सप्तम गुरु, गुरु हर राय जी। सप्तमः गुरुः गुरुः (कार्ता) हर रायजी सप्तविदेशेभ्यः विशेषतया ग्रेट् ब्रिटेनस्य नव आकाशेभ्यः च बृहत्तरः आसीत् । सप्तदिशाभ्यः नवसीमाभ्यः च कोटिकोटिजनाः तस्य द्वारे ध्याने स्थिताः सन्ति तथा च पवित्रदूताः देवाः च तस्य आज्ञाकारी सेवकाः सन्ति। स एव मृत्युपाशं भङ्गयितुं शक्नोति; घोरस्य यमराजस्य वक्षःस्थलं तस्य प्रशंसाम् शृण्वन् (ईर्ष्यापूर्वकं) स्फुटति। अमरसिंहासनं धारयन् सदादाय-शाश्वत-अकालपुरख-दरबारे प्रियः अस्ति। आशीर्वादवरदादाता अकालपुरखः एव तस्य कामुकः अस्ति, तस्य शक्तिः च तस्य शक्तिशालिनः स्वभावं प्रबलं करोति। तस्य पवित्रनामस्य 'काफः' वाहेगुरुस्य समीपस्थस्य प्रियस्य च शान्तं भवति। सत्याभिमुखः 'किरणः' स्वर्गदूतानां कृते अमृतं शाश्वतं रसं प्रदाति। तस्य नामधेयेन 'ताय' इत्यनेन सह 'अलिफ्' इत्ययं रुस्तम्, बेहमान इत्यादीनां प्रसिद्धानां मल्लयुद्धानां हस्तान् कुरुकुरु, विकृतं च कर्तुं पर्याप्तं शक्तिशाली अस्ति । 'रे' इत्यनेन सह 'हे' आकाशस्य सशस्त्रान् शस्त्रधारिणः च प्रभावशालिनः दूतान् पराजयितुं शक्नोति। 'अलिफ' इत्यनेन सह 'रे' बलवन्तः सिंहान् अपि वशं कर्तुं शक्नोति, तस्य अन्तिमः 'येह' च प्रत्येकस्य सामान्यस्य विशेषस्य च समर्थकः अस्ति ।
वाहेगुरु एव सत्यम्
वाहेगुरुः सर्वव्यापी अस्ति
गुरु कर्ता हर राये सत्यस्य पोषकः लंगरः च आसीत्;
सः राजकीयः अपि च भिक्षुकः आसीत् । (८७) ९.
गुरु हर रायः उभयोः लोकयोः कृते बेवगोपुरः, २.
गुरु कर्ता हर राय अस्य परलोकस्य च प्रमुखः। (८८) ९.
अकालपुरखोऽपि गुरु हर रायेन प्रदत्तानां वराणां पारखी,
गुरु हर राय (89) के कारण एव सर्वे विशेषाः सफलाः भवन्ति ।
गुरु हर रायस्य प्रवचनानि 'सत्यस्य' राजकीयानि,
तथा, गुरु हर राय सर्व नव आकाश आज्ञा कर रहा है। (९०) ९.
गुरु कर्ता हर राय विद्रोहिनां अभिमानिनां च अत्याचारिणां (शरीरात्) शिरः विच्छेदनकर्ता,
अपरं तु असहायानां निराश्रयाणां च मित्रं समर्थकं च (९१) ।