मधुभर स्तन्जा। तव अनुग्रहेण।
हे भगवन् ! मनसा त्वां प्रणमन्ति मुनयः !
हे भगवन् ! त्वं नित्यं गुणनिधिः असि।
हे भगवन् ! त्वं महान् शत्रुभिः नाशः कर्तुं न शक्नोषि!
हे भगवन् ! त्वं सर्वनाशकः ॥१६१॥
हे भगवन् ! असंख्याताः भूतानि तव पुरतः प्रणमन्ति। हे भगवन् !
मनसा त्वां नमन्ति मुनयः |
हे भगवन् ! त्वं पूर्णतया मनुष्याणां नियन्त्रकः असि। हे भगवन् !
त्वं मुख्यैः स्थापनं कर्तुं न शक्नोषि। १६२.
हे भगवन् ! त्वं नित्यं ज्ञानम् असि। हे भगवन् !
त्वं ऋषीणां हृदयेषु प्रकाशितोऽसि।
हे भगवन् ! सतां सभाः प्रणमन्ति ते पुरतः | हे भगवन् !
त्वं जले स्थले च व्याप्तः असि। १६३ इति ।
हे भगवन् ! तव शरीरम् अखण्डम् अस्ति। हे भगवन् !
तव आसनं नित्यं वर्तते।
हे भगवन् ! तव स्तुतयः असीमाः सन्ति। हे भगवन् !
तव स्वभावः अत्यन्तं उदारः अस्ति। १६४.
हे भगवन् ! त्वं जले स्थले च परमं महिमामसि। हे भगवन् !
त्वं सर्वत्र निन्दाविहीनः असि।
हे भगवन् ! जले च स्थले च त्वं परमो असि। हे भगवन् !