क्वचित् कश्चित् दुःखव्याधिरहितः,
क्वचित् कश्चित् भक्तिमार्गं निकटतया अनुसरति।
क्वचित् कश्चित् दरिद्रः कश्चित् राजपुत्रः,
क्वचित् कश्चित् वेद व्यासावतारः | १८.४८ इति ।
केचन ब्राह्मणाः वेदं पठन्ति,
केचन शेखाः भगवतः नाम पुनः पुनः वदन्ति।
कुत्रचित् बैराग (वैराग्य) मार्गस्य अनुयायी अस्ति , .
क्वचित् च संन्यास (तपस्वी) मार्गम् अनुसरति),क्वचित् उदासी (stoic) इव कश्चित् भ्रमति।१९.४९।
सर्वान् कर्माणि (कर्माणि) निष्प्रयोजनानि विद्धि, .
अमूल्यं सर्वान् धर्ममार्गान् विचार्यताम्।
भगवतः एकैकस्य नाम्नः प्रोपं विना ।
सर्वे कर्म माया इति मन्तव्यम्।२०।५०।।
तव अनुग्रहेण। LAGHUU NIRAAJ STANZA
भगवान् जले अस्ति !
प्रभुः स्थले अस्ति !
प्रभुः हृदये एव अस्ति !
भगवान् वनेषु अस्ति ! 1. 51.
भगवान् पर्वतेषु अस्ति !
भगवान् गुहायां वर्तते !
भगवान् पृथिव्यां वर्तते !