जापु साहिब

(पुटः: 18)


ਅਨਭਉ ਪ੍ਰਕਾਸ ॥
अनभउ प्रकास ॥

त्वं स्वयमेव प्रकाशमानः असि

ਨਿਸ ਦਿਨ ਅਨਾਸ ॥
निस दिन अनास ॥

दिवा रात्रौ च समानं स्मर्यते।

ਆਜਾਨ ਬਾਹੁ ॥
आजान बाहु ॥

ते बाहू तव जानुपर्यन्तं प्रसारयन्ति च

ਸਾਹਾਨ ਸਾਹੁ ॥੮੮॥
साहान साहु ॥८८॥

त्वं नृपराजः ॥८८॥

ਰਾਜਾਨ ਰਾਜ ॥
राजान राज ॥

त्वं राजानां राजा असि।

ਭਾਨਾਨ ਭਾਨ ॥
भानान भान ॥

सूर्याणां सूर्यः ।

ਦੇਵਾਨ ਦੇਵ ॥
देवान देव ॥

त्वं देवानां देवः च

ਉਪਮਾ ਮਹਾਨ ॥੮੯॥
उपमा महान ॥८९॥

महत्तमस्य श्रेष्ठस्य।89.

ਇੰਦ੍ਰਾਨ ਇੰਦ੍ਰ ॥
इंद्रान इंद्र ॥

त्वं इन्द्रस्य इन्द्रः, २.

ਬਾਲਾਨ ਬਾਲ ॥
बालान बाल ॥

लघुतमः लघुतमः ।

ਰੰਕਾਨ ਰੰਕ ॥
रंकान रंक ॥

त्वं दीनानां दरिद्रतमः असि

ਕਾਲਾਨ ਕਾਲ ॥੯੦॥
कालान काल ॥९०॥

मृत्योः च मृत्युः।90.

ਅਨਭੂਤ ਅੰਗ ॥
अनभूत अंग ॥

तव अङ्गानि न पञ्चधातुः, २.

ਆਭਾ ਅਭੰਗ ॥
आभा अभंग ॥

तव कान्तिः शाश्वतः अस्ति।

ਗਤਿ ਮਿਤਿ ਅਪਾਰ ॥
गति मिति अपार ॥

त्वं अप्रमेयः च

ਗੁਨ ਗਨ ਉਦਾਰ ॥੯੧॥
गुन गन उदार ॥९१॥

उदारतादयः ते गुणाः असंख्याः सन्ति।91

ਮੁਨਿ ਗਨ ਪ੍ਰਨਾਮ ॥
मुनि गन प्रनाम ॥

त्वं निर्भयः निष्कामश्च असि च

ਨਿਰਭੈ ਨਿਕਾਮ ॥
निरभै निकाम ॥

सर्वे ऋषयः तव पुरतः प्रणमन्ति।

ਅਤਿ ਦੁਤਿ ਪ੍ਰਚੰਡ ॥
अति दुति प्रचंड ॥

त्वं तेजस्वीतेजसा .

ਮਿਤਿ ਗਤਿ ਅਖੰਡ ॥੯੨॥
मिति गति अखंड ॥९२॥

तव कर्मसु सिद्धा कला।92.