यत् त्वं प्रत्येकस्मिन् देशे असि!
यत् त्वं प्रत्येकं वेषे असि!
यत् त्वं सर्वेषां राजा असि!
यत् त्वं सर्वेषां प्रजापतिः असि! ११२
यत् त्वं सर्वेषां धार्मिकाणां दीर्घतमः भव!
यत् त्वं सर्वेषां अन्तः असि!
यत् त्वं सर्वत्र निवससि!
यत् त्वं सर्वेषां महिमा असि! ११३ इति
यत् त्वं सर्वदेशेषु असि!
यत् त्वं सर्ववेषेषु असि!
यत् त्वं सर्वेषां नाशकः असि!
यत् त्वं सर्वेषां पोषणकर्ता असि! ११४ इति
यत् त्वं सर्वान् नाशयसि!
यत् त्वं सर्वस्थानानि गच्छसि!
यत् त्वं सर्वाणि वस्त्राणि धारयसि!
यत् त्वं सर्वान् पश्यसि! ११५ इति
यत् त्वं सर्वेषां कारणम् असि!
यत् त्वं सर्वेषां महिमा असि!
यत् त्वं सर्वान् शोषयसि!
यत् त्वं सर्वं पूरयसि! ११६