यत् त्वं सर्वेषां बलम् असि!
यत् त्वं सर्वेषां जीवनम् असि!
यत् त्वं सर्वेषु देशेषु असि!
यत् त्वं वेषधारी असि! ११७ इति
यत् त्वं सर्वत्र पूजितः असि!
यत् त्वं सर्वेषां परमो नियन्त्रकः असि!
यत् त्वं सर्वत्र स्मर्यते!
यत् त्वं सर्वत्र प्रतिष्ठितः असि! ११८
यत् त्वं सर्वं प्रकाशयसि!
यत् त्वं सर्वैः सम्मानितः असि!
स त्वं सर्वेषां इन्द्रः (राजा) !
यत् त्वं सर्वेषां चन्द्रः (प्रकाशः) असि! ११९
यत् त्वं सर्वशक्तयः स्वामी असि!
यत् त्वं परमबुद्धिमान् असि!
यत् त्वं परमबुद्धिमान् विद्वान् च असि!
यत् त्वं भाषानां स्वामी असि! १२०
यत् त्वं सौन्दर्यस्य मूर्तरूपः असि!
यत् सर्वे त्वां प्रति पश्यन्ति!
यत् त्वं नित्यं तिष्ठसि!
यत् तव नित्यं सन्तानम् अस्ति! १२१