जापु साहिब

(पुटः: 28)


ਅਬੰਧ ਹੈਂ ॥੧੩੬॥
अबंध हैं ॥१३६॥

त्वं अनबद्धः असि। १३६.

ਅਭਗਤ ਹੈਂ ॥
अभगत हैं ॥

त्वं अविभाज्यः असि !

ਬਿਰਕਤ ਹੈਂ ॥
बिरकत हैं ॥

त्वं असक्तः असि।

ਅਨਾਸ ਹੈਂ ॥
अनास हैं ॥

त्वं अनादिः असि!

ਪ੍ਰਕਾਸ ਹੈਂ ॥੧੩੭॥
प्रकास हैं ॥१३७॥

त्वं परमं ज्योतिः असि। १३७.

ਨਿਚਿੰਤ ਹੈਂ ॥
निचिंत हैं ॥

त्वं Carefree असि!

ਸੁਨਿੰਤ ਹੈਂ ॥
सुनिंत हैं ॥

त्वं इन्द्रियाणि निग्रहं कर्तुं शक्नोषि।

ਅਲਿਖ ਹੈਂ ॥
अलिख हैं ॥

त्वं मनः नियन्त्रयितुं शक्नोषि!

ਅਦਿਖ ਹੈਂ ॥੧੩੮॥
अदिख हैं ॥१३८॥

त्वं अजेयः असि। १३८.

ਅਲੇਖ ਹੈਂ ॥
अलेख हैं ॥

त्वं लेखाहीन असि !

ਅਭੇਖ ਹੈਂ ॥
अभेख हैं ॥

त्वं Garbless असि।

ਅਢਾਹ ਹੈਂ ॥
अढाह हैं ॥

त्वं तटहीनः असि!

ਅਗਾਹ ਹੈਂ ॥੧੩੯॥
अगाह हैं ॥१३९॥

त्वं अतलः असि। १३९.

ਅਸੰਭ ਹੈਂ ॥
असंभ हैं ॥

त्वं अजन्म असि !

ਅਗੰਭ ਹੈਂ ॥
अगंभ हैं ॥

त्वं अतलः असि।

ਅਨੀਲ ਹੈਂ ॥
अनील हैं ॥

त्वं असंख्यः असि!

ਅਨਾਦਿ ਹੈਂ ॥੧੪੦॥
अनादि हैं ॥१४०॥

त्वं अनादिः असि। १४० इति ।

ਅਨਿਤ ਹੈਂ ॥
अनित हैं ॥

त्वं निरर्थक असि !

ਸੁ ਨਿਤ ਹੈਂ ॥
सु नित हैं ॥

त्वं श्रोता असि।

ਅਜਾਤ ਹੈਂ ॥
अजात हैं ॥

त्वं अजन्म असि !