गञ्ज नाम भाई नन्द लालः

पुटः - 7


ਸੱਤਵੀਂ ਪਾਤਸ਼ਾਹੀ ।
सतवीं पातशाही ।

सप्तम गुरु, गुरु हर राय जी। सप्तमः गुरुः गुरुः (कार्ता) हर रायजी सप्तविदेशेभ्यः विशेषतया ग्रेट् ब्रिटेनस्य नव आकाशेभ्यः च बृहत्तरः आसीत् । सप्तदिशाभ्यः नवसीमाभ्यः च कोटिकोटिजनाः तस्य द्वारे ध्याने स्थिताः सन्ति तथा च पवित्रदूताः देवाः च तस्य आज्ञाकारी सेवकाः सन्ति। स एव मृत्युपाशं भङ्गयितुं शक्नोति; घोरस्य यमराजस्य वक्षःस्थलं तस्य प्रशंसाम् शृण्वन् (ईर्ष्यापूर्वकं) स्फुटति। अमरसिंहासनं धारयन् सदादाय-शाश्वत-अकालपुरख-दरबारे प्रियः अस्ति। आशीर्वादवरदादाता अकालपुरखः एव तस्य कामुकः अस्ति, तस्य शक्तिः च तस्य शक्तिशालिनः स्वभावं प्रबलं करोति। तस्य पवित्रनामस्य 'काफः' वाहेगुरुस्य समीपस्थस्य प्रियस्य च शान्तं भवति। सत्याभिमुखः 'किरणः' स्वर्गदूतानां कृते अमृतं शाश्वतं रसं प्रदाति। तस्य नामधेयेन 'ताय' इत्यनेन सह 'अलिफ्' इत्ययं रुस्तम्, बेहमान इत्यादीनां प्रसिद्धानां मल्लयुद्धानां हस्तान् कुरुकुरु, विकृतं च कर्तुं पर्याप्तं शक्तिशाली अस्ति । 'रे' इत्यनेन सह 'हे' आकाशस्य सशस्त्रान् शस्त्रधारिणः च प्रभावशालिनः दूतान् पराजयितुं शक्नोति। 'अलिफ' इत्यनेन सह 'रे' बलवन्तः सिंहान् अपि वशं कर्तुं शक्नोति, तस्य अन्तिमः 'येह' च प्रत्येकस्य सामान्यस्य विशेषस्य च समर्थकः अस्ति ।

ਵਾਹਿਗੁਰੂ ਜੀਓ ਸਤ ।
वाहिगुरू जीओ सत ।

वाहेगुरु एव सत्यम्

ਵਾਹਿਗੁਰੂ ਜੀਓ ਹਾਜ਼ਰ ਨਾਜ਼ਰ ਹੈ ।
वाहिगुरू जीओ हाज़र नाज़र है ।

वाहेगुरुः सर्वव्यापी अस्ति

ਹਕ ਪਰਵਰ ਹਕ ਕੇਸ਼ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।
हक परवर हक केश गुरू करता हरि राइ ।

गुरु कर्ता हर राये सत्यस्य पोषकः लंगरः च आसीत्;

ਸੁਲਤਾਨ ਹਮ ਦਰਵੇਸ਼ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।੮੭।
सुलतान हम दरवेश गुरू करता हरि राइ ।८७।

सः राजकीयः अपि च भिक्षुकः आसीत् । (८७) ९.

ਫ਼ਯਾਜ਼ੁਲ ਦਾਰੈਨ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।
फ़याज़ुल दारैन गुरू करता हरि राइ ।

गुरु हर रायः उभयोः लोकयोः कृते बेवगोपुरः, २.

ਸਰਵਰਿ ਕੌਨਨ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।੮੮।
सरवरि कौनन गुरू करता हरि राइ ।८८।

गुरु कर्ता हर राय अस्य परलोकस्य च प्रमुखः। (८८) ९.

ਹਕ ਵਾਸਫ਼ਿ ਅਕਰਾਮ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।
हक वासफ़ि अकराम गुरू करता हरि राइ ।

अकालपुरखोऽपि गुरु हर रायेन प्रदत्तानां वराणां पारखी,

ਖਾਸਾਂ ਹਮਾ ਬਰ ਕਾਮ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।੮੯।
खासां हमा बर काम गुरू करता हरि राइ ।८९।

गुरु हर राय (89) के कारण एव सर्वे विशेषाः सफलाः भवन्ति ।

ਸ਼ਹਨਸ਼ਾਹਿ ਹੱਕ ਨਸਕ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।
शहनशाहि हक नसक गुरू करता हरि राइ ।

गुरु हर रायस्य प्रवचनानि 'सत्यस्य' राजकीयानि,

ਫ਼ਰਮਾ-ਦਿਹੇ ਨਹੁ ਤਬਕ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।੯੦।
फ़रमा-दिहे नहु तबक गुरू करता हरि राइ ।९०।

तथा, गुरु हर राय सर्व नव आकाश आज्ञा कर रहा है। (९०) ९.

ਗਰਦਨ-ਜ਼ਨਿ ਸਰਕਸ਼ਾਂ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।
गरदन-ज़नि सरकशां गुरू करता हरि राइ ।

गुरु कर्ता हर राय विद्रोहिनां अभिमानिनां च अत्याचारिणां (शरीरात्) शिरः विच्छेदनकर्ता,

ਯਾਰਿ ਮੁਤਜ਼ਰੱਆਂ ਗੁਰੂ ਕਰਤਾ ਹਰਿ ਰਾਇ ।੯੧।
यारि मुतज़रआं गुरू करता हरि राइ ।९१।

अपरं तु असहायानां निराश्रयाणां च मित्रं समर्थकं च (९१) ।