त्वं स्वयमेव प्रकाशमानः असि
दिवा रात्रौ च समानं स्मर्यते।
ते बाहू तव जानुपर्यन्तं प्रसारयन्ति च
त्वं नृपराजः ॥८८॥
त्वं राजानां राजा असि।
सूर्याणां सूर्यः ।
त्वं देवानां देवः च
महत्तमस्य श्रेष्ठस्य।89.
त्वं इन्द्रस्य इन्द्रः, २.
लघुतमः लघुतमः ।
त्वं दीनानां दरिद्रतमः असि
मृत्योः च मृत्युः।90.
तव अङ्गानि न पञ्चधातुः, २.
तव कान्तिः शाश्वतः अस्ति।
त्वं अप्रमेयः च
उदारतादयः ते गुणाः असंख्याः सन्ति।91
त्वं निर्भयः निष्कामश्च असि च
सर्वे ऋषयः तव पुरतः प्रणमन्ति।
त्वं तेजस्वीतेजसा .
तव कर्मसु सिद्धा कला।92.