त्वं आदिमेश्वरः सनातनः सत्त्वं सर्वं जगत् निर्मितवान्।
त्वं पवित्रतमः सत्त्वः परमरूपः, त्वं निर्बन्धः सिद्धः पुरुषः।
त्वं स्वात्मना प्रजापतिनाशकेन सर्वं जगत् क्रेतवान्।८३।
अविनाशी सर्वविभुः कालापुराशः देशहीनः |
धर्मस्य धाम त्वं माया विभ्रष्टा दुर्बोधः पञ्चधातुविवर्जितः।
अशरीरोऽसक्तोऽसि वर्णवर्णवंशनामहीनः।
अहङ्कारनाशकः अत्याचारिणां कर्ता मोक्षं प्रति कर्म कर्ता।।८४।।
त्वं गभीरा अनिर्वचनीयः सत्त्वः एकः अद्वितीयः तपस्वी पुरुषः।
त्वं अजः आदिमसत्त्वः सर्वेषां अहङ्कारकेन्द्रितजनानाम् नाशकः असि।
असीमा पुरुषस्त्वं अङ्गोऽविनाशी च निरात्मना |
त्वं सर्वं कर्तुं समर्थोऽसि सर्वं नाशयसि सर्वं धारयसि।८५।
त्वं सर्वं जानासि, सर्वनाशयसि सर्ववेषात् परः।
तव रूपं वर्णं च चिह्नं च सर्वशास्त्रेण न ज्ञायते।
वेद पुराणश्च त्वां परमं महत्तमं कथयन्ति सदा।।
न कश्चित् त्वां सम्पूर्णतया अवगन्तुं शक्नोति कोटिस्मृतिपुराणशास्त्रैः।८६।
मधुभर स्तन्जा। तव अनुग्रहेण
उदारता इत्यादयः गुणाः
तव स्तुतिः असीमानि सन्ति।
तव आसनं शाश्वतम् अस्ति
तव आधिपत्यं सिद्धम् अस्ति।87.