जापु साहिब

(पुटः: 26)


ਸਮਸਤੁਲ ਸਲਾਮ ਹੈਂ ॥
समसतुल सलाम हैं ॥

यत् त्वं सर्वैः अभिवादितः असि!

ਸਦੈਵਲ ਅਕਾਮ ਹੈਂ ॥
सदैवल अकाम हैं ॥

स त्वं नित्यं निष्कामेश्वरः!

ਨ੍ਰਿਬਾਧ ਸਰੂਪ ਹੈਂ ॥
न्रिबाध सरूप हैं ॥

यत् त्वं अजेयः असि!

ਅਗਾਧ ਹੈਂ ਅਨੂਪ ਹੈਂ ॥੧੨੭॥
अगाध हैं अनूप हैं ॥१२७॥

यत् त्वं अभेद्यः अप्रतिमः सत्ता असि! १२७ इति

ਓਅੰ ਆਦਿ ਰੂਪੇ ॥
ओअं आदि रूपे ॥

यत् त्वं औं आदिमसत्ता असि!

ਅਨਾਦਿ ਸਰੂਪੈ ॥
अनादि सरूपै ॥

यत् त्वमपि अनारम्भः असि!

ਅਨੰਗੀ ਅਨਾਮੇ ॥
अनंगी अनामे ॥

तत् थु कला अशरीरहीनं च!

ਤ੍ਰਿਭੰਗੀ ਤ੍ਰਿਕਾਮੇ ॥੧੨੮॥
त्रिभंगी त्रिकामे ॥१२८॥

यत् त्वं त्रिगुणानां नाशकः पुनर्स्थापनकर्ता च असि! १२८

ਤ੍ਰਿਬਰਗੰ ਤ੍ਰਿਬਾਧੇ ॥
त्रिबरगं त्रिबाधे ॥

यत् त्वं त्रिदेवगुणनाशक असि!

ਅਗੰਜੇ ਅਗਾਧੇ ॥
अगंजे अगाधे ॥

यत् त्वं अमरः अभेद्यः असि!

ਸੁਭੰ ਸਰਬ ਭਾਗੇ ॥
सुभं सरब भागे ॥

सः तव दैवलेखः सर्वेषां कृते अस्ति!

ਸੁ ਸਰਬਾ ਅਨੁਰਾਗੇ ॥੧੨੯॥
सु सरबा अनुरागे ॥१२९॥

यत् त्वं सर्वान् प्रेम करोषि! १२९

ਤ੍ਰਿਭੁਗਤ ਸਰੂਪ ਹੈਂ ॥
त्रिभुगत सरूप हैं ॥

यत् त्वं त्रिलोकानां भोक्ता सत्ता असि!

ਅਛਿਜ ਹੈਂ ਅਛੂਤ ਹੈਂ ॥
अछिज हैं अछूत हैं ॥

यत् त्वं अखण्डः अस्पृष्टः च असि!

ਕਿ ਨਰਕੰ ਪ੍ਰਣਾਸ ਹੈਂ ॥
कि नरकं प्रणास हैं ॥

यत् त्वं नरकस्य नाशकः असि!

ਪ੍ਰਿਥੀਉਲ ਪ੍ਰਵਾਸ ਹੈਂ ॥੧੩੦॥
प्रिथीउल प्रवास हैं ॥१३०॥

यत् त्वं पृथिवीं व्यापसि ! १३०

ਨਿਰੁਕਤਿ ਪ੍ਰਭਾ ਹੈਂ ॥
निरुकति प्रभा हैं ॥

तव महिमा अवाच्यः इति!

ਸਦੈਵੰ ਸਦਾ ਹੈਂ ॥
सदैवं सदा हैं ॥

यत् त्वं नित्यः असि!

ਬਿਭੁਗਤਿ ਸਰੂਪ ਹੈਂ ॥
बिभुगति सरूप हैं ॥

यत् त्वं असंख्यविविधवेषेषु तिष्ठसि!

ਪ੍ਰਜੁਗਤਿ ਅਨੂਪ ਹੈਂ ॥੧੩੧॥
प्रजुगति अनूप हैं ॥१३१॥

यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३१