जापु साहिब

(पुटः: 19)


ਆਲਿਸ੍ਯ ਕਰਮ ॥
आलिस्य करम ॥

तव कार्याणि स्वतःस्फूर्तानि सन्ति

ਆਦ੍ਰਿਸ੍ਯ ਧਰਮ ॥
आद्रिस्य धरम ॥

तव च नियमाः आदर्शाः सन्ति।

ਸਰਬਾ ਭਰਣਾਢਯ ॥
सरबा भरणाढय ॥

त्वं स्वयं सर्वथा अलङ्कृतः असि

ਅਨਡੰਡ ਬਾਢਯ ॥੯੩॥
अनडंड बाढय ॥९३॥

न च त्वां कश्चित् दण्डयितुं शक्नोति।93।

ਚਾਚਰੀ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
चाचरी छंद ॥ त्व प्रसादि ॥

CHACHARI STANZA तव प्रसादेन

ਗੁਬਿੰਦੇ ॥
गुबिंदे ॥

हे रक्षकेश्वर !

ਮੁਕੰਦੇ ॥
मुकंदे ॥

हे मोक्षदायि भगवन् !

ਉਦਾਰੇ ॥
उदारे ॥

हे परम उदार भगवन् !

ਅਪਾਰੇ ॥੯੪॥
अपारे ॥९४॥

हे असीमेश्वर ! ९४.

ਹਰੀਅੰ ॥
हरीअं ॥

हे विनाशक प्रभु !

ਕਰੀਅੰ ॥
करीअं ॥

हे प्रजापति भगवते !

ਨ੍ਰਿਨਾਮੇ ॥
न्रिनामे ॥

हे अनामेश्वर !

ਅਕਾਮੇ ॥੯੫॥
अकामे ॥९५॥

हे अनिच्छुकेश्वर ! ९५.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रियत स्तन्जा

ਚਤ੍ਰ ਚਕ੍ਰ ਕਰਤਾ ॥
चत्र चक्र करता ॥

हे चतुर्दिक्षु प्रजापतिनाथ !

ਚਤ੍ਰ ਚਕ੍ਰ ਹਰਤਾ ॥
चत्र चक्र हरता ॥

हे चतुर्दिक्षु नाशकेश्वर!

ਚਤ੍ਰ ਚਕ੍ਰ ਦਾਨੇ ॥
चत्र चक्र दाने ॥

हे चतुर्दिक्षु दातृपते !

ਚਤ੍ਰ ਚਕ੍ਰ ਜਾਨੇ ॥੯੬॥
चत्र चक्र जाने ॥९६॥

चतुर्दिक्षु विज्ञातेश्वराय!९६।

ਚਤ੍ਰ ਚਕ੍ਰ ਵਰਤੀ ॥
चत्र चक्र वरती ॥

हे चतुर्दिक्षु व्याप्तेश!

ਚਤ੍ਰ ਚਕ੍ਰ ਭਰਤੀ ॥
चत्र चक्र भरती ॥

हे चतुर्दिक्षु व्याप्तेश्वराय !