त्वं प्राइमल भगवान् असि
त्वं अजेयः प्रभुः
त्वं विभुः प्रभुः ॥१०२॥
भगवती स्तन्जा। तव प्रसादेन उक्तम्
यत् तव धाम अजेयम् अस्ति!
तव गर्भः अविघ्नः अस्ति।
यत् त्वं कर्मणाम् प्रभावात् परः असि!
स त्वं संशयविनिर्मुक्तः ॥१०३॥
तत् तव धाम अविघ्नम् !
यत् तव canst सूर्यं शोषयति।
स तव व्यवहारः साधुः !
स त्वं धनस्य प्रभवः ॥१०४॥
यत् त्वं राज्यस्य महिमा असि!
यत् त्वं ईह धर्मस्य ध्वजः असि।
यत् भवतः चिन्ता नास्ति!
स त्वं सर्वेषां अलङ्कारः ॥१०५॥
यत् त्वं विश्वस्य प्रजापतिः असि!
स त्वं वीराणां शूरतमः।
यत् त्वं सर्वव्यापी सत्ता असि!
स त्वं दिव्यज्ञानस्य प्रभवः ॥१०६॥