जापु साहिब

(पुटः: 27)


ਨਿਰੁਕਤਿ ਸਦਾ ਹੈਂ ॥
निरुकति सदा हैं ॥

यत् त्वं नित्यम् अवाच्यः असि!

ਬਿਭੁਗਤਿ ਪ੍ਰਭਾ ਹੈਂ ॥
बिभुगति प्रभा हैं ॥

तव महिमा विविधवेषेषु दृश्यते!

ਅਨਉਕਤਿ ਸਰੂਪ ਹੈਂ ॥
अनउकति सरूप हैं ॥

अनिर्वचनीयं तव रूपम् !

ਪ੍ਰਜੁਗਤਿ ਅਨੂਪ ਹੈਂ ॥੧੩੨॥
प्रजुगति अनूप हैं ॥१३२॥

यत् त्वं सर्वैः सह अद्भुतरूपेण एकीकृतः असि! १३२

ਚਾਚਰੀ ਛੰਦ ॥
चाचरी छंद ॥

चारि स्तन्जा

ਅਭੰਗ ਹੈਂ ॥
अभंग हैं ॥

त्वं अविनाशी असि !

ਅਨੰਗ ਹੈਂ ॥
अनंग हैं ॥

त्वं अङ्गहीनः असि।

ਅਭੇਖ ਹੈਂ ॥
अभेख हैं ॥

त्वं Dessless असि!

ਅਲੇਖ ਹੈਂ ॥੧੩੩॥
अलेख हैं ॥१३३॥

त्वं अवर्णनीयः असि। १३३.

ਅਭਰਮ ਹੈਂ ॥
अभरम हैं ॥

त्वं भ्रमहीनः असि !

ਅਕਰਮ ਹੈਂ ॥
अकरम हैं ॥

त्वं अकर्मणः असि।

ਅਨਾਦਿ ਹੈਂ ॥
अनादि हैं ॥

त्वं अनादिः असि!

ਜੁਗਾਦਿ ਹੈਂ ॥੧੩੪॥
जुगादि हैं ॥१३४॥

त्वं युगारम्भात्। १३४.

ਅਜੈ ਹੈਂ ॥
अजै हैं ॥

त्वं अजेयः असि !

ਅਬੈ ਹੈਂ ॥
अबै हैं ॥

त्वं अविनाशी असि।

ਅਭੂਤ ਹੈਂ ॥
अभूत हैं ॥

त्वं तत्त्वहीनः असि!

ਅਧੂਤ ਹੈਂ ॥੧੩੫॥
अधूत हैं ॥१३५॥

त्वं निर्भयः असि। १३५.

ਅਨਾਸ ਹੈਂ ॥
अनास हैं ॥

त्वं अनादिः असि!

ਉਦਾਸ ਹੈਂ ॥
उदास हैं ॥

त्वं असक्तः असि।

ਅਧੰਧ ਹੈਂ ॥
अधंध हैं ॥

त्वं अनिवृत्तः असि!