यत् त्वं सर्वेषां गमकः असि!
यत् त्वं नित्यं आनन्ददायकः असि!
यत् त्वं सर्वेषां ज्ञाता असि!
यत् त्वं सर्वेषां प्रियतमः असि! १५६
स त्वं प्रभुनाथः !
यत् त्वं सर्वेभ्यः गुप्तः असि!
यत् त्वं देशहीनः अनिर्वचनीयः च असि!
यत् त्वं नित्यं विकृतः असि! १५७
यत् त्वं पृथिव्यां स्वर्गे च असि!
यत् त्वं चिह्नेषु अत्यन्तं गहनः असि!
यत् त्वं परम उदारः असि!
यत् त्वं साहसस्य सौन्दर्यस्य च मूर्तरूपः असि! १५८
यत् त्वं नित्यप्रकाशः असि!
यत् त्वं असीमगन्धः असि!
यत् त्वं अद्भुतः सत्ता असि!
यत् त्वं असीम भव्यता असि! १५९
यत् त्वं असीमविस्तारः असि!
यत् त्वं स्वप्रकाशः असि!
यत् त्वं स्थिरः अङ्गः च असि!
अनन्तोऽविनाशी च त्वं इति! १६० इति