जापु साहिब

(पुटः: 23)


ਕਿ ਸਰਬਤ੍ਰ ਦੇਸੈ ॥
कि सरबत्र देसै ॥

यत् त्वं प्रत्येकस्मिन् देशे असि!

ਕਿ ਸਰਬਤ੍ਰ ਭੇਸੈ ॥
कि सरबत्र भेसै ॥

यत् त्वं प्रत्येकं वेषे असि!

ਕਿ ਸਰਬਤ੍ਰ ਰਾਜੈ ॥
कि सरबत्र राजै ॥

यत् त्वं सर्वेषां राजा असि!

ਕਿ ਸਰਬਤ੍ਰ ਸਾਜੈ ॥੧੧੨॥
कि सरबत्र साजै ॥११२॥

यत् त्वं सर्वेषां प्रजापतिः असि! ११२

ਕਿ ਸਰਬਤ੍ਰ ਦੀਨੈ ॥
कि सरबत्र दीनै ॥

यत् त्वं सर्वेषां धार्मिकाणां दीर्घतमः भव!

ਕਿ ਸਰਬਤ੍ਰ ਲੀਨੈ ॥
कि सरबत्र लीनै ॥

यत् त्वं सर्वेषां अन्तः असि!

ਕਿ ਸਰਬਤ੍ਰ ਜਾ ਹੋ ॥
कि सरबत्र जा हो ॥

यत् त्वं सर्वत्र निवससि!

ਕਿ ਸਰਬਤ੍ਰ ਭਾ ਹੋ ॥੧੧੩॥
कि सरबत्र भा हो ॥११३॥

यत् त्वं सर्वेषां महिमा असि! ११३ इति

ਕਿ ਸਰਬਤ੍ਰ ਦੇਸੈ ॥
कि सरबत्र देसै ॥

यत् त्वं सर्वदेशेषु असि!

ਕਿ ਸਰਬਤ੍ਰ ਭੇਸੈ ॥
कि सरबत्र भेसै ॥

यत् त्वं सर्ववेषेषु असि!

ਕਿ ਸਰਬਤ੍ਰ ਕਾਲੈ ॥
कि सरबत्र कालै ॥

यत् त्वं सर्वेषां नाशकः असि!

ਕਿ ਸਰਬਤ੍ਰ ਪਾਲੈ ॥੧੧੪॥
कि सरबत्र पालै ॥११४॥

यत् त्वं सर्वेषां पोषणकर्ता असि! ११४ इति

ਕਿ ਸਰਬਤ੍ਰ ਹੰਤਾ ॥
कि सरबत्र हंता ॥

यत् त्वं सर्वान् नाशयसि!

ਕਿ ਸਰਬਤ੍ਰ ਗੰਤਾ ॥
कि सरबत्र गंता ॥

यत् त्वं सर्वस्थानानि गच्छसि!

ਕਿ ਸਰਬਤ੍ਰ ਭੇਖੀ ॥
कि सरबत्र भेखी ॥

यत् त्वं सर्वाणि वस्त्राणि धारयसि!

ਕਿ ਸਰਬਤ੍ਰ ਪੇਖੀ ॥੧੧੫॥
कि सरबत्र पेखी ॥११५॥

यत् त्वं सर्वान् पश्यसि! ११५ इति

ਕਿ ਸਰਬਤ੍ਰ ਕਾਜੈ ॥
कि सरबत्र काजै ॥

यत् त्वं सर्वेषां कारणम् असि!

ਕਿ ਸਰਬਤ੍ਰ ਰਾਜੈ ॥
कि सरबत्र राजै ॥

यत् त्वं सर्वेषां महिमा असि!

ਕਿ ਸਰਬਤ੍ਰ ਸੋਖੈ ॥
कि सरबत्र सोखै ॥

यत् त्वं सर्वान् शोषयसि!

ਕਿ ਸਰਬਤ੍ਰ ਪੋਖੈ ॥੧੧੬॥
कि सरबत्र पोखै ॥११६॥

यत् त्वं सर्वं पूरयसि! ११६