आखा ताणु माणु निमाणीऐ ।

विनयानां गौरववर्धनस्य भगवतः शक्तिविषये किं वक्तुं शक्नोमि।

ਲਖ ਜਿਮੀ ਅਸਮਾਣੁ ਤਿਲੁ ਨ ਤੁਲਾਣੀਐ ।
लख जिमी असमाणु तिलु न तुलाणीऐ ।

असंख्यपृथिव्याः आकाशाः च तस्य आयोटासमं न भवन्ति।

ਕੁਦਰਤਿ ਲਖ ਜਹਾਨੁ ਹੋਇ ਹੈਰਾਣੀਐ ।
कुदरति लख जहानु होइ हैराणीऐ ।

तस्य सामर्थ्यं दृष्ट्वा कोटि-कोटि-ब्रह्माण्डाः आश्चर्यचकिताः भवन्ति ।

ਸੁਲਤਾਨਾ ਸੁਲਤਾਨ ਹੁਕਮੁ ਨੀਸਾਣੀਐ ।
सुलताना सुलतान हुकमु नीसाणीऐ ।

स नृपराजः तस्य विधिः स्पष्टः ।

ਲਖ ਸਾਇਰ ਨੈਸਾਣ ਬੂੰਦ ਸਮਾਣੀਐ ।
लख साइर नैसाण बूंद समाणीऐ ।

तस्य एकस्मिन् बिन्दौ कोटिकोटिः समुद्राः अवलम्बन्ते।

ਕੂੜ ਅਖਾਣ ਵਖਾਣ ਅਕਥ ਕਹਾਣੀਐ ।੧੫।
कूड़ अखाण वखाण अकथ कहाणीऐ ।१५।

तस्य विषये व्याख्यानानि विस्ताराणि च अपूर्णानि (नकली च) यतः तस्य कथा अकथनीया अस्ति।

ਪਉੜੀ ੧੬
पउड़ी १६

ਚਲਣੁ ਹੁਕਮੁ ਰਜਾਇ ਗੁਰਮੁਖਿ ਜਾਣਿਆ ।
चलणु हुकमु रजाइ गुरमुखि जाणिआ ।

गुरमुखाः भगवतः आज्ञानुसारं चालनं सम्यक् जानन्ति, हुकम्।

ਗੁਰਮੁਖਿ ਪੰਥਿ ਚਲਾਇ ਚਲਣੁ ਭਾਣਿਆ ।
गुरमुखि पंथि चलाइ चलणु भाणिआ ।

गुरमुखेन तं समुदायं (पंथं) अभिषिक्तं, यः भगवतः इच्छायां चरति।

ਸਿਦਕੁ ਸਬੂਰੀ ਪਾਇ ਕਰਿ ਸੁਕਰਾਣਿਆ ।
सिदकु सबूरी पाइ करि सुकराणिआ ।

सन्तुष्टाः विश्वासे च सत्याः भूत्वा ते कृतज्ञतापूर्वकं भगवन्तं धन्यवादं ददति।

ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਇ ਚੋਜ ਵਿਡਾਣਿਆ ।
गुरमुखि अलखु लखाइ चोज विडाणिआ ।

गुरमुखाः तस्य अद्भुतं क्रीडां गृह्णन्ति।

ਵਰਤਣ ਬਾਲ ਸੁਭਾਇ ਆਦਿ ਵਖਾਣਿਆ ।
वरतण बाल सुभाइ आदि वखाणिआ ।

बालवत् निर्दोषं वर्तन्ते, आदिमेश्वरस्य स्तुतिं कुर्वन्ति च।

ਸਾਧਸੰਗਤਿ ਲਿਵ ਲਾਇ ਸਚੁ ਸੁਹਾਣਿਆ ।
साधसंगति लिव लाइ सचु सुहाणिआ ।

ते पवित्रसङ्घे स्वचेतनां विलीयन्ते सत्यं च ते प्रेम्णा कुर्वन्ति।

ਜੀਵਨ ਮੁਕਤਿ ਕਰਾਇ ਸਬਦੁ ਸਿਞਾਣਿਆ ।
जीवन मुकति कराइ सबदु सिञाणिआ ।

शब्दस्य परिचयं कृत्वा ते मुक्ताः भवन्ति च

ਗੁਰਮੁਖਿ ਆਪੁ ਗਵਾਇ ਆਪੁ ਪਛਾਣਿਆ ।੧੬।
गुरमुखि आपु गवाइ आपु पछाणिआ ।१६।

अहङ्कारं विमुच्य ते स्वस्य अन्तःकरणं प्रतीयन्ते।

ਪਉੜੀ ੧੭
पउड़ी १७

ਅਬਿਗਤਿ ਗਤਿ ਅਸਗਾਹ ਆਖਿ ਵਖਾਣੀਐ ।
अबिगति गति असगाह आखि वखाणीऐ ।

गुरुस्य गतिशीलता अव्यक्ता अगाह्यम्।

ਗਹਰਿ ਗੰਭੀਰ ਅਥਾਹ ਹਾਥਿ ਨ ਆਣੀਐ ।
गहरि गंभीर अथाह हाथि न आणीऐ ।

एतावत् गभीरं उदात्तं च यत् तस्य विस्तारः ज्ञातुं न शक्यते ।

ਬੂੰਦ ਲਖ ਪਰਵਾਹ ਹੁਲੜਵਾਣੀਐ ।
बूंद लख परवाह हुलड़वाणीऐ ।

यथा प्रत्येकं बिन्दुतः बहूनि कोलाहलपूर्णाः नदीः भवन्ति।

ਗੁਰਮੁਖਿ ਸਿਫਤਿ ਸਲਾਹ ਅਕਥ ਕਹਾਣੀਐ ।
गुरमुखि सिफति सलाह अकथ कहाणीऐ ।

तथा गुरमुखानां नित्यं वर्धमानं महिमा अवाच्यं भवति।

ਪਾਰਾਵਾਰੁ ਨ ਰਾਹੁ ਬਿਅੰਤੁ ਸੁਹਾਣੀਐ ।
पारावारु न राहु बिअंतु सुहाणीऐ ।

समीपं दूरं च तस्य तीराणि ज्ञातुं न शक्यन्ते, अनन्ततया च अलङ्कृतः।

ਲਉਬਾਲੀ ਦਰਗਾਹ ਨ ਆਵਣ ਜਾਣੀਐ ।
लउबाली दरगाह न आवण जाणीऐ ।

भगवतः प्राङ्गणं प्रविश्य आगमनगमनं निवर्तते अर्थात् प्रवासबन्धनात् मुक्तः भवति।

ਵਡਾ ਵੇਪਰਵਾਹੁ ਤਾਣੁ ਨਿਤਾਣੀਐ ।
वडा वेपरवाहु ताणु निताणीऐ ।

सच्चः गुरुः सर्वथा निश्चिन्तः तथापि सः अशक्तानाम् शक्तिः अस्ति।

ਸਤਿਗੁਰ ਸਚੇ ਵਾਹੁ ਹੋਇ ਹੈਰਾਣੀਐ ।੧੭।
सतिगुर सचे वाहु होइ हैराणीऐ ।१७।

धन्यः सच्चो गुरुः, यं दृष्ट्वा सर्वे विस्मिताः अनुभवन्ति

ਪਉੜੀ ੧੮
पउड़ी १८

ਸਾਧਸੰਗਤਿ ਸਚ ਖੰਡੁ ਗੁਰਮੁਖਿ ਜਾਈਐ ।
साधसंगति सच खंडु गुरमुखि जाईऐ ।

पवित्रसङ्घः सत्यस्य धाम यत्र गुरमुखाः निवसितुं गच्छन्ति।

ਸਚੁ ਨਾਉ ਬਲਵੰਡੁ ਗੁਰਮੁਖਿ ਧਿਆਈਐ ।
सचु नाउ बलवंडु गुरमुखि धिआईऐ ।

गुरमुखाः भव्यं शक्तिशालीं सत्यं नाम (भगवतः) पूजयन्ति।

ਪਰਮ ਜੋਤਿ ਪਰਚੰਡੁ ਜੁਗਤਿ ਜਗਾਈਐ ।
परम जोति परचंडु जुगति जगाईऐ ।

तत्र निपुणतया स्वाभ्यन्तरज्वालाम् (ज्ञानस्य) वर्धयन्ति।

ਸੋਧਿ ਡਿਠਾ ਬ੍ਰਹਮੰਡੁ ਲਵੈ ਨ ਲਾਈਐ ।
सोधि डिठा ब्रहमंडु लवै न लाईऐ ।

विश्वं सर्वं दृष्ट्वा मया लब्धं यत् तस्य भव्यतां कोऽपि न प्राप्नोति ।

ਤਿਸੁ ਨਾਹੀ ਜਮ ਡੰਡੁ ਸਰਣਿ ਸਮਾਈਐ ।
तिसु नाही जम डंडु सरणि समाईऐ ।

पवित्रसङ्घस्य आश्रयमागतस्य न पुनः मृत्युभयम् ।

ਘੋਰ ਪਾਪ ਕਰਿ ਖੰਡੁ ਨਰਕਿ ਨ ਪਾਈਐ ।
घोर पाप करि खंडु नरकि न पाईऐ ।

घोराणि अपि पापानि नश्यन्ति, नरकं गत्वा पलायन्ते।

ਚਾਵਲ ਅੰਦਰਿ ਵੰਡੁ ਉਬਰਿ ਜਾਈਐ ।
चावल अंदरि वंडु उबरि जाईऐ ।

यथा यथा तण्डुलाः कूर्चाद् निर्गच्छन्ति तथा यः कोऽपि पवित्रसङ्घं गच्छति सः मुक्तः भवति ।

ਸਚਹੁ ਸਚੁ ਅਖੰਡੁ ਕੂੜੁ ਛੁਡਾਈਐ ।੧੮।
सचहु सचु अखंडु कूड़ु छुडाईऐ ।१८।

तत्र समरूपं सत्यं प्रबलं भवति, असत्यं च दूरं पृष्ठतः तिष्ठति।

ਪਉੜੀ ੧੯
पउड़ी १९

ਗੁਰਸਿਖਾ ਸਾਬਾਸ ਜਨਮੁ ਸਵਾਰਿਆ ।
गुरसिखा साबास जनमु सवारिआ ।

ब्रावो गुमस्य सिक्खाणां जीवनं परिष्कृतानां कृते।

ਗੁਰਸਿਖਾਂ ਰਹਰਾਸਿ ਗੁਰੂ ਪਿਆਰਿਆ ।
गुरसिखां रहरासि गुरू पिआरिआ ।

गुरुस्य सिक्खानां सम्यक् जीवनं यत् ते गुरुं प्रेम्णा भवन्ति।

ਗੁਰਮੁਖਿ ਸਾਸਿ ਗਿਰਾਸਿ ਨਾਉ ਚਿਤਾਰਿਆ ।
गुरमुखि सासि गिरासि नाउ चितारिआ ।

गुरुमुखाः प्रश्वासेन प्रत्येकं खण्डेन भगवतः नाम स्मरन्ति।

ਮਾਇਆ ਵਿਚਿ ਉਦਾਸੁ ਗਰਬੁ ਨਿਵਾਰਿਆ ।
माइआ विचि उदासु गरबु निवारिआ ।

Epudiating गर्व ते माया मध्ये विरक्ताः तिष्ठन्ति।

ਗੁਰਮੁਖਿ ਦਾਸਨਿ ਦਾਸ ਸੇਵ ਸੁਚਾਰਿਆ ।
गुरमुखि दासनि दास सेव सुचारिआ ।

गुरमुखाः स्वं भृत्यानां सेवकं मन्यन्ते, सेवा एव तेषां यथार्थ आचरणम्।

ਵਰਤਨਿ ਆਸ ਨਿਰਾਸ ਸਬਦੁ ਵੀਚਾਰਿਆ ।
वरतनि आस निरास सबदु वीचारिआ ।

वचनस्य चिन्तनं कुर्वन्तः ते आशानां प्रति तटस्थाः एव तिष्ठन्ति।

ਗੁਰਮੁਖਿ ਸਹਜਿ ਨਿਵਾਸੁ ਮਨ ਹਠ ਮਾਰਿਆ ।
गुरमुखि सहजि निवासु मन हठ मारिआ ।

चित्तहठं परिहरन्तः गुरमुखाः समतायां निवसन्ति।

ਗੁਰਮੁਖਿ ਮਨਿ ਪਰਗਾਸੁ ਪਤਿਤ ਉਧਾਰਿਆ ।੧੯।
गुरमुखि मनि परगासु पतित उधारिआ ।१९।

गुरमुखसंबुद्धो बहूनां पतितं तारयति।

ਪਉੜੀ ੨੦
पउड़ी २०

ਗੁਰਸਿਖਾ ਜੈਕਾਰੁ ਸਤਿਗੁਰ ਪਾਇਆ ।
गुरसिखा जैकारु सतिगुर पाइआ ।

ते गुरमुखाः प्रशंसन्ति ये सच्चिद्गुरुं लब्धाः |

ਪਰਵਾਰੈ ਸਾਧਾਰੁ ਸਬਦੁ ਕਮਾਇਆ ।
परवारै साधारु सबदु कमाइआ ।

वचनस्य अभ्यासं कृत्वा ते स्वसर्वं कुटुम्बं मुक्तवन्तः।

ਗੁਰਮੁਖਿ ਸਚੁ ਆਚਾਰੁ ਭਾਣਾ ਭਾਇਆ ।
गुरमुखि सचु आचारु भाणा भाइआ ।

गुरमुखानां ईश्वरस्य इच्छा भवति ते च सत्यानुसारं कार्यं कुर्वन्ति।

ਗੁਰਮੁਖਿ ਮੋਖ ਦੁਆਰੁ ਆਪ ਗਵਾਇਆ ।
गुरमुखि मोख दुआरु आप गवाइआ ।

अहंकारं परिहरन्तः मुक्तिद्वारं प्राप्नुवन्ति।

ਗੁਰਮੁਖਿ ਪਰਉਪਕਾਰ ਮਨੁ ਸਮਝਾਇਆ ।
गुरमुखि परउपकार मनु समझाइआ ।

गुरमुखैः परोपकारस्य सिद्धान्तं मनः अवगन्तुं कृतम् अस्ति।

ਗੁਰਮੁਖਿ ਸਚੁ ਆਧਾਰੁ ਸਚਿ ਸਮਾਇਆ ।
गुरमुखि सचु आधारु सचि समाइआ ।

गुरमुखानाम् आधारः सत्यं भवति ते च (अन्ततः) सत्ये लीनाः भवन्ति।

ਗੁਰਮੁਖਾ ਲੋਕਾਰੁ ਲੇਪੁ ਨ ਲਾਇਆ ।
गुरमुखा लोकारु लेपु न लाइआ ।

गुरमुखाः जनमतात् भयभीताः न भवन्ति

ਗੁਰਮੁਖਿ ਏਕੰਕਾਰੁ ਅਲਖੁ ਲਖਾਇਆ ।੨੦।
गुरमुखि एकंकारु अलखु लखाइआ ।२०।

एवं च तम् अगोचरं भगवन्तं कल्पयन्ति।

ਪਉੜੀ ੨੧
पउड़ी २१

ਗੁਰਮੁਖਿ ਸਸੀਅਰ ਜੋਤਿ ਅੰਮ੍ਰਿਤ ਵਰਸਣਾ ।
गुरमुखि ससीअर जोति अंम्रित वरसणा ।

गुरमुखरूपेण दार्शनिकस्य पाषाणं स्पृशन् सर्वे अष्टधातुः सुवर्णरूपेण परिणमति अर्थात् सर्वे जनाः शुद्धाः भवन्ति।

ਅਸਟ ਧਾਤੁ ਇਕ ਧਾਤੁ ਪਾਰਸੁ ਪਰਸਣਾ ।
असट धातु इक धातु पारसु परसणा ।

चप्पलगन्ध इव ते सर्वान् वृक्षान् व्याप्नुवन्ति अर्थात् एकं सर्वं च स्वकीयत्वेन गृह्णन्ति।

ਚੰਦਨ ਵਾਸੁ ਨਿਵਾਸੁ ਬਿਰਖ ਸੁਦਰਸਣਾ ।
चंदन वासु निवासु बिरख सुदरसणा ।

गङ्गा इव सर्वाः नद्यः नद्यः च संलयन्ते प्राणपूर्णाः भवन्ति।

ਗੰਗ ਤਰੰਗ ਮਿਲਾਪੁ ਨਦੀਆਂ ਸਰਸਣਾ ।
गंग तरंग मिलापु नदीआं सरसणा ।

गुरमुखाः रे मानसंवरहंसाः अन्यतृष्णाभिः न व्याकुलाः।

ਮਾਨਸਰੋਵਰ ਹੰਸ ਨ ਤ੍ਰਿਸਨਾ ਤਰਸਣਾ ।
मानसरोवर हंस न त्रिसना तरसणा ।

गुरुस्य सिक्खाः परमहरिसाः, उच्चक्रमस्य हंसाः

ਪਰਮ ਹੰਸ ਗੁਰਸਿਖ ਦਰਸ ਅਦਰਸਣਾ ।
परम हंस गुरसिख दरस अदरसणा ।

अतः साधारणैः सह न मिश्रयन्तु तेषां दृष्टिः सुलभतया न प्राप्यते।

ਚਰਣ ਸਰਣ ਗੁਰਦੇਵ ਪਰਸ ਅਪਰਸਣਾ ।
चरण सरण गुरदेव परस अपरसणा ।

गुरवश्रये तृष्णा विश्रान्ताः तथाकथिताः अस्पृशाः अपि माननीयाः भवन्ति।

ਸਾਧਸੰਗਤਿ ਸਚ ਖੰਡੁ ਅਮਰ ਨ ਮਰਸਣਾ ।੨੧।੨੨। ਬਾਈ ।
साधसंगति सच खंडु अमर न मरसणा ।२१।२२। बाई ।

पवित्रस्य सङ्गतिः, सत्यस्य शासनं नित्यं निर्माति।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41