वारं भाई गुरुदासः

पुटः - 26


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः ओअन्कारः आदिशक्तिः दिव्यगुरुप्रसादेन साक्षात्कृतः

ਪਉੜੀ ੧
पउड़ी १

(सतिगुरु=गुरु नानक। सिरान्द=निर्माता। वसन्द=वसति। दोही=अनुरोध।

ਸਤਿਗੁਰ ਸਚਾ ਪਾਤਿਸਾਹੁ ਪਾਤਿਸਾਹਾ ਪਾਤਿਸਾਹੁ ਸਿਰੰਦਾ ।
सतिगुर सचा पातिसाहु पातिसाहा पातिसाहु सिरंदा ।

सच्चः गुरुः सच्चः सम्राटः सम्राट् सम्राट् सृष्टिकर्ता सः।

ਸਚੈ ਤਖਤਿ ਨਿਵਾਸੁ ਹੈ ਸਾਧਸੰਗਤਿ ਸਚ ਖੰਡਿ ਵਸੰਦਾ ।
सचै तखति निवासु है साधसंगति सच खंडि वसंदा ।

सत्यसिंहासनं समाविश्य पवित्रसङ्घे सत्यस्य निवासे वसति।

ਸਚੁ ਫੁਰਮਾਣੁ ਨੀਸਾਣੁ ਸਚੁ ਸਚਾ ਹੁਕਮੁ ਨ ਮੂਲਿ ਫਿਰੰਦਾ ।
सचु फुरमाणु नीसाणु सचु सचा हुकमु न मूलि फिरंदा ।

सत्यं तस्य चिह्नं सत्यं च उक्तं तस्याज्ञा च अनिर्वचनीयः।

ਸਚੁ ਸਬਦੁ ਟਕਸਾਲ ਸਚੁ ਗੁਰ ਤੇ ਗੁਰ ਹੁਇ ਸਬਦ ਮਿਲੰਦਾ ।
सचु सबदु टकसाल सचु गुर ते गुर हुइ सबद मिलंदा ।

यस्य वचनं सत्यं यस्य निधिः सत्यः, सः गुरुवचनरूपेण साध्यः।

ਸਚੀ ਭਗਤਿ ਭੰਡਾਰ ਸਚੁ ਰਾਗ ਰਤਨ ਕੀਰਤਨੁ ਭਾਵੰਦਾ ।
सची भगति भंडार सचु राग रतन कीरतनु भावंदा ।

तस्य भक्तिः सत्या, तस्य गोदामः सत्यः, तस्मै प्रेम स्तुतिः रोचते।

ਗੁਰਮੁਖਿ ਸਚਾ ਪੰਥੁ ਹੈ ਸਚੁ ਦੋਹੀ ਸਚੁ ਰਾਜੁ ਕਰੰਦਾ ।
गुरमुखि सचा पंथु है सचु दोही सचु राजु करंदा ।

गुरमुखानां मार्गः अपि सत्यः, तेषां नारा सत्यं तेषां राज्यं च सत्यराज्यम्।

ਵੀਹ ਇਕੀਹ ਚੜ੍ਹਾਉ ਚੜ੍ਹੰਦਾ ।੧।
वीह इकीह चढ़ाउ चढ़ंदा ।१।

अस्मिन् मार्गे पदातरः, संसारं लङ्घयन् भगवन्तं मिलितुं गच्छति।

ਪਉੜੀ ੨
पउड़ी २

ਗੁਰ ਪਰਮੇਸਰੁ ਜਾਣੀਐ ਸਚੇ ਸਚਾ ਨਾਉ ਧਰਾਇਆ ।
गुर परमेसरु जाणीऐ सचे सचा नाउ धराइआ ।

गुरुः परमेश्वरः इति ज्ञातव्यः यतः सः एव सत्यः जीवः सत्यं नाम (भगवतः) स्वीकृतवान् अस्ति।

ਨਿਰੰਕਾਰੁ ਆਕਾਰੁ ਹੋਇ ਏਕੰਕਾਰੁ ਅਪਾਰੁ ਸਦਾਇਆ ।
निरंकारु आकारु होइ एकंकारु अपारु सदाइआ ।

निराकारः भगवता एकैकाररूपेण स्वात्मानं विज्ञापितं, एकानन्तसत्त्वम्।

ਏਕੰਕਾਰਹੁ ਸਬਦ ਧੁਨਿ ਓਅੰਕਾਰਿ ਅਕਾਰੁ ਬਣਾਇਆ ।
एकंकारहु सबद धुनि ओअंकारि अकारु बणाइआ ।

एकनकातः ओअङ्करः उत्पन्नः, शब्दस्पन्दनः यः अग्रे नामरूपैः परिपूर्णः जगत् इति प्रसिद्धः अभवत् ।

ਇਕਦੂ ਹੋਇ ਤਿਨਿ ਦੇਵ ਤਿਹੁਂ ਮਿਲਿ ਦਸ ਅਵਤਾਰ ਗਣਾਇਆ ।
इकदू होइ तिनि देव तिहुं मिलि दस अवतार गणाइआ ।

एकस्मात् भगवतः त्रयः देवाः (ब्रह्मा-, विष्णुः, महेशः च) निर्गताः ये अधिकं दशावतारेषु (परमात्मनः) गणिताः अभवन्।

ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੁ ਹੈ ਓਹੁ ਵੇਖੈ ਓਨ੍ਹਾ ਨਦਰਿ ਨ ਆਇਆ ।
आदि पुरखु आदेसु है ओहु वेखै ओन्हा नदरि न आइआ ।

सर्वान् पश्यन् स्वयं तु अदृश्यम् अस्य आदिभूतं नमामि।

ਸੇਖ ਨਾਗ ਸਿਮਰਣੁ ਕਰੈ ਨਾਵਾ ਅੰਤੁ ਬਿਅੰਤੁ ਨ ਪਾਇਆ ।
सेख नाग सिमरणु करै नावा अंतु बिअंतु न पाइआ ।

पौराणिकः सर्पः (सेसानागः) स्वस्य असंख्यनामभिः तं पठति स्मरति च परन्तु तदा अपि तस्य परमविस्तारस्य विषये किमपि न जानाति।

ਗੁਰਮੁਖਿ ਸਚੁ ਨਾਉ ਮਨਿ ਭਾਇਆ ।੨।
गुरमुखि सचु नाउ मनि भाइआ ।२।

तस्यैव भगवतः सत्यं नाम गुरमुखैः प्रियम्।

ਪਉੜੀ ੩
पउड़ी ३

ਅੰਬਰੁ ਧਰਤਿ ਵਿਛੋੜਿਅਨੁ ਕੁਦਰਤਿ ਕਰਿ ਕਰਤਾਰ ਕਹਾਇਆ ।
अंबरु धरति विछोड़िअनु कुदरति करि करतार कहाइआ ।

ईश्वरः पृथिवीं आकाशं च पृथक् पृथक् स्थिरं कृतवान् तस्य एतस्याः सामर्थ्यस्य कृते सः प्रजापतिः इति प्रसिद्धः अस्ति।

ਧਰਤੀ ਅੰਦਰਿ ਪਾਣੀਐ ਵਿਣੁ ਥੰਮਾਂ ਆਗਾਸੁ ਰਹਾਇਆ ।
धरती अंदरि पाणीऐ विणु थंमां आगासु रहाइआ ।

जले पृथिवीं निवसति, प्रपञ्चं विना च आकाशं स्थिरस्थाने स्थापितं।

ਇੰਨ੍ਹਣ ਅੰਦਰਿ ਅਗਿ ਧਰਿ ਅਹਿਨਿਸਿ ਸੂਰਜੁ ਚੰਦੁ ਉਪਾਇਆ ।
इंन्हण अंदरि अगि धरि अहिनिसि सूरजु चंदु उपाइआ ।

इन्धने अग्निं स्थापयित्वा दिवारात्रौ भास्करं चन्द्रं च सृजत्।

ਛਿਅ ਰੁਤਿ ਬਾਰਹ ਮਾਹ ਕਰਿ ਖਾਣੀ ਬਾਣੀ ਚਲਤੁ ਰਚਾਇਆ ।
छिअ रुति बारह माह करि खाणी बाणी चलतु रचाइआ ।

षट् ऋतुः द्वादशमासान् च कृत्वा चतुःखानानां चतुःभाषणानां च सृष्टिः क्रीडां प्रारभत ।

ਮਾਣਸ ਜਨਮੁ ਦੁਲੰਭੁ ਹੈ ਸਫਲੁ ਜਨਮੁ ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ।
माणस जनमु दुलंभु है सफलु जनमु गुरु पूरा पाइआ ।

मानवजीवनं दुर्लभं यस्य सम्यक् गुञ्जा प्राप्ता तस्य जीवनं धन्यं जातम्।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਸਹਜਿ ਸਮਾਇਆ ।੩।
साधसंगति मिलि सहजि समाइआ ।३।

पवित्रसङ्घस्य पुरुषस्य मिलनं समतायां लीनः भवति।

ਪਉੜੀ ੪
पउड़ी ४

ਸਤਿਗੁਰੁ ਸਚੁ ਦਾਤਾਰੁ ਹੈ ਮਾਣਸ ਜਨਮੁ ਅਮੋਲੁ ਦਿਵਾਇਆ ।
सतिगुरु सचु दातारु है माणस जनमु अमोलु दिवाइआ ।

सच्चः गुरुः यथार्थतया परोपकारी अस्ति यतः सः अस्मान् मानवजीवनं प्रदत्तवान्।

ਮੂਹੁ ਅਖੀ ਨਕੁ ਕੰਨੁ ਕਰਿ ਹਥ ਪੈਰ ਦੇ ਚਲੈ ਚਲਾਇਆ ।
मूहु अखी नकु कंनु करि हथ पैर दे चलै चलाइआ ।

मुखं नेत्रं नासिका कर्णं सः पादं सृष्टवान् दत्तवान् च यथा व्यक्तिः परिभ्रमितुं शक्नोति।

ਭਾਉ ਭਗਤਿ ਉਪਦੇਸੁ ਕਰਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ਦਿੜਾਇਆ ।
भाउ भगति उपदेसु करि नामु दानु इसनानु दिड़ाइआ ।

प्रेम्णः भक्तिप्रवचनं कुर्वन् सच्चिदानन्दगुरुः जनान् भगवतः स्मरणं, आचमनं, दानं च दृढतां प्रदत्तवान्।

ਅੰਮ੍ਰਿਤ ਵੇਲੈ ਨਾਵਣਾ ਗੁਰਮੁਖਿ ਜਪੁ ਗੁਰ ਮੰਤੁ ਜਪਾਇਆ ।
अंम्रित वेलै नावणा गुरमुखि जपु गुर मंतु जपाइआ ।

अम्ब्रोसियलघण्टेषु गुरमुखाः स्वं अन्येषां च स्नानार्थं गुरुमन्त्रस्य पाठं च प्रेरयितुं प्रवृत्ताः भवन्ति ।

ਰਾਤਿ ਆਰਤੀ ਸੋਹਿਲਾ ਮਾਇਆ ਵਿਚਿ ਉਦਾਸੁ ਰਹਾਇਆ ।
राति आरती सोहिला माइआ विचि उदासु रहाइआ ।

सायंकाले अरति-सोहिल्ड्-पाठस्य निर्देशं दत्त्वा सच्चिदानन्दगुरुः जनान् मायामध्ये अपि विरक्तः स्थातुं प्रेरितवान् ।

ਮਿਠਾ ਬੋਲਣੁ ਨਿਵਿ ਚਲਣੁ ਹਥਹੁ ਦੇਇ ਨ ਆਪੁ ਗਣਾਇਆ ।
मिठा बोलणु निवि चलणु हथहु देइ न आपु गणाइआ ।

गुरुः जनान् मृदुभाषितुं, विनयशीलं आचरणं कर्तुं, अन्येभ्यः किमपि दत्त्वा अपि लक्ष्यं न प्राप्नुवन्तु इति उपदेशं कृतवान् अस्ति।

ਚਾਰਿ ਪਦਾਰਥ ਪਿਛੈ ਲਾਇਆ ।੪।
चारि पदारथ पिछै लाइआ ।४।

एवं सच्चिदानन्दगुरुणा जीवनस्य चत्वारः आदर्शाः (धर्मः, कमानः, वम्, मोक्सः च) स्वस्य अनुसरणं कृतम् अस्ति।

ਪਉੜੀ ੫
पउड़ी ५

ਸਤਿਗੁਰੁ ਵਡਾ ਆਖੀਐ ਵਡੇ ਦੀ ਵਡੀ ਵਡਿਆਈ ।
सतिगुरु वडा आखीऐ वडे दी वडी वडिआई ।

सच्चो गुरुः महान् उच्यते महामहिमा च महती |

ਓਅੰਕਾਰਿ ਅਕਾਰੁ ਕਰਿ ਲਖ ਦਰੀਆਉ ਨ ਕੀਮਤਿ ਪਾਈ ।
ओअंकारि अकारु करि लख दरीआउ न कीमति पाई ।

ओअङ्करः जगतः रूपं धारितवान् अस्ति तथा च तस्य भव्यतायाः विषये कोटि-कोटि-जीवन-प्रवाहाः ज्ञातुं न शक्तवन्तः ।

ਇਕ ਵਰਭੰਡੁ ਅਖੰਡੁ ਹੈ ਜੀਅ ਜੰਤ ਕਰਿ ਰਿਜਕੁ ਦਿਵਾਈ ।
इक वरभंडु अखंडु है जीअ जंत करि रिजकु दिवाई ।

एकः भगवान् अविच्छिन्नतया समग्रं जगत् व्याप्य सर्वजीवानां जीवनं प्रयच्छति ।

ਲੂੰਅ ਲੂੰਅ ਵਿਚਿ ਰਖਿਓਨੁ ਕਰਿ ਵਰਭੰਡ ਕਰੋੜਿ ਸਮਾਈ ।
लूंअ लूंअ विचि रखिओनु करि वरभंड करोड़ि समाई ।

तस्य प्रत्येकत्रिकोट्यां विश्वानि कोटिशः समाहिताः ।

ਕੇਵਡੁ ਵਡਾ ਆਖੀਐ ਕਵਣ ਥਾਉ ਕਿਸੁ ਪੁਛਾਂ ਜਾਈ ।
केवडु वडा आखीऐ कवण थाउ किसु पुछां जाई ।

कथं तस्य विस्तारः व्याख्यातव्यः कः पृच्छेत् कुत्र वसति इति ।

ਅਪੜਿ ਕੋਇ ਨ ਹੰਘਈ ਸੁਣਿ ਸੁਣਿ ਆਖਣ ਆਖਿ ਸੁਣਾਈ ।
अपड़ि कोइ न हंघई सुणि सुणि आखण आखि सुणाई ।

न कश्चित् तं प्राप्तुं शक्नोति; तस्य विषये सर्वाणि कथनानि श्रुत्याधारितानि सन्ति।

ਸਤਿਗੁਰੁ ਮੂਰਤਿ ਪਰਗਟੀ ਆਈ ।੫।
सतिगुरु मूरति परगटी आई ।५।

स भगवान् सच्चिगुरुरूपेण प्रकटितः।

ਪਉੜੀ ੬
पउड़ी ६

ਧਿਆਨੁ ਮੂਲੁ ਗੁਰ ਦਰਸਨੋ ਪੂਰਨ ਬ੍ਰਹਮੁ ਜਾਣਿ ਜਾਣੋਈ ।
धिआनु मूलु गुर दरसनो पूरन ब्रहमु जाणि जाणोई ।

गुरुस्य झलकं ध्यानस्य आधारः यतः गुरुः ब्रह्म अस्ति तथा च एतत् तथ्यं दुर्लभेन ज्ञायते।

ਪੂਜ ਮੂਲ ਸਤਿਗੁਰੁ ਚਰਣ ਕਰਿ ਗੁਰਦੇਵ ਸੇਵ ਸੁਖ ਹੋਈ ।
पूज मूल सतिगुरु चरण करि गुरदेव सेव सुख होई ।

सच्चिदानन्दमूलस्य सच्चिगुरुपादाः पूजिताः तदा एव आनन्दः सिद्धः स्यात्।

ਮੰਤ੍ਰ ਮੂਲੁ ਸਤਿਗੁਰੁ ਬਚਨ ਇਕ ਮਨਿ ਹੋਇ ਅਰਾਧੈ ਕੋਈ ।
मंत्र मूलु सतिगुरु बचन इक मनि होइ अराधै कोई ।

सच्चिद्गुरोः निर्देशः मूलसूत्रः (मन्त्रः) यस्य एकचित्तभक्त्या आराधना दुर्लभेन क्रियते।

ਮੋਖ ਮੂਲੁ ਕਿਰਪਾ ਗੁਰੂ ਜੀਵਨੁ ਮੁਕਤਿ ਸਾਧਸੰਗਿ ਸੋਈ ।
मोख मूलु किरपा गुरू जीवनु मुकति साधसंगि सोई ।

मोक्षस्य आधारः गुरुप्रसादः पवित्रसङ्घमात्रे जीवने मुक्तिं प्राप्नोति।

ਆਪੁ ਗਣਾਇ ਨ ਪਾਈਐ ਆਪੁ ਗਵਾਇ ਮਿਲੈ ਵਿਰਲੋਈ ।
आपु गणाइ न पाईऐ आपु गवाइ मिलै विरलोई ।

आत्मनः लक्ष्यं कृत्वा कोऽपि भगवन्तं प्राप्तुं न शक्नोति, अहङ्कारं अपि पातयित्वा कोऽपि दुर्लभः तम् मिलति।

ਆਪੁ ਗਵਾਏ ਆਪ ਹੈ ਸਭ ਕੋ ਆਪਿ ਆਪੇ ਸਭੁ ਕੋਈ ।
आपु गवाए आप है सभ को आपि आपे सभु कोई ।

यः अहङ्कारं नाशयति सः वस्तुतः प्रभुः एव; सः सर्वान् स्वरूपं जानाति सर्वे च तं स्वरूपं स्वीकुर्वन्ति।

ਗੁਰੁ ਚੇਲਾ ਚੇਲਾ ਗੁਰੁ ਹੋਈ ।੬।
गुरु चेला चेला गुरु होई ।६।

एवं सः गुरुरूपः व्यक्तिः शिष्यः भवति, शिष्यः च गुरुः भवति।

ਪਉੜੀ ੭
पउड़ी ७

ਸਤਿਜੁਗ ਪਾਪ ਕਮਾਣਿਆ ਇਕਸ ਪਿਛੈ ਦੇਸੁ ਦੁਖਾਲਾ ।
सतिजुग पाप कमाणिआ इकस पिछै देसु दुखाला ।

सतयुगे एकस्य अपि व्यक्तिस्य दुष्कृतस्य कारणेन समग्रः देशः दुःखं प्राप्नोत् ।

ਤ੍ਰੇਤੈ ਨਗਰੀ ਪੀੜੀਐ ਦੁਆਪੁਰਿ ਪਾਪੁ ਵੰਸੁ ਕੋ ਦਾਲਾ ।
त्रेतै नगरी पीड़ीऐ दुआपुरि पापु वंसु को दाला ।

त्रेतायुग् इत्यत्र एकेन कृतं दुष्टं सर्वं नगरं दुःखं कृत्वा द्वापारे सर्वं कुटुम्बं दुःखं प्राप्नोत्।

ਕਲਿਜੁਗਿ ਬੀਜੈ ਸੋ ਲੁਣੈ ਵਰਤੈ ਧਰਮ ਨਿਆਉ ਸੁਖਾਲਾ ।
कलिजुगि बीजै सो लुणै वरतै धरम निआउ सुखाला ।

सरलं कलियुगस्य न्यायः; अत्र केवलं स एव लभते यः वपयति।

ਫਲੈ ਕਮਾਣਾ ਤਿਹੁ ਜੁਗੀਂ ਕਲਿਜੁਗਿ ਸਫਲੁ ਧਰਮੁ ਤਤਕਾਲਾ ।
फलै कमाणा तिहु जुगीं कलिजुगि सफलु धरमु ततकाला ।

अन्येषु त्रिषु युगेषु कर्मफलं अर्जितं सञ्चितं च आसीत् किन्तु कलियुगे सद्यः धर्मफलं लभते।

ਪਾਪ ਕਮਾਣੈ ਲੇਪੁ ਹੈ ਚਿਤਵੈ ਧਰਮ ਸੁਫਲੁ ਫਲ ਵਾਲਾ ।
पाप कमाणै लेपु है चितवै धरम सुफलु फल वाला ।

कलियुगे किमपि कृत्वा एव सोमेथिन्* भवति किन्तु धर्मविचारोऽपि तस्मिन् सुखी फलं ददाति।

ਭਾਇ ਭਗਤਿ ਗੁਰਪੁਰਬ ਕਰਿ ਬੀਜਨਿ ਬੀਜੁ ਸਚੀ ਧਰਮਸਾਲਾ ।
भाइ भगति गुरपुरब करि बीजनि बीजु सची धरमसाला ।

गुरमुखाः गुरुप्रज्ञां प्रेमभक्तिं च चिन्तयन्तः सच्चिदानन्दं पृथिव्यां बीजं रोपयन्ति।

ਸਫਲ ਮਨੋਰਥ ਪੂਰਣ ਘਾਲਾ ।੭।
सफल मनोरथ पूरण घाला ।७।

ते स्वस्य अभ्यासे उद्देश्ये च सफलाः भवन्ति।

ਪਉੜੀ ੮
पउड़ी ८

ਸਤਿਜੁਗਿ ਸਤਿ ਤ੍ਰੇਤੈ ਜੁਗਾ ਦੁਆਪਰਿ ਪੂਜਾ ਬਹਲੀ ਘਾਲਾ ।
सतिजुगि सति त्रेतै जुगा दुआपरि पूजा बहली घाला ।

सतयुगे सत्ये, त्रेतायां द्वापरेषु च पूजा तपस्वी अनुशासनं च प्रचलति स्म।

ਕਲਿਜੁਗਿ ਗੁਰਮੁਖਿ ਨਾਉਂ ਲੈ ਪਾਰਿ ਪਵੈ ਭਵਜਲ ਭਰਨਾਲਾ ।
कलिजुगि गुरमुखि नाउं लै पारि पवै भवजल भरनाला ।

गुरमुखाः, कलियुगे भगवतः नाम पुनरुत्थानेन विश्वसमुद्रं पारं गच्छन्ति।

ਚਾਰਿ ਚਰਣ ਸਤਿਜੁਗੈ ਵਿਚਿ ਤ੍ਰੇਤੈ ਚਉਥੈ ਚਰਣ ਉਕਾਲਾ ।
चारि चरण सतिजुगै विचि त्रेतै चउथै चरण उकाला ।

धर्मस्य सतयुगे चतुःपादः आसीत् किन्तु त्रेतायां धर्मस्य चतुर्थपादः अपाङ्गः अभवत्।

ਦੁਆਪੁਰਿ ਹੋਏ ਪੈਰ ਦੁਇ ਇਕਤੈ ਪੈਰ ਧਰੰਮੁ ਦੁਖਾਲਾ ।
दुआपुरि होए पैर दुइ इकतै पैर धरंमु दुखाला ।

द्वापारे केवलं द्वौ पादौ धर्मः जीवितः कलियुगे च धर्मः दुःखानि उपभोक्तुं केवलमेकपादे एव तिष्ठति।

ਮਾਣੁ ਨਿਮਾਣੈ ਜਾਣਿ ਕੈ ਬਿਨਉ ਕਰੈ ਕਰਿ ਨਦਰਿ ਨਿਹਾਲਾ ।
माणु निमाणै जाणि कै बिनउ करै करि नदरि निहाला ।

अशक्तानाम् बलं भगवन्तं मत्वा भगवतः प्रसादेन मुक्तिं प्रार्थयितुं (धर्मः) आरब्धवान्।

ਗੁਰ ਪੂਰੈ ਪਰਗਾਸੁ ਕਰਿ ਧੀਰਜੁ ਧਰਮ ਸਚੀ ਧਰਮਸਾਲਾ ।
गुर पूरै परगासु करि धीरजु धरम सची धरमसाला ।

सिद्धगुमरूपेण प्रकटितः भगवान् धैर्यस्य धर्मस्य च सत्यं धामं सृजत्।

ਆਪੇ ਖੇਤੁ ਆਪੇ ਰਖਵਾਲਾ ।੮।
आपे खेतु आपे रखवाला ।८।

स्वयं क्षेत्रं (सृष्टेः) स्वयं तस्य रक्षकः।

ਪਉੜੀ ੯
पउड़ी ९

ਜਿਨ੍ਹਾਂ ਭਾਉ ਤਿਨ ਨਾਹਿ ਭਉ ਮੁਚੁ ਭਉ ਅਗੈ ਨਿਭਵਿਆਹਾ ।
जिन्हां भाउ तिन नाहि भउ मुचु भउ अगै निभविआहा ।

न बिभ्यन्ति भगवतः प्रेम्णः पोषणं कृत्वा भगवतः भयविहीनाः भगवतः प्राङ्गणे भीताः तिष्ठन्ति।

ਅਗਿ ਤਤੀ ਜਲ ਸੀਅਲਾ ਨਿਵ ਚਲੈ ਸਿਰੁ ਕਰੈ ਉਤਾਹਾ ।
अगि तती जल सीअला निव चलै सिरु करै उताहा ।

शिरः उच्चैः धारयति इति कारणतः अग्निः उष्णः भवति, जलस्य अधः प्रवहति इति कारणतः सः शीतः भवति ।

ਭਰਿ ਡੁਬੈ ਖਾਲੀ ਤਰੈ ਵਜਿ ਨ ਵਜੈ ਘੜੈ ਜਿਵਾਹਾ ।
भरि डुबै खाली तरै वजि न वजै घड़ै जिवाहा ।

पूरितः कुम्भः मज्जति, शब्दं न करोति च शून्यः न केवलं तरणं करोति, अपितु कोलाहलमपि करोति (तथा अहङ्कारः अहङ्कारहीनः च, उत्तरः प्रेमभक्तौ लीनः मुक्तः भवति, पूर्वः च क्षेपणं करोति

ਅੰਬ ਸੁਫਲ ਫਲਿ ਝੁਕਿ ਲਹੈ ਦੁਖ ਫਲੁ ਅਰੰਡੁ ਨ ਨਿਵੈ ਤਲਾਹਾ ।
अंब सुफल फलि झुकि लहै दुख फलु अरंडु न निवै तलाहा ।

फलपूर्णः सन् आम्रवृक्षः विनयेन नतति किन्तु एरण्डवृक्षः कटुफलपूर्णः सन् कदापि विनयेन न नमति।

ਮਨੁ ਪੰਖੇਰੂ ਧਾਵਦਾ ਸੰਗਿ ਸੁਭਾਇ ਜਾਇ ਫਲ ਖਾਹਾ ।
मनु पंखेरू धावदा संगि सुभाइ जाइ फल खाहा ।

मनःपक्षी उड्डीयते स्वभावानुसारेण फलानि च उद्धृत्यति।

ਧਰਿ ਤਾਰਾਜੂ ਤੋਲੀਐ ਹਉਲਾ ਭਾਰਾ ਤੋਲੁ ਤੁਲਾਹਾ ।
धरि ताराजू तोलीऐ हउला भारा तोलु तुलाहा ।

न्यायस्य तराजूयां लघुगुरुयोः तौलितं भवति (शुभाशुभयोः भेदः भवति)।

ਜਿਣਿ ਹਾਰੈ ਹਾਰੈ ਜਿਣੈ ਪੈਰਾ ਉਤੇ ਸੀਸੁ ਧਰਾਹਾ ।
जिणि हारै हारै जिणै पैरा उते सीसु धराहा ।

यः अत्र विजयी दृश्यते सः भगवतः प्राङ्गणे हार्यते तथा च अत्र हारितः तत्र विजयते।

ਪੈਰੀ ਪੈ ਜਗ ਪੈਰੀ ਪਾਹਾ ।੯।
पैरी पै जग पैरी पाहा ।९।

सर्वे तस्य पादयोः नमन्ति। व्यक्तिः प्रथमं (गुरुस्य) पादयोः पतति ततः सर्वान् पादयोः पतनं करोति।

ਪਉੜੀ ੧੦
पउड़ी १०

ਸਚੁ ਹੁਕਮੁ ਸਚੁ ਲੇਖੁ ਹੈ ਸਚੁ ਕਾਰਣੁ ਕਰਿ ਖੇਲੁ ਰਚਾਇਆ ।
सचु हुकमु सचु लेखु है सचु कारणु करि खेलु रचाइआ ।

भगवतः क्रमः सत्यः, तस्य रिट् सत्यः, सत्यकारणात् च सः सृष्टिं स्वस्य क्रीडारूपेण निर्मितवान्।

ਕਾਰਣੁ ਕਰਤੇ ਵਸਿ ਹੈ ਵਿਰਲੈ ਦਾ ਓਹੁ ਕਰੈ ਕਰਾਇਆ ।
कारणु करते वसि है विरलै दा ओहु करै कराइआ ।

कारणानि सर्वाणि प्रजापतिवशं भवन्ति किन्तु सः कस्यचित् दुर्लभस्य भक्तस्य कर्म गृह्णाति।

ਸੋ ਕਿਹੁ ਹੋਰੁ ਨ ਮੰਗਈ ਖਸਮੈ ਦਾ ਭਾਣਾ ਤਿਸੁ ਭਾਇਆ ।
सो किहु होरु न मंगई खसमै दा भाणा तिसु भाइआ ।

भगवतः इच्छां प्रेम्णा भक्तः, अन्यस्मात् किमपि न याचते।

ਖਸਮੈ ਏਵੈ ਭਾਵਦਾ ਭਗਤਿ ਵਛਲੁ ਹੁਇ ਬਿਰਦੁ ਸਦਾਇਆ ।
खसमै एवै भावदा भगति वछलु हुइ बिरदु सदाइआ ।

इदानीं भगवान् अपि भक्तस्य प्रार्थनां स्वीकुर्वितुं प्रीयते यतः भक्तस्य रक्षणं तस्य स्वभावः एव।

ਸਾਧਸੰਗਤਿ ਗੁਰ ਸਬਦੁ ਲਿਵ ਕਾਰਣੁ ਕਰਤਾ ਕਰਦਾ ਆਇਆ ।
साधसंगति गुर सबदु लिव कारणु करता करदा आइआ ।

ये भक्ताः पवित्रसङ्घे वचने स्वचेतनामग्नाः धारयन्ति, ते सम्यक् जानन्ति यत् प्रजापतिः प्रभुः सर्वकारणानां नित्यकारणः अस्ति।

ਬਾਲ ਸੁਭਾਇ ਅਤੀਤ ਜਗਿ ਵਰ ਸਰਾਪ ਦਾ ਭਰਮੁ ਚੁਕਾਇਆ ।
बाल सुभाइ अतीत जगि वर सराप दा भरमु चुकाइआ ।

निर्दोषबालसदृशः भक्तः संसारविरक्तः तिष्ठति, वरशापमोहविहीनः आत्मानं धारयति।

ਜੇਹਾ ਭਾਉ ਤੇਹੋ ਫਲੁ ਪਾਇਆ ।੧੦।
जेहा भाउ तेहो फलु पाइआ ।१०।

मरुभूमिनुसारेण फलं प्राप्नोति।'

ਪਉੜੀ ੧੧
पउड़ी ११

ਅਉਗੁਣ ਕੀਤੇ ਗੁਣ ਕਰੈ ਸਹਜਿ ਸੁਭਾਉ ਤਰੋਵਰ ਹੰਦਾ ।
अउगुण कीते गुण करै सहजि सुभाउ तरोवर हंदा ।

समवस्थः वृक्षः दुष्टकर्तुः अपि हितं करोति।

ਵਢਣ ਵਾਲਾ ਛਾਉ ਬਹਿ ਚੰਗੇ ਦਾ ਮੰਦਾ ਚਿਤਵੰਦਾ ।
वढण वाला छाउ बहि चंगे दा मंदा चितवंदा ।

तस्यैव छायायाम् उपविश्य वृक्षच्छेदकः तस्य परोपकारीं दुष्टं मन्यते।

ਫਲ ਦੇ ਵਟ ਵਗਾਇਆਂ ਵਢਣ ਵਾਲੇ ਤਾਰਿ ਤਰੰਦਾ ।
फल दे वट वगाइआं वढण वाले तारि तरंदा ।

पाषाणक्षेपिभ्यः फलं ददाति, कटकानां पारं कर्तुं नौका च ददाति ।

ਬੇਮੁਖ ਫਲ ਨਾ ਪਾਇਦੇ ਸੇਵਕ ਫਲ ਅਣਗਣਤ ਫਲੰਦਾ ।
बेमुख फल ना पाइदे सेवक फल अणगणत फलंदा ।

गुमविरोधिनः व्यक्तिः फलं न प्राप्नुवन्ति, सेवकाः च अनन्तं फलं प्राप्नुवन्ति।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਜਾਣੀਐ ਸੇਵਕੁ ਸੇਵਕ ਸੇਵਕ ਸੰਦਾ ।
गुरमुखि विरला जाणीऐ सेवकु सेवक सेवक संदा ।

यः कश्चित् दुर्लभः गुरमुखः लोके ज्ञायते यः भगवतः भृत्यसेवकान् सेवते।

ਜਗੁ ਜੋਹਾਰੇ ਚੰਦ ਨੋ ਸਾਇਰ ਲਹਰਿ ਅਨੰਦੁ ਵਧੰਦਾ ।
जगु जोहारे चंद नो साइर लहरि अनंदु वधंदा ।

द्वितीयदिवसस्य चन्द्रः सर्वैः अभिवादितः समुद्रः अपि प्रसन्नः भूत्वा तद् प्रति तरङ्गं क्षिपति।

ਜੋ ਤੇਰਾ ਜਗੁ ਤਿਸ ਦਾ ਬੰਦਾ ।੧੧।
जो तेरा जगु तिस दा बंदा ।११।

० प्रभु ! सर्वं जगत् तस्य भवति यः भवतः स्वकीयः।

ਪਉੜੀ ੧੨
पउड़ी १२

ਜਿਉ ਵਿਸਮਾਦੁ ਕਮਾਦੁ ਹੈ ਸਿਰ ਤਲਵਾਇਆ ਹੋਇ ਉਪੰਨਾ ।
जिउ विसमादु कमादु है सिर तलवाइआ होइ उपंना ।

इक्षुस्य प्रकृतिः आश्चर्यजनकः अस्ति: जन्म शिरः अधः गृह्णाति।

ਪਹਿਲੇ ਖਲ ਉਖਲਿ ਕੈ ਟੋਟੇ ਕਰਿ ਕਰਿ ਭੰਨਣਿ ਭੰਨਾ ।
पहिले खल उखलि कै टोटे करि करि भंनणि भंना ।

प्रथमं तस्य त्वक् ईल्य खण्डितं भवति ।

ਕੋਲੂ ਪਾਇ ਪੀੜਾਇਆ ਰਸ ਟਟਰਿ ਕਸ ਇੰਨਣ ਵੰਨਾ ।
कोलू पाइ पीड़ाइआ रस टटरि कस इंनण वंना ।

ततः वेणुमर्दने मर्द्यते; तस्य नीसः कड़ाहीयां क्वाथ्यते, बागस् च इन्धनरूपेण दह्यते।

ਦੁਖ ਸੁਖ ਅੰਦਰਿ ਸਬਰੁ ਕਰਿ ਖਾਏ ਅਵਟਣੁ ਜਗ ਧੰਨ ਧੰਨਾ ।
दुख सुख अंदरि सबरु करि खाए अवटणु जग धंन धंना ।

आनन्देषु दुःखेषु च समानरूपेण अभिप्रेतः तिष्ठति, क्वाथ्य च लोके एस्ट् इति उच्यते।

ਗੁੜੁ ਸਕਰੁ ਖੰਡੁ ਮਿਸਰੀ ਗੁਰਮੁਖ ਸੁਖ ਫਲੁ ਸਭ ਰਸ ਬੰਨਾ ।
गुड़ु सकरु खंडु मिसरी गुरमुख सुख फलु सभ रस बंना ।

गुडशर्करास्फटिकशर्कराधारा भवति भोगफलं गुरमुखवत्।

ਪਿਰਮ ਪਿਆਲਾ ਪੀਵਣਾ ਮਰਿ ਮਰਿ ਜੀਵਣੁ ਥੀਵਣੁ ਗੰਨਾ ।
पिरम पिआला पीवणा मरि मरि जीवणु थीवणु गंना ।

चषकं च प्रेम्णः क्वाफ् कृत्वा मृत्युः इक्षुजीवनस्य सदृशं भवति यत् मर्दितस्य अनन्तरं जीवितं भवति।

ਗੁਰਮੁਖਿ ਬੋਲ ਅਮੋਲ ਰਤੰਨਾ ।੧੨।
गुरमुखि बोल अमोल रतंना ।१२।

गुरमुखानां वचनं रत्नवत् अमूल्यम्।

ਪਉੜੀ ੧੩
पउड़ी १३

ਗੁਰ ਦਰੀਆਉ ਅਮਾਉ ਹੈ ਲਖ ਦਰੀਆਉ ਸਮਾਉ ਕਰੰਦਾ ।
गुर दरीआउ अमाउ है लख दरीआउ समाउ करंदा ।

गुरुः तादृशः अप्रमेयः सागरः यस्मिन् नद्यः कोटिः लीनाः भवन्ति।

ਇਕਸ ਇਕਸ ਦਰੀਆਉ ਵਿਚਿ ਲਖ ਤੀਰਥ ਦਰੀਆਉ ਵਹੰਦਾ ।
इकस इकस दरीआउ विचि लख तीरथ दरीआउ वहंदा ।

प्रत्येकं नदीयां कोटिकोटि तीर्थकेन्द्राणि सन्ति, प्रत्येकस्मिन् धारायां प्रकृत्या कोटिकोटितरङ्गाः उत्थापिताः सन्ति ।

ਇਕਤੁ ਇਕਤੁ ਵਾਹੜੈ ਕੁਦਰਤਿ ਲਖ ਤਰੰਗ ਉਠੰਦਾ ।
इकतु इकतु वाहड़ै कुदरति लख तरंग उठंदा ।

तस्मिन् गुरुसागरे असंख्यरत्नाः चत्वारः आदर्शाः च (धर्मः, अर्थः, कम्, मोक्सः) मत्स्यरूपेण परिभ्रमति।

ਸਾਇਰ ਸਣੁ ਰਤਨਾਵਲੀ ਚਾਰਿ ਪਦਾਰਥੁ ਮੀਨ ਤਰੰਦਾ ।
साइर सणु रतनावली चारि पदारथु मीन तरंदा ।

एतानि सर्वाणि गुरुसागरस्य एकस्य तरङ्गस्य (एकवाक्यस्य) अपि समाः न भवन्ति।

ਇਕਤੁ ਲਹਿਰ ਨ ਪੁਜਨੀ ਕੁਦਰਤਿ ਅੰਤੁ ਨ ਅੰਤ ਲਹੰਦਾ ।
इकतु लहिर न पुजनी कुदरति अंतु न अंत लहंदा ।

तस्य सामर्थ्यस्य व्याप्तेः रहस्यं अज्ञातम् ।

ਪਿਰਮ ਪਿਆਲੇ ਇਕ ਬੂੰਦ ਗੁਰਮੁਖ ਵਿਰਲਾ ਅਜਰੁ ਜਰੰਦਾ ।
पिरम पिआले इक बूंद गुरमुख विरला अजरु जरंदा ।

प्रेमचषकस्य असह्यबिन्दुः कस्यापि दुर्लभस्य गुरमुखस्य पोषणं कर्तुं शक्यते।

ਅਲਖ ਲਖਾਇ ਨ ਅਲਖੁ ਲਖੰਦਾ ।੧੩।
अलख लखाइ न अलखु लखंदा ।१३।

अगोचरं तं भगवान् गुरुः स्वयं पश्यति ।

ਪਉੜੀ ੧੪
पउड़ी १४

ਬ੍ਰਹਮੇ ਥਕੇ ਬੇਦ ਪੜਿ ਇੰਦ੍ਰ ਇੰਦਾਸਣ ਰਾਜੁ ਕਰੰਦੇ ।
ब्रहमे थके बेद पड़ि इंद्र इंदासण राजु करंदे ।

अनेके ब्रह्मा वेदपाठकाः अनेके इन्द्राः च राज्यशासकाः श्रान्ताः अभवन् ।

ਮਹਾਂਦੇਵ ਅਵਧੂਤ ਹੋਇ ਦਸ ਅਵਤਾਰੀ ਬਿਸਨੁ ਭਵੰਦੇ ।
महांदेव अवधूत होइ दस अवतारी बिसनु भवंदे ।

महादेवः एकान्तवासी भूत्वा विष्णुः दशावतारं धारयन् इतस्ततः भ्रमति स्म।

ਸਿਧ ਨਾਥ ਜੋਗੀਸਰਾਂ ਦੇਵੀ ਦੇਵ ਨ ਭੇਵ ਲਹੰਦੇ ।
सिध नाथ जोगीसरां देवी देव न भेव लहंदे ।

सिद्धाः, नाथाः, योगी-देव-देवता-प्रमुखाः तस्य भगवतः रहस्यं ज्ञातुं न शक्तवन्तः ।

ਤਪੇ ਤਪੀਸੁਰ ਤੀਰਥਾਂ ਜਤੀ ਸਤੀ ਦੇਹ ਦੁਖ ਸਹੰਦੇ ।
तपे तपीसुर तीरथां जती सती देह दुख सहंदे ।

तपस्विनः, तीर्थकेन्द्रं गच्छन्तः जनाः, तस्य ज्ञातुं उत्सवं कुर्वन्ति, असंख्याकाः सतिः च स्वशरीरद्वारा दुःखं प्राप्नुवन्ति।

ਸੇਖਨਾਗ ਸਭ ਰਾਗ ਮਿਲਿ ਸਿਮਰਣੁ ਕਰਿ ਨਿਤਿ ਗੁਣ ਗਾਵੰਦੇ ।
सेखनाग सभ राग मिलि सिमरणु करि निति गुण गावंदे ।

सेसानगः अपि सर्वैः सङ्गीतमापैः सह तं स्मरति, स्तुति च।

ਵਡਭਾਗੀ ਗੁਰਸਿਖ ਜਗਿ ਸਬਦੁ ਸੁਰਤਿ ਸਤਸੰਗਿ ਮਿਲੰਦੇ ।
वडभागी गुरसिख जगि सबदु सुरति सतसंगि मिलंदे ।

इह लोके गुरमुखाः एव सौभाग्यशालिनः भवन्ति ये स्वचेतनां वचने विलीय पवित्रसङ्घे समागच्छन्ति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਅਲਖੁ ਲਖੰਦੇ ।੧੪।
गुरमुखि सुख फलु अलखु लखंदे ।१४।

गुरमुखाः एव, तस्य अगोचरेश्वरस्य सम्मुखं भूत्वा आनन्दफलं प्राप्नुवन्तु।

ਪਉੜੀ ੧੫
पउड़ी १५

ਸਿਰ ਤਲਵਾਇਆ ਬਿਰਖੁ ਹੈ ਹੋਇ ਸਹਸ ਫਲ ਸੁਫਲ ਫਲੰਦਾ ।
सिर तलवाइआ बिरखु है होइ सहस फल सुफल फलंदा ।

वृक्षस्य शिरः (मूलं) अधः तिष्ठति तत्र हि पुष्पफलभारयुक्तम्।

ਨਿਰਮਲੁ ਨੀਰੁ ਵਖਾਣੀਐ ਸਿਰੁ ਨੀਵਾਂ ਨੀਵਾਣਿ ਚਲੰਦਾ ।
निरमलु नीरु वखाणीऐ सिरु नीवां नीवाणि चलंदा ।

अधोः प्रवहति तेन जलं शुद्धं ज्ञायते ।

ਸਿਰੁ ਉਚਾ ਨੀਵੇਂ ਚਰਣ ਗੁਰਮੁਖਿ ਪੈਰੀ ਸੀਸੁ ਪਵੰਦਾ ।
सिरु उचा नीवें चरण गुरमुखि पैरी सीसु पवंदा ।

शिरः उच्चतरं पादं च अधमं किन्तु तदापि गुरमुखस्य पादयोः शिरः प्रणमति।

ਸਭ ਦੂ ਨੀਵੀ ਧਰਤਿ ਹੋਇ ਅਨੁ ਧਨੁ ਸਭੁ ਸੈ ਸਾਰੁ ਸਹੰਦਾ ।
सभ दू नीवी धरति होइ अनु धनु सभु सै सारु सहंदा ।

अधमं पृथिवी या सर्वलोकस्य भारं वहति तस्मिन् धनस्य च।

ਧੰਨੁ ਧਰਤੀ ਓਹੁ ਥਾਉ ਧੰਨੁ ਗੁਰੁ ਸਿਖ ਸਾਧੂ ਪੈਰੁ ਧਰੰਦਾ ।
धंनु धरती ओहु थाउ धंनु गुरु सिख साधू पैरु धरंदा ।

सा भूमिः सा च स्थानं धन्यं यत्र गुरुः सिक्खः ..सः पवित्राः पादं स्थापयन्ति।

ਚਰਣ ਧੂੜਿ ਪਰਧਾਨ ਕਰਿ ਸੰਤ ਵੇਦ ਜਸੁ ਗਾਵਿ ਸੁਣੰਦਾ ।
चरण धूड़ि परधान करि संत वेद जसु गावि सुणंदा ।

सन्तपादरजः उच्चतम इति वेदैरपि कथ्यते।

ਵਡਭਾਗੀ ਪਾ ਖਾਕ ਲਹੰਦਾ ।੧੫।
वडभागी पा खाक लहंदा ।१५।

पादरजसा लभते भाग्यवान् कश्चित् ।

ਪਉੜੀ ੧੬
पउड़ी १६

ਪੂਰਾ ਸਤਿਗੁਰੁ ਜਾਣੀਐ ਪੂਰੇ ਪੂਰਾ ਠਾਟੁ ਬਣਾਇਆ ।
पूरा सतिगुरु जाणीऐ पूरे पूरा ठाटु बणाइआ ।

सिद्धः सच्चः गुरुः भव्यरूपेण विश्रुतः।

ਪੂਰੇ ਪੂਰਾ ਤੋਲੁ ਹੈ ਘਟੈ ਨ ਵਧੈ ਘਟਾਇ ਵਧਾਇਆ ।
पूरे पूरा तोलु है घटै न वधै घटाइ वधाइआ ।

सिद्धः सिद्धगुरुस्य न्यायः यस्मात् किमपि योजयितुं न न्यूनीकर्तुं शक्यते।

ਪੂਰੇ ਪੂਰੀ ਮਤਿ ਹੈ ਹੋਰਸੁ ਪੁਛਿ ਨ ਮਤਾ ਪਕਾਇਆ ।
पूरे पूरी मति है होरसु पुछि न मता पकाइआ ।

सिद्धगुरुस्य प्रज्ञा सिद्धा अस्ति तथा च सः परपरामर्शं न याचन् मनः करोति .

ਪੂਰੇ ਪੂਰਾ ਮੰਤੁ ਹੈ ਪੂਰਾ ਬਚਨੁ ਨ ਟਲੈ ਟਲਾਇਆ ।
पूरे पूरा मंतु है पूरा बचनु न टलै टलाइआ ।

सिद्धस्य मन्त्रः सिद्धः तस्य आज्ञा न परिहर्तुं शक्यते।

ਸਭੇ ਇਛਾ ਪੂਰੀਆ ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਪੂਰਾ ਪਾਇਆ ।
सभे इछा पूरीआ साधसंगति मिलि पूरा पाइआ ।

पवित्रसङ्घस्य सदस्यतां प्राप्य सर्वाणि इच्छाः पूर्यन्ते, सिद्धगुरुं मिलति .

ਵੀਹ ਇਕੀਹ ਉਲੰਘਿ ਕੈ ਪਤਿ ਪਉੜੀ ਚੜ੍ਹਿ ਨਿਜ ਘਰਿ ਆਇਆ ।
वीह इकीह उलंघि कै पति पउड़ी चढ़ि निज घरि आइआ ।

सर्वाणि गणनानि लङ्घ्य गुरुः स्वस्य मञ्चं प्राप्तुं सम्मानस्य सीढीं आरुह्य अस्ति।

ਪੂਰੇ ਪੂਰਾ ਹੋਇ ਸਮਾਇਆ ।੧੬।
पूरे पूरा होइ समाइआ ।१६।

सिद्धः भूत्वा तस्मिन् सिद्धे भगवते प्रलीयते।

ਪਉੜੀ ੧੭
पउड़ी १७

ਸਿਧ ਸਾਧਿਕ ਮਿਲਿ ਜਾਗਦੇ ਕਰਿ ਸਿਵਰਾਤੀ ਜਾਤੀ ਮੇਲਾ ।
सिध साधिक मिलि जागदे करि सिवराती जाती मेला ।

सिद्धादयः तपः कर्तारः जागृत्य शिवरात्रिमेलाम् आचरन्ति।

ਮਹਾਦੇਉ ਅਉਧੂਤੁ ਹੈ ਕਵਲਾਸਣਿ ਆਸਣਿ ਰਸ ਕੇਲਾ ।
महादेउ अउधूतु है कवलासणि आसणि रस केला ।

महादेवः एकान्तवासी ब्रह्मा कमलपीठनन्दने लीनः |

ਗੋਰਖੁ ਜੋਗੀ ਜਾਗਦਾ ਗੁਰਿ ਮਾਛਿੰਦ੍ਰ ਧਰੀ ਸੁ ਧਰੇਲਾ ।
गोरखु जोगी जागदा गुरि माछिंद्र धरी सु धरेला ।

सः गोरखः योगी अपि जागरितः यस्य गुरुः मच्छेन्द्रः सुन्दरं उपपत्नीम् आचरितवान् आसीत्।

ਸਤਿਗੁਰੁ ਜਾਗਿ ਜਗਾਇਦਾ ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਅੰਮ੍ਰਿਤ ਵੇਲਾ ।
सतिगुरु जागि जगाइदा साधसंगति मिलि अंम्रित वेला ।

सच्चा गुरुः जागरितः अस्ति सः च पवित्रसङ्घे अम्ब्रोसियलघण्टासु अन्येषां अपि जागरणं करोति (मोहनिद्रायाः)।

ਨਿਜ ਘਰਿ ਤਾੜੀ ਲਾਈਅਨੁ ਅਨਹਦ ਸਬਦ ਪਿਰਮ ਰਸ ਖੇਲਾ ।
निज घरि ताड़ी लाईअनु अनहद सबद पिरम रस खेला ।

पवित्रसङ्घे थेजी-वः स्वस्य आत्मनः एकाग्रतां कृत्वा अप्रहृतशब्दस्य प्रेम्णः आनन्दे लीनाः तिष्ठन्ति।

ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਹੈ ਅਲਖ ਨਿਰੰਜਨ ਨੇਹੁ ਨਵੇਲਾ ।
आदि पुरख आदेसु है अलख निरंजन नेहु नवेला ।

आदिमपुरुषं गुरुं नमामि यस्य अगोचरेश्वरस्य प्रति प्रेम स्नेहः च नित्यं नवीनः भवति।

ਚੇਲੇ ਤੇ ਗੁਰੁ ਗੁਰੁ ਤੇ ਚੇਲਾ ।੧੭।
चेले ते गुरु गुरु ते चेला ।१७।

शिष्यात् भक्तः गुरुः भवति गुरुः शिष्यः भवति।

ਪਉੜੀ ੧੮
पउड़ी १८

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਤ੍ਰੈ ਸੈਸਾਰੀ ਭੰਡਾਰੀ ਰਾਜੇ ।
ब्रहमा बिसनु महेसु त्रै सैसारी भंडारी राजे ।

ब्रह्मविष्णुः महेश्वरश्च त्रयः अपि क्रमशः न्यायस्य स्रष्टा, धारकः, वितरकः च सन्ति।

ਚਾਰਿ ਵਰਨ ਘਰਬਾਰੀਆ ਜਾਤਿ ਪਾਤਿ ਮਾਇਆ ਮੁਹਤਾਜੇ ।
चारि वरन घरबारीआ जाति पाति माइआ मुहताजे ।

चतुर्णां वर्णानां गृहधारकाः जातिगोत्रं वंशं माया च आश्रित्य।

ਛਿਅ ਦਰਸਨ ਛਿਅ ਸਾਸਤ੍ਰਾ ਪਾਖੰਡਿ ਕਰਮ ਕਰਨਿ ਦੇਵਾਜੇ ।
छिअ दरसन छिअ सासत्रा पाखंडि करम करनि देवाजे ।

षट्शास्त्राणां षड्दर्शनानां अनुसरणं कुर्वन्तः जनाः पाखण्डसंस्कारं कुर्वन्ति ।

ਸੰਨਿਆਸੀ ਦਸ ਨਾਮ ਧਰਿ ਜੋਗੀ ਬਾਰਹ ਪੰਥ ਨਿਵਾਜੇ ।
संनिआसी दस नाम धरि जोगी बारह पंथ निवाजे ।

तथा दशनामधारिणः संन्यासाः द्वादश सम्प्रदायनिर्माता योगिनः च परिभ्रमन्ति।

ਦਹਦਿਸਿ ਬਾਰਹ ਵਾਟ ਹੋਇ ਪਰ ਘਰ ਮੰਗਨਿ ਖਾਜ ਅਖਾਜੇ ।
दहदिसि बारह वाट होइ पर घर मंगनि खाज अखाजे ।

ते सर्वे दशदिक्षु भ्रष्टाः सन्ति, द्वादश सम्प्रदायाः च भक्ष्याणि अभक्ष्याणि च याचन्ते।

ਚਾਰਿ ਵਰਨ ਗੁਰੁ ਸਿਖ ਮਿਲਿ ਸਾਧਸੰਗਤਿ ਵਿਚਿ ਅਨਹਦ ਵਾਜੇ ।
चारि वरन गुरु सिख मिलि साधसंगति विचि अनहद वाजे ।

चतुर्णां वर्णानां गुरशिखाः संयुक्तरूपेण पवित्रसङ्घस्य अप्रहारं रागं पठन्ति शृण्वन्ति च।

ਗੁਰਮੁਖਿ ਵਰਨ ਅਵਰਨ ਹੋਇ ਦਰਸਨੁ ਨਾਉਂ ਪੰਥ ਸੁਖ ਸਾਜੇ ।
गुरमुखि वरन अवरन होइ दरसनु नाउं पंथ सुख साजे ।

गुरमुखः सर्ववर्णेभ्यः परं गत्वा न्चिमस्य दर्शनं तस्य कृते निर्मितं आध्यात्मिकं आनन्दस्य मार्गं च अनुसरति।

ਸਚੁ ਸਚਾ ਕੂੜਿ ਕੂੜੇ ਪਾਜੇ ।੧੮।
सचु सचा कूड़ि कूड़े पाजे ।१८।

सत्यं सदा सत्यं असत्यं च सर्वथा मिथ्या।

ਪਉੜੀ ੧੯
पउड़ी १९

ਸਤਿਗੁਰ ਗੁਣੀ ਨਿਧਾਨੁ ਹੈ ਗੁਣ ਕਰਿ ਬਖਸੈ ਅਵਗੁਣਿਆਰੇ ।
सतिगुर गुणी निधानु है गुण करि बखसै अवगुणिआरे ।

सच्चो गुरुः गुणभण्डारः यः स्वस्य उपकारात् दुष्टान् अपि आशीर्वादं ददाति।

ਸਤਿਗੁਰੁ ਪੂਰਾ ਵੈਦੁ ਹੈ ਪੰਜੇ ਰੋਗ ਅਸਾਧ ਨਿਵਾਰੇ ।
सतिगुरु पूरा वैदु है पंजे रोग असाध निवारे ।

सच्चः गुरुः सिद्धः वैद्यः अस्ति यः पञ्चानां सर्वेषां दीर्घकालीनरोगाणां चिकित्सां करोति।

ਸੁਖ ਸਾਗਰੁ ਗੁਰੁਦੇਉ ਹੈ ਸੁਖ ਦੇ ਮੇਲਿ ਲਏ ਦੁਖਿਆਰੇ ।
सुख सागरु गुरुदेउ है सुख दे मेलि लए दुखिआरे ।

गुरुः भोगार्णवः यः सुखेन तस्मिन् दुःखितान् अवशोषयति।

ਗੁਰ ਪੂਰਾ ਨਿਰਵੈਰੁ ਹੈ ਨਿੰਦਕ ਦੋਖੀ ਬੇਮੁਖ ਤਾਰੇ ।
गुर पूरा निरवैरु है निंदक दोखी बेमुख तारे ।

सिद्धः गुरुः दूरं वैरं रूपं निन्दकान् ईर्ष्यान् धर्मत्यागान् अपि मोचयति।

ਗੁਰੁ ਪੂਰਾ ਨਿਰਭਉ ਸਦਾ ਜਨਮ ਮਰਣ ਜਮ ਡਰੈ ਉਤਾਰੇ ।
गुरु पूरा निरभउ सदा जनम मरण जम डरै उतारे ।

सिद्धः गुरुः निर्भयः यः सदा प्रवासभयं हरति यमस्य च मृत्युदेवः।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਸੁਜਾਣੁ ਹੈ ਵਡੇ ਅਜਾਣ ਮੁਗਧ ਨਿਸਤਾਰੇ ।
सतिगुरु पुरखु सुजाणु है वडे अजाण मुगध निसतारे ।

सच्चो गुरुः स बुद्धो यो अज्ञमूर्खान् अज्ञातान् अपि तारयति।

ਸਤਿਗੁਰੁ ਆਗੂ ਜਾਣੀਐ ਬਾਹ ਪਕੜਿ ਅੰਧਲੇ ਉਧਾਰੇ ।
सतिगुरु आगू जाणीऐ बाह पकड़ि अंधले उधारे ।

सच्चः गुरुः तादृशः नेता इति प्रसिद्धः यः बाहुतः गृहीत्वा अन्धान् अपि (विश्वसमुद्रं) पारं नयति।

ਮਾਣੁ ਨਿਮਾਣੇ ਸਦ ਬਲਿਹਾਰੇ ।੧੯।
माणु निमाणे सद बलिहारे ।१९।

यज्ञोऽस्मि तस्मै सच्चे गुरुं विनयानां गौरवम् |

ਪਉੜੀ ੨੦
पउड़ी २०

ਸਤਿਗੁਰੁ ਪਾਰਸਿ ਪਰਸਿਐ ਕੰਚਨੁ ਕਰੈ ਮਨੂਰ ਮਲੀਣਾ ।
सतिगुरु पारसि परसिऐ कंचनु करै मनूर मलीणा ।

सच्चः गुरुः तादृशः दार्शनिकस्य शिला यस्य स्पर्शेन कचरा सुवर्णरूपेण परिणमति।

ਸਤਿਗੁਰੁ ਬਾਵਨੁ ਚੰਦਨੋ ਵਾਸੁ ਸੁਵਾਸੁ ਕਰੈ ਲਾਖੀਣਾ ।
सतिगुरु बावनु चंदनो वासु सुवासु करै लाखीणा ।

सच्चा गुरुः सः चन्दनः यः प्रत्येकं वस्तु सुगन्धितं करोति कोटिगुणं बहुमूल्यं च करोति |

ਸਤਿਗੁਰੁ ਪੂਰਾ ਪਾਰਿਜਾਤੁ ਸਿੰਮਲੁ ਸਫਲੁ ਕਰੈ ਸੰਗਿ ਲੀਣਾ ।
सतिगुरु पूरा पारिजातु सिंमलु सफलु करै संगि लीणा ।

सच्चो गुरुः स एव कामनापूरणवृक्षः यः कपासक्षौमवृक्षं फलपूर्णं करोति।

ਮਾਨ ਸਰੋਵਰੁ ਸਤਿਗੁਰੂ ਕਾਗਹੁ ਹੰਸੁ ਜਲਹੁ ਦੁਧੁ ਪੀਣਾ ।
मान सरोवरु सतिगुरू कागहु हंसु जलहु दुधु पीणा ।

सच्चः गुरुः सः मनसरोवरः, हिन्दुपौराणिककथासु पवित्रं सरोवरं, यत् काकान् हंसरूपेण परिणमयति, ये जलस्य दुग्धस्य च मिश्रितस्य दुग्धं पिबन्ति।

ਗੁਰ ਤੀਰਥੁ ਦਰੀਆਉ ਹੈ ਪਸੂ ਪਰੇਤ ਕਰੈ ਪਰਬੀਣਾ ।
गुर तीरथु दरीआउ है पसू परेत करै परबीणा ।

गुरुः सा पुण्यः नदी या पशून् भूतान् च ज्ञानी निपुणान् करोति।

ਸਤਿਗੁਰ ਬੰਦੀਛੋੜੁ ਹੈ ਜੀਵਣ ਮੁਕਤਿ ਕਰੈ ਓਡੀਣਾ ।
सतिगुर बंदीछोड़ु है जीवण मुकति करै ओडीणा ।

सच्चा गुरुः बन्धनमुक्तिदाता विरक्तान् जीवने लिप्तं करोति।

ਗੁਰਮੁਖਿ ਮਨ ਅਪਤੀਜੁ ਪਤੀਣਾ ।੨੦।
गुरमुखि मन अपतीजु पतीणा ।२०।

गुरुप्रधानस्य व्यक्तिस्य डुलमानं मनः स्थिरं विश्वासपूर्णं च भवति।

ਪਉੜੀ ੨੧
पउड़ी २१

ਸਿਧ ਨਾਥ ਅਵਤਾਰ ਸਭ ਗੋਸਟਿ ਕਰਿ ਕਰਿ ਕੰਨ ਫੜਾਇਆ ।
सिध नाथ अवतार सभ गोसटि करि करि कंन फड़ाइआ ।

चर्चासु सः ( गुरुनानकदेवः) सिद्धगणितं देवावतारं च वर्स्ट् कृतवान्।

ਬਾਬਰ ਕੇ ਬਾਬੇ ਮਿਲੇ ਨਿਵਿ ਨਿਵਿ ਸਭ ਨਬਾਬੁ ਨਿਵਾਇਆ ।
बाबर के बाबे मिले निवि निवि सभ नबाबु निवाइआ ।

बाबरस्य पुरुषाः बाबानानकस्य समीपम् आगतवन्तः, उत्तराणि च तान् विनयेन प्रणामं कृतवन्तः।

ਪਤਿਸਾਹਾ ਮਿਲਿ ਵਿਛੁੜੇ ਜੋਗ ਭੋਗ ਛਡਿ ਚਲਿਤੁ ਰਚਾਇਆ ।
पतिसाहा मिलि विछुड़े जोग भोग छडि चलितु रचाइआ ।

गुरुनानकः सम्राटान् अपि मिलित्वा भोगान् त्यागात् च विरक्तः भूत्वा अद्भुतं पराक्रमं कृतवान् ।

ਦੀਨ ਦੁਨੀਆ ਦਾ ਪਾਤਿਸਾਹੁ ਬੇਮੁਹਤਾਜੁ ਰਾਜੁ ਘਰਿ ਆਇਆ ।
दीन दुनीआ दा पातिसाहु बेमुहताजु राजु घरि आइआ ।

आत्मनिर्भरः आध्यात्मिक-लौकिक-जगतः राजा (गुरुनानकः) जगति परिभ्रमति स्म ।

ਕਾਦਰ ਹੋਇ ਕੁਦਰਤਿ ਕਰੇ ਏਹ ਭਿ ਕੁਦਰਤਿ ਸਾਂਗੁ ਬਣਾਇਆ ।
कादर होइ कुदरति करे एह भि कुदरति सांगु बणाइआ ।

प्रकृतिः एकं वेषं प्रवर्तयति स्म यत् सः सृष्टिकर्ता भूत्वा सृष्टवान् (जीवनस्य नूतनः मार्गः- सिखधर्मः)।

ਇਕਨਾ ਜੋੜਿ ਵਿਛੋੜਿਦਾ ਚਿਰੀ ਵਿਛੁੰਨੇ ਆਣਿ ਮਿਲਾਇਆ ।
इकना जोड़ि विछोड़िदा चिरी विछुंने आणि मिलाइआ ।

सः बहवः मिलनं करोति, अन्येषां विच्छेदं करोति, विरहितानां च दीर्घकालं यावत् पुनः एकीकरणं करोति।

ਸਾਧਸੰਗਤਿ ਵਿਚਿ ਅਲਖੁ ਲਖਾਇਆ ।੨੧।
साधसंगति विचि अलखु लखाइआ ।२१।

पवित्रसङ्घे अदृश्येश्वरस्य आलोकं व्यवस्थापयति ।

ਪਉੜੀ ੨੨
पउड़ी २२

ਸਤਿਗੁਰੁ ਪੂਰਾ ਸਾਹੁ ਹੈ ਤ੍ਰਿਭਵਣ ਜਗੁ ਤਿਸ ਦਾ ਵਣਜਾਰਾ ।
सतिगुरु पूरा साहु है त्रिभवण जगु तिस दा वणजारा ।

सच्चः गुरुः सिद्धः बैंकरः तस्य यात्राविक्रेता त्रैलोक्यं च।

ਰਤਨ ਪਦਾਰਥ ਬੇਸੁਮਾਰ ਭਾਉ ਭਗਤਿ ਲਖ ਭਰੇ ਭੰਡਾਰਾ ।
रतन पदारथ बेसुमार भाउ भगति लख भरे भंडारा ।

अनन्तरत्ननिधिः प्रेमभक्तिरूपेण तस्य अस्ति।

ਪਾਰਿਜਾਤ ਲਖ ਬਾਗ ਵਿਚਿ ਕਾਮਧੇਣੁ ਦੇ ਵਗ ਹਜਾਰਾ ।
पारिजात लख बाग विचि कामधेणु दे वग हजारा ।

स्वोद्याने कोटि-कोटि-काम-वृक्षान्, सहस्राणि काम-गो-यूथान् च पालयति ।

ਲਖਮੀਆਂ ਲਖ ਗੋਲੀਆਂ ਪਾਰਸ ਦੇ ਪਰਬਤੁ ਅਪਾਰਾ ।
लखमीआं लख गोलीआं पारस दे परबतु अपारा ।

तस्य कोटिलक्षमताः सेवकत्वेन, अनेके दार्शनिकशिलापर्वताः च सन्ति ।

ਲਖ ਅੰਮ੍ਰਿਤ ਲਖ ਇੰਦ੍ਰ ਲੈ ਹੁਇ ਸਕੈ ਛਿੜਕਨਿ ਦਰਬਾਰਾ ।
लख अंम्रित लख इंद्र लै हुइ सकै छिड़कनि दरबारा ।

कोटिकोटि इन्द्राः कोटिप्रकाराः अमृताः तस्य दरबारस्य सिञ्चन्ति।

ਸੂਰਜ ਚੰਦ ਚਰਾਗ ਲਖ ਰਿਧਿ ਸਿਧਿ ਨਿਧਿ ਬੋਹਲ ਅੰਬਾਰਾ ।
सूरज चंद चराग लख रिधि सिधि निधि बोहल अंबारा ।

सूर्यचन्द्रादिदीपकोटिः तत्र चमत्कारिकशक्तिराशिः अपि तस्य सह सन्ति।

ਸਭੇ ਵੰਡ ਵੰਡਿ ਦਿਤੀਓਨੁ ਭਾਉ ਭਗਤਿ ਕਰਿ ਸਚੁ ਪਿਆਰਾ ।
सभे वंड वंडि दितीओनु भाउ भगति करि सचु पिआरा ।

सत्यं प्रेम्णा प्रेमभक्ति लीनानां मध्ये एतानि सर्वाणि भण्डाराणि सच्चिदानन्दगुरुना वितरितानि।

ਭਗਤਿ ਵਛਲੁ ਸਤਿਗੁਰੁ ਨਿਰੰਕਾਰਾ ।੨੨।
भगति वछलु सतिगुरु निरंकारा ।२२।

सच्चो गुरुः स्वयं प्रभुः स्वभक्तान् (गभीरं) प्रेम करोति।

ਪਉੜੀ ੨੩
पउड़ी २३

ਖੀਰ ਸਮੁੰਦੁ ਵਿਰੋਲਿ ਕੈ ਕਢਿ ਰਤਨ ਚਉਦਹ ਵੰਡਿ ਲੀਤੇ ।
खीर समुंदु विरोलि कै कढि रतन चउदह वंडि लीते ।

मथ्य सागरं चतुर्दश रत्नानि वितरितानि वितरितानि (देवासुरेषु)।

ਮਣਿ ਲਖਮੀ ਪਾਰਿਜਾਤ ਸੰਖੁ ਸਾਰੰਗ ਧਣਖੁ ਬਿਸਨੁ ਵਸਿ ਕੀਤੇ ।
मणि लखमी पारिजात संखु सारंग धणखु बिसनु वसि कीते ।

विष्णुः रत्नं लब्धवान् लक्ष्मी; इच्छा पूर्ति वृक्ष-परिजात, शंख, धनुष नाम सारंग | .

ਕਾਮਧੇਣੁ ਤੇ ਅਪਛਰਾਂ ਐਰਾਪਤਿ ਇੰਦ੍ਰਾਸਣਿ ਸੀਤੇ ।
कामधेणु ते अपछरां ऐरापति इंद्रासणि सीते ।

इच्छा पूरयन्तः गो अप्सराः, Air5vat गजः lndr इत्यस्य सिंहासने संलग्नाः आसन् अर्थात् ते तस्मै दत्ताः आसन्।

ਕਾਲਕੂਟ ਤੇ ਅਰਧ ਚੰਦ ਮਹਾਂਦੇਵ ਮਸਤਕਿ ਧਰਿ ਪੀਤੇ ।
कालकूट ते अरध चंद महांदेव मसतकि धरि पीते ।

महादेवः घातकं विषं पिबन् ललाटे अर्धचन्द्रं अलङ्कृतवान्।

ਘੋੜਾ ਮਿਲਿਆ ਸੂਰਜੈ ਮਦੁ ਅੰਮ੍ਰਿਤੁ ਦੇਵ ਦਾਨਵ ਰੀਤੇ ।
घोड़ा मिलिआ सूरजै मदु अंम्रितु देव दानव रीते ।

सूर्यः अश्वं प्राप्तवान् , मद्यम् अमृतं च देवदानवैः संयुक्तरूपेण शून्यं कृतम् |

ਕਰੇ ਧਨੰਤਰੁ ਵੈਦਗੀ ਡਸਿਆ ਤੱਛਕਿ ਮਤਿ ਬਿਪਰੀਤੇ ।
करे धनंतरु वैदगी डसिआ तच्छकि मति बिपरीते ।

धन्वन्तर्तः चिकित्साशास्त्रं करोति स्म किन्तु तक्षकेन सर्पेण दष्टः तस्य बुद्धिः विपर्यस्तः अभवत्।

ਗੁਰ ਉਪਦੇਸੁ ਅਮੋਲਕਾ ਰਤਨ ਪਦਾਰਥ ਨਿਧਿ ਅਗਣੀਤੇ ।
गुर उपदेसु अमोलका रतन पदारथ निधि अगणीते ।

गुरुशिक्षासागरे असंख्यममूल्यरत्नानि विद्यन्ते।

ਸਤਿਗੁਰ ਸਿਖਾਂ ਸਚੁ ਪਰੀਤੇ ।੨੩।
सतिगुर सिखां सचु परीते ।२३।

सिक्खस्य सच्चिदानन्दः गुरुमात्रे एव भवति।

ਪਉੜੀ ੨੪
पउड़ी २४

ਧਰਮਸਾਲ ਕਰਿ ਬਹੀਦਾ ਇਕਤ ਥਾਉਂ ਨ ਟਿਕੈ ਟਿਕਾਇਆ ।
धरमसाल करि बहीदा इकत थाउं न टिकै टिकाइआ ।

पूर्वगुरुजनाः मन्यन्ते स्म यत् निर्देशं दातुं जनान् प्रवचनं कर्तुं च धर्मशाला इति प्रसिद्धे एकस्मिन् स्थाने उपविष्टव्यं भवति, परन्तु अयं गुरुः (हर्गोबिन्दः) एकस्मिन् स्थाने दङ्गान् लप्यते एव।

ਪਾਤਿਸਾਹ ਘਰਿ ਆਵਦੇ ਗੜਿ ਚੜਿਆ ਪਾਤਿਸਾਹ ਚੜਾਇਆ ।
पातिसाह घरि आवदे गड़ि चड़िआ पातिसाह चड़ाइआ ।

पूर्वसम्राट् गुरुगृहं गच्छन्ति स्म, परन्तु अयं गुरुः राज्ञा दुर्गे निरुद्धः अस्ति ।

ਉਮਤਿ ਮਹਲੁ ਨ ਪਾਵਦੀ ਨਠਾ ਫਿਰੈ ਨ ਡਰੈ ਡਰਾਇਆ ।
उमति महलु न पावदी नठा फिरै न डरै डराइआ ।

तस्य दृष्टिम् आगच्छन् सरिगः तं प्रासादे न प्राप्नुयात् (यतो हि सामान्यतया सः उपलब्धः नास्ति)। न कस्मात् अपि भीतः न च कस्मात् अपि भयभीतः तथापि सः सर्वदा गच्छति।

ਮੰਜੀ ਬਹਿ ਸੰਤੋਖਦਾ ਕੁਤੇ ਰਖਿ ਸਿਕਾਰੁ ਖਿਲਾਇਆ ।
मंजी बहि संतोखदा कुते रखि सिकारु खिलाइआ ।

पूर्वं आसने उपविष्टाः गुरुजनाः जनान् सन्तुष्टाः भवितुम् निर्देशयन्ति स्म किन्तु अयं गुरुः श्वानान् पालयित्वा मृगयायै बहिः गच्छति।

ਬਾਣੀ ਕਰਿ ਸੁਣਿ ਗਾਂਵਦਾ ਕਥੈ ਨ ਸੁਣੈ ਨ ਗਾਵਿ ਸੁਣਾਇਆ ।
बाणी करि सुणि गांवदा कथै न सुणै न गावि सुणाइआ ।

गुरुजनाः गुरबाणीं शृण्वन्ति स्म किन्तु अयं गुरुः स्तोत्रगायनं न पाठयति न (नियमिततया) शृणोति।

ਸੇਵਕ ਪਾਸ ਨ ਰਖੀਅਨਿ ਦੋਖੀ ਦੁਸਟ ਆਗੂ ਮੁਹਿ ਲਾਇਆ ।
सेवक पास न रखीअनि दोखी दुसट आगू मुहि लाइआ ।

सः स्वस्य अनुयायी सेवकान् स्वस्य समीपे न स्थापयति अपितु दुष्टैः ईर्ष्यालुभिः सह सामीप्यतां धारयति (गुरुः पैण्डे खानं समीपे एव स्थापितवान् आसीत्)।

ਸਚੁ ਨ ਲੁਕੈ ਲੁਕਾਇਆ ਚਰਣ ਕਵਲ ਸਿਖ ਭਵਰ ਲੁਭਾਇਆ ।
सचु न लुकै लुकाइआ चरण कवल सिख भवर लुभाइआ ।

किन्तु सत्यं कदापि न गोप्यते अत एव गुरुपादकमलेषु 'सिक्खानां मनः लोभी कृष्णमक्षिका इव भ्रमति।'

ਅਜਰੁ ਜਰੈ ਨ ਆਪੁ ਜਣਾਇਆ ।੨੪।
अजरु जरै न आपु जणाइआ ।२४।

गुरु हरगोब्डिंग् असह्यं वहति न च व्यक्तं कृतवान्।

ਪਉੜੀ ੨੫
पउड़ी २५

ਖੇਤੀ ਵਾੜਿ ਸੁ ਢਿੰਗਰੀ ਕਿਕਰ ਆਸ ਪਾਸ ਜਿਉ ਬਾਗੈ ।
खेती वाड़ि सु ढिंगरी किकर आस पास जिउ बागै ।

कृषिक्षेत्रस्य परितः गुल्माः वेष्टनरूपेण उद्यानबबूलस्य परितः च स्थापिताः सन्ति । वृक्षाः (तस्य अभयार्थं) रोपिताः भवन्ति।

ਸਪ ਪਲੇਟੇ ਚੰਨਣੈ ਬੂਹੇ ਜੰਦਾ ਕੁਤਾ ਜਾਗੈ ।
सप पलेटे चंनणै बूहे जंदा कुता जागै ।

चन्दनवृक्षः सर्पैः संलग्नः भवति, निधि-अभयस्य कृते कुण्डलस्य उपयोगः भवति, श्वः अपि जागरितः भवति ।

ਕਵਲੈ ਕੰਡੇ ਜਾਣੀਅਨਿ ਸਿਆਣਾ ਇਕੁ ਕੋਈ ਵਿਚਿ ਫਾਗੈ ।
कवलै कंडे जाणीअनि सिआणा इकु कोई विचि फागै ।

कण्टकाः पुष्पसमीपे निवसन्ति इति ज्ञायते तथा च अशांतजनसमूहेषु हो/नवीनतायां एकः वा द्वौ वा बुद्धिमान् अपि निरन्तरं तिष्ठन्ति।

ਜਿਉ ਪਾਰਸੁ ਵਿਚਿ ਪਥਰਾਂ ਮਣਿ ਮਸਤਕਿ ਜਿਉ ਕਾਲੈ ਨਾਗੈ ।
जिउ पारसु विचि पथरां मणि मसतकि जिउ कालै नागै ।

यथा कृष्णकोबरे शिरसि मणिः तिष्ठति दार्शनिकस्य शिला शिलाभिः परितः तिष्ठति।

ਰਤਨੁ ਸੋਹੈ ਗਲਿ ਪੋਤ ਵਿਚਿ ਮੈਗਲੁ ਬਧਾ ਕਚੈ ਧਾਗੈ ।
रतनु सोहै गलि पोत विचि मैगलु बधा कचै धागै ।

उभयपार्श्वे रत्नमाले रत्नकाचः तस्य रक्षणार्थं स्थापितः गजः सूत्रेण cf प्रेम्णा बद्धः तिष्ठति।

ਭਾਵ ਭਗਤਿ ਭੁਖ ਜਾਇ ਘਰਿ ਬਿਦਰੁ ਖਵਾਲੈ ਪਿੰਨੀ ਸਾਗੈ ।
भाव भगति भुख जाइ घरि बिदरु खवालै पिंनी सागै ।

भगवान् कृष्णः भक्तप्रेमस्य कारणेन क्षुधार्तः विदुरस्य गृहं गच्छति, उत्तरः तस्मै हरितपत्रशाकस्य सगस्य ताम्बूलं अर्पयति।

ਚਰਣ ਕਵਲ ਗੁਰੁ ਸਿਖ ਭਉਰ ਸਾਧਸੰਗਤਿ ਸਹਲੰਗੁ ਸਭਾਗੈ ।
चरण कवल गुरु सिख भउर साधसंगति सहलंगु सभागै ।

गुरुस्य सिक्खः गुरुपादकमलस्य कृष्णमक्षिका भूत्वा, पवित्रसङ्घे सौभाग्यं प्राप्तुम् अर्हति।

ਪਰਮ ਪਿਆਲੇ ਦੁਤਰੁ ਝਾਗੈ ।੨੫।
परम पिआले दुतरु झागै ।२५।

सः अधिकं ज्ञातव्यः यत् भगवतः प्रेमस्य चषकः अतीव कठिनस्य अनन्तरं प्राप्नोति

ਪਉੜੀ ੨੬
पउड़ी २६

ਭਵਜਲ ਅੰਦਰਿ ਮਾਨਸਰੁ ਸਤ ਸਮੁੰਦੀ ਗਹਿਰ ਗੰਭੀਰਾ ।
भवजल अंदरि मानसरु सत समुंदी गहिर गंभीरा ।

सप्तसमुद्राभ्यां गभीरतरं मनसरोवर इति ख्यातः मानसलोकाब्धिः

ਨਾ ਪਤਣੁ ਨਾ ਪਾਤਣੀ ਪਾਰਾਵਾਰੁ ਨ ਅੰਤੁ ਨ ਚੀਰਾ ।
ना पतणु ना पातणी पारावारु न अंतु न चीरा ।

यस्य न घाटं न नौकायानं न च अन्तं बद्धं वा।

ਨਾ ਬੇੜੀ ਨਾ ਤੁਲਹੜਾ ਵੰਝੀ ਹਾਥਿ ਨ ਧੀਰਕ ਧੀਰਾ ।
ना बेड़ी ना तुलहड़ा वंझी हाथि न धीरक धीरा ।

तत् पारं गन्तुं न पात्रं न च तलम्; न च बार्जपोल् न कश्चित् सान्त्वनाय।

ਹੋਰੁ ਨ ਕੋਈ ਅਪੜੈ ਹੰਸ ਚੁਗੰਦੇ ਮੋਤੀ ਹੀਰਾ ।
होरु न कोई अपड़ै हंस चुगंदे मोती हीरा ।

तत्र मुक्ता-उद्धृतान् हंसान् विना अन्यः कोऽपि तत्र गन्तुं न शक्नोति ।

ਸਤਿਗੁਰੁ ਸਾਂਗਿ ਵਰਤਦਾ ਪਿੰਡੁ ਵਸਾਇਆ ਫੇਰਿ ਅਹੀਰਾ ।
सतिगुरु सांगि वरतदा पिंडु वसाइआ फेरि अहीरा ।

सच्चः गुरुः स्वस्य नाटकं प्रवर्तयति, निर्जनस्थानानि च जनयति।

ਚੰਦੁ ਅਮਾਵਸ ਰਾਤਿ ਜਿਉ ਅਲਖੁ ਨ ਲਖੀਐ ਮਛੁਲੀ ਨੀਰਾ ।
चंदु अमावस राति जिउ अलखु न लखीऐ मछुली नीरा ।

कदाचिदमवेषु चन्द्रमिव निगूहति (न चन्द्ररात्रिः) जले मत्स्यान् वा।

ਮੁਏ ਮੁਰੀਦ ਗੋਰਿ ਗੁਰ ਪੀਰਾ ।੨੬।
मुए मुरीद गोरि गुर पीरा ।२६।

ये अहङ्कारे मृताः अभवन्, ते केवलं गुरुस्य फ्रोमे नित्यसमाधिं लीनाः भवन्ति।

ਪਉੜੀ ੨੭
पउड़ी २७

ਮਛੀ ਦੇ ਪਰਵਾਰ ਵਾਂਗਿ ਜੀਵਣਿ ਮਰਣਿ ਨ ਵਿਸਰੈ ਪਾਣੀ ।
मछी दे परवार वांगि जीवणि मरणि न विसरै पाणी ।

गुरसिखः मत्स्यकुटुम्ब इव यः मृतः वा जीवितः वा कदापि जलं न विस्मरति।

ਜਿਉ ਪਰਵਾਰੁ ਪਤੰਗ ਦਾ ਦੀਪਕ ਬਾਝੁ ਨ ਹੋਰ ਸੁ ਜਾਣੀ ।
जिउ परवारु पतंग दा दीपक बाझु न होर सु जाणी ।

तथा पतङ्गकुटुम्बस्य दीपज्वाला विना किमपि न दृश्यते।

ਜਿਉ ਜਲ ਕਵਲੁ ਪਿਆਰੁ ਹੈ ਭਵਰ ਕਵਲ ਕੁਲ ਪ੍ਰੀਤਿ ਵਖਾਣੀ ।
जिउ जल कवलु पिआरु है भवर कवल कुल प्रीति वखाणी ।

यथा जलं पद्मं च परस्परं प्रेम करोति तथा च कथाः कृष्णभक्षिकाः पद्मयोः प्रेम्णः कथ्यन्ते;

ਬੂੰਦ ਬਬੀਹੇ ਮਿਰਗ ਨਾਦ ਕੋਇਲ ਜਿਉ ਫਲ ਅੰਬਿ ਲੁਭਾਣੀ ।
बूंद बबीहे मिरग नाद कोइल जिउ फल अंबि लुभाणी ।

यथा वृष्टिपक्षी स्वाति नक्स्त्रवृष्टिबिन्दुयुक्तः, मृगः सङ्गीतयुक्तः, आम्रफलयुक्तः निशाचरः च सक्तः;

ਮਾਨ ਸਰੋਵਰੁ ਹੰਸੁਲਾ ਓਹੁ ਅਮੋਲਕ ਰਤਨਾ ਖਾਣੀ ।
मान सरोवरु हंसुला ओहु अमोलक रतना खाणी ।

हंसानां हि मनसरोवरः मणिखानम्;

ਚਕਵੀ ਸੂਰਜ ਹੇਤੁ ਹੈ ਚੰਦ ਚਕੋਰੈ ਚੋਜ ਵਿਡਾਣੀ ।
चकवी सूरज हेतु है चंद चकोरै चोज विडाणी ।

स्त्री रेडी शेल्ड्रेकः सूर्यं प्रेम्णा पश्यति; भारतीय रक्तपदपक्षिणः चन्द्रेण सह प्रेम प्रशंसितम्;

ਗੁਰਸਿਖ ਵੰਸੀ ਪਰਮ ਹੰਸ ਸਤਿਗੁਰ ਸਹਜਿ ਸਰੋਵਰੁ ਜਾਣੀ ।
गुरसिख वंसी परम हंस सतिगुर सहजि सरोवरु जाणी ।

ज्ञानी इव गुरुस्य सिक्खः उच्चक्रमस्य (परमहान्) हंसस्य सन्तानः सन् सच्चिदानन्दगुरुं समतायां टङ्कं स्वीकुर्वति

ਮੁਰਗਾਈ ਨੀਸਾਣੁ ਨੀਸਾਣੀ ।੨੭।
मुरगाई नीसाणु नीसाणी ।२७।

यथा च जलपक्षी विश्वसमुद्रं सम्मुखं गच्छति ( अमर्द्रं च पारयति)।

ਪਉੜੀ ੨੮
पउड़ी २८

ਕਛੂ ਅੰਡਾ ਸੇਂਵਦਾ ਜਲ ਬਾਹਰਿ ਧਰਿ ਧਿਆਨੁ ਧਰੰਦਾ ।
कछू अंडा सेंवदा जल बाहरि धरि धिआनु धरंदा ।

कूर्मः पार्श्वजलात् बहिः अण्डानि निष्कासयति, तेषां निरीक्षणं च तान् उपरि वर्धयति ।

ਕੂੰਜ ਕਰੇਂਦੀ ਸਿਮਰਣੋ ਪੂਰਣ ਬਚਾ ਹੋਇ ਉਡੰਦਾ ।
कूंज करेंदी सिमरणो पूरण बचा होइ उडंदा ।

मातृस्मरणबलेन बगुलापक्षिणां बालकः आकाशे उड्डीयमानः भवति ।

ਕੁਕੜੀ ਬਚਾ ਪਾਲਦੀ ਮੁਰਗਾਈ ਨੋ ਜਾਇ ਮਿਲੰਦਾ ।
कुकड़ी बचा पालदी मुरगाई नो जाइ मिलंदा ।

जलपक्षिणः बालकः कुक्कुटेन पालितः भवति परन्तु अन्ते सः स्वमातरं ( जलपक्षिणः) मिलितुं गच्छति ।

ਕੋਇਲ ਪਾਲੈ ਕਾਵਣੀ ਲੋਹੂ ਲੋਹੂ ਰਲੈ ਰਲੰਦਾ ।
कोइल पालै कावणी लोहू लोहू रलै रलंदा ।

निशाचरस्य सन्तानं स्त्रीकाकेन पोषितं भवति परन्तु अन्ते रक्तं रक्तं मिलितुं गच्छति ।

ਚਕਵੀ ਅਤੇ ਚਕੋਰ ਕੁਲ ਸਿਵ ਸਕਤੀ ਮਿਲਿ ਮੇਲੁ ਕਰੰਦਾ ।
चकवी अते चकोर कुल सिव सकती मिलि मेलु करंदा ।

शिव-सक्ति-(माया)-भ्रमेषु परिभ्रमन्तः स्त्री-रुण-शेल्ड्रेक-भारतीय-रक्त-पद-तीतरः अपि अन्ततः स्वप्रियैः सह मिलन्ति

ਚੰਦ ਸੂਰਜੁ ਸੇ ਜਾਣੀਅਨਿ ਛਿਅ ਰੁਤਿ ਬਾਰਹ ਮਾਹ ਦਿਸੰਦਾ ।
चंद सूरजु से जाणीअनि छिअ रुति बारह माह दिसंदा ।

नक्षत्रेषु सूर्यचन्द्रौ षड्ऋतुद्वादशमासेषु ग्राह्यौ ।

ਗੁਰਮੁਖਿ ਮੇਲਾ ਸਚ ਦਾ ਕਵੀਆਂ ਕਵਲ ਭਵਰੁ ਵਿਗਸੰਦਾ ।
गुरमुखि मेला सच दा कवीआं कवल भवरु विगसंदा ।

यथा कृष्णा भृङ्गः कुमुदपद्मेषु सुखी भवति ।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਅਲਖੁ ਲਖੰਦਾ ।੨੮।
गुरमुखि सुख फलु अलखु लखंदा ।२८।

गुरमुखाः सत्यं प्रतीत्य भोगफलं प्राप्य हर्षयन्ति।

ਪਉੜੀ ੨੯
पउड़ी २९

ਪਾਰਸਵੰਸੀ ਹੋਇ ਕੈ ਸਭਨਾ ਧਾਤੂ ਮੇਲਿ ਮਿਲੰਦਾ ।
पारसवंसी होइ कै सभना धातू मेलि मिलंदा ।

आर्यकुलस्य इति कारणतः दार्शनिकस्य शिला सर्वान् धातुभिः सह मिलति (सुवर्णं च करोति)।

ਚੰਦਨ ਵਾਸੁ ਸੁਭਾਉ ਹੈ ਅਫਲ ਸਫਲ ਵਿਚਿ ਵਾਸੁ ਧਰੰਦਾ ।
चंदन वासु सुभाउ है अफल सफल विचि वासु धरंदा ।

चप्पलस्य स्वभावः सुगन्धितः सर्वान् निष्फलान् फलवृक्षान् च सुगन्धान् करोति।

ਲਖ ਤਰੰਗੀ ਗੰਗ ਹੋਇ ਨਦੀਆ ਨਾਲੇ ਗੰਗ ਹੋਵੰਦਾ ।
लख तरंगी गंग होइ नदीआ नाले गंग होवंदा ।

गङ्गा अनेकसहायिकाभिः निर्मितः अस्ति किन्तु गङ्गा सह मिलित्वा ते सर्वे गङ्गा भवन्ति ।

ਦਾਵਾ ਦੁਧੁ ਪੀਆਲਿਆ ਪਾਤਿਸਾਹਾ ਕੋਕਾ ਭਾਵੰਦਾ ।
दावा दुधु पीआलिआ पातिसाहा कोका भावंदा ।

कोकस्य राज्ञः क्षीरदातृत्वेन सेवा कृता इति दावः राज्ञः रोचते

ਲੂਣ ਖਾਇ ਪਾਤਿਸਾਹ ਦਾ ਕੋਕਾ ਚਾਕਰ ਹੋਇ ਵਲੰਦਾ ।
लूण खाइ पातिसाह दा कोका चाकर होइ वलंदा ।

कोकश्च राजगृहस्य लवणं खादित्वा राजानं सेवितुं परितः भ्रमति।

ਸਤਿਗੁਰ ਵੰਸੀ ਪਰਮ ਹੰਸੁ ਗੁਰੁ ਸਿਖ ਹੰਸ ਵੰਸੁ ਨਿਬਹੰਦਾ ।
सतिगुर वंसी परम हंसु गुरु सिख हंस वंसु निबहंदा ।

सच्चः गुरुः उच्चक्रमस्य हंसवंशस्य अस्ति तथा च गुरुस्य सिक्खाः अपि हंसकुलस्य परम्परां पालयन्ति।

ਪਿਅ ਦਾਦੇ ਦੇ ਰਾਹਿ ਚਲੰਦਾ ।੨੯।
पिअ दादे दे राहि चलंदा ।२९।

उभौ पितृभिः दर्शितं मार्गम् अनुसरतः ।

ਪਉੜੀ ੩੦
पउड़ी ३०

ਜਿਉ ਲਖ ਤਾਰੇ ਚਮਕਦੇ ਨੇੜਿ ਨ ਦਿਸੈ ਰਾਤਿ ਅਨੇਰੇ ।
जिउ लख तारे चमकदे नेड़ि न दिसै राति अनेरे ।

रात्रौ अन्धकारे आकाशे कोटिकोटितारकाः प्रकाशन्ते चेदपि समीपे एव स्थापिताः अपि न दृश्यन्ते।

ਸੂਰਜੁ ਬਦਲ ਛਾਇਆ ਰਾਤਿ ਨ ਪੁਜੈ ਦਿਹਸੈ ਫੇਰੇ ।
सूरजु बदल छाइआ राति न पुजै दिहसै फेरे ।

अपरं तु मेघानां अधः सूर्यस्य आगत्य अपि तेषां छाया दिवसं रात्रौ परिवर्तयितुं न शक्नोति।

ਜੇ ਗੁਰ ਸਾਂਗਿ ਵਰਤਦਾ ਦੁਬਿਧਾ ਚਿਤਿ ਨ ਸਿਖਾਂ ਕੇਰੇ ।
जे गुर सांगि वरतदा दुबिधा चिति न सिखां केरे ।

गुरुः किमपि शमं प्रवर्तयति चेदपि सिक्खानां मनसि संशयाः न सृज्यन्ते।

ਛਿਅ ਰੁਤੀ ਇਕੁ ਸੁਝੁ ਹੈ ਘੁਘੂ ਸੁਝ ਨ ਸੁਝੈ ਹੇਰੇ ।
छिअ रुती इकु सुझु है घुघू सुझ न सुझै हेरे ।

षट् ऋतुषु अपि आकाशे स एव सूर्यः तिष्ठति परन्तु उलूकः तत् न पश्यति .

ਚੰਦਰਮੁਖੀ ਸੂਰਜਮੁਖੀ ਕਵਲੈ ਭਵਰ ਮਿਲਨਿ ਚਉਫੇਰੇ ।
चंदरमुखी सूरजमुखी कवलै भवर मिलनि चउफेरे ।

परन्तु सूर्यप्रकाशे तथा चन्द्रप्रकाशे रात्रौ कमलं प्रफुल्लितं भवति तथा च कृष्णमक्षिका तस्य परितः भ्रमितुं आरभते (यतो हि ते कमलं प्रेम्णा न सूर्यं वा, चन्द्रं वा)

ਸਿਵ ਸਕਤੀ ਨੋ ਲੰਘਿ ਕੈ ਸਾਧਸੰਗਤਿ ਜਾਇ ਮਿਲਨਿ ਸਵੇਰੇ ।
सिव सकती नो लंघि कै साधसंगति जाइ मिलनि सवेरे ।

गुरुस्य सिक्खैः माया (अर्थात् शिवः शक्तिः च) निर्मितानाम् भ्रमात्मकानां घटनानां अभावेऽपि अम्ब्रोसियलघण्टासु पवित्रसङ्घस्य सदस्यतां प्राप्तुं आगच्छन्तु।

ਪੈਰੀ ਪਵਣਾ ਭਲੇ ਭਲੇਰੇ ।੩੦।
पैरी पवणा भले भलेरे ।३०।

तत्र गत्वा स्पृशन्ति पादौ एकस्य सर्वस्य शुभस्य श्रेष्ठस्य च।

ਪਉੜੀ ੩੧
पउड़ी ३१

ਦੁਨੀਆਵਾ ਪਾਤਿਸਾਹੁ ਹੋਇ ਦੇਇ ਮਰੈ ਪੁਤੈ ਪਾਤਿਸਾਹੀ ।
दुनीआवा पातिसाहु होइ देइ मरै पुतै पातिसाही ।

लौकिकः राजा स्वपुत्राय राज्यं समर्प्य म्रियते |

ਦੋਹੀ ਫੇਰੈ ਆਪਣੀ ਹੁਕਮੀ ਬੰਦੇ ਸਭ ਸਿਪਾਹੀ ।
दोही फेरै आपणी हुकमी बंदे सभ सिपाही ।

संसारे स्वाधिपत्यं स्थापयति, सर्वे तस्य सैनिकाः तस्य आज्ञापालनं कुर्वन्ति।

ਕੁਤਬਾ ਜਾਇ ਪੜਾਇਦਾ ਕਾਜੀ ਮੁਲਾਂ ਕਰੈ ਉਗਾਹੀ ।
कुतबा जाइ पड़ाइदा काजी मुलां करै उगाही ।

मस्जिदे सः स्वनाम्ना प्रार्थनां कर्तुं आदेशं ददाति तथा च गफ्स् तथा च मुल्लाः (इस्लामस्य धार्मिकक्रमेषु आध्यात्मिकव्यक्तिः) तस्य कृते साक्ष्यं ददति।

ਟਕਸਾਲੈ ਸਿਕਾ ਪਵੈ ਹੁਕਮੈ ਵਿਚਿ ਸੁਪੇਦੀ ਸਿਆਹੀ ।
टकसालै सिका पवै हुकमै विचि सुपेदी सिआही ।

टकसालात् तस्य नाम्ना मुद्रा निर्गच्छति, तस्य आदेशेन प्रत्येकं सम्यक् अपराधं च क्रियते।

ਮਾਲੁ ਮੁਲਕੁ ਅਪਣਾਇਦਾ ਤਖਤ ਬਖਤ ਚੜ੍ਹਿ ਬੇਪਰਵਾਹੀ ।
मालु मुलकु अपणाइदा तखत बखत चढ़ि बेपरवाही ।

देशस्य सम्पत्तिं धनं च नियन्त्रयति, कस्यचित् परिचर्यायां सिंहासने उपविशति। (तथापि) गुरुगृहस्य परम्परा अस्ति यत् पूर्वगुरुभिः दर्शितः उच्चमार्गः अनुसृतः भवति .

ਬਾਬਾਣੈ ਘਰਿ ਚਾਲ ਹੈ ਗੁਰਮੁਖਿ ਗਾਡੀ ਰਾਹੁ ਨਿਬਾਹੀ ।
बाबाणै घरि चाल है गुरमुखि गाडी राहु निबाही ।

अस्मिन् परम्परायां एकः एव आदिमः प्रभुः ताडितः भवति; पुदीना (पवित्रसङ्घः) अत्र एकः अस्ति;

ਇਕ ਦੋਹੀ ਟਕਸਾਲ ਇਕ ਕੁਤਬਾ ਤਖਤੁ ਸਚਾ ਦਰਗਾਹੀ ।
इक दोही टकसाल इक कुतबा तखतु सचा दरगाही ।

प्रवचनं (मिनस्य) एकं सत्यं सिंहासनं (आध्यात्मिकपीठम्) अपि अत्र एकम् अस्ति।

ਗੁਰਮੁਖਿ ਸੁਖ ਫਲੁ ਦਾਦਿ ਇਲਾਹੀ ।੩੧।
गुरमुखि सुख फलु दादि इलाही ।३१।

भगवतः न्यायः तादृशः यत् इदं भोगफलं गुरमुखेभ्यः परमेश्वरेण दीयते।

ਪਉੜੀ ੩੨
पउड़ी ३२

ਜੇ ਕੋ ਆਪੁ ਗਣਾਇ ਕੈ ਪਾਤਿਸਾਹਾਂ ਤੇ ਆਕੀ ਹੋਵੈ ।
जे को आपु गणाइ कै पातिसाहां ते आकी होवै ।

यदि कश्चित् अभिमानेन राज्ञः विरुद्धं तिष्ठति तर्हि सः हतः भवति

ਹੁਇ ਕਤਲਾਮੁ ਹਰਮਾਖੋਰੁ ਕਾਠੁ ਨ ਖਫਣੁ ਚਿਤਾ ਨ ਟੋਵੈ ।
हुइ कतलामु हरमाखोरु काठु न खफणु चिता न टोवै ।

तं च हरामी चिता, चिता वा चिता वा तस्य कृते न लभ्यन्ते।

ਟਕਸਾਲਹੁ ਬਾਹਰਿ ਘੜੈ ਖੋਟੈਹਾਰਾ ਜਨਮੁ ਵਿਗੋਵੈ ।
टकसालहु बाहरि घड़ै खोटैहारा जनमु विगोवै ।

टकसालस्य बहिः यः नकलीमुद्राः मुद्रां करोति सः वृथा प्राणान् नष्टं करोति , (यतोहि गृहीते सति सः दण्डितः भविष्यति) ।

ਲਿਬਾਸੀ ਫੁਰਮਾਣੁ ਲਿਖਿ ਹੋਇ ਨੁਕਸਾਨੀ ਅੰਝੂ ਰੋਵੈ ।
लिबासी फुरमाणु लिखि होइ नुकसानी अंझू रोवै ।

मिथ्यादेशदाता अपि गृहीते अश्रुपातेन रुदति।

ਗਿਦੜ ਦੀ ਕਰਿ ਸਾਹਿਬੀ ਬੋਲਿ ਕੁਬੋਲੁ ਨ ਅਬਿਚਲੁ ਹੋਵੈ ।
गिदड़ दी करि साहिबी बोलि कुबोलु न अबिचलु होवै ।

सिंहस्य अभिनयं कुर्वन् शृगालः ,सेनापतित्वं धारयति परन्तु स्वस्य यथार्थं कूजनं गोपयितुं न शक्नोति (गृह्यते च)।

ਮੁਹਿ ਕਾਲੈ ਗਦਹਿ ਚੜ੍ਹੈ ਰਾਉ ਪੜੇ ਵੀ ਭਰਿਆ ਧੋਵੈ ।
मुहि कालै गदहि चढ़ै राउ पड़े वी भरिआ धोवै ।

तथा गृहीते स्तरः गदं आरुह्य तस्य शिरसि रजः क्षिप्यते . सः अश्रुभिः प्रक्षालति।

ਦੂਜੈ ਭਾਇ ਕੁਥਾਇ ਖਲੋਵੈ ।੩੨।
दूजै भाइ कुथाइ खलोवै ।३२।

एवं द्वन्द्वमग्नः पुरुषः अयोग्यस्थानं प्राप्नोति ।

ਪਉੜੀ ੩੩
पउड़ी ३३

ਬਾਲ ਜਤੀ ਹੈ ਸਿਰੀਚੰਦੁ ਬਾਬਾਣਾ ਦੇਹੁਰਾ ਬਣਾਇਆ ।
बाल जती है सिरीचंदु बाबाणा देहुरा बणाइआ ।

सिरिचन्दः ( गुरुनानकस्य अग्रजः पुत्रः) बाल्यकालात् एव उत्सवः भवति यः गुरुनानकस्य स्मारकं ( स्मृतौ) निर्मितवान् अस्ति।

ਲਖਮੀਦਾਸਹੁ ਧਰਮਚੰਦ ਪੋਤਾ ਹੁਇ ਕੈ ਆਪੁ ਗਣਾਇਆ ।
लखमीदासहु धरमचंद पोता हुइ कै आपु गणाइआ ।

लक्ष्मी दासस्य पुत्रः धरम चन्दः ( गुरुनानकस्य द्वितीयः पुत्रः) अपि स्वस्य अहंकारस्य प्रदर्शनं कृतवान् ।

ਮੰਜੀ ਦਾਸੁ ਬਹਾਲਿਆ ਦਾਤਾ ਸਿਧਾਸਣ ਸਿਖਿ ਆਇਆ ।
मंजी दासु बहालिआ दाता सिधासण सिखि आइआ ।

गुरु अंगदस्य एकः पुत्रः दासुः गुरुत्वस्य आसने उपविष्टः अभवत् तथा च द्वितीयः पुत्रः दाता अपि सिद्धमुद्रायां उपविष्टुं शिक्षितवान् अर्थात् गुरुः अंगददेवस्य पुत्रौ द्वौ अपि स्वांगं गुरुः आसीत् तथा च तृतीयगुरु अमरदासस्य समये ते स्वस्य प्रयासं कृतवन्तः best to

ਮੋਹਣੁ ਕਮਲਾ ਹੋਇਆ ਚਉਬਾਰਾ ਮੋਹਰੀ ਮਨਾਇਆ ।
मोहणु कमला होइआ चउबारा मोहरी मनाइआ ।

मोहनः (गुरु अमरदासस्य पुत्रः) पीडितः अभवत्, मोहर्टः (द्वितीयः पुत्रः) उच्छ्रितगृहे निवसन् जनानां सेवां कर्तुं आरब्धवान् ।

ਮੀਣਾ ਹੋਆ ਪਿਰਥੀਆ ਕਰਿ ਕਰਿ ਤੋਢਕ ਬਰਲੁ ਚਲਾਇਆ ।
मीणा होआ पिरथीआ करि करि तोढक बरलु चलाइआ ।

पृथिचिन्दः (गुरुरामदासस्य पुत्रः) आडम्बरपूर्णः बदमाशः भूत्वा स्वस्य तिर्यक् स्वभावस्य उपयोगेन स्वस्य मानसिकरोगं सर्वतो प्रसारितवान् ।

ਮਹਾਦੇਉ ਅਹੰਮੇਉ ਕਰਿ ਕਰਿ ਬੇਮੁਖੁ ਪੁਤਾਂ ਭਉਕਾਇਆ ।
महादेउ अहंमेउ करि करि बेमुखु पुतां भउकाइआ ।

महीदेवः (गुरुरामदासस्य अन्यः पुत्रः) अहंकारी आसीत् यः अपि पथभ्रष्टः अभवत् ।

ਚੰਦਨ ਵਾਸੁ ਨ ਵਾਸ ਬੋਹਾਇਆ ।੩੩।
चंदन वासु न वास बोहाइआ ।३३।

ते सर्वे वेणुवत् आसन् ये यद्यपि चप्पलस्य – गुरुस्य समीपे निवसन्ति स्म, तथापि सुगन्धिताः भवितुम् न शक्तवन्तः।

ਪਉੜੀ ੩੪
पउड़ी ३४

ਬਾਬਾਣੀ ਪੀੜੀ ਚਲੀ ਗੁਰ ਚੇਲੇ ਪਰਚਾ ਪਰਚਾਇਆ ।
बाबाणी पीड़ी चली गुर चेले परचा परचाइआ ।

बैयानानकस्य रेखा वर्धिता, गुरुशिष्ययोः प्रेम्णः अपि अधिकं विकासः अभवत् ।

ਗੁਰੁ ਅੰਗਦੁ ਗੁਰੁ ਅੰਗੁ ਤੇ ਗੁਰੁ ਚੇਲਾ ਚੇਲਾ ਗੁਰੁ ਭਾਇਆ ।
गुरु अंगदु गुरु अंगु ते गुरु चेला चेला गुरु भाइआ ।

गुरुनानकस्य अङ्गात् गुरुः अंगदः आगतः तथा च शिष्यः गुरुस्य शिष्यस्य गुरुस्य च प्रेम्णः अभवत् |

ਅਮਰਦਾਸੁ ਗੁਰ ਅੰਗਦਹੁ ਸਤਿਗੁਰੁ ਤੇ ਸਤਿਗੁਰੂ ਸਦਾਇਆ ।
अमरदासु गुर अंगदहु सतिगुरु ते सतिगुरू सदाइआ ।

गुरु अहगद से अमर दास निकले जो गुरु अंगद देव के बाद गुरु स्वीकार किया गया।

ਗੁਰੁ ਅਮਰਹੁ ਗੁਰੁ ਰਾਮਦਾਸੁ ਗੁਰ ਸੇਵਾ ਗੁਰੁ ਹੋਇ ਸਮਾਇਆ ।
गुरु अमरहु गुरु रामदासु गुर सेवा गुरु होइ समाइआ ।

गुरु अमरदासः गुरु राम दासः आगतः यः गुरुसेवाद्वारा स्वयं गुरुमध्ये लीनः अभवत्।

ਰਾਮਦਾਸਹੁ ਅਰਜਣੁ ਗੁਰੂ ਅੰਮ੍ਰਿਤ ਬ੍ਰਿਖਿ ਅੰਮ੍ਰਿਤ ਫਲੁ ਲਾਇਆ ।
रामदासहु अरजणु गुरू अंम्रित ब्रिखि अंम्रित फलु लाइआ ।

गुरु राम दास से गुरु अर्जन देव उद्भूत हुए इव अम्ब्रोसियल वृक्षा से अम्ब्रोसिया उत्पन्न हुआ।

ਹਰਿਗੋਵਿੰਦੁ ਗੁਰੁ ਅਰਜਨਹੁ ਆਦਿ ਪੁਰਖ ਆਦੇਸੁ ਕਰਾਇਆ ।
हरिगोविंदु गुरु अरजनहु आदि पुरख आदेसु कराइआ ।

ततः गुरु अर्जन देवस्य जन्म गुरु हरगोविन्दः अभवत् यः आदिमेश्वरस्य सन्देशस्य प्रचारं प्रसारणं च कृतवान् ।

ਸੁਝੈ ਸੁਝ ਨ ਲੁਕੈ ਲੁਕਾਇਆ ।੩੪।
सुझै सुझ न लुकै लुकाइआ ।३४।

सूर्यः नित्यं ग्राह्यः भवति; न केनापि गोपनं कर्तुं शक्यते।

ਪਉੜੀ ੩੫
पउड़ी ३५

ਇਕ ਕਵਾਉ ਪਸਾਉ ਕਰਿ ਓਅੰਕਾਰਿ ਕੀਆ ਪਾਸਾਰਾ ।
इक कवाउ पसाउ करि ओअंकारि कीआ पासारा ।

एकस्मात् शब्दात् ओअङ्करः सम्पूर्णं सृष्टिं निर्मितवान् ।

ਕੁਦਰਤਿ ਅਤੁਲ ਨ ਤੋਲੀਐ ਤੁਲਿ ਨ ਤੋਲ ਨ ਤੋਲਣਹਾਰਾ ।
कुदरति अतुल न तोलीऐ तुलि न तोल न तोलणहारा ।

तस्य सृष्टिक्रीडा अप्रमेयः अस्ति। न कश्चित् अस्ति यः तस्य परिमाणं ग्रहीतुं शक्नोति।

ਸਿਰਿ ਸਿਰਿ ਲੇਖੁ ਅਲੇਖ ਦਾ ਦਾਤਿ ਜੋਤਿ ਵਡਿਆਈ ਕਾਰਾ ।
सिरि सिरि लेखु अलेख दा दाति जोति वडिआई कारा ।

प्रत्येकस्य प्राणिनः ललाटे रिट् अभिलेखिता अस्ति; प्रकाशो भव्यता कर्म च तस्य प्रसादात् ।

ਲੇਖੁ ਅਲੇਖੁ ਨ ਲਖੀਐ ਮਸੁ ਨ ਲੇਖਣਿ ਲਿਖਣਿਹਾਰਾ ।
लेखु अलेखु न लखीऐ मसु न लेखणि लिखणिहारा ।

तस्य रिट् अगोचरः अस्ति; लेखकः तस्य inl च अपि अदृश्याः सन्ति।

ਰਾਗ ਨਾਦ ਅਨਹਦੁ ਧੁਨੀ ਓਅੰਕਾਰੁ ਨ ਗਾਵਣਹਾਰਾ ।
राग नाद अनहदु धुनी ओअंकारु न गावणहारा ।

विविधाः सङ्गीताः, स्वराः, लयः च कदापि खादितवन्तः परन्तु rthen अपि ओन्कारः सम्यक् सेरेनेडं कर्तुं न शक्यते।

ਖਾਣੀ ਬਾਣੀ ਜੀਅ ਜੰਤੁ ਨਾਵ ਥਾਵ ਅਣਗਣਤ ਅਪਾਰਾ ।
खाणी बाणी जीअ जंतु नाव थाव अणगणत अपारा ।

खानानि वाक्यानि प्राणिनामानि स्थानानि च अनन्तानि अगणितानि च।

ਇਕੁ ਕਵਾਉ ਅਮਾਉ ਹੈ ਕੇਵਡੁ ਵਡਾ ਸਿਰਜਣਹਾਰਾ ।
इकु कवाउ अमाउ है केवडु वडा सिरजणहारा ।

तस्य एकः शब्दः सर्वसीमातः परः अस्ति; सः प्रजापतिः कियत् विस्तृतः इति व्याख्यातुं न शक्यते |

ਸਾਧਸੰਗਤਿ ਸਤਿਗੁਰ ਨਿਰੰਕਾਰਾ ।੩੫।੨੬। ਛਵੀਹ ।
साधसंगति सतिगुर निरंकारा ।३५।२६। छवीह ।

स सच्चः गुरुः , निराकारः प्रभुः अस्ति पवित्रसङ्घे (एकः) उपलभ्यते।


सूचिः (1 - 41)
वार १ पुटः: 1 - 1
वार २ पुटः: 2 - 2
वार ३ पुटः: 3 - 3
वार ४ पुटः: 4 - 4
वार ५ पुटः: 5 - 5
वार ६ पुटः: 6 - 6
वार ७ पुटः: 7 - 7
वार ८ पुटः: 8 - 8
वार ९ पुटः: 9 - 9
वार १० पुटः: 10 - 10
वार ११ पुटः: 11 - 11
वार १२ पुटः: 12 - 12
वार १३ पुटः: 13 - 13
वार १४ पुटः: 14 - 14
वार १५ पुटः: 15 - 15
वार १६ पुटः: 16 - 16
वार १७ पुटः: 17 - 17
वार १८ पुटः: 18 - 18
वार १९ पुटः: 19 - 19
वार २० पुटः: 20 - 20
वार २१ पुटः: 21 - 21
वार २२ पुटः: 22 - 22
वार २३ पुटः: 23 - 23
वार २४ पुटः: 24 - 24
वार २५ पुटः: 25 - 25
वार २६ पुटः: 26 - 26
वार २७ पुटः: 27 - 27
वार २८ पुटः: 28 - 28
वार २९ पुटः: 29 - 29
वार ३० पुटः: 30 - 30
वार ३१ पुटः: 31 - 31
वार ३२ पुटः: 32 - 32
वार ३३ पुटः: 33 - 33
वार ३४ पुटः: 34 - 34
वार ३५ पुटः: 35 - 35
वार ३६ पुटः: 36 - 36
वार ३७ पुटः: 37 - 37
वार ३८ पुटः: 38 - 38
वार ३९ पुटः: 39 - 39
वार ४० पुटः: 40 - 40
वार ४१ पुटः: 41 - 41