अष्टम गुरु, गुरु हर किशें जी। अष्टमः गुरुः गुरु हर किशेन जी वाहेगुरुस्य 'स्वीकृतानां' 'सती' विश्वासिनां मुकुटः, तस्मिन् विलीनानां च माननीयः स्वामी आसीत् । तस्य असाधारणः चमत्कारः विश्वप्रसिद्धः अस्ति तथा च तस्य व्यक्तित्वस्य कान्तिः 'सत्यं' प्रकाशयति। विशेषाः समीपस्थाः च तस्य कृते आत्मनः त्यागं कर्तुं प्रवृत्ताः सतीः च तस्य द्वारे नित्यं प्रणमन्ति। तस्य असंख्याकाः अनुयायिनः, येषां वास्तविकगुणानां प्रशंसा वर्तते, ते त्रिलोकस्य षड्दिशानां च अभिजातवर्गाः सन्ति, गुरुगुणानां भोजनालयात्, कुण्डात् च बिट्स्, स्क्रैप्स् च उद्धृत्य असंख्याकाः व्यक्तिः सन्ति तस्य नाम्ना रत्नजटिलः 'हयः' जगत्विजेतान् बलवन्तः च दिग्गजान् अपि पराजयितुं अवनयितुं च समर्थः अस्ति। सत्यकथकः 'रे' शाश्वतसिंहासनस्य राष्ट्रपतिपदवीं स्वीकृत्य आदरपूर्वकं उपविष्टुं अर्हति। तस्य नामनि अरबीभाषायाः 'काफः' उदारतायाः परोपकारस्य च द्वाराणि उद्घाटयितुं शक्नोति, गौरवपूर्णः 'शीन्' च स्वस्य धूमधामेन, प्रदर्शनेन च व्याघ्रासदृशान् प्रबलराक्षसान् अपि वशं कर्तुं, आक्रान्तं च कर्तुं शक्नोति। तस्य नाम्ना अन्तिमः 'मध्याह्नः' जीवने ताजगीं गन्धं च आनयति वर्धयति च, ईश्वरप्रदत्तवराणां निकटतमः मित्रः च अस्ति।
वाहेगुरु एव सत्यम्
वाहेगुरुः सर्वव्यापी अस्ति
गुरु हर किशेन प्रसाद-उपकार-मूर्तिः,
तथा अकालपुरखस्य सर्वेषु विशेषेषु चयनितेषु च समीपस्थेषु सर्वाधिकं प्रशंसितः अस्ति। (९३) ९.
तस्य अकालपुरखस्य च विभाजनभित्तिः केवलं कृशपत्रमेव,
तस्य सम्पूर्णं भौतिकं अस्तित्वं वाहेगुरुस्य करुणानां, दानानां च पुटम् अस्ति। (९४) ९.
तस्य दयायाः प्रसादात् च उभौ लोकौ सफलौ भवतः ।
तथा, तस्य दया, दया च एव सूर्यस्य प्रबलं शक्तिशालीं च प्रकाशं लघुतमकणे बहिः आनयति। (९५) ९.
सर्वे तस्य दिव्यपालनार्थं याचकाः,
तथा, समग्रं जगत् युगं च तस्य आज्ञानुयायिनः। (९६) ९.
तस्य रक्षणं तस्य सर्वेषां निष्ठावान् अनुयायिनां कृते ईश्वरदत्तं दानम् अस्ति,
पातालात् आकाशपर्यन्तं च सर्वे तस्य आज्ञावशाः। (९७) ९.