अकाल उसतत

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਉਤਾਰ ਖਾਸੇ ਦਸਖਤ ਕਾ ॥
उतार खासे दसखत का ॥

पाण्डुलिप्याः प्रतिलिपिः अनन्यहस्ताक्षरैः सह : १.

ਪਾਤਿਸਾਹੀ ੧੦ ॥
पातिसाही १० ॥

दशमः सार्वभौमः ।

ਅਕਾਲ ਪੁਰਖ ਕੀ ਰਛਾ ਹਮਨੈ ॥
अकाल पुरख की रछा हमनै ॥

अलौकिकः पुरुषः मम रक्षकः अस्ति।

ਸਰਬ ਲੋਹ ਦੀ ਰਛਿਆ ਹਮਨੈ ॥
सरब लोह दी रछिआ हमनै ॥

सर्वलोहेश्वरः मम रक्षकः अस्ति।

ਸਰਬ ਕਾਲ ਜੀ ਦੀ ਰਛਿਆ ਹਮਨੈ ॥
सरब काल जी दी रछिआ हमनै ॥

सर्वनाशकः प्रभुः मम रक्षकः अस्ति।

ਸਰਬ ਲੋਹ ਜੀ ਦੀ ਸਦਾ ਰਛਿਆ ਹਮਨੈ ॥
सरब लोह जी दी सदा रछिआ हमनै ॥

सर्वलोहेश्वरः सदा मम रक्षकः अस्ति।

ਆਗੈ ਲਿਖਾਰੀ ਕੇ ਦਸਤਖਤ ॥
आगै लिखारी के दसतखत ॥

ततः लेखकस्य (गुरु गोविन्दसिंहस्य) हस्ताक्षराः।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਚਉਪਈ ॥
त्व प्रसादि ॥ चउपई ॥

BY THY GACE QUATRAIN (चौपाई) २.

ਪ੍ਰਣਵੋ ਆਦਿ ਏਕੰਕਾਰਾ ॥
प्रणवो आदि एकंकारा ॥

एकं प्राथमिकं भगवन्तं नमस्कारं करोमि।

ਜਲ ਥਲ ਮਹੀਅਲ ਕੀਓ ਪਸਾਰਾ ॥
जल थल महीअल कीओ पसारा ॥

यो व्याप्तं जलं पार्थिवं स्वर्गं च ।

ਆਦਿ ਪੁਰਖ ਅਬਿਗਤ ਅਬਿਨਾਸੀ ॥
आदि पुरख अबिगत अबिनासी ॥

अव्यक्तः अमरः सः आदिपुरुषः पुरुषः।

ਲੋਕ ਚਤ੍ਰੁ ਦਸ ਜੋਤਿ ਪ੍ਰਕਾਸੀ ॥੧॥
लोक चत्रु दस जोति प्रकासी ॥१॥

तस्य ज्योतिः चतुर्दश लोकान् प्रकाशयति। अहम्‌।

ਹਸਤ ਕੀਟ ਕੇ ਬੀਚ ਸਮਾਨਾ ॥
हसत कीट के बीच समाना ॥

गजकृमिमन्तर्गतं प्रलीयते सः।

ਰਾਵ ਰੰਕ ਜਿਹ ਇਕ ਸਰ ਜਾਨਾ ॥
राव रंक जिह इक सर जाना ॥

तस्य पुरतः राजा बग्गरश्च समः |

ਅਦ੍ਵੈ ਅਲਖ ਪੁਰਖ ਅਬਿਗਾਮੀ ॥
अद्वै अलख पुरख अबिगामी ॥

अद्वन्द्वः अगोचरश्च पुरुषः सः अविच्छिन्नः।

ਸਭ ਘਟ ਘਟ ਕੇ ਅੰਤਰਜਾਮੀ ॥੨॥
सभ घट घट के अंतरजामी ॥२॥

सः प्रत्येकस्य हृदयस्य अन्तः कोरं प्राप्नोति।2.

ਅਲਖ ਰੂਪ ਅਛੈ ਅਨਭੇਖਾ ॥
अलख रूप अछै अनभेखा ॥

सः अचिन्त्यः सत्ता, बाह्यः, विकृतः च अस्ति।

ਰਾਗ ਰੰਗ ਜਿਹ ਰੂਪ ਨ ਰੇਖਾ ॥
राग रंग जिह रूप न रेखा ॥

सङ्गः वर्णरूपचिह्नरहितः ।

ਬਰਨ ਚਿਹਨ ਸਭਹੂੰ ਤੇ ਨਿਆਰਾ ॥
बरन चिहन सभहूं ते निआरा ॥

अन्येभ्यः सर्वेभ्यः नानावर्णचिह्नविशिष्टः।