गञ्ज नाम भाई नन्द लालः

पुटः - 8


ਅਠਵੀਂ ਪਾਤਸ਼ਾਹੀ ।
अठवीं पातशाही ।

अष्टम गुरु, गुरु हर किशें जी। अष्टमः गुरुः गुरु हर किशेन जी वाहेगुरुस्य 'स्वीकृतानां' 'सती' विश्वासिनां मुकुटः, तस्मिन् विलीनानां च माननीयः स्वामी आसीत् । तस्य असाधारणः चमत्कारः विश्वप्रसिद्धः अस्ति तथा च तस्य व्यक्तित्वस्य कान्तिः 'सत्यं' प्रकाशयति। विशेषाः समीपस्थाः च तस्य कृते आत्मनः त्यागं कर्तुं प्रवृत्ताः सतीः च तस्य द्वारे नित्यं प्रणमन्ति। तस्य असंख्याकाः अनुयायिनः, येषां वास्तविकगुणानां प्रशंसा वर्तते, ते त्रिलोकस्य षड्दिशानां च अभिजातवर्गाः सन्ति, गुरुगुणानां भोजनालयात्, कुण्डात् च बिट्स्, स्क्रैप्स् च उद्धृत्य असंख्याकाः व्यक्तिः सन्ति तस्य नाम्ना रत्नजटिलः 'हयः' जगत्विजेतान् बलवन्तः च दिग्गजान् अपि पराजयितुं अवनयितुं च समर्थः अस्ति। सत्यकथकः 'रे' शाश्वतसिंहासनस्य राष्ट्रपतिपदवीं स्वीकृत्य आदरपूर्वकं उपविष्टुं अर्हति। तस्य नामनि अरबीभाषायाः 'काफः' उदारतायाः परोपकारस्य च द्वाराणि उद्घाटयितुं शक्नोति, गौरवपूर्णः 'शीन्' च स्वस्य धूमधामेन, प्रदर्शनेन च व्याघ्रासदृशान् प्रबलराक्षसान् अपि वशं कर्तुं, आक्रान्तं च कर्तुं शक्नोति। तस्य नाम्ना अन्तिमः 'मध्याह्नः' जीवने ताजगीं गन्धं च आनयति वर्धयति च, ईश्वरप्रदत्तवराणां निकटतमः मित्रः च अस्ति।

ਵਾਹਿਗੁਰੂ ਜੀਓ ਸਤ ।
वाहिगुरू जीओ सत ।

वाहेगुरु एव सत्यम्

ਵਾਹਿਗੁਰੂ ਜੀਓ ਹਾਜ਼ਰ ਨਾਜ਼ਰ ਹੈ ।
वाहिगुरू जीओ हाज़र नाज़र है ।

वाहेगुरुः सर्वव्यापी अस्ति

ਗੁਰੂ ਹਰਿ ਕਿਸ਼ਨ ਆਂ ਹਮਾ ਫਜ਼ਲੋ ਜੂਦ ।
गुरू हरि किशन आं हमा फज़लो जूद ।

गुरु हर किशेन प्रसाद-उपकार-मूर्तिः,

ਹੱਕਸ਼ ਅਜ਼ ਹਮਾ ਖ਼ਾਸਗਾਂ ਬ-ਸਤੂਦ ।੯੩।
हकश अज़ हमा क़ासगां ब-सतूद ।९३।

तथा अकालपुरखस्य सर्वेषु विशेषेषु चयनितेषु च समीपस्थेषु सर्वाधिकं प्रशंसितः अस्ति। (९३) ९.

ਮਿਆਨਿ ਹੱਕੋ ਊ ਫ਼ਸਾਲੁ-ਲ ਵਰਕ ।
मिआनि हको ऊ फ़सालु-ल वरक ।

तस्य अकालपुरखस्य च विभाजनभित्तिः केवलं कृशपत्रमेव,

ਵਜੂਦਸ਼ ਹਮਾ ਫ਼ਜ਼ਲੋ ਅਫਜ਼ਾਲਿ ਹੱਕ ।੯੪।
वजूदश हमा फ़ज़लो अफज़ालि हक ।९४।

तस्य सम्पूर्णं भौतिकं अस्तित्वं वाहेगुरुस्य करुणानां, दानानां च पुटम् अस्ति। (९४) ९.

ਹਮਾ ਸਾਇਲੇ ਲੁਤਫ਼ਿ ਹੱਕ ਪਰਵਰਸ਼ ।
हमा साइले लुतफ़ि हक परवरश ।

तस्य दयायाः प्रसादात् च उभौ लोकौ सफलौ भवतः ।

ਜ਼ਮੀਨੋ ਜਮਾਂ ਜੁਮਲਾ ਫ਼ਰਮਾਂ ਬਰਸ਼ ।੯੫।
ज़मीनो जमां जुमला फ़रमां बरश ।९५।

तथा, तस्य दया, दया च एव सूर्यस्य प्रबलं शक्तिशालीं च प्रकाशं लघुतमकणे बहिः आनयति। (९५) ९.

ਤੁਫ਼ੈਲਸ਼ ਦੋ ਆਲਮ ਖ਼ੁਦ ਕਾਮਯਾਬ ।
तुफ़ैलश दो आलम क़ुद कामयाब ।

सर्वे तस्य दिव्यपालनार्थं याचकाः,

ਅਜ਼ੋ ਗਸ਼ਤਾ ਹਰ ਜ਼ੱਰਾ ਖੁਰਸ਼ੀਦ ਤਾਬ ।੯੬।
अज़ो गशता हर ज़रा खुरशीद ताब ।९६।

तथा, समग्रं जगत् युगं च तस्य आज्ञानुयायिनः। (९६) ९.

ਹਮਾ ਖ਼ਾਸਗਾਂ ਰਾ ਕਫ਼ਿ ਇਸਮਤਸ਼ ।
हमा क़ासगां रा कफ़ि इसमतश ।

तस्य रक्षणं तस्य सर्वेषां निष्ठावान् अनुयायिनां कृते ईश्वरदत्तं दानम् अस्ति,

ਸਰਾ ਤਾ ਸਮਾ ਜੁਮਲਾ ਫ਼ਰਮਾਂ-ਬਰਸ਼ ।੯੭।
सरा ता समा जुमला फ़रमां-बरश ।९७।

पातालात् आकाशपर्यन्तं च सर्वे तस्य आज्ञावशाः। (९७) ९.