जापु साहिब

(पुटः: 32)


ਕਿ ਸਰਬੁਲ ਗਵੰਨ ਹੈਂ ॥
कि सरबुल गवंन हैं ॥

यत् त्वं सर्वेषां गमकः असि!

ਹਮੇਸੁਲ ਰਵੰਨ ਹੈਂ ॥
हमेसुल रवंन हैं ॥

यत् त्वं नित्यं आनन्ददायकः असि!

ਤਮਾਮੁਲ ਤਮੀਜ ਹੈਂ ॥
तमामुल तमीज हैं ॥

यत् त्वं सर्वेषां ज्ञाता असि!

ਸਮਸਤੁਲ ਅਜੀਜ ਹੈਂ ॥੧੫੬॥
समसतुल अजीज हैं ॥१५६॥

यत् त्वं सर्वेषां प्रियतमः असि! १५६

ਪਰੰ ਪਰਮ ਈਸ ਹੈਂ ॥
परं परम ईस हैं ॥

स त्वं प्रभुनाथः !

ਸਮਸਤੁਲ ਅਦੀਸ ਹੈਂ ॥
समसतुल अदीस हैं ॥

यत् त्वं सर्वेभ्यः गुप्तः असि!

ਅਦੇਸੁਲ ਅਲੇਖ ਹੈਂ ॥
अदेसुल अलेख हैं ॥

यत् त्वं देशहीनः अनिर्वचनीयः च असि!

ਹਮੇਸੁਲ ਅਭੇਖ ਹੈਂ ॥੧੫੭॥
हमेसुल अभेख हैं ॥१५७॥

यत् त्वं नित्यं विकृतः असि! १५७

ਜਮੀਨੁਲ ਜਮਾ ਹੈਂ ॥
जमीनुल जमा हैं ॥

यत् त्वं पृथिव्यां स्वर्गे च असि!

ਅਮੀਕੁਲ ਇਮਾ ਹੈਂ ॥
अमीकुल इमा हैं ॥

यत् त्वं चिह्नेषु अत्यन्तं गहनः असि!

ਕਰੀਮੁਲ ਕਮਾਲ ਹੈਂ ॥
करीमुल कमाल हैं ॥

यत् त्वं परम उदारः असि!

ਕਿ ਜੁਰਅਤਿ ਜਮਾਲ ਹੈਂ ॥੧੫੮॥
कि जुरअति जमाल हैं ॥१५८॥

यत् त्वं साहसस्य सौन्दर्यस्य च मूर्तरूपः असि! १५८

ਕਿ ਅਚਲੰ ਪ੍ਰਕਾਸ ਹੈਂ ॥
कि अचलं प्रकास हैं ॥

यत् त्वं नित्यप्रकाशः असि!

ਕਿ ਅਮਿਤੋ ਸੁਬਾਸ ਹੈਂ ॥
कि अमितो सुबास हैं ॥

यत् त्वं असीमगन्धः असि!

ਕਿ ਅਜਬ ਸਰੂਪ ਹੈਂ ॥
कि अजब सरूप हैं ॥

यत् त्वं अद्भुतः सत्ता असि!

ਕਿ ਅਮਿਤੋ ਬਿਭੂਤ ਹੈਂ ॥੧੫੯॥
कि अमितो बिभूत हैं ॥१५९॥

यत् त्वं असीम भव्यता असि! १५९

ਕਿ ਅਮਿਤੋ ਪਸਾ ਹੈਂ ॥
कि अमितो पसा हैं ॥

यत् त्वं असीमविस्तारः असि!

ਕਿ ਆਤਮ ਪ੍ਰਭਾ ਹੈਂ ॥
कि आतम प्रभा हैं ॥

यत् त्वं स्वप्रकाशः असि!

ਕਿ ਅਚਲੰ ਅਨੰਗ ਹੈਂ ॥
कि अचलं अनंग हैं ॥

यत् त्वं स्थिरः अङ्गः च असि!

ਕਿ ਅਮਿਤੋ ਅਭੰਗ ਹੈਂ ॥੧੬੦॥
कि अमितो अभंग हैं ॥१६०॥

अनन्तोऽविनाशी च त्वं इति! १६० इति