जापु साहिब

(पुटः: 34)


ਦਿਸ ਵਿਸ ਬਿਅੰਤ ॥੧੬੫॥
दिस विस बिअंत ॥१६५॥

त्वं सर्वदिशः अनन्तोऽसि। १६५.

ਅਨਭਵ ਅਨਾਸ ॥
अनभव अनास ॥

हे भगवन् ! त्वं नित्यं ज्ञानम् असि। हे भगवन् !

ਧ੍ਰਿਤ ਧਰ ਧੁਰਾਸ ॥
ध्रित धर धुरास ॥

सन्तुष्टानां मध्ये त्वं परमो असि।

ਆਜਾਨ ਬਾਹੁ ॥
आजान बाहु ॥

हे भगवन् ! त्वं देवानां बाहुः असि। हे भगवन् !

ਏਕੈ ਸਦਾਹੁ ॥੧੬੬॥
एकै सदाहु ॥१६६॥

त्वं नित्यं एकमात्रः असि। १६६.

ਓਅੰਕਾਰ ਆਦਿ ॥
ओअंकार आदि ॥

हे भगवन् ! त्वं सृष्टेः उत्पत्तिः औं असि। हे भगवन् !

ਕਥਨੀ ਅਨਾਦਿ ॥
कथनी अनादि ॥

अनादयः इति उक्तः।

ਖਲ ਖੰਡ ਖਿਆਲ ॥
खल खंड खिआल ॥

हे भगवन् ! त्वं अत्याचारिणः क्षणात् नाशयसि !

ਗੁਰ ਬਰ ਅਕਾਲ ॥੧੬੭॥
गुर बर अकाल ॥१६७॥

भगवन् त्वं परमो अमरः असि। 167.!

ਘਰ ਘਰਿ ਪ੍ਰਨਾਮ ॥
घर घरि प्रनाम ॥

हे भगवन् ! त्वं गृहे सत्कृतः असि। हे भगवन् !

ਚਿਤ ਚਰਨ ਨਾਮ ॥
चित चरन नाम ॥

पादौ तव नाम च हृदये ध्यायन्ते।

ਅਨਛਿਜ ਗਾਤ ॥
अनछिज गात ॥

हे भगवन् ! तव शरीरं कदापि वृद्धं न भवति। हे भगवन् !

ਆਜਿਜ ਨ ਬਾਤ ॥੧੬੮॥
आजिज न बात ॥१६८॥

त्वं कदापि कस्यचित् वशी नासि। १६८.

ਅਨਝੰਝ ਗਾਤ ॥
अनझंझ गात ॥

हे भगवन् ! तव शरीरं नित्यं स्थिरम् अस्ति। हे भगवन् !

ਅਨਰੰਜ ਬਾਤ ॥
अनरंज बात ॥

त्वं क्रोधविहीनः असि।

ਅਨਟੁਟ ਭੰਡਾਰ ॥
अनटुट भंडार ॥

हे भगवन् ! तव भण्डारः अक्षयः अस्ति। हे भगवन् !

ਅਨਠਟ ਅਪਾਰ ॥੧੬੯॥
अनठट अपार ॥१६९॥

त्वं अप्रतिष्ठितः असीमा च असि। १६९.

ਆਡੀਠ ਧਰਮ ॥
आडीठ धरम ॥

हे भगवन् ! तव नियमः अगोचरः अस्ति। हे भगवन् !

ਅਤਿ ਢੀਠ ਕਰਮ ॥
अति ढीठ करम ॥

तव कर्माणि अत्यन्तं निर्भयानि सन्ति।

ਅਣਬ੍ਰਣ ਅਨੰਤ ॥
अणब्रण अनंत ॥

हे भगवन् ! त्वं अजेयः अनन्तश्च असि। हे भगवन् !