जापु साहिब

(पुटः: 30)


ਸਦਾ ਸਰਬ ਸਾਥੇ ॥
सदा सरब साथे ॥

नमोऽस्तु ते सर्वेश्वरसहचर!

ਅਗਾਧ ਸਰੂਪੇ ॥
अगाध सरूपे ॥

नमस्ते ते अभेद्य सत्ता भगवन् |

ਨ੍ਰਿਬਾਧ ਬਿਭੂਤੇ ॥੧੪੬॥
न्रिबाध बिभूते ॥१४६॥

नमोऽस्तु ते अकष्टप्रद महिमा भगवन् ! १४६

ਅਨੰਗੀ ਅਨਾਮੇ ॥
अनंगी अनामे ॥

नमोऽस्तु ते अङ्गमनामा भगवतेA

ਤ੍ਰਿਭੰਗੀ ਤ੍ਰਿਕਾਮੇ ॥
त्रिभंगी त्रिकामे ॥

नमोऽस्तु ते त्रिगुणसंहारकर्त्रे प्रभो!

ਨ੍ਰਿਭੰਗੀ ਸਰੂਪੇ ॥
न्रिभंगी सरूपे ॥

नमस्कार थो त्वां हे शाश्वत सत्ता प्रभु!

ਸਰਬੰਗੀ ਅਨੂਪੇ ॥੧੪੭॥
सरबंगी अनूपे ॥१४७॥

नमोऽस्तु ते सर्वशः अद्वितीय भगवन् १४७

ਨ ਪੋਤ੍ਰੈ ਨ ਪੁਤ੍ਰੈ ॥
न पोत्रै न पुत्रै ॥

हे भगवन् ! त्वं पुत्रहीनः पौत्रः च असि। हे भगवन् !

ਨ ਸਤ੍ਰੈ ਨ ਮਿਤ੍ਰੈ ॥
न सत्रै न मित्रै ॥

त्वं अशत्रुः अमित्रः असि।

ਨ ਤਾਤੈ ਨ ਮਾਤੈ ॥
न तातै न मातै ॥

हे भगवन् ! त्वं पितृहीनः मातृहीनः च असि। हे भगवन् !

ਨ ਜਾਤੈ ਨ ਪਾਤੈ ॥੧੪੮॥
न जातै न पातै ॥१४८॥

त्वं जातिहीनः असि। वंशहीनं च। १४८.

ਨ੍ਰਿਸਾਕੰ ਸਰੀਕ ਹੈਂ ॥
न्रिसाकं सरीक हैं ॥

हे भगवन् ! त्वं सापेक्षहीनः असि। हे भगवन् !

ਅਮਿਤੋ ਅਮੀਕ ਹੈਂ ॥
अमितो अमीक हैं ॥

त्वं असीमः गहनः च असि।

ਸਦੈਵੰ ਪ੍ਰਭਾ ਹੈਂ ॥
सदैवं प्रभा हैं ॥

हे भगवन् ! त्वं नित्यं गौरवपूर्णः असि। हे भगवन् !

ਅਜੈ ਹੈਂ ਅਜਾ ਹੈਂ ॥੧੪੯॥
अजै हैं अजा हैं ॥१४९॥

त्वं अजेयः अजातोऽसि। १४९.

ਭਗਵਤੀ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
भगवती छंद ॥ त्व प्रसादि ॥

भगवती स्तन्जा। तव अनुग्रहेण

ਕਿ ਜਾਹਰ ਜਹੂਰ ਹੈਂ ॥
कि जाहर जहूर हैं ॥

यत् त्वं दृश्यप्रकाशः असि!

ਕਿ ਹਾਜਰ ਹਜੂਰ ਹੈਂ ॥
कि हाजर हजूर हैं ॥

यत् त्वं सर्वव्यापी असि!

ਹਮੇਸੁਲ ਸਲਾਮ ਹੈਂ ॥
हमेसुल सलाम हैं ॥

स त्वं शाश्वतप्रशंसाविमोचकः असि!

ਸਮਸਤੁਲ ਕਲਾਮ ਹੈਂ ॥੧੫੦॥
समसतुल कलाम हैं ॥१५०॥

यत् त्वं सर्वैः पूज्यः असि! १५० इति