जापु साहिब

(पुटः: 14)


ਨਮੋ ਪ੍ਰੀਤ ਪ੍ਰੀਤੇ ॥
नमो प्रीत प्रीते ॥

नमोऽस्तु ते प्रेमप्रभो!

ਨਮੋ ਰੋਖ ਰੋਖੇ ॥
नमो रोख रोखे ॥

नमस्ते हे उत्साही प्रभु!

ਨਮੋ ਸੋਖ ਸੋਖੇ ॥੬੮॥
नमो सोख सोखे ॥६८॥

नमस्ते ते महाप्रभो! ६८

ਨਮੋ ਸਰਬ ਰੋਗੇ ॥
नमो सरब रोगे ॥

नमोऽस्तु ते विश्वव्याधिप्रभो !

ਨਮੋ ਸਰਬ ਭੋਗੇ ॥
नमो सरब भोगे ॥

नमोऽस्तु ते सार्वभौमभोगी भगवन् !

ਨਮੋ ਸਰਬ ਜੀਤੰ ॥
नमो सरब जीतं ॥

नमोऽस्तु ते विश्वव्याधिप्रभो!

ਨਮੋ ਸਰਬ ਭੀਤੰ ॥੬੯॥
नमो सरब भीतं ॥६९॥

नमोऽस्तु ते विश्वभयप्रभो! ६९

ਨਮੋ ਸਰਬ ਗਿਆਨੰ ॥
नमो सरब गिआनं ॥

नमोऽस्तु ते सर्वज्ञ प्रभु!

ਨਮੋ ਪਰਮ ਤਾਨੰ ॥
नमो परम तानं ॥

नमोऽस्तु ते सर्वशक्तिमान् प्रभु!

ਨਮੋ ਸਰਬ ਮੰਤ੍ਰੰ ॥
नमो सरब मंत्रं ॥

नमस्ते नमस्ते हे सम्पूर्ण-मन्त्रज्ञ प्रभु!

ਨਮੋ ਸਰਬ ਜੰਤ੍ਰੰ ॥੭੦॥
नमो सरब जंत्रं ॥७०॥

नमस्ते हे सम्पूर्ण-यन्त्रज्ञ प्रभु! ७०

ਨਮੋ ਸਰਬ ਦ੍ਰਿਸੰ ॥
नमो सरब द्रिसं ॥

नमोऽस्तु ते सर्वदर्शनेश्वर!

ਨਮੋ ਸਰਬ ਕ੍ਰਿਸੰ ॥
नमो सरब क्रिसं ॥

नमस्ते ते सार्वभौमिक आकर्षण भगवन् !

ਨਮੋ ਸਰਬ ਰੰਗੇ ॥
नमो सरब रंगे ॥

नमोऽस्तु ते सर्ववर्णेश्वर!

ਤ੍ਰਿਭੰਗੀ ਅਨੰਗੇ ॥੭੧॥
त्रिभंगी अनंगे ॥७१॥

नमोऽस्तु ते त्रिजगविनाशक प्रभु! ७१

ਨਮੋ ਜੀਵ ਜੀਵੰ ॥
नमो जीव जीवं ॥

नमोऽस्तु ते विश्वजीवनेश्वर!

ਨਮੋ ਬੀਜ ਬੀਜੇ ॥
नमो बीज बीजे ॥

नमोऽस्तु ते हे प्राइमल-बीजेश्वर!

ਅਖਿਜੇ ਅਭਿਜੇ ॥
अखिजे अभिजे ॥

नमोऽस्तु ते अहानिकारकप्रभो! नमोऽस्तु ते अशान्तकर्तृप्रभो!

ਸਮਸਤੰ ਪ੍ਰਸਿਜੇ ॥੭੨॥
समसतं प्रसिजे ॥७२॥

नमस्ते ते सार्वभौम वर-श्रेष्ठ प्रभु! ७२

ਕ੍ਰਿਪਾਲੰ ਸਰੂਪੇ ਕੁਕਰਮੰ ਪ੍ਰਣਾਸੀ ॥
क्रिपालं सरूपे कुकरमं प्रणासी ॥

नमोऽस्तु ते उदारता-मूर्ति-प्रभो! नमोऽस्तु ते पापनाशक प्रभु!