जापु साहिब

(पुटः: 33)


ਮਧੁਭਾਰ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
मधुभार छंद ॥ त्व प्रसादि ॥

मधुभर स्तन्जा। तव अनुग्रहेण।

ਮੁਨਿ ਮਨਿ ਪ੍ਰਨਾਮ ॥
मुनि मनि प्रनाम ॥

हे भगवन् ! मनसा त्वां प्रणमन्ति मुनयः !

ਗੁਨਿ ਗਨ ਮੁਦਾਮ ॥
गुनि गन मुदाम ॥

हे भगवन् ! त्वं नित्यं गुणनिधिः असि।

ਅਰਿ ਬਰ ਅਗੰਜ ॥
अरि बर अगंज ॥

हे भगवन् ! त्वं महान् शत्रुभिः नाशः कर्तुं न शक्नोषि!

ਹਰਿ ਨਰ ਪ੍ਰਭੰਜ ॥੧੬੧॥
हरि नर प्रभंज ॥१६१॥

हे भगवन् ! त्वं सर्वनाशकः ॥१६१॥

ਅਨਗਨ ਪ੍ਰਨਾਮ ॥
अनगन प्रनाम ॥

हे भगवन् ! असंख्याताः भूतानि तव पुरतः प्रणमन्ति। हे भगवन् !

ਮੁਨਿ ਮਨਿ ਸਲਾਮ ॥
मुनि मनि सलाम ॥

मनसा त्वां नमन्ति मुनयः |

ਹਰਿ ਨਰ ਅਖੰਡ ॥
हरि नर अखंड ॥

हे भगवन् ! त्वं पूर्णतया मनुष्याणां नियन्त्रकः असि। हे भगवन् !

ਬਰ ਨਰ ਅਮੰਡ ॥੧੬੨॥
बर नर अमंड ॥१६२॥

त्वं मुख्यैः स्थापनं कर्तुं न शक्नोषि। १६२.

ਅਨਭਵ ਅਨਾਸ ॥
अनभव अनास ॥

हे भगवन् ! त्वं नित्यं ज्ञानम् असि। हे भगवन् !

ਮੁਨਿ ਮਨਿ ਪ੍ਰਕਾਸ ॥
मुनि मनि प्रकास ॥

त्वं ऋषीणां हृदयेषु प्रकाशितोऽसि।

ਗੁਨਿ ਗਨ ਪ੍ਰਨਾਮ ॥
गुनि गन प्रनाम ॥

हे भगवन् ! सतां सभाः प्रणमन्ति ते पुरतः | हे भगवन् !

ਜਲ ਥਲ ਮੁਦਾਮ ॥੧੬੩॥
जल थल मुदाम ॥१६३॥

त्वं जले स्थले च व्याप्तः असि। १६३ इति ।

ਅਨਛਿਜ ਅੰਗ ॥
अनछिज अंग ॥

हे भगवन् ! तव शरीरम् अखण्डम् अस्ति। हे भगवन् !

ਆਸਨ ਅਭੰਗ ॥
आसन अभंग ॥

तव आसनं नित्यं वर्तते।

ਉਪਮਾ ਅਪਾਰ ॥
उपमा अपार ॥

हे भगवन् ! तव स्तुतयः असीमाः सन्ति। हे भगवन् !

ਗਤਿ ਮਿਤਿ ਉਦਾਰ ॥੧੬੪॥
गति मिति उदार ॥१६४॥

तव स्वभावः अत्यन्तं उदारः अस्ति। १६४.

ਜਲ ਥਲ ਅਮੰਡ ॥
जल थल अमंड ॥

हे भगवन् ! त्वं जले स्थले च परमं महिमामसि। हे भगवन् !

ਦਿਸ ਵਿਸ ਅਭੰਡ ॥
दिस विस अभंड ॥

त्वं सर्वत्र निन्दाविहीनः असि।

ਜਲ ਥਲ ਮਹੰਤ ॥
जल थल महंत ॥

हे भगवन् ! जले च स्थले च त्वं परमो असि। हे भगवन् !