द्वितीय गुरु, गुरु अंगद देव जी। द्वितीय गुरु गुरु अंगद देव जी गुरु नानक साहब के प्रथम विनती शिष्य बने। ततः सः प्रार्थनायोग्यः मार्गदर्शकः अभवत् । तस्य सत्यप्रत्ययस्य दृढविश्वासस्य ज्वालाद् निर्गतं प्रकाशं तस्य स्वभावस्य व्यक्तित्वस्य च कारणेन दिवसस्य अपेक्षया दूरं अधिकम् आसीत् तस्य गुरुनानकस्य च वस्तुतः एकः आत्मा आसीत् किन्तु बहिः जनानां मनः हृदयं च स्फुरितुं मशालद्वयम् आसीत् आन्तरिकरूपेण ते एकः आसन् किन्तु प्रकटतया द्वौ स्फुलिङ्गौ आस्ताम् ये सत्यं विहाय सर्वं गायितुं शक्नुवन्ति स्म। द्वितीयः गुरुः धननिधिः, अकालपुरखस्य दरबारस्य विशेषपुरुषाणां च नेता आसीत् । दिव्याङ्गणे ग्राह्यानां जनानां लंगरं बभूव । सः भव्यस्य भयङ्करस्य वाहेगुरुस्य स्वर्गदरबारस्य चयनितः सदस्यः आसीत्, तस्मात् उच्चप्रशंसां च प्राप्तवान् आसीत् । तस्य नामस्य प्रथमं अक्षरं 'अलीफ' इति उच्चनीचस्य, धनिकस्य, दरिद्रस्य च, राजानस्य, भिक्षुकस्य च गुणाः आशीर्वादाः च व्याप्ताः सन्ति। तस्य नाम्ना 'नून' इति सत्यपूर्णस्य अक्षरस्य गन्धः उच्चशासकानाम्, नीचानां च नीचवत् प्रदाति, परिचर्या च करोति। तस्य नाम्नः अग्रिमः अक्षरः 'गाफ' शाश्वतसङ्घस्य मार्गस्य यात्रिकस्य प्रतिनिधित्वं करोति तथा च जगतः उच्चतमेषु आत्मासु स्थातुं। तस्य नाम्ना अन्तिमः अक्षरः 'दाल' इति सर्वेषां रोगानाम्, पीडानां च चिकित्सा अस्ति, प्रगति-मन्दी-उपरि च परं च अस्ति ।
वाहेगुरु एव सत्यम्, २.
वाहेगुरुः सर्वव्यापी अस्ति
गुरुः अंगदः उभयोः लोकयोः कृते भविष्यद्वादिः अस्ति,
अकालपुरखप्रसादेन पापिनां आशीर्वादः। (५५) ९.
किं वक्तव्यं केवलं द्वयोः लोकयोः ! तस्य दानैः सह, २.
सहस्राणि लोकाः मोक्षं प्राप्तुं सफलाः भवन्ति। (५६) ९.
तस्य शरीरं क्षमाशीलस्य वाहेगुरुस्य प्रसादनिधिः,
सः तस्मात् प्रकटितः अन्ते च तस्मिन् अपि लीनः अभवत्। (५७) ९.
दृश्यमानोऽपि निगूढो वा सदा व्यक्तः ।
सर्वत्र तत्र तत्राभ्यन्तरबहिः । (५८) ९.
तस्य प्रशंसकः वस्तुतः अकालपुरखस्य प्रशंसकः अस्ति,
तथा, तस्य स्वभावः देवानां ग्रन्थात् एकं पृष्ठम् अस्ति। (५९) ९.
उभयोः लोकयोः जिह्वाभिः सः पर्याप्तं प्रशंसितुं न शक्नोति,
तस्य च, आत्मानः विशालः प्राङ्गणः पर्याप्तः विशालः नास्ति। (६०) ९.
अतः अस्माकं कृते विवेकपूर्णं स्यात् यत् अस्माभिः कर्तव्यं, तस्य उल्लासात्, उपकारात् च
तस्य च दयालुता च, तस्य आज्ञां प्राप्नुहि। (६१) ९.
अतः अस्माकं शिरसा तस्य पादपङ्कजं प्रणमयेत् सदा ।
तथा, अस्माकं हृदयं आत्मा च तस्य कृते आत्मत्यागं कर्तुं सर्वदा इच्छुकः भवेत्। (६२) ९.