त्वं सर्वेषां नाशकः, २.
त्वं सर्वेषां धारकः असि।७८।
ROOALL STANZA इति । तव अनुग्रहेण
त्वं परं पुरुषः आदौ नित्यं निर्जन्मम्।
सर्वपूजिता त्रिदेवपूजितः अभेदोऽसि आदौ एव उदारः।
त्वं प्रजापतिः सर्वेषां पोषणकर्ता, प्रेरकः, नाशकः च असि।
सर्वत्र वर्तमानोऽसि तपस्वी उदारस्वभावः।।79।।
अनामस्थानहीनं जातिहीनं निराकारं निर्वर्णं रेखाहीनं च।
त्वं आदिपुरुषोऽजः उदारः सत्त्वः सिद्धः आदौ।
देशहीनं विभ्रष्टं निराकारं रेखाहीनं असक्तं च।
त्वं सर्वदिशि च चोदनासु च प्रेमरूपेण विश्वं व्यापसे।८०।
अनामकामविहीनः प्रादुर्भवसि, न ते धाम विशेषः।
त्वं सर्वैः पूजितः सन् सर्वेषां भोक्ता असि।
त्वं एकसत्त्वम् अनेकरूपेण असंख्यातरूपं सृजसि इति प्रादुर्भवसि।
संसारनाटकं कृत्वा यदा त्वं नाटकं निवर्तयिष्यसि तदा त्वं पुनः स एव भविष्यसि।।८१।।
हिन्दुमुस्लिमानां देवाः शास्त्राणि च तव रहस्यं न जानन्ति।
कथं त्वां ज्ञातव्यं यदा त्वं निराकारं निर्वर्णं निर्वर्णं वंशहीनं च।
पितृमाताहीनोऽसि जातिहीनोऽसि जन्ममृत्युरहितः।
चतुर्दिक्षु चक्रवत् द्रुतं गच्छसि त्रैलोक्यपूजितः। ८२.
चतुर्दशविभागेषु नाम पठ्यते ।