जापु साहिब

(पुटः: 15)


ਸਦਾ ਸਰਬ ਦਾ ਰਿਧਿ ਸਿਧੰ ਨਿਵਾਸੀ ॥੭੩॥
सदा सरब दा रिधि सिधं निवासी ॥७३॥

नमस्ते हे नित्यसार्वभौमिकधननिवासी प्रभु! नमस्ते हे नित्यसार्वभौमिक शक्तिनिवासी प्रभु! ७३ इति

ਚਰਪਟ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
चरपट छंद ॥ त्व प्रसादि ॥

चरपत स्तन्जा। तव अनुग्रहेण

ਅੰਮ੍ਰਿਤ ਕਰਮੇ ॥
अंम्रित करमे ॥

तव कर्माणि स्थायी, .

ਅੰਬ੍ਰਿਤ ਧਰਮੇ ॥
अंब्रित धरमे ॥

तव नियमाः स्थायी सन्ति।

ਅਖਲ ਜੋਗੇ ॥
अखल जोगे ॥

त्वं सर्वैः सह संयुक्तः असि, २.

ਅਚਲ ਭੋਗੇ ॥੭੪॥
अचल भोगे ॥७४॥

त्वं तेषां नित्यं भोक्ता असि।७४।

ਅਚਲ ਰਾਜੇ ॥
अचल राजे ॥

तव राज्यं स्थायि, .

ਅਟਲ ਸਾਜੇ ॥
अटल साजे ॥

तव अलङ्कारः स्थायी अस्ति।

ਅਖਲ ਧਰਮੰ ॥
अखल धरमं ॥

तव नियमाः सम्पूर्णाः सन्ति, २.

ਅਲਖ ਕਰਮੰ ॥੭੫॥
अलख करमं ॥७५॥

तव वचनं बोधात् परम् अस्ति।75.

ਸਰਬੰ ਦਾਤਾ ॥
सरबं दाता ॥

त्वं सार्वत्रिकः दाता, २.

ਸਰਬੰ ਗਿਆਤਾ ॥
सरबं गिआता ॥

त्वं सर्वज्ञ असि।

ਸਰਬੰ ਭਾਨੇ ॥
सरबं भाने ॥

त्वं सर्वेषां बोधिनी, २.

ਸਰਬੰ ਮਾਨੇ ॥੭੬॥
सरबं माने ॥७६॥

त्वं सर्वेषां भोक्ता असि ॥७६॥

ਸਰਬੰ ਪ੍ਰਾਣੰ ॥
सरबं प्राणं ॥

त्वं सर्वेषां जीवनम् असि, २.

ਸਰਬੰ ਤ੍ਰਾਣੰ ॥
सरबं त्राणं ॥

त्वं सर्वेषां बलम् असि।

ਸਰਬੰ ਭੁਗਤਾ ॥
सरबं भुगता ॥

त्वं सर्वेषां भोक्ता, २.

ਸਰਬੰ ਜੁਗਤਾ ॥੭੭॥
सरबं जुगता ॥७७॥

त्वं सर्वैः सह संयुक्तः असि।७७।

ਸਰਬੰ ਦੇਵੰ ॥
सरबं देवं ॥

त्वं सर्वैः पूजितः, २.

ਸਰਬੰ ਭੇਵੰ ॥
सरबं भेवं ॥

त्वं सर्वेषां कृते रहस्यम् असि।