जापु साहिब

(पुटः: 31)


ਕਿ ਸਾਹਿਬ ਦਿਮਾਗ ਹੈਂ ॥
कि साहिब दिमाग हैं ॥

यत् त्वं परमबुद्धिमान् असि!

ਕਿ ਹੁਸਨਲ ਚਰਾਗ ਹੈਂ ॥
कि हुसनल चराग हैं ॥

यत् त्वं सौन्दर्यदीपः असि!

ਕਿ ਕਾਮਲ ਕਰੀਮ ਹੈਂ ॥
कि कामल करीम हैं ॥

यत् त्वं सर्वथा उदारः असि!

ਕਿ ਰਾਜਕ ਰਹੀਮ ਹੈਂ ॥੧੫੧॥
कि राजक रहीम हैं ॥१५१॥

यत् त्वं पोषणकर्ता दयालुः च असि! १५१

ਕਿ ਰੋਜੀ ਦਿਹਿੰਦ ਹੈਂ ॥
कि रोजी दिहिंद हैं ॥

यत् त्वं पोषणदाता असि!

ਕਿ ਰਾਜਕ ਰਹਿੰਦ ਹੈਂ ॥
कि राजक रहिंद हैं ॥

यत् त्वं नित्यं धारकः असि!

ਕਰੀਮੁਲ ਕਮਾਲ ਹੈਂ ॥
करीमुल कमाल हैं ॥

यत् त्वं उदारतायाः सिद्धिः असि!

ਕਿ ਹੁਸਨਲ ਜਮਾਲ ਹੈਂ ॥੧੫੨॥
कि हुसनल जमाल हैं ॥१५२॥

यत् त्वं परमसुन्दरी असि! १५२

ਗਨੀਮੁਲ ਖਿਰਾਜ ਹੈਂ ॥
गनीमुल खिराज हैं ॥

यत् त्वं शत्रुणां दण्डकः असि!

ਗਰੀਬੁਲ ਨਿਵਾਜ ਹੈਂ ॥
गरीबुल निवाज हैं ॥

यत् त्वं निर्धनानाम् समर्थकः असि!

ਹਰੀਫੁਲ ਸਿਕੰਨ ਹੈਂ ॥
हरीफुल सिकंन हैं ॥

यत् त्वं शत्रुनाशकः असि !

ਹਿਰਾਸੁਲ ਫਿਕੰਨ ਹੈਂ ॥੧੫੩॥
हिरासुल फिकंन हैं ॥१५३॥

यत् त्वं भयहरणकर्ता असि ! १५३

ਕਲੰਕੰ ਪ੍ਰਣਾਸ ਹੈਂ ॥
कलंकं प्रणास हैं ॥

यत् त्वं कलङ्कनाशकः असि!

ਸਮਸਤੁਲ ਨਿਵਾਸ ਹੈਂ ॥
समसतुल निवास हैं ॥

यत् त्वं सर्वेषु निवससि!

ਅਗੰਜੁਲ ਗਨੀਮ ਹੈਂ ॥
अगंजुल गनीम हैं ॥

यत् त्वं शत्रुभिः अजेयः असि!

ਰਜਾਇਕ ਰਹੀਮ ਹੈਂ ॥੧੫੪॥
रजाइक रहीम हैं ॥१५४॥

यत् त्वं पोषणकर्ता अनुग्रही च असि! १५४

ਸਮਸਤੁਲ ਜੁਬਾਂ ਹੈਂ ॥
समसतुल जुबां हैं ॥

यत् त्वं सर्वभाषाणां स्वामी असि!

ਕਿ ਸਾਹਿਬ ਕਿਰਾਂ ਹੈਂ ॥
कि साहिब किरां हैं ॥

यत् त्वं परमं महिमामसि!

ਕਿ ਨਰਕੰ ਪ੍ਰਣਾਸ ਹੈਂ ॥
कि नरकं प्रणास हैं ॥

यत् त्वं नरकस्य नाशकः असि!

ਬਹਿਸਤੁਲ ਨਿਵਾਸ ਹੈਂ ॥੧੫੫॥
बहिसतुल निवास हैं ॥१५५॥

यत् त्वं स्वर्गवासी असि! १५५