नमोऽस्तु ते सर्वेश्वरसहचर!
नमस्ते ते अभेद्य सत्ता भगवन् |
नमोऽस्तु ते अकष्टप्रद महिमा भगवन् ! १४६
नमोऽस्तु ते अङ्गमनामा भगवतेA
नमोऽस्तु ते त्रिगुणसंहारकर्त्रे प्रभो!
नमस्कार थो त्वां हे शाश्वत सत्ता प्रभु!
नमोऽस्तु ते सर्वशः अद्वितीय भगवन् १४७
हे भगवन् ! त्वं पुत्रहीनः पौत्रः च असि। हे भगवन् !
त्वं अशत्रुः अमित्रः असि।
हे भगवन् ! त्वं पितृहीनः मातृहीनः च असि। हे भगवन् !
त्वं जातिहीनः असि। वंशहीनं च। १४८.
हे भगवन् ! त्वं सापेक्षहीनः असि। हे भगवन् !
त्वं असीमः गहनः च असि।
हे भगवन् ! त्वं नित्यं गौरवपूर्णः असि। हे भगवन् !
त्वं अजेयः अजातोऽसि। १४९.
भगवती स्तन्जा। तव अनुग्रहेण
यत् त्वं दृश्यप्रकाशः असि!
यत् त्वं सर्वव्यापी असि!
स त्वं शाश्वतप्रशंसाविमोचकः असि!
यत् त्वं सर्वैः पूज्यः असि! १५० इति