जापु साहिब

(पुटः: 17)


ਆਦਿ ਦੇਵ ਅਨਾਦਿ ਮੂਰਤਿ ਥਾਪਿਓ ਸਬੈ ਜਿਂਹ ਥਾਪਿ ॥
आदि देव अनादि मूरति थापिओ सबै जिंह थापि ॥

त्वं आदिमेश्वरः सनातनः सत्त्वं सर्वं जगत् निर्मितवान्।

ਪਰਮ ਰੂਪ ਪੁਨੀਤ ਮੂਰਤਿ ਪੂਰਨ ਪੁਰਖ ਅਪਾਰ ॥
परम रूप पुनीत मूरति पूरन पुरख अपार ॥

त्वं पवित्रतमः सत्त्वः परमरूपः, त्वं निर्बन्धः सिद्धः पुरुषः।

ਸਰਬ ਬਿਸ੍ਵ ਰਚਿਓ ਸੁਯੰਭਵ ਗੜਨ ਭੰਜਨਹਾਰ ॥੮੩॥
सरब बिस्व रचिओ सुयंभव गड़न भंजनहार ॥८३॥

त्वं स्वात्मना प्रजापतिनाशकेन सर्वं जगत् क्रेतवान्।८३।

ਕਾਲ ਹੀਨ ਕਲਾ ਸੰਜੁਗਤਿ ਅਕਾਲ ਪੁਰਖ ਅਦੇਸ ॥
काल हीन कला संजुगति अकाल पुरख अदेस ॥

अविनाशी सर्वविभुः कालापुराशः देशहीनः |

ਧਰਮ ਧਾਮ ਸੁ ਭਰਮ ਰਹਿਤ ਅਭੂਤ ਅਲਖ ਅਭੇਸ ॥
धरम धाम सु भरम रहित अभूत अलख अभेस ॥

धर्मस्य धाम त्वं माया विभ्रष्टा दुर्बोधः पञ्चधातुविवर्जितः।

ਅੰਗ ਰਾਗ ਨ ਰੰਗ ਜਾ ਕਹਿ ਜਾਤਿ ਪਾਤਿ ਨ ਨਾਮ ॥
अंग राग न रंग जा कहि जाति पाति न नाम ॥

अशरीरोऽसक्तोऽसि वर्णवर्णवंशनामहीनः।

ਗਰਬ ਗੰਜਨ ਦੁਸਟ ਭੰਜਨ ਮੁਕਤਿ ਦਾਇਕ ਕਾਮ ॥੮੪॥
गरब गंजन दुसट भंजन मुकति दाइक काम ॥८४॥

अहङ्कारनाशकः अत्याचारिणां कर्ता मोक्षं प्रति कर्म कर्ता।।८४।।

ਆਪ ਰੂਪ ਅਮੀਕ ਅਨਉਸਤਤਿ ਏਕ ਪੁਰਖ ਅਵਧੂਤ ॥
आप रूप अमीक अनउसतति एक पुरख अवधूत ॥

त्वं गभीरा अनिर्वचनीयः सत्त्वः एकः अद्वितीयः तपस्वी पुरुषः।

ਗਰਬ ਗੰਜਨ ਸਰਬ ਭੰਜਨ ਆਦਿ ਰੂਪ ਅਸੂਤ ॥
गरब गंजन सरब भंजन आदि रूप असूत ॥

त्वं अजः आदिमसत्त्वः सर्वेषां अहङ्कारकेन्द्रितजनानाम् नाशकः असि।

ਅੰਗ ਹੀਨ ਅਭੰਗ ਅਨਾਤਮ ਏਕ ਪੁਰਖ ਅਪਾਰ ॥
अंग हीन अभंग अनातम एक पुरख अपार ॥

असीमा पुरुषस्त्वं अङ्गोऽविनाशी च निरात्मना |

ਸਰਬ ਲਾਇਕ ਸਰਬ ਘਾਇਕ ਸਰਬ ਕੋ ਪ੍ਰਤਿਪਾਰ ॥੮੫॥
सरब लाइक सरब घाइक सरब को प्रतिपार ॥८५॥

त्वं सर्वं कर्तुं समर्थोऽसि सर्वं नाशयसि सर्वं धारयसि।८५।

ਸਰਬ ਗੰਤਾ ਸਰਬ ਹੰਤਾ ਸਰਬ ਤੇ ਅਨਭੇਖ ॥
सरब गंता सरब हंता सरब ते अनभेख ॥

त्वं सर्वं जानासि, सर्वनाशयसि सर्ववेषात् परः।

ਸਰਬ ਸਾਸਤ੍ਰ ਨ ਜਾਨਹੀ ਜਿਂਹ ਰੂਪ ਰੰਗੁ ਅਰੁ ਰੇਖ ॥
सरब सासत्र न जानही जिंह रूप रंगु अरु रेख ॥

तव रूपं वर्णं च चिह्नं च सर्वशास्त्रेण न ज्ञायते।

ਪਰਮ ਬੇਦ ਪੁਰਾਣ ਜਾ ਕਹਿ ਨੇਤ ਭਾਖਤ ਨਿਤ ॥
परम बेद पुराण जा कहि नेत भाखत नित ॥

वेद पुराणश्च त्वां परमं महत्तमं कथयन्ति सदा।।

ਕੋਟਿ ਸਿੰਮ੍ਰਿਤ ਪੁਰਾਨ ਸਾਸਤ੍ਰ ਨ ਆਵਈ ਵਹੁ ਚਿਤ ॥੮੬॥
कोटि सिंम्रित पुरान सासत्र न आवई वहु चित ॥८६॥

न कश्चित् त्वां सम्पूर्णतया अवगन्तुं शक्नोति कोटिस्मृतिपुराणशास्त्रैः।८६।

ਮਧੁਭਾਰ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
मधुभार छंद ॥ त्व प्रसादि ॥

मधुभर स्तन्जा। तव अनुग्रहेण

ਗੁਨ ਗਨ ਉਦਾਰ ॥
गुन गन उदार ॥

उदारता इत्यादयः गुणाः

ਮਹਿਮਾ ਅਪਾਰ ॥
महिमा अपार ॥

तव स्तुतिः असीमानि सन्ति।

ਆਸਨ ਅਭੰਗ ॥
आसन अभंग ॥

तव आसनं शाश्वतम् अस्ति

ਉਪਮਾ ਅਨੰਗ ॥੮੭॥
उपमा अनंग ॥८७॥

तव आधिपत्यं सिद्धम् अस्ति।87.