नमस्ते हे नित्यसार्वभौमिकधननिवासी प्रभु! नमस्ते हे नित्यसार्वभौमिक शक्तिनिवासी प्रभु! ७३ इति
चरपत स्तन्जा। तव अनुग्रहेण
तव कर्माणि स्थायी, .
तव नियमाः स्थायी सन्ति।
त्वं सर्वैः सह संयुक्तः असि, २.
त्वं तेषां नित्यं भोक्ता असि।७४।
तव राज्यं स्थायि, .
तव अलङ्कारः स्थायी अस्ति।
तव नियमाः सम्पूर्णाः सन्ति, २.
तव वचनं बोधात् परम् अस्ति।75.
त्वं सार्वत्रिकः दाता, २.
त्वं सर्वज्ञ असि।
त्वं सर्वेषां बोधिनी, २.
त्वं सर्वेषां भोक्ता असि ॥७६॥
त्वं सर्वेषां जीवनम् असि, २.
त्वं सर्वेषां बलम् असि।
त्वं सर्वेषां भोक्ता, २.
त्वं सर्वैः सह संयुक्तः असि।७७।
त्वं सर्वैः पूजितः, २.
त्वं सर्वेषां कृते रहस्यम् असि।