अकाल उसतत

(पुटः: 12)


ਨਭੇ ਹਰੀ ॥੨॥੫੨॥
नभे हरी ॥२॥५२॥

भगवान् आकाशे अस्ति ! 2. 52.

ਈਹਾਂ ਹਰੀ ॥
ईहां हरी ॥

भगवता अत्र अन्तः अस्ति!

ਊਹਾਂ ਹਰੀ ॥
ऊहां हरी ॥

प्रभुः तत्र अस्ति !

ਜਿਮੀ ਹਰੀ ॥
जिमी हरी ॥

भगवान् पृथिव्यां वर्तते !

ਜਮਾ ਹਰੀ ॥੩॥੫੩॥
जमा हरी ॥३॥५३॥

भगवान् आकाशे अस्ति ! 3. 53.

ਅਲੇਖ ਹਰੀ ॥
अलेख हरी ॥

प्रभुः लेखाहीनः अस्ति !

ਅਭੇਖ ਹਰੀ ॥
अभेख हरी ॥

भगवता वेषहीनः अस्ति !

ਅਦੋਖ ਹਰੀ ॥
अदोख हरी ॥

भगवान् निर्दोषः अस्ति !

ਅਦ੍ਵੈਖ ਹਰੀ ॥੪॥੫੪॥
अद्वैख हरी ॥४॥५४॥

भगवान् द्वन्द्वहीनः अस्ति ! 4. 54.

ਅਕਾਲ ਹਰੀ ॥
अकाल हरी ॥

भगवान् कालातीतः !

ਅਪਾਲ ਹਰੀ ॥
अपाल हरी ॥

भगवतः पोषणस्य आवश्यकता नास्ति!

ਅਛੇਦ ਹਰੀ ॥
अछेद हरी ॥

भगवान् अविनाशी !

ਅਭੇਦ ਹਰੀ ॥੫॥੫੫॥
अभेद हरी ॥५॥५५॥

भगवतः रहस्यं ज्ञातुं न शक्यते ! ५.५५.

ਅਜੰਤ੍ਰ ਹਰੀ ॥
अजंत्र हरी ॥

भगवान् गूढचित्रेषु नास्ति!

ਅਮੰਤ੍ਰ ਹਰੀ ॥
अमंत्र हरी ॥

प्रभुः मंत्रेषु नास्ति !

ਸੁ ਤੇਜ ਹਰੀ ॥
सु तेज हरी ॥

प्रभुः उज्ज्वलः प्रकाशः अस्ति!

ਅਤੰਤ੍ਰ ਹਰੀ ॥੬॥੫੬॥
अतंत्र हरी ॥६॥५६॥

भगवान् तन्त्रेषु (मायासूत्रेषु) नास्ति! 6. 56.

ਅਜਾਤ ਹਰੀ ॥
अजात हरी ॥

भगवान् जन्म न गृह्णाति !

ਅਪਾਤ ਹਰੀ ॥
अपात हरी ॥

भगवता मृत्युः न अनुभवति !

ਅਮਿਤ੍ਰ ਹਰੀ ॥
अमित्र हरी ॥

भगवन् मित्ररहितः अस्ति !