यत् त्वं महाशत्रुणां विजयी असि!
यत् त्वं नीचानां रक्षकः असि!
तत् तव धाम परमम् !
स त्वं पृथिव्यां स्वर्गे च व्याप्तः! १२२
यत् त्वं सर्वान् विवेकं करोषि!
यत् त्वं अत्यन्तं विचारशीलः असि!
यत् त्वं महान् मित्रः असि!
यत् त्वं अवश्यमेवhe भोजनदात्री असि! १२३ इति
स त्वं सागरवत् असंख्यतरङ्गाः सन्ति!
यत् त्वं अमरः असि, तव रहस्यं कोऽपि ज्ञातुं न शक्नोति!
यत् त्वं भक्तान् रक्षसि !
यत् त्वं दुष्टान् दण्डयसि! १२४
तत् तव सत्ता अनुक्रमणिकम् अस्ति!
स तव महिमा गुणत्रयात् परम् अस्ति!
सः तव एव परमशक्तिशाली कान्तिः!
यत् त्वं सर्वदा सर्वैः सह एकीकृतः असि! १२५
यत् त्वं नित्य सत्ता असि!
यत् त्वं अविभक्तः अप्रतिमः च असि!
यत् त्वं सर्वेषां प्रजापतिः असि!
यत् त्वं सर्वदा सर्वेषां अलङ्कारः असि! १२६