जापु साहिब

(पुटः: 24)


ਕਿ ਸਰਬਤ੍ਰ ਤ੍ਰਾਣੈ ॥
कि सरबत्र त्राणै ॥

यत् त्वं सर्वेषां बलम् असि!

ਕਿ ਸਰਬਤ੍ਰ ਪ੍ਰਾਣੈ ॥
कि सरबत्र प्राणै ॥

यत् त्वं सर्वेषां जीवनम् असि!

ਕਿ ਸਰਬਤ੍ਰ ਦੇਸੈ ॥
कि सरबत्र देसै ॥

यत् त्वं सर्वेषु देशेषु असि!

ਕਿ ਸਰਬਤ੍ਰ ਭੇਸੈ ॥੧੧੭॥
कि सरबत्र भेसै ॥११७॥

यत् त्वं वेषधारी असि! ११७ इति

ਕਿ ਸਰਬਤ੍ਰ ਮਾਨਿਯੈਂ ॥
कि सरबत्र मानियैं ॥

यत् त्वं सर्वत्र पूजितः असि!

ਸਦੈਵੰ ਪ੍ਰਧਾਨਿਯੈਂ ॥
सदैवं प्रधानियैं ॥

यत् त्वं सर्वेषां परमो नियन्त्रकः असि!

ਕਿ ਸਰਬਤ੍ਰ ਜਾਪਿਯੈ ॥
कि सरबत्र जापियै ॥

यत् त्वं सर्वत्र स्मर्यते!

ਕਿ ਸਰਬਤ੍ਰ ਥਾਪਿਯੈ ॥੧੧੮॥
कि सरबत्र थापियै ॥११८॥

यत् त्वं सर्वत्र प्रतिष्ठितः असि! ११८

ਕਿ ਸਰਬਤ੍ਰ ਭਾਨੈ ॥
कि सरबत्र भानै ॥

यत् त्वं सर्वं प्रकाशयसि!

ਕਿ ਸਰਬਤ੍ਰ ਮਾਨੈ ॥
कि सरबत्र मानै ॥

यत् त्वं सर्वैः सम्मानितः असि!

ਕਿ ਸਰਬਤ੍ਰ ਇੰਦ੍ਰੈ ॥
कि सरबत्र इंद्रै ॥

स त्वं सर्वेषां इन्द्रः (राजा) !

ਕਿ ਸਰਬਤ੍ਰ ਚੰਦ੍ਰੈ ॥੧੧੯॥
कि सरबत्र चंद्रै ॥११९॥

यत् त्वं सर्वेषां चन्द्रः (प्रकाशः) असि! ११९

ਕਿ ਸਰਬੰ ਕਲੀਮੈ ॥
कि सरबं कलीमै ॥

यत् त्वं सर्वशक्तयः स्वामी असि!

ਕਿ ਪਰਮੰ ਫਹੀਮੈ ॥
कि परमं फहीमै ॥

यत् त्वं परमबुद्धिमान् असि!

ਕਿ ਆਕਲ ਅਲਾਮੈ ॥
कि आकल अलामै ॥

यत् त्वं परमबुद्धिमान् विद्वान् च असि!

ਕਿ ਸਾਹਿਬ ਕਲਾਮੈ ॥੧੨੦॥
कि साहिब कलामै ॥१२०॥

यत् त्वं भाषानां स्वामी असि! १२०

ਕਿ ਹੁਸਨਲ ਵਜੂ ਹੈਂ ॥
कि हुसनल वजू हैं ॥

यत् त्वं सौन्दर्यस्य मूर्तरूपः असि!

ਤਮਾਮੁਲ ਰੁਜੂ ਹੈਂ ॥
तमामुल रुजू हैं ॥

यत् सर्वे त्वां प्रति पश्यन्ति!

ਹਮੇਸੁਲ ਸਲਾਮੈਂ ॥
हमेसुल सलामैं ॥

यत् त्वं नित्यं तिष्ठसि!

ਸਲੀਖਤ ਮੁਦਾਮੈਂ ॥੧੨੧॥
सलीखत मुदामैं ॥१२१॥

यत् तव नित्यं सन्तानम् अस्ति! १२१