जापु साहिब

(पुटः: 35)


ਦਾਤਾ ਮਹੰਤ ॥੧੭੦॥
दाता महंत ॥१७०॥

त्वं परमो दाता असि। १७० ।

ਹਰਿਬੋਲਮਨਾ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
हरिबोलमना छंद ॥ त्व प्रसादि ॥

हरिबोल्मना स्तन्जा, अनुग्रहेण

ਕਰੁਣਾਲਯ ਹੈਂ ॥
करुणालय हैं ॥

हे भगवन् ! त्वं दयायाः गृहम् असि!

ਅਰਿ ਘਾਲਯ ਹੈਂ ॥
अरि घालय हैं ॥

विधाता! त्वं शत्रुनाशकः असि!

ਖਲ ਖੰਡਨ ਹੈਂ ॥
खल खंडन हैं ॥

हे भगवन् ! त्वं दुष्टानां घातकः !

ਮਹਿ ਮੰਡਨ ਹੈਂ ॥੧੭੧॥
महि मंडन हैं ॥१७१॥

हे भगवन् ! त्वं पृथिव्याः अलङ्कारः ! १७१

ਜਗਤੇਸ੍ਵਰ ਹੈਂ ॥
जगतेस्वर हैं ॥

हे भगवन् ! त्वं जगतः स्वामी असि !

ਪਰਮੇਸ੍ਵਰ ਹੈਂ ॥
परमेस्वर हैं ॥

हे भगवन् ! त्वं परमो ईश्वरः !

ਕਲਿ ਕਾਰਣ ਹੈਂ ॥
कलि कारण हैं ॥

हे भगवन् ! त्वं कलहहेतुः असि !

ਸਰਬ ਉਬਾਰਣ ਹੈਂ ॥੧੭੨॥
सरब उबारण हैं ॥१७२॥

हे भगवन् ! त्वं सर्वेषां त्राता असि! १७२

ਧ੍ਰਿਤ ਕੇ ਧ੍ਰਣ ਹੈਂ ॥
ध्रित के ध्रण हैं ॥

हे भगवन् ! त्वं पृथिव्याः आश्रयः असि !

ਜਗ ਕੇ ਕ੍ਰਣ ਹੈਂ ॥
जग के क्रण हैं ॥

हे भगवन् ! त्वं विश्वस्य प्रजापतिः असि !

ਮਨ ਮਾਨਿਯ ਹੈਂ ॥
मन मानिय हैं ॥

हे भगवन् ! त्वं हृदये पूजितः असि!

ਜਗ ਜਾਨਿਯ ਹੈਂ ॥੧੭੩॥
जग जानिय हैं ॥१७३॥

हे भगवन् ! त्वं विश्वे प्रसिद्धः असि! १७३ इति

ਸਰਬੰ ਭਰ ਹੈਂ ॥
सरबं भर हैं ॥

हे भगवन् ! त्वं सर्वेषां पोषणकर्ता असि!

ਸਰਬੰ ਕਰ ਹੈਂ ॥
सरबं कर हैं ॥

हे भगवन् ! त्वं सर्वेषां प्रजापतिः !

ਸਰਬ ਪਾਸਿਯ ਹੈਂ ॥
सरब पासिय हैं ॥

हे भगवन् ! त्वं सर्वव्याप्यसि !

ਸਰਬ ਨਾਸਿਯ ਹੈਂ ॥੧੭੪॥
सरब नासिय हैं ॥१७४॥

हे भगवन् ! त्वं सर्वान् नाशयसि ! १७४ इति

ਕਰੁਣਾਕਰ ਹੈਂ ॥
करुणाकर हैं ॥

हे भगवन् ! त्वं दयायाः फव्वारा असि!

ਬਿਸ੍ਵੰਭਰ ਹੈਂ ॥
बिस्वंभर हैं ॥

हे भगवन् ! त्वं विश्वस्य पोषकः असि !