यत् त्वं सर्वैः अभिवादितः असि!
स त्वं नित्यं निष्कामेश्वरः!
यत् त्वं अजेयः असि!
यत् त्वं अभेद्यः अप्रतिमः सत्ता असि! १२७ इति
यत् त्वं औं आदिमसत्ता असि!
यत् त्वमपि अनारम्भः असि!
तत् थु कला अशरीरहीनं च!
यत् त्वं त्रिगुणानां नाशकः पुनर्स्थापनकर्ता च असि! १२८
यत् त्वं त्रिदेवगुणनाशक असि!
यत् त्वं अमरः अभेद्यः असि!
सः तव दैवलेखः सर्वेषां कृते अस्ति!
यत् त्वं सर्वान् प्रेम करोषि! १२९
यत् त्वं त्रिलोकानां भोक्ता सत्ता असि!
यत् त्वं अखण्डः अस्पृष्टः च असि!
यत् त्वं नरकस्य नाशकः असि!
यत् त्वं पृथिवीं व्यापसि ! १३०
तव महिमा अवाच्यः इति!
यत् त्वं नित्यः असि!
यत् त्वं असंख्यविविधवेषेषु तिष्ठसि!
यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३१