यत् त्वं स्वामी विना आदिमसत्त्वः असि!
यत् त्वं स्वयमेव प्रकाशितः असि!
यत् त्वं चित्ररहितः असि!
यत् त्वं स्वस्य स्वामी असि! १०७
यत् त्वं धारकः उदारः च असि!
यत् त्वं मोक्षदाता शुद्धा च असि!
यत् त्वं निर्दोषः असि!
यत् त्वं अत्यन्तं रहस्यमयी असि! १०८
यत् त्वं पापं क्षमसि!
यत् त्वं सम्राट् सम्राट् असि!
यत् त्वं सर्वस्य कर्ता असि!
स त्वं पोषणसाधनस्य दाता! १०९
यत् त्वं उदारः पोषकः असि!
यत् त्वं परम दयालुः असि!
यत् त्वं सर्वशक्तिमान् असि!
यत् त्वं सर्वेषां नाशकः असि! ११०
यत् त्वं सर्वैः पूजितः असि!
यत् त्वं सर्वेषां दाता असि!
यत् त्वं सर्वत्र गच्छसि!
यत् त्वं सर्वत्र निवससि! १११ इति