जापु साहिब

(पुटः: 20)


ਚਤ੍ਰ ਚਕ੍ਰ ਪਾਲੇ ॥
चत्र चक्र पाले ॥

हे चतुर्दिक्षु पोषणकर्तृपते !

ਚਤ੍ਰ ਚਕ੍ਰ ਕਾਲੇ ॥੯੭॥
चत्र चक्र काले ॥९७॥

चतुर्दिक्षु नाशकाय नमः!९७।

ਚਤ੍ਰ ਚਕ੍ਰ ਪਾਸੇ ॥
चत्र चक्र पासे ॥

हे चतुर्दिक्षु वर्तमान भगवन् !

ਚਤ੍ਰ ਚਕ੍ਰ ਵਾਸੇ ॥
चत्र चक्र वासे ॥

हे चतुर्दिक्षु निवसन् भगवन् !

ਚਤ੍ਰ ਚਕ੍ਰ ਮਾਨਯੈ ॥
चत्र चक्र मानयै ॥

चतुर्दिक्षु पूजित भगवते नमः !

ਚਤ੍ਰ ਚਕ੍ਰ ਦਾਨਯੈ ॥੯੮॥
चत्र चक्र दानयै ॥९८॥

चतुर्दिक्षु दातृपते नमः!९८।

ਚਾਚਰੀ ਛੰਦ ॥
चाचरी छंद ॥

चारि स्तन्जा

ਨ ਸਤ੍ਰੈ ॥
न सत्रै ॥

त्वं अशत्रुः प्रभुः

ਨ ਮਿਤ੍ਰੈ ॥
न मित्रै ॥

त्वं अमित्रः प्रभुः

ਨ ਭਰਮੰ ॥
न भरमं ॥

त्वं मायाहीनः प्रभुः

ਨ ਭਿਤ੍ਰੈ ॥੯੯॥
न भित्रै ॥९९॥

त्वं निर्भयः प्रभुः ॥९९॥

ਨ ਕਰਮੰ ॥
न करमं ॥

त्वं अकर्मणः प्रभुः

ਨ ਕਾਏ ॥
न काए ॥

त्वं अशरीरः प्रभुः

ਅਜਨਮੰ ॥
अजनमं ॥

थु अथ जन्महीनः प्रभुः

ਅਜਾਏ ॥੧੦੦॥
अजाए ॥१००॥

त्वम् अशोभनेश्वरः ॥१००॥

ਨ ਚਿਤ੍ਰੈ ॥
न चित्रै ॥

त्वं चित्रहीनः प्रभुः असि

ਨ ਮਿਤ੍ਰੈ ॥
न मित्रै ॥

त्वं मैत्रीेश्वरः

ਪਰੇ ਹੈਂ ॥
परे हैं ॥

त्वं सङ्गरहितः प्रभुः

ਪਵਿਤ੍ਰੈ ॥੧੦੧॥
पवित्रै ॥१०१॥

त्वं परमशुद्धः प्रभुः ॥१०१॥

ਪ੍ਰਿਥੀਸੈ ॥
प्रिथीसै ॥

त्वं विश्वगुरुः प्रभुः