वाहेगुरुः सर्वव्यापी अस्ति
प्रतिदिनं प्रातः सायं च मम हृदयं आत्मा च,
श्रद्धया च स्पष्टतया च मम शिरः ललाटं च (१) ।
मम गुरवे यज्ञं करिष्यति, .
कोटिगुणं शिरः प्रणम्य च विनयेन यज्ञं कुरु | (२) ९.
यतः, सः साधारणेभ्यः मानवेभ्यः दूतान् सृष्टवान्,
तथा, सः पार्थिवजीवानां स्थितिं गौरवं च उन्नतवान्। (३) ९.
तेन सत्कृताः सर्वे तस्य पादरजः एव वस्तुतः ।
तथा, सर्वे देवा देवीः तस्य कृते आत्मत्यागं कर्तुं इच्छन्ति। (४) ९.
यद्यपि, सहस्राणि चन्द्रसूर्याणि शिनिगं भवेयुः,
अद्यापि तस्य विना सर्वं जगत् अन्धकारे भविष्यति। (५) ९.
पवित्रः सती गुरुः स्वयं अकालपुरखस्य प्रतिबिम्बः,
तदेव कारणं यत् मया तं हृदयान्तर्गतम् । (६) ९.
ये व्यक्तिः तं न चिन्तयन्ति, ।
हृदयात्मनः फलं व्यर्थं व्यर्थं कृतमिति गृहाण। (७) ९.
सस्तेन फलैः भारितम् अयं क्षेत्रः, २.
यदा हृदयं पश्यति तदा (८) ।
ततः तान् पश्यन् विशेषप्रकारं सुखं प्राप्नोति,
तथा, तान् उद्धर्तुं तान् प्रति धावति। (९) ९.
तथापि सः स्वक्षेत्रेभ्यः किमपि परिणामं न प्राप्नोति,
तथा, प्रत्यागच्छति निराशः क्षुधार्तः, तृषितः, दुर्बलः च। (१०) ९.
सतगुरुं विना सर्वं यथावत् मन्तव्यम्
क्षेत्रं पक्वं वर्धितं तु तृणकण्टकपूर्णम्। (११) ९.
पहली पातशाही (श्री गुरु नानक देव जी)। प्रथमः सिक्खगुरुः गुरुनानकदेवजी एव सर्वशक्तिमान् यथार्थं सर्वशक्तिमान् च तेजः प्रकाशयति स्म तथा च तस्मिन् पूर्णविश्वासस्य ज्ञानस्य महत्त्वं प्रकाशयति स्म। सः एव नित्याध्यात्मस्य ध्वजं उत्थाप्य दिव्यबोधस्य अज्ञानस्य अन्धकारं निवारयति स्म, अकालपुरखस्य सन्देशस्य प्रचारस्य दायित्वं च स्वस्कन्धेषु गृहीतवान् । प्रारम्भिककालात् आरभ्य वर्तमानलोकपर्यन्तं सर्वे स्वद्वारे रजः इति स्वं मन्यन्ते; उच्चतमः पदस्थः प्रभुः स्वयमेव तस्य स्तुतिं गायति; तस्य च शिष्य-छात्रः वाहेगुरुस्यैव दिव्यवंशः। प्रत्येकं चतुर्थः षष्ठः च दूतः स्वव्यञ्जनेषु गुरुस्य उल्लासस्य वर्णनं कर्तुं असमर्थः भवति; तस्य च कान्तिपूर्णः ध्वजः उभयलोकयोः उपरि उड्डीयते। तस्य आज्ञायाः उदाहरणानि सन्ति प्रॉविडेन्टात् निर्गताः तेजस्वीकिरणाः, तस्य तुलने कोटिकोटिसूर्यचन्द्राः अन्धकारसागरेषु मग्नाः भवन्ति तस्य वचनं, सन्देशः, आदेशः च जगतः जनानां कृते सर्वोच्चः अस्ति तथा च तस्य अनुशंसाः उभयलोकेषु सर्वथा प्रथमस्थाने सन्ति। तस्य सत्या उपाधिः उभयोः लोकयोः मार्गदर्शकः अस्ति; तस्य च यथार्थः स्वभावः पापस्य करुणा। वाहेगुरुस्य प्राङ्गणे देवाः तस्य पादकमलस्य रजः चुम्बनं सौभाग्यं मन्यन्ते तथा च उच्चदरबारस्य कोणाः अस्य गुरुस्य दासाः सेवकाः च सन्ति। तस्य नामनि द्वयोः एनयोः पोषणकर्ता, पोषकः ans समीपस्थः (वरदानः, समर्थनः, उपकारः च) चित्रितः अस्ति; मध्यः क अकालपुरखस्य प्रतिनिधित्वं करोति, अन्तिमः के च परममहानबी इत्यस्य प्रतिनिधित्वं करोति । तस्य भिक्षा लौकिकविक्षेपेभ्यः विरक्तिपट्टिकां उच्चतमस्तरं प्रति उन्नयति तथा च तस्य उदारता परोपकारः च सर्वत्र उभयलोकेषु प्रचलति।
वाहेगुरु एव सत्यम्, २.
वाहेगुरुः सर्वव्यापी अस्ति
नानकः सम्राट् तस्य धर्मः सत्यः,
स च, तस्य सदृशः अन्यः भविष्यद्वादिः न अभवत् यः अस्मिन् जगति उद्भूतः। (१३) ९.
तस्य भिक्षा (उपदेशाभ्यासेन) साधुजीवनस्य शिरः उच्छ्रितं उत्थापयति,
तस्य च मते सत्यस्य, उदात्तकर्मणां च सिद्धान्तानां कृते स्वजीवनस्य उद्यमं कर्तुं सज्जाः भवेयुः। (१४) ९.
उच्चपदवीविशेषः वा सामान्यजनाः वा दूताः वा
स्वर्गाङ्गणस्य प्रेक्षकाः वा सर्वे तस्य पादकमलस्य रजः कामका-याचकाः। (१५) ९.
यदा ईश्वरः एव तस्य उपरि स्तुतिं वर्षयति तदा अहं तस्मिन् किं योजयितुं शक्नोमि?
वस्तुतः मया अनुमोदनमार्गे कथं यात्रा कर्तव्या ? (१६) ९.
आत्मालोकात् कोटिः स्वर्गदूताः तस्य भक्ताः,
तथा, अस्मात् जगतः कोटिकोटिजनाः अपि तस्य शिष्याः सन्ति। (१७) ९.
आध्यात्मिकलोकस्य देवाः सर्वे तस्य कृते आत्मत्यागं कर्तुं इच्छन्ति,
तथा, आध्यात्मिकजगत्स्य सर्वे दूताः अपि तस्य अनुसरणं कर्तुं सज्जाः सन्ति। (१८) ९.
जगतः जनाः सर्वे तस्य सृष्टयः स्वर्गदूतत्वेन,
तथा, तस्य दृष्टिः सर्वेषां अधरेषु स्पष्टतया प्रकटिता भवति। (१९) ९.
तस्य सङ्गं भोक्माणाः सर्वे सहचराः (आध्यात्मवादस्य) ज्ञानिनः भवन्ति।
तथा, ते स्वभाषणेषु वाहेगुरुस्य वैभवस्य वर्णनं कर्तुं आरभन्ते। (२०) ९.
तेषां मानः, मानः, स्थितिः, पदं च नाम, छापाः च अस्मिन् जगति सदा तिष्ठन्ति;
तथा, सती प्रजापतिः तेभ्यः अन्येभ्यः अधिकं पदं ददाति। (२१) ९.
यदा उभयोः जगतः भविष्यद्वादिना उक्तम्
तस्योपकारेण सर्वशक्तिमान् वाहेगुरु उवाच ॥२२॥
ततोऽहं दासोऽहं तव दासः ।
तथा, अहं तव सर्वेषां साधारणानां विशेषाणां च पादरजः” (२३)
एवं तमब्रवीत्सु विनयेन॥
ततः पुनः पुनः समाना प्रतिक्रिया प्राप्ता । (२४) ९.
अहम् अकालपुर्खः त्वयि तिष्ठामि न च त्वदन्यं परिजानीम्।
यदहं वाहीगुरुः कामये, तत् करोमि; न्यायमेव च करोमि" (२५)
"भवता ध्यानं (मम नामस्य) सर्वलोकं दर्शयेत्,
तथा, मम (अकालपुरखस्य) कुडोः माध्यमेन प्रत्येकं सतीं पवित्रं च कुरु।" (२६)
"अहं तव मित्रं शुभकामनी च सर्वत्र सर्वेषु परिस्थितिषु, अहं च तव शरणम्;
अहं भवतः समर्थनार्थं तत्र अस्मि, अहं च भवतः आतुरः प्रशंसकः अस्मि" (२७)
यः कश्चित् भवतः नाम उन्नतिं कर्तुं भवन्तं प्रसिद्धिं कर्तुं प्रयतेत ।
सः वस्तुतः मां हृदयात्मना अनुमोदयति स्म” (२८)
ततः कृपया भवतः असीमितं सत्तां दर्शयतु,
तथा, एवं मम कठिनसङ्कल्पान् परिस्थितयः च शिथिलाः कुर्वन्तु। (२९) ९.
त्वया लोके आगत्य मार्गदर्शकः कप्तानः इव कार्यं कर्तव्यः।
यतो हि यवकणिकमपि न मूल्यं लोकोऽयं मया विना अलपुरखम्” (३०) ।
"वास्तवतः यदा अहं भवतः मार्गदर्शकः, मार्गदर्शकः च अस्मि,
ततः, त्वं स्वपादैः संसारयात्राम् परिक्रमेत्” (३१) ।
यस्मै रोचमानं दिशं च दर्शयामि लोके ।
ततः तस्य कृते हृदि आनन्दं सुखं च आनयामि” (३२) ।
यं यं मम क्रोधात् दुर्मार्गे स्थापयिष्यामि ।
न शक्ष्यति मां अकालपुरखं त्वत्परामर्शपरामर्शेऽपि” (३३) ।
मया विना लोकोऽयं दुर्दिश्यते, भ्रष्टः च भवति,
मम जादूना स्वयं जादूगरः अभवत्। (३४) ९.
मम आकर्षणानि मन्त्राणि च मृतान् जीवितान् आनयन्ति,
तथा, ये (पापे) जीवन्ति ते तान् हन्ति। (३५) ९.
मम आकर्षणानि 'अग्निम्' साधारणं जलं परिणमयन्ति,
साधारणजलेन च अग्नयः निर्वापयन्ति, शीतलयन्ति च। (३६) ९.
मम आकर्षणानि यत् रोचन्ते तत् कुर्वन्ति;
तथा, ते सर्वान् भौतिकान् अभौतिकान् च स्वमन्त्रेण रहस्यं कुर्वन्ति। (३७) ९.
तेषां मार्गं मम दिशि विवर्तयतु ।
यथा ते मम वचनं सन्देशं च स्वीकृत्य प्राप्तुं शक्नुवन्ति। (३८) ९.
न गच्छन्ति मन्त्रान् मम ध्यानं विहाय, ।
तथा, ते मम द्वारं प्रति विना अन्यस्मिन् दिशि न गच्छन्ति। (३९) ९.
यतः ते पातालात् मुक्ताः अभवन् ।
अन्यथा बद्धहस्ताः पतन्ति स्म । (४०) ९.
इदं सर्वं जगत् एकान्तात् परं यावत् ।
अयं संसारः क्रूरः भ्रष्टः च इति सन्देशं प्रसारयति। (४१) ९.
न ते मम कारणात् किमपि दुःखं सुखं वा अवगच्छन्ति,
तथा च, मया विना ते सर्वे भ्रान्ताः, भ्रान्ताः च सन्ति। (४२) ९.
समागच्छन्ति च ताराभ्यां च
शोकसुखदिनानि गणयन्ति। (४३) ९.
ततः कुण्डलीषु स्वस्य शुभं न तावत् सौभाग्यं लिखन्ति,
कदाचिद् पूर्वम् अन्यदा पश्चात् च यथा-(४४) इति ।
ध्यानकार्येषु न दृढाः सुसंगताः च ।
तथा, ते भ्रान्ताः भ्रान्ताः च व्यक्तिः इव वदन्ति, प्रक्षेपणं च कुर्वन्ति। (४५) ९.
तेषां ध्यानं मम ध्यानं प्रति मुखं च विचलयन्तु
यथा ते मम विषये प्रवचनात् परं किमपि मित्रं न मन्यन्ते। (४६) ९.
यथा अहं तेषां लौकिककार्यं सम्यक् मार्गे स्थापयितुं शक्नोमि,
तथा, दिव्यकान्तिना तेषां प्रवृत्तीनां प्रवृत्तीनां च सुधारं परिष्कारं च कर्तुं शक्नोमि स्म। (४७) ९.
एतदर्थं त्वां मया सृष्टम्
यथा भवन्तः सम्पूर्णं जगत् सम्यक् मार्गं प्रति प्रेषयितुं नेता भवेयुः। (४८) ९.
तेषां हृदयात् मनसा च द्वन्द्वप्रेमं त्वया विसर्जयितव्यम्,
तथा, त्वया तान् सत्यमार्गं प्रति निर्देशयितव्याः। (४९) ९.
गुरुः (नानकः) अवदत्- "अस्मिन् अद्भुते कार्ये अहं कथं तावत् समर्थः भवेयम्" इति
यत् अहं सर्वेषां मनः सत्यमार्गं प्रति विचलितुं शक्नोमि” (५०)
गुरुः अवदत्-"न चमत्कारस्य समीपे अहं कुत्रापि नास्मि।
अकालपुरखरूपस्य भव्यतायाः, उत्तमतायाः च अपेक्षया अहं गुणरहितः नीचः अस्मि।" (५१)
तथापि तव आज्ञा सर्वथा मम हृदयात्मना ग्राह्यः ।
न च, क्षणमपि तव आदेशस्य प्रमादं करिष्यामि" (५२) ।
केवलं त्वमेव जनान् सम्यक् मार्गे नेतुम् मार्गदर्शकः, सर्वेषां मार्गदर्शकः च;
त्वं एव मार्गं नेतुं शक्नोषि, सर्वेषां मनः भवतः चिन्तनपद्धतिं प्रति ढालितुं शक्नोषि । (५३) ९.