जापु साहिब

(पुटः: 25)


ਗਨੀਮੁਲ ਸਿਕਸਤੈ ॥
गनीमुल सिकसतै ॥

यत् त्वं महाशत्रुणां विजयी असि!

ਗਰੀਬੁਲ ਪਰਸਤੈ ॥
गरीबुल परसतै ॥

यत् त्वं नीचानां रक्षकः असि!

ਬਿਲੰਦੁਲ ਮਕਾਨੈਂ ॥
बिलंदुल मकानैं ॥

तत् तव धाम परमम् !

ਜਮੀਨੁਲ ਜਮਾਨੈਂ ॥੧੨੨॥
जमीनुल जमानैं ॥१२२॥

स त्वं पृथिव्यां स्वर्गे च व्याप्तः! १२२

ਤਮੀਜੁਲ ਤਮਾਮੈਂ ॥
तमीजुल तमामैं ॥

यत् त्वं सर्वान् विवेकं करोषि!

ਰੁਜੂਅਲ ਨਿਧਾਨੈਂ ॥
रुजूअल निधानैं ॥

यत् त्वं अत्यन्तं विचारशीलः असि!

ਹਰੀਫੁਲ ਅਜੀਮੈਂ ॥
हरीफुल अजीमैं ॥

यत् त्वं महान् मित्रः असि!

ਰਜਾਇਕ ਯਕੀਨੈਂ ॥੧੨੩॥
रजाइक यकीनैं ॥१२३॥

यत् त्वं अवश्यमेवhe भोजनदात्री असि! १२३ इति

ਅਨੇਕੁਲ ਤਰੰਗ ਹੈਂ ॥
अनेकुल तरंग हैं ॥

स त्वं सागरवत् असंख्यतरङ्गाः सन्ति!

ਅਭੇਦ ਹੈਂ ਅਭੰਗ ਹੈਂ ॥
अभेद हैं अभंग हैं ॥

यत् त्वं अमरः असि, तव रहस्यं कोऽपि ज्ञातुं न शक्नोति!

ਅਜੀਜੁਲ ਨਿਵਾਜ ਹੈਂ ॥
अजीजुल निवाज हैं ॥

यत् त्वं भक्तान् रक्षसि !

ਗਨੀਮੁਲ ਖਿਰਾਜ ਹੈਂ ॥੧੨੪॥
गनीमुल खिराज हैं ॥१२४॥

यत् त्वं दुष्टान् दण्डयसि! १२४

ਨਿਰੁਕਤ ਸਰੂਪ ਹੈਂ ॥
निरुकत सरूप हैं ॥

तत् तव सत्ता अनुक्रमणिकम् अस्ति!

ਤ੍ਰਿਮੁਕਤਿ ਬਿਭੂਤ ਹੈਂ ॥
त्रिमुकति बिभूत हैं ॥

स तव महिमा गुणत्रयात् परम् अस्ति!

ਪ੍ਰਭੁਗਤਿ ਪ੍ਰਭਾ ਹੈਂ ॥
प्रभुगति प्रभा हैं ॥

सः तव एव परमशक्तिशाली कान्तिः!

ਸੁ ਜੁਗਤਿ ਸੁਧਾ ਹੈਂ ॥੧੨੫॥
सु जुगति सुधा हैं ॥१२५॥

यत् त्वं सर्वदा सर्वैः सह एकीकृतः असि! १२५

ਸਦੈਵੰ ਸਰੂਪ ਹੈਂ ॥
सदैवं सरूप हैं ॥

यत् त्वं नित्य सत्ता असि!

ਅਭੇਦੀ ਅਨੂਪ ਹੈਂ ॥
अभेदी अनूप हैं ॥

यत् त्वं अविभक्तः अप्रतिमः च असि!

ਸਮਸਤੋ ਪਰਾਜ ਹੈਂ ॥
समसतो पराज हैं ॥

यत् त्वं सर्वेषां प्रजापतिः असि!

ਸਦਾ ਸਰਬ ਸਾਜ ਹੈਂ ॥੧੨੬॥
सदा सरब साज हैं ॥१२६॥

यत् त्वं सर्वदा सर्वेषां अलङ्कारः असि! १२६