अकाल उसतत

(पुटः: 13)


ਅਮਾਤ ਹਰੀ ॥੭॥੫੭॥
अमात हरी ॥७॥५७॥

भगवान् मातृहीनः अस्ति ! 7. 57.

ਅਰੋਗ ਹਰੀ ॥
अरोग हरी ॥

भगवता कस्यापि व्याधिरहितः अस्ति!

ਅਸੋਗ ਹਰੀ ॥
असोग हरी ॥

भगवान् शोकरहितः अस्ति!

ਅਭਰਮ ਹਰੀ ॥
अभरम हरी ॥

भगवान् मायाहीनः अस्ति !

ਅਕਰਮ ਹਰੀ ॥੮॥੫੮॥
अकरम हरी ॥८॥५८॥

भगवान् अकर्मण्यः!! 8. 58.

ਅਜੈ ਹਰੀ ॥
अजै हरी ॥

भगवान् अजेयः अस्ति !

ਅਭੈ ਹਰੀ ॥
अभै हरी ॥

भगवान् निर्भयः !

ਅਭੇਦ ਹਰੀ ॥
अभेद हरी ॥

भगवतः रहस्यं ज्ञातुं न शक्यते !

ਅਛੇਦ ਹਰੀ ॥੯॥੫੯॥
अछेद हरी ॥९॥५९॥

भगवान् अप्रहार्यः अस्ति ! ९.५९.

ਅਖੰਡ ਹਰੀ ॥
अखंड हरी ॥

भगवान् अविभाज्यः अस्ति !

ਅਭੰਡ ਹਰੀ ॥
अभंड हरी ॥

भगवतः निन्दा कर्तुं न शक्यते!

ਅਡੰਡ ਹਰੀ ॥
अडंड हरी ॥

भगवतः दण्डः न भवति!

ਪ੍ਰਚੰਡ ਹਰੀ ॥੧੦॥੬੦॥
प्रचंड हरी ॥१०॥६०॥

भगवान् परमं महिमा ! 10. 60.

ਅਤੇਵ ਹਰੀ ॥
अतेव हरी ॥

भगवान् अत्यन्तं महान् अस्ति!

ਅਭੇਵ ਹਰੀ ॥
अभेव हरी ॥

भगवतः रहस्यं ज्ञातुं न शक्यते !

ਅਜੇਵ ਹਰੀ ॥
अजेव हरी ॥

भगवतः भोजनस्य आवश्यकता नास्ति!

ਅਛੇਵ ਹਰੀ ॥੧੧॥੬੧॥
अछेव हरी ॥११॥६१॥

प्रभुः अजेयः अस्ति ! 11. 61.

ਭਜੋ ਹਰੀ ॥
भजो हरी ॥

भगवन्तं ध्यानं कुरु !

ਥਪੋ ਹਰੀ ॥
थपो हरी ॥

भगवन्तं भजस्व !

ਤਪੋ ਹਰੀ ॥
तपो हरी ॥

भगवतः भक्तिं कुरु !