जापु साहिब

(पुटः: 22)


ਕਿ ਆਦਿ ਅਦੇਵ ਹੈਂ ॥
कि आदि अदेव हैं ॥

यत् त्वं स्वामी विना आदिमसत्त्वः असि!

ਕਿ ਆਪਿ ਅਭੇਵ ਹੈਂ ॥
कि आपि अभेव हैं ॥

यत् त्वं स्वयमेव प्रकाशितः असि!

ਕਿ ਚਿਤ੍ਰੰ ਬਿਹੀਨੈ ॥
कि चित्रं बिहीनै ॥

यत् त्वं चित्ररहितः असि!

ਕਿ ਏਕੈ ਅਧੀਨੈ ॥੧੦੭॥
कि एकै अधीनै ॥१०७॥

यत् त्वं स्वस्य स्वामी असि! १०७

ਕਿ ਰੋਜੀ ਰਜਾਕੈ ॥
कि रोजी रजाकै ॥

यत् त्वं धारकः उदारः च असि!

ਰਹੀਮੈ ਰਿਹਾਕੈ ॥
रहीमै रिहाकै ॥

यत् त्वं मोक्षदाता शुद्धा च असि!

ਕਿ ਪਾਕ ਬਿਐਬ ਹੈਂ ॥
कि पाक बिऐब हैं ॥

यत् त्वं निर्दोषः असि!

ਕਿ ਗੈਬੁਲ ਗੈਬ ਹੈਂ ॥੧੦੮॥
कि गैबुल गैब हैं ॥१०८॥

यत् त्वं अत्यन्तं रहस्यमयी असि! १०८

ਕਿ ਅਫਵੁਲ ਗੁਨਾਹ ਹੈਂ ॥
कि अफवुल गुनाह हैं ॥

यत् त्वं पापं क्षमसि!

ਕਿ ਸਾਹਾਨ ਸਾਹ ਹੈਂ ॥
कि साहान साह हैं ॥

यत् त्वं सम्राट् सम्राट् असि!

ਕਿ ਕਾਰਨ ਕੁਨਿੰਦ ਹੈਂ ॥
कि कारन कुनिंद हैं ॥

यत् त्वं सर्वस्य कर्ता असि!

ਕਿ ਰੋਜੀ ਦਿਹੰਦ ਹੈਂ ॥੧੦੯॥
कि रोजी दिहंद हैं ॥१०९॥

स त्वं पोषणसाधनस्य दाता! १०९

ਕਿ ਰਾਜਕ ਰਹੀਮ ਹੈਂ ॥
कि राजक रहीम हैं ॥

यत् त्वं उदारः पोषकः असि!

ਕਿ ਕਰਮੰ ਕਰੀਮ ਹੈਂ ॥
कि करमं करीम हैं ॥

यत् त्वं परम दयालुः असि!

ਕਿ ਸਰਬੰ ਕਲੀ ਹੈਂ ॥
कि सरबं कली हैं ॥

यत् त्वं सर्वशक्तिमान् असि!

ਕਿ ਸਰਬੰ ਦਲੀ ਹੈਂ ॥੧੧੦॥
कि सरबं दली हैं ॥११०॥

यत् त्वं सर्वेषां नाशकः असि! ११०

ਕਿ ਸਰਬਤ੍ਰ ਮਾਨਿਯੈ ॥
कि सरबत्र मानियै ॥

यत् त्वं सर्वैः पूजितः असि!

ਕਿ ਸਰਬਤ੍ਰ ਦਾਨਿਯੈ ॥
कि सरबत्र दानियै ॥

यत् त्वं सर्वेषां दाता असि!

ਕਿ ਸਰਬਤ੍ਰ ਗਉਨੈ ॥
कि सरबत्र गउनै ॥

यत् त्वं सर्वत्र गच्छसि!

ਕਿ ਸਰਬਤ੍ਰ ਭਉਨੈ ॥੧੧੧॥
कि सरबत्र भउनै ॥१११॥

यत् त्वं सर्वत्र निवससि! १११ इति