चतुर्थ गुरु, गुरु राम दास जी। चतुर्थगुरुगुरुरामदासजीपदं चतुर्णां पवित्रसम्प्रदायानां स्वर्गदूतानां पङ्क्तिभ्यः अधिकम् अस्ति । ये दिव्यन्यायालये स्वीकृताः ते तस्य सेवां कर्तुं नित्यं सज्जाः भवन्ति । प्रत्येकं अभागलं, अनार्यं, नीचम्, मलिनं, नीचं च व्यक्तिः, यः स्वद्वारे शरणं गतः, सः चतुर्थगुरुस्य आशीर्वादस्य माहात्म्यात् मानस्य, उल्लासस्य च आसने उपविष्टः भवति। यः कश्चित् पापी अनैतिकः च स्वस्य नाम ध्यायति स्म, तत् गृहाण, यत् सः स्वस्य अपराधस्य पापस्य च मलिनतां, मलं च स्वशरीरस्य अन्तेभ्यः दूरं कम्पयितुं समर्थः आसीत्। तस्य नाम्ना नित्यदक्षः 'किरणः' प्रत्येकस्य शरीरस्य आत्मा अस्ति; तस्य नामनि प्रथमः 'अलिफः' अन्येभ्यः सर्वेभ्यः नाम्भ्यः श्रेष्ठः उच्चतरः च अस्ति; शिरःतः अङ्गुष्ठपर्यन्तं परोपकारस्य दयालुतायाः च आदर्शः यः 'मीमः' सः सर्वशक्तिमान् प्रियः अस्ति; तस्य नामनि 'अलिफ' सहितं 'दल' सर्वदा वाहेगुरुनामस्य अनुकूलं भवति। अन्तिमः 'दृष्टः' प्रत्येकं विकलाङ्गं निर्धनं च सम्मानं, उल्लासं च दातुं शक्नोति, उभयलोकेषु साहाय्यं समर्थनं च कर्तुं पर्याप्तः अस्ति।
वाहेगुरु एव सत्यम्, २.
वाहेगुरुः सर्वव्यापी अस्ति
गुरु राम दास, सम्पूर्ण जगत के सम्पत्ति निधि
तथा, श्रद्धायाः पतिव्रतायाश्च क्षेत्रस्य रक्षकः/पालकः अस्ति। (६९) ९.
सः राजत्यागयोः प्रतीकं (स्वव्यक्तित्वे) समावेशयति,
तथा, सः राजानां राजा अस्ति। (७०) ९.
त्रिलोकानां जिह्वाः पृथिवीपातालाकाशानां च तस्य उल्लासस्य वर्णनं कर्तुं असमर्थाः,
तथा, चतुर्णां वेदानां षट् शास्त्राणां च मुक्तारूपाः सन्देशाः शब्दाः च (उपमाः व्यञ्जनाश्च) तस्य वाक्येभ्यः उद्भवन्ति। (७१) ९.
अकालपुरखः तं स्वस्य विशेषतया निकटप्रियेषु अन्यतमं इति चयनं कृतवान्,
तथा, स्वस्य व्यक्तिगतपवित्रात्मनापेक्षया अपि उच्चतरं पदं प्रति तं उन्नतवान्। (७२) ९.
सर्वे तस्य पुरतः प्रणामं कुर्वन्ति सत्यं निर्मलं च ।
उच्चो वा नीचः वा राजा वा भिक्षुकः। (७३) ९.