जापु साहिब

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਜਾਪੁ ॥
जापु ॥

बनी का नाम : जापु साहब

ਸ੍ਰੀ ਮੁਖਵਾਕ ਪਾਤਿਸਾਹੀ ੧੦ ॥
स्री मुखवाक पातिसाही १० ॥

द दशमसार्वभौमस्य पवित्रं वचनम् : १.

ਛਪੈ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
छपै छंद ॥ त्व प्रसादि ॥

छपाई स्तन्जा । तव अनुग्रहेण

ਚਕ੍ਰ ਚਿਹਨ ਅਰੁ ਬਰਨ ਜਾਤਿ ਅਰੁ ਪਾਤਿ ਨਹਿਨ ਜਿਹ ॥
चक्र चिहन अरु बरन जाति अरु पाति नहिन जिह ॥

चिह्नहीनं चिह्नं च यः, जातिरेखाहीनः।

ਰੂਪ ਰੰਗ ਅਰੁ ਰੇਖ ਭੇਖ ਕੋਊ ਕਹਿ ਨ ਸਕਤ ਕਿਹ ॥
रूप रंग अरु रेख भेख कोऊ कहि न सकत किह ॥

वर्णहीनं रूपं विना विशिष्टं नियमं च यः।

ਅਚਲ ਮੂਰਤਿ ਅਨਭਉ ਪ੍ਰਕਾਸ ਅਮਿਤੋਜਿ ਕਹਿਜੈ ॥
अचल मूरति अनभउ प्रकास अमितोजि कहिजै ॥

असीमा गतिश्च यः, सर्वतेजः, अवर्णनीयः समुद्रः।

ਕੋਟਿ ਇੰਦ੍ਰ ਇੰਦ੍ਰਾਣ ਸਾਹੁ ਸਾਹਾਣਿ ਗਣਿਜੈ ॥
कोटि इंद्र इंद्राण साहु साहाणि गणिजै ॥

कोटि-कोटि-इन्द्रराजेश्वरः सर्वलोक-भूतानां स्वामी।

ਤ੍ਰਿਭਵਣ ਮਹੀਪ ਸੁਰ ਨਰ ਅਸੁਰ ਨੇਤ ਨੇਤ ਬਨ ਤ੍ਰਿਣ ਕਹਤ ॥
त्रिभवण महीप सुर नर असुर नेत नेत बन त्रिण कहत ॥

प्रत्येकं पर्णविटपः घोषयति यत् न एषः त्वं असि

ਤ੍ਵ ਸਰਬ ਨਾਮ ਕਥੈ ਕਵਨ ਕਰਮ ਨਾਮ ਬਰਨਤ ਸੁਮਤਿ ॥੧॥
त्व सरब नाम कथै कवन करम नाम बरनत सुमति ॥१॥

तव सर्वाणि नामानि वक्तुं न शक्यन्ते। तव कर्म-नाम सौम्यहृदया प्रयच्छति।1.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਨਮਸਤ੍ਵੰ ਅਕਾਲੇ ॥
नमसत्वं अकाले ॥

नमस्ते ते कालातीपते |

ਨਮਸਤ੍ਵੰ ਕ੍ਰਿਪਾਲੇ ॥
नमसत्वं क्रिपाले ॥

नमस्ते ते परोपकारी भगवन् !

ਨਮਸਤੰ ਅਰੂਪੇ ॥
नमसतं अरूपे ॥

नमोऽस्तु ते निराकार भगवन् !

ਨਮਸਤੰ ਅਨੂਪੇ ॥੨॥
नमसतं अनूपे ॥२॥

नमोऽस्तु ते अद्भुतेश्वर! २.

ਨਮਸਤੰ ਅਭੇਖੇ ॥
नमसतं अभेखे ॥

नमोऽस्तु ते विघ्नेश्वर!

ਨਮਸਤੰ ਅਲੇਖੇ ॥
नमसतं अलेखे ॥

नमस्ते नमस्ते हे लेखाहीन प्रभु!

ਨਮਸਤੰ ਅਕਾਏ ॥
नमसतं अकाए ॥

नमोऽस्तु ते अशरीरेश्वर!

ਨਮਸਤੰ ਅਜਾਏ ॥੩॥
नमसतं अजाए ॥३॥

नमोऽस्तु ते अजन्मेश्वर!३.

ਨਮਸਤੰ ਅਗੰਜੇ ॥
नमसतं अगंजे ॥

नमस्ते ते अविनाशी भगवन् !