गञ्ज नाम भाई नन्द लालः

पुटः - 6


ਛੇਵੀਂ ਪਾਤਸ਼ਾਹੀ ।
छेवीं पातशाही ।

षष्ठ गुरु, गुरु हर गोविन्द जी। षष्ठ गुरु गुरु हर गोविन्द जी के व्यक्तित्व पवित्र चमक प्रसार कर रहे थे, भयभीत प्रकाशों के रूप के आकार के प्रतिनिधित्व कर रहे थे। तस्य आशीर्वादपुञ्जानां भेदककान्तिः जगति दिवसप्रकाशं ददाति स्म, तस्य प्रशंसायाः कान्तिः एव सर्वथा अज्ञानजीविनां कृते अन्धकारं दूरीकरोति स्म तस्य खड्गः अत्याचारिणः शत्रून् नाशयति स्म, तस्य बाणाः च शिलाः सहजतया भङ्गयितुं शक्नुवन्ति स्म । तस्य सती चमत्काराः स्पष्टदिनवत् स्पष्टाः उज्ज्वलाः च आसन्; तस्य उच्छ्रितं प्राङ्गणं च प्रत्येकं उच्चं पवित्रं च आकाशं अपेक्षया अधिकं तेजस्वी आसीत्। सः येषु सङ्घषु आध्यात्मिकशिक्षाप्रदानस्य प्रवचनं भवति स्म, यत्र जगत् अलङ्कृतानां पञ्चमशालानां भव्यतां प्रकाशितं भवति स्म, तत्र सः आनन्दः आसीत् तस्य नामस्य प्रथमः 'हयः' वाहेगुरुनामस्य दिव्यशिक्षायाः दाता आसीत्, उभयलोकस्य मार्गदर्शकः च आसीत् । तस्य नामस्य प्रथमः 'हयः' वाहेगुरुनामस्य दिव्यशिक्षायाः दाता आसीत्, उभयलोकस्य मार्गदर्शकः च आसीत् । तस्य नामस्य दयालुः 'रे' सर्वेषां नेत्रस्य शिष्यः प्रियः च आसीत्; फारसी 'काफ' (गाफ) दिव्यस्नेहस्य मित्रतायाः च मोतीं प्रतिनिधियति स्म तथा च प्रथमः 'वायो' ताजगीं प्रदातुं गुलाबः आसीत् । शाश्वतजीवनप्रदः 'बे' अमरसत्यस्य किरणः आसीत्; सार्थकः 'मध्याह्न' नित्यगुरबानीयाः ईश्वरप्रदत्तः वरः आसीत्। तस्य नामनि अन्तिमः 'दालः' गुप्तस्य मुक्तरहस्यानां (प्रकृतेः) ज्ञानेन परिचितः आसीत् तथा च गुरुः सर्वाणि अदृश्यानि अलौकिकं च रहस्यानि स्पष्टतया द्रष्टुं समर्थः आसीत्।

ਵਾਹਿਗੁਰੂ ਜੀਓ ਸਤ ।
वाहिगुरू जीओ सत ।

वाहेगुरु एव सत्यम्, २.

ਵਾਹਿਗੁਰੂ ਜੀਓ ਹਾਜ਼ਰ ਨਾਜ਼ਰ ਹੈ ।
वाहिगुरू जीओ हाज़र नाज़र है ।

वाहेगुरुः सर्वव्यापी अस्ति

ਗੁਰੂ ਹਰਿ ਗੋਬਿੰਦ ਆਂ ਸਰਾਪਾ ਕਰਮ ।
गुरू हरि गोबिंद आं सरापा करम ।

गुरु हर गोविन्दः सनातनकृपावरणमूर्तिः आसीत्,

ਕਿ ਮਕਬੂਲ ਸ਼ੁਦ ਜ਼ੂ ਸ਼ਕੀ ਓ ਦਜ਼ਮ ।੮੧।
कि मकबूल शुद ज़ू शकी ओ दज़म ।८१।

तथा च, तस्य कारणात् अभाग्याः, सुस्तजनाः च अकालपुरखस्य दरबारे अपि स्वीकृताः आसन्। (८१) ९.

ਫ਼ਜ਼ਾਲੋ ਕਰਾਮਸ਼ ਫਜ਼ੂੰ ਅਜ ਹਿਸਾ ।
फ़ज़ालो करामश फज़ूं अज हिसा ।

फजालो क्रामश फज़ून' अज हिसा

ਸ਼ਿਕੋਹਿਸ਼ ਹਮਾ ਫ਼ਰ੍ਹਾਇ ਕਿਬਰੀਆ ।੮੨।
शिकोहिश हमा फ़र्हाइ किबरीआ ।८२।

शिकोहिश हमा फराहाये किब्रेया (८२) २.

ਵਜੂਦਸ਼ ਸਰਾਪਾ ਕਰਮਹਾਇ ਹੱਕ ।
वजूदश सरापा करमहाइ हक ।

वजूदश सारापा करम्हाये हक

ਜ਼ਿ ਖ੍ਵਾਸਾਂ ਰਬਾਇੰਦਾ ਗੂਇ ਸਬਕ ।੮੩।
ज़ि ख्वासां रबाइंदा गूइ सबक ।८३।

ज़े ख्वासान' रबाएन्दा गूये सबकक (८३) २.

ਹਮ ਅਜ਼ ਫ਼ੁਕਰੋ ਹਮ ਸਲਤਨਤ ਨਾਮਵਰ ।
हम अज़ फ़ुकरो हम सलतनत नामवर ।

हम्म अज़ फुक्रो हम्म सलातनात नामवर

ਬ-ਫ਼ਰਮਾਨਿ ਊ ਜੁਮਲਾ ਜ਼ੇਰੋ ਜ਼ਬਰ ।੮੪।
ब-फ़रमानि ऊ जुमला ज़ेरो ज़बर ।८४।

ब-फरमाने ऊ जुमला जायरो ज़बर (84)

ਦੋ ਆਲਮ ਮੁਨੱਵਰ ਜ਼ਿ ਅਨਵਾਰਿ ਊ ।
दो आलम मुनवर ज़ि अनवारि ऊ ।

दो आलं मौन्नावर जे अनवरे ऊ

ਹਮਾ ਤਿਸ਼ਨਾਇ ਫ਼ੈਜ਼ਿ ਦੀਦਾਰਿ ਊ ।੮੫।
हमा तिशनाइ फ़ैज़ि दीदारि ऊ ।८५।

हमा तिश्नाये फैजे दीदारे ऊ (85)