गञ्ज नाम भाई नन्द लालः

पुटः - 2


ਦੂਜੀ ਪਾਤਸ਼ਾਹੀ ।
दूजी पातशाही ।

द्वितीय गुरु, गुरु अंगद देव जी। द्वितीय गुरु गुरु अंगद देव जी गुरु नानक साहब के प्रथम विनती शिष्य बने। ततः सः प्रार्थनायोग्यः मार्गदर्शकः अभवत् । तस्य सत्यप्रत्ययस्य दृढविश्वासस्य ज्वालाद् निर्गतं प्रकाशं तस्य स्वभावस्य व्यक्तित्वस्य च कारणेन दिवसस्य अपेक्षया दूरं अधिकम् आसीत् तस्य गुरुनानकस्य च वस्तुतः एकः आत्मा आसीत् किन्तु बहिः जनानां मनः हृदयं च स्फुरितुं मशालद्वयम् आसीत् आन्तरिकरूपेण ते एकः आसन् किन्तु प्रकटतया द्वौ स्फुलिङ्गौ आस्ताम् ये सत्यं विहाय सर्वं गायितुं शक्नुवन्ति स्म। द्वितीयः गुरुः धननिधिः, अकालपुरखस्य दरबारस्य विशेषपुरुषाणां च नेता आसीत् । दिव्याङ्गणे ग्राह्यानां जनानां लंगरं बभूव । सः भव्यस्य भयङ्करस्य वाहेगुरुस्य स्वर्गदरबारस्य चयनितः सदस्यः आसीत्, तस्मात् उच्चप्रशंसां च प्राप्तवान् आसीत् । तस्य नामस्य प्रथमं अक्षरं 'अलीफ' इति उच्चनीचस्य, धनिकस्य, दरिद्रस्य च, राजानस्य, भिक्षुकस्य च गुणाः आशीर्वादाः च व्याप्ताः सन्ति। तस्य नाम्ना 'नून' इति सत्यपूर्णस्य अक्षरस्य गन्धः उच्चशासकानाम्, नीचानां च नीचवत् प्रदाति, परिचर्या च करोति। तस्य नाम्नः अग्रिमः अक्षरः 'गाफ' शाश्वतसङ्घस्य मार्गस्य यात्रिकस्य प्रतिनिधित्वं करोति तथा च जगतः उच्चतमेषु आत्मासु स्थातुं। तस्य नाम्ना अन्तिमः अक्षरः 'दाल' इति सर्वेषां रोगानाम्, पीडानां च चिकित्सा अस्ति, प्रगति-मन्दी-उपरि च परं च अस्ति ।

ਵਾਹਿਗੁਰੂ ਜੀਓ ਸਤ ।
वाहिगुरू जीओ सत ।

वाहेगुरु एव सत्यम्, २.

ਵਾਹਿਗੁਰੂ ਜੀਓ ਹਾਜ਼ਰ ਨਾਜ਼ਰ ਹੈ ।
वाहिगुरू जीओ हाज़र नाज़र है ।

वाहेगुरुः सर्वव्यापी अस्ति

ਗੁਰੂ ਅੰਗਦ ਆਂ ਮੁਰਸ਼ਦੁਲ-ਆਲਮੀਂ ।
गुरू अंगद आं मुरशदुल-आलमीं ।

गुरुः अंगदः उभयोः लोकयोः कृते भविष्यद्वादिः अस्ति,

ਜ਼ਿ ਫਜ਼ਲਿ ਅਹਦ ਰਹਿਮਤੁਲ ਮਜ਼ਨਬੀਨ ।੫੫।
ज़ि फज़लि अहद रहिमतुल मज़नबीन ।५५।

अकालपुरखप्रसादेन पापिनां आशीर्वादः। (५५) ९.

ਦੋ ਆਲਮ ਚਿਹ ਬਾਸ਼ਦ ਹਜ਼ਾਰਾਂ ਜਹਾਂ ।
दो आलम चिह बाशद हज़ारां जहां ।

किं वक्तव्यं केवलं द्वयोः लोकयोः ! तस्य दानैः सह, २.

ਤੁਫ਼ੈਲਿ ਕਰਮਹਾਇ ਓ ਕਾਮਾਰਾਂ ।੫੬।
तुफ़ैलि करमहाइ ओ कामारां ।५६।

सहस्राणि लोकाः मोक्षं प्राप्तुं सफलाः भवन्ति। (५६) ९.

ਵਜੂਦਸ਼ ਹਮਾ ਫ਼ਜ਼ਲੋ ਫੈਜ਼ਿ ਕਰੀਮ ।
वजूदश हमा फ़ज़लो फैज़ि करीम ।

तस्य शरीरं क्षमाशीलस्य वाहेगुरुस्य प्रसादनिधिः,

ਜ਼ਿ ਹਕ ਆਮਦੋ ਹਮ ਬਹੱਕ ਮੁਸਤਕੀਮ ।੫੭।
ज़ि हक आमदो हम बहक मुसतकीम ।५७।

सः तस्मात् प्रकटितः अन्ते च तस्मिन् अपि लीनः अभवत्। (५७) ९.

ਹਮਾ ਆਸ਼ਕਾਰੋ ਨਿਹਾਂ ਜ਼ਾਹਿਰਸ਼ ।
हमा आशकारो निहां ज़ाहिरश ।

दृश्यमानोऽपि निगूढो वा सदा व्यक्तः ।

ਬਤੂਨੋ ਇਯਾਂ ਜੁਮਲਗੀ ਬਾਹਿਰਸ਼ ।੫੮।
बतूनो इयां जुमलगी बाहिरश ।५८।

सर्वत्र तत्र तत्राभ्यन्तरबहिः । (५८) ९.

ਚੂ ਵੱਸਾਫ਼ਿ ਊ ਜ਼ਾਤਿ ਹੱਕ ਆਮਦਾ ।
चू वसाफ़ि ऊ ज़ाति हक आमदा ।

तस्य प्रशंसकः वस्तुतः अकालपुरखस्य प्रशंसकः अस्ति,

ਵਜੂਦਸ਼ ਜ਼ਿ ਕੁਦਸੀ ਵਰਕ ਆਮਦਾ ।੫੯।
वजूदश ज़ि कुदसी वरक आमदा ।५९।

तथा, तस्य स्वभावः देवानां ग्रन्थात् एकं पृष्ठम् अस्ति। (५९) ९.

ਜ਼ਿ ਵਸਫ਼ਸ਼ ਜ਼ਬਾਨਿ ਦੋ ਆਲਮ ਕਸੀਰ ।
ज़ि वसफ़श ज़बानि दो आलम कसीर ।

उभयोः लोकयोः जिह्वाभिः सः पर्याप्तं प्रशंसितुं न शक्नोति,

ਬਵਦ ਤੰਗ ਪੇਸ਼ਸ਼ ਫ਼ਜ਼ਾਇ ਜ਼ਮੀਰ ।੬੦।
बवद तंग पेशश फ़ज़ाइ ज़मीर ।६०।

तस्य च, आत्मानः विशालः प्राङ्गणः पर्याप्तः विशालः नास्ति। (६०) ९.

ਹਮਾਂ ਬਿਹ ਕਿ ਖ਼ਾਹੇਮ ਅਜ਼ ਫ਼ਜ਼ਲਿ ਊ ।
हमां बिह कि क़ाहेम अज़ फ़ज़लि ऊ ।

अतः अस्माकं कृते विवेकपूर्णं स्यात् यत् अस्माभिः कर्तव्यं, तस्य उल्लासात्, उपकारात् च

ਜ਼ਿ ਅਲਤਾਫ਼ੋ ਅਕਰਾਮ ਹੱਕ ਅਦਲਿ ਊ ।੬੧।
ज़ि अलताफ़ो अकराम हक अदलि ऊ ।६१।

तस्य च दयालुता च, तस्य आज्ञां प्राप्नुहि। (६१) ९.

ਸਰਿ ਮਾ ਬਪਾਇਸ਼ ਬਵਦ ਬਰ ਦਵਾਮ ।
सरि मा बपाइश बवद बर दवाम ।

अतः अस्माकं शिरसा तस्य पादपङ्कजं प्रणमयेत् सदा ।

ਨਿਸ਼ਾਰਸ਼ ਦਿਲੋ ਜਾਨਿ ਮਾ ਮੁਸਤਦਾਮ ।੬੨।
निशारश दिलो जानि मा मुसतदाम ।६२।

तथा, अस्माकं हृदयं आत्मा च तस्य कृते आत्मत्यागं कर्तुं सर्वदा इच्छुकः भवेत्। (६२) ९.