अकाल उसतत

(पुटः: 11)


ਕਹੂੰ ਰੋਗ ਸੋਗ ਬਿਹੀਨ ॥
कहूं रोग सोग बिहीन ॥

क्वचित् कश्चित् दुःखव्याधिरहितः,

ਕਹੂੰ ਏਕ ਭਗਤ ਅਧੀਨ ॥
कहूं एक भगत अधीन ॥

क्वचित् कश्चित् भक्तिमार्गं निकटतया अनुसरति।

ਕਹੂੰ ਰੰਕ ਰਾਜ ਕੁਮਾਰ ॥
कहूं रंक राज कुमार ॥

क्वचित् कश्चित् दरिद्रः कश्चित् राजपुत्रः,

ਕਹੂੰ ਬੇਦ ਬਿਆਸ ਅਵਤਾਰ ॥੧੮॥੪੮॥
कहूं बेद बिआस अवतार ॥१८॥४८॥

क्वचित् कश्चित् वेद व्यासावतारः | १८.४८ इति ।

ਕਈ ਬ੍ਰਹਮ ਬੇਦ ਰਟੰਤ ॥
कई ब्रहम बेद रटंत ॥

केचन ब्राह्मणाः वेदं पठन्ति,

ਕਈ ਸੇਖ ਨਾਮ ਉਚਰੰਤ ॥
कई सेख नाम उचरंत ॥

केचन शेखाः भगवतः नाम पुनः पुनः वदन्ति।

ਬੈਰਾਗ ਕਹੂੰ ਸੰਨਿਆਸ ॥
बैराग कहूं संनिआस ॥

कुत्रचित् बैराग (वैराग्य) मार्गस्य अनुयायी अस्ति , .

ਕਹੂੰ ਫਿਰਤ ਰੂਪ ਉਦਾਸ ॥੧੯॥੪੯॥
कहूं फिरत रूप उदास ॥१९॥४९॥

क्वचित् च संन्यास (तपस्वी) मार्गम् अनुसरति),क्वचित् उदासी (stoic) इव कश्चित् भ्रमति।१९.४९।

ਸਭ ਕਰਮ ਫੋਕਟ ਜਾਨ ॥
सभ करम फोकट जान ॥

सर्वान् कर्माणि (कर्माणि) निष्प्रयोजनानि विद्धि, .

ਸਭ ਧਰਮ ਨਿਹਫਲ ਮਾਨ ॥
सभ धरम निहफल मान ॥

अमूल्यं सर्वान् धर्ममार्गान् विचार्यताम्।

ਬਿਨ ਏਕ ਨਾਮ ਅਧਾਰ ॥
बिन एक नाम अधार ॥

भगवतः एकैकस्य नाम्नः प्रोपं विना ।

ਸਭ ਕਰਮ ਭਰਮ ਬਿਚਾਰ ॥੨੦॥੫੦॥
सभ करम भरम बिचार ॥२०॥५०॥

सर्वे कर्म माया इति मन्तव्यम्।२०।५०।।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਲਘੁ ਨਿਰਾਜ ਛੰਦ ॥
त्व प्रसादि ॥ लघु निराज छंद ॥

तव अनुग्रहेण। LAGHUU NIRAAJ STANZA

ਜਲੇ ਹਰੀ ॥
जले हरी ॥

भगवान् जले अस्ति !

ਥਲੇ ਹਰੀ ॥
थले हरी ॥

प्रभुः स्थले अस्ति !

ਉਰੇ ਹਰੀ ॥
उरे हरी ॥

प्रभुः हृदये एव अस्ति !

ਬਨੇ ਹਰੀ ॥੧॥੫੧॥
बने हरी ॥१॥५१॥

भगवान् वनेषु अस्ति ! 1. 51.

ਗਿਰੇ ਹਰੀ ॥
गिरे हरी ॥

भगवान् पर्वतेषु अस्ति !

ਗੁਫੇ ਹਰੀ ॥
गुफे हरी ॥

भगवान् गुहायां वर्तते !

ਛਿਤੇ ਹਰੀ ॥
छिते हरी ॥

भगवान् पृथिव्यां वर्तते !