जापु साहिब

(पुटः: 29)


ਅਜਾਦ ਹੈਂ ॥੧੪੧॥
अजाद हैं ॥१४१॥

त्वं मुक्तः असि। १४१.

ਚਰਪਟ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
चरपट छंद ॥ त्व प्रसादि ॥

चरपत स्तन्जा। अनुग्रहेण

ਸਰਬੰ ਹੰਤਾ ॥
सरबं हंता ॥

त्वं सर्वेषां नाशकः असि!

ਸਰਬੰ ਗੰਤਾ ॥
सरबं गंता ॥

त्वं सर्वेषां गमकः असि!

ਸਰਬੰ ਖਿਆਤਾ ॥
सरबं खिआता ॥

त्वं सर्वेषां प्रसिद्धः असि!

ਸਰਬੰ ਗਿਆਤਾ ॥੧੪੨॥
सरबं गिआता ॥१४२॥

त्वं सर्वेषां ज्ञाता असि! १४२

ਸਰਬੰ ਹਰਤਾ ॥
सरबं हरता ॥

त्वं सर्वान् मारयसि!

ਸਰਬੰ ਕਰਤਾ ॥
सरबं करता ॥

त्वं सर्वान् सृजसि !

ਸਰਬੰ ਪ੍ਰਾਣੰ ॥
सरबं प्राणं ॥

त्वं सर्वेषां जीवनम् असि!

ਸਰਬੰ ਤ੍ਰਾਣੰ ॥੧੪੩॥
सरबं त्राणं ॥१४३॥

त्वं सर्वेषां बलम् असि! १४३

ਸਰਬੰ ਕਰਮੰ ॥
सरबं करमं ॥

त्वं सर्वेषु कार्येषु असि!

ਸਰਬੰ ਧਰਮੰ ॥
सरबं धरमं ॥

त्वं सर्वधर्मेषु असि!

ਸਰਬੰ ਜੁਗਤਾ ॥
सरबं जुगता ॥

त्वं सर्वैः सह एकीकृतः असि!

ਸਰਬੰ ਮੁਕਤਾ ॥੧੪੪॥
सरबं मुकता ॥१४४॥

त्वं सर्वेभ्यः मुक्तः असि! १४४

ਰਸਾਵਲ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
रसावल छंद ॥ त्व प्रसादि ॥

रसावल स्तन्जा । तव अनुग्रहेण

ਨਮੋ ਨਰਕ ਨਾਸੇ ॥
नमो नरक नासे ॥

नमोऽस्तु ते नरकनाशकाय भगवन् |

ਸਦੈਵੰ ਪ੍ਰਕਾਸੇ ॥
सदैवं प्रकासे ॥

नमस्ते ते नित्यप्रकाशिते भगवन्!

ਅਨੰਗੰ ਸਰੂਪੇ ॥
अनंगं सरूपे ॥

नमोऽस्तु ते अशरीरेश्वर |

ਅਭੰਗੰ ਬਿਭੂਤੇ ॥੧੪੫॥
अभंगं बिभूते ॥१४५॥

नमोऽस्तु ते शाश्वते तेजस्वी भगवन् ! १४५

ਪ੍ਰਮਾਥੰ ਪ੍ਰਮਾਥੇ ॥
प्रमाथं प्रमाथे ॥

नमोऽस्तु ते अत्याचारीनाशकाय भगवन् |